Gaguritan Pandawa Dasa 01

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN KTR.DOKBUD BALI
PROP.DATI I BALI
F/3/G/Dokbud]
gaguritan·,pandawadaśa.
[1 1A]
G. Pendawa Dasa [ 2 ][1 1B]
1
//0//ᵒaum̐ᵒawighnamāstunāmasidḍaṃ//0//puḥsinom·.1.pukulun·hyaŋ-sinĕmbaḥ,saŋhyaŋliṅganiŋpaṅawi,saŋhyaŋtajāṅaywākaśā,hyaŋgururekahyaŋmahniŋ,makādibasuṇḍari,hyaŋna-
ntaśaṇahyaŋtudhuḥ,habhehidahyaŋᵒatama,saŋhyaŋtripuruṣamaliḥ,brāhmawiṣṇu,ᵒiśwarahyaŋjagatnātha.2.sahanananikaŋdewatā,makādihyaŋnawar̥ṣi,saptar̥ṣicatuŕlokā,hyaŋsūŕyyacandra
hyaŋhāgni,hyaŋbasukiḥhyaŋdar̥ṣi,saŋtabesun·jwapukulun·,luputariŋhilahila,-tan·knariŋtalaḥpati,bhagnaluput·,niṅwaŋhamaṅunpralambaŋ.3.humikĕtlambaŋdadakan·,makapamūŕṇnaniŋ
hati,kambahanlarawiraṅroŋ,hinudanandeniŋkiṅkiŋ,kasurugankaśmaleki,sinusupanmanaḥsuṅsut·,sinakitanrajaḥtamaḥ,kayābinaṣmitanpapuy·,nikaŋtanu,satatanamyakĕn·duḥ-
[2 2A]
ka.4.maṅkyahamūŕṇnakĕn·citta,hanapuḥmanaḥwrihatin·,hilaṅaniŋlarakawot·,sakrahiŋduḥkabuburwi,,sahananiŋmūŕkkeŋhati,tunduṅĕndeniŋkawikun·,dhaŕmmayuktiniŋswacitta,haṅgo
nhaṅalapikiṅkiŋ,sānanipun·,baṣmyanadedr̥ĕkeŋcitta.5.tĕmbenihamaṅunpra-lambaŋ,jinawiṣṇunawaśaśiḥ,wukumār̥p·warigadhyan·,mṅātriwayacatūŕśrī,sadwastaludrewĕgan·
maliḥ,daśawatĕkpatinuju,suklasaptatrimastaka,rāḥsaptayuśaniŋbhumi,ᵒeka-npitu,puluḥtridomyassahāsra.6.hidadanehipunsamyan·,saŋsudhipacaŋmawosin·,maṅda
samihuniŋnawaŋ,riŋsanemaṅapusiki,brāhmakulawaṅśajāti,potrakabapajajuluk·,hikanayatanhabhāwa,pakṣamadheŋkatyal̥wiḥ,pamosusul·,budḍihaṅasahiŋgoṇḍaŋ. [ 3 ][2 2B]
2
7.pasaŋtabyahiṅsuntuwan·,laṅgyahaṅr̥ĕñcanakawi,taŕwruhiŋśarīrabodoḥ,tanhanawiphaleŋbhūkti,tanpanaṅgatanpakeŕthi,lwiŕsodamahaptyānaruŋ,sānaniŋhyaŋśaśaṅka,samba
wakasidḍeŋkāpti,sokkadurus·,kasūkṣeŋbudḍituṅgal·.8.pūŕwwakandaniŋcarita,bhagawāndakṣyamūŕwwani,ṅwaṅunhomāgnihotra,nurunaŋparamantweki,maṅgalabhagawānruci,dhaŋhyaŋbhr̥ĕ
guᵒaṅgireku,dhaŋhyaŋpulaṣṭyapulaha,r̥ṣiwastitalanhatri,r̥ṣitr̥ĕtu,makādidhaŋhyaŋkaṣyapā.9.makādiwatĕkdewata,hyaŋdhaŕmmahyaŋprājapati,saŋhyaŋwulan·hyaṅāditya,saŋhyaŋ
haripadmayoni,samipadhahanuronin·,miluriŋyajñāsaŋmpu,katkeŋsutanirasadhaya,jweṣṭaputribhaṭariśrī,sakwehiku,sajñānaṅkilriŋsaŋbapā.10.kewalahyaŋnīlalwita,-
[3 3A]
tanhinatagdesaŋr̥ṣi,dampatit∅ŋhyaŋnilalwita,papasiḥhyaŋmahādewi,maṅr̥ĕṅöhoŕthasujati,yensaŋbapahakaŕyyeku,śighrahamwitiŋbhaṭara,niṅwaŋluṅhāhamluṅguhin·,kraṇara-
tu,tanpinaŋdesaŋbapā.11.maṅkanātuŕhyaŋmahādewya,hyaŋnilalwitānahuri,dhuḥrarimāsmahādetya,paŋhyaŋniŋjiwamāskriki,raripaṅĕndatiŋliriŋ,makatalyanikaŋtanu,yansirā
pakṣamuliha,tanwrunhamaṅgiḥwibhogi,ṅgawer̥dut·,deniŋsiratanhinatag·.12.nahanliŋhyaŋnilalwita,hyaŋmahādewitumuli,hamwitiŋpādabhaṭara,mahāsmitamaṅañjali,wu
shahyasiralumaris·,tatankawaŕṇnaheŋlaku,śīghraprāptiriŋpaśraman·,katonpahananiŋr̥ṣi,hanaktuhu,makadiparahyaṅiku.13.samipadhamaprayoga,ṅuñcarakĕnyoga- [ 4 ][3 3B]
3
smr̥ĕti,brāhmatatwaludrāstawa,mahādewasaŋkāstuti,tiṣṇwāstawamaliḥ,sambuᵒi-śwaratatwuku,misorahyaŋśiwatatwa,ᵒāŕdḍanareśwarisami,hāgnitutuŕcandratatwasūŕyyatatwa.
14.tumuṅkul·hyaŋmahādewya,jumujugriṅgwansaŋhaji,hatañahumatuŕhalon·,haṅugaḥyogansaŋr̥ṣi,punapakraṇaniŋhaji,tantuturanepukulun·,nawihanadoṣaniṅwaŋ,raṣā
ṅlutuhikaŕyyeki,waraḥtuhu,nawyahidasaŋhyaŋsilsal·.1.maṅkanatañamahādewya,hasambatsaŕwwihanaṅis·,bhagawāndakṣyaśrumojaŕ,haḥparantaliṅanteki,kraṇakita-
tan·tweki,kitatanwiṣayeŋguru,ṅulahakĕnsukeŋcitta,tahuriŋpawakan·l̥wiḥ,masakemut·,bapamawaskasukanta.16.ywadinsaŋhyaŋnilalwita,tankramaniŋhamantweki,ma
[4 4A]
ntuparanhasamono,biṣasukapadidiyin·,lwaskitahaywakareki,hajāṅyoṅyokaŕyyeku,yadyan·tmuniŋswaminta,waraḥkamihaṅsahin·,masakewuḥ,tarup·riŋnilalwita.1
7.nahanduwus·r̥ṣidakṣya,tansipiruntikiŋhati,siswalawanmaprayoga,hujaŕhakrasmadudiṅin·,hyaŋmahādewyatanmari,hanaṅis·saŕwwihumatuŕ,lalutansiḥtahiriṅwaŋ,maṅkeh·-
lunaṅrihinin·,mamwitpuput·,tan·bhaktyatansinambatan·.18.heraŋyankarihuripa,dadipasambatniŋwidhi,sukahasurupanmaṅko,besuktĕmbeniŋdumadi,mawĕtwawuwustanyukti,-
moghatantuluskāŕyyeku,luṅhāsirahyaŋmahādetya,kagyatsawatĕk·hyaŋsami,padhāṅruṅu,brahmāntyahyaŋmahādewya.19.padharumaṣaheŋcittahyaŋdhaŕmmahyaŋprajāpati,brā [ 5 ][4 4B]
4
hmawiṣṇusūŕywacandra,bhagawānkaṣyapamaliḥ,sahadampatinyasami,luṅhātanpamwit·hiŋmpu,rinasatansidḍakaŕyya,kewalahyaŋnawar̥ṣi,kaŕyyakukuḥ,pansirasekaniŋdadya.20.
tanhucapĕn·riŋpaśraman·,hyaŋmahādewi∅saḥlaris·,naṅissumambraḥwepanon·,tanmarisumsĕleŋhati,prāptasaŋhyaŋnilalwiteki,hatañasaŕwwihamkul·,dhūḥrarimāshātmajwita,
paransĕganhahanaṅis·,waraḥtuhu,bhaṭariwuwusatuŕsĕmbaḥ.21.siṅgiḥwacananhyaṅiṅwaŋ,wyaktikahilaṅanasiḥ,sinakitaniŋswacitta,saŋbapāsahasaruntik·,tanmarihaṅlareŋhati,-
maṅkyasunmar̥dintuwuḥ,hamwitpādabhaṭara,besuktĕmbyaniŋdumadi,maṅdesāmpun·,niṅwaŋṅamyakĕnlara.22.pintaŋkwisanmataniŋhyaŋ,sāmpunsaŋhyaŋwar̥g:hasiḥ,riŋpasun·jwamahĕṅgon·,
[5 5A]
tanlenkitahandr̥ĕbenin·,ywadinpiŋsaptadumadi,tanpasaḥlawanhyaṅiṅsun·,dadipanaṅganpādahyaŋ,makadhaŕmmaniṅaniwi,maṅkaratu,damĕlanasĕmbahiṅwaŋ.23.sahurihyaŋnilalwita,dhuḥ
rarimāsmahādewi,rarihyunmintapalatra,huluntan·wnaŋtanasiḥ,sakasājñāntamāskwari,kewalakitadr̥ĕkeŋhyun·,maṅkekakātuduhiŋkita,yogyasahĕṅgonyañjanmi,makahi
bu,yekususupanadewa.24.hanasiragirirāja,saŋhimawānṅaranyeki,riŋṅkanahamintāmr̥ĕtha,yansubātutugiŋkaŕtti,mamĕtwararineŋgiri,histritansamasameŋluḥ,hayutanpo
pameŋraras·,giriputriṅaranrari,rikāmatmu,lankakantāṅaranśiwa.25.nahanliŋcaŋnilalwita,hyaŋmahādewyahaṅañjali,hamwitlampahirasadarālon·,tanwaŕṇnanmasukiŋgiri,tu [ 6 ][5 5B]
5
capahyaŋnawar̥ṣi,riŋpaśramankarihaguwug·,hrāptasaŋhyaŋnilalwita,hatañasaŋhaparuntik·,ṅawelampus·,bhagawāndakṣyasrumojaŕ.26.ᵒaḥparantantwananira,doṣaniraŋmādewi,
haṅyokiyokĕnyoga,ṅawerusitiŋyajñeki,kraṇakamihaṅsahi,paransajñāhyaŋlwiteku,ywadinhatohanajiwa,kamiprayahanaṅkĕpin·,dadyamuwus·,hyaŋnilalwitapr̥ĕkasā.
27.haraḥsiranawar̥ṣya,siraṅaweyogapati,hurupaniŋpatimaṅko,moghakatunwiŋyajñeki,r̥ṣidatṣyadahatruntik·,sinapadeniraŋmantu,nawar̥ṣimal̥snāpā,hyaŋnila
lwitatanyukti,tasmat:hiku,laḥdeniŋsaŋgr̥ĕkeŋtapa.28.padhakasidḍyaniŋwācana,waŕṇnanĕnhyaŋhekabhumi,siramragahyaŋnikaŋhyaŋ,sĕmbahaniŋdewadewi,rumĕṅwāwuwustanyukti,dadyawtu
[6 6A]
nikaŋwuwus·,hasiŋmūŕkkadadidaitya,daśapaṇḍitanesami,moghamuṅguḥ,riŋwanagandamadana.29.sakṣaṇatibāriṅalas·,marūparākṣasasami,ṅarankālakadikuna,maŕgganiŋ
dadidewāŕṣi,hanapāṇḍiwadaśeki,hilaṅaniŋsapahiku,sinuwatannuṅgalnuṅgal·,maṅkanasapahyaŋdadi,śighramlĕcut·,kawaŕṇnasaṅaneṅhalas·.30.pirakunaŋhantajinya,daditai
tyamūŕkkaśakti,hasiŋkacunduk·bhinakṣa,satohulanarapakṣi,wditumr̥ĕpiŋwaneki,ndaḥgantyanapunaŋwuwus·,hanamaṅkekaskocapan·,raturiŋhastinanāgari,nurunnurun·,dr̥ĕṣṭa-
rāstriwitniŋcarita.31.trisanak:hamĕṅkubhuwana,pāṇḍuṅaranyasaŋhari,wurujuwidhuranāma,waluyasaŋhyaŋtriśakti,ṅawetr̥ĕptikanaŋbhūmi,r̥ṇḍuḥsamadĕgsaŋprabhu,hantyantahayuniŋja [ 7 ][6 6B]
6
gat·,wadwanyatanwanimūmik·,samānuṅsuŋ,salwanikaŋbratawaŕṣā.32.makatrisā-mpunarabya,dr̥ĕṣṭarāstrakaŋpinuji,makastrīsakiŋgandara,maṅaran·dyaḥgandarī,saŋpāṇḍuharabikaliḥ,
jyeṣṭaputriwitniŋyadhu,hapapasiḥnidyapataḥ,kaṅanom·wijatmadhrapati,hajujuluk·,dyaḥśrimadhrīnucapa.33.gharanirāŕyyawidhura,witniŋwantipuranāgari,ṅaran·dyaḥsuśramawatya,-
samarupanyahabaṅkit·,saŋpāṇdhuhinucapmaṅkin·,kālaluṅhāhabuburu,seriŋlāwandewimadhrya,prāptariṅalastanoliḥ,dadyal̥su,harāŕyyansoriŋwandira.34.waŕṇnanĕn·r̥ṣikiṇḍa-
ma,maṅamöŋriŋwanagiri,katontaŋhariṇawadon·,kayahanudutiŋkāpti,rarissirasiluŕrupi,rūpāriṇalakihiku,jinamaḥpunaŋhariṇa,saŋpaṇḍusiratumĕliŋ,buronrusuḥ,śighra
[7 7A]
haṅlĕpaswarāstra.35.ᵒariṇastrīkneŋsāra,sākṣaṇatumulimāti,kagyatsaŋr̥ṣikiṇḍama,nulwasiraŋpāṇdhucuri,matyanisaŋmakridheki,dadyaprakaśahamuwus·,tanpola
hiŋkṣatryottama,bhagnahamaṅgiḥwibhogi,tanpatutuŕ,moghakitamātyākridha.36.maṅkanaśapasaŋr̥ṣya,wawaŋtasirapamuliḥ,saŋpāṇḍudahatkalaron·,rumĕṅwābrahmāntyeŋ
r̥ṣi,tanmarihaṅasihasiḥ,dhuḥrarimās·jwitaniṅsun·,maṅketanwĕnaŋrinaṣān·,samayaniṅwaŋmgatsiḥ,ymatmu,kakanhuruŋpalatra.37.dewimadrisökiŋcitta,winaraḥkapga
tiŋhasiḥ,haṅĕmbĕŋṅĕmbĕŋwepanon·,lwiŕmiṇakasatanwariḥ,kadikĕmbaŋsahiŋla-ri,kayararepgatiŋsusu,hapannorakasahiŋcitta,mawĕtwawuwusamanis·,dhuḥpukulun·,ba [ 8 ][7 7B]
7
yapaṅĕndaniŋtitaḥ.38.hanakatatwanikuna,lampahirasaŋhyaŋratiḥ,tinilaŕdeniŋhyaŋsmara,hyaŋguruᵒiśwaramasmi,siratular̥nsuniki,yanmatihawoŕsalulut·,niṅwaŋtumūtmatya
satya,hanūtsaparaniŋmāti,nadyanlĕbuŕ,nasarintambragohmuka.39.maṅkanasĕ-mbaḥsunnitya,paluṅguḥśrinarapati,saŋpāṇdhumawushalon·,kadahatansiḥmāskwari,hastityariŋ-
gurulaki,kitahandadameŋhayu,par̥ŋhamuktyaniskala,sakalapar̥hanami,halahayu,hakarwantuṅgal·daṅlah·.40.nahanikanaliŋnira,tumuliśīghrapamuliḥ,taṅeḥkala-
ṅönriŋmāŕgga,tanliṅĕndenirālaris·,śīghradhatĕŋgr̥ĕheŋkāliḥ,śrīpataḥsrusirasumuṅsuŋ,sahasmitahatuŕbhaktya,kamayaṅan·wawaŋprāpti,maparatu,knāhinulatiŋwana.41.
[8 8A]
saṅawuwuswinuwusan·,dhuḥrarimās·śrīniŋpuri,purinikaŋsaŋkalaṅon·,laṅöniŋkusumasari,sariniŋketakamāŕmrik·,mrikiŋjaṅgamūreŋr̥buk·,r̥bukiŋsaŕwwapuspita,puspita
tandaniŋkiṅkiŋ,kiṅkiŋṅiṅsun·,hiṅsunhanḍasanmata.42.sanmatanĕniṅsuntuhwan·,katuwonlarakaprihatin·,hatiṅsunlarahosaḥ,hosahiŋcittakapatin·,patyananahiṅsu
nlari,rarihaṅdananasuṅsut·,suṅsutlaraṅkukabaran·,baranaṅelakĕnkanin·,kanintĕñuḥ,tñuḥhinuwakiŋsapā.43.sāpaniŋr̥ṣikiṇḍama,maŕmmaniŋhanĕmwawiṣṭi,wiṣṭinyapga
tiŋhaŕṣa,yanāŕṣahaturweŋrabi,rabihawananeŋpati,patiṅkuhawoŕsalulut·,lulutiŋcittahiriṅwaŋ,niṅwaŋṅaturaŋhurip·,huripiṅsun·,hiṅsunsar̥ṅanatuhan·//0 [ 9 ][8 8B]
8
//puḥsmaranḍana.1.twandewyakapganriŋhati,diwwaŋlumakweŋtil̥m·,kapgatanpajyat·r̥ko,sawaŋtimaḥyantinunwan·,buyaŕtwarakarwan·hokat·,lwiŕtambakkāmbahangĕnaḥ,kaptĕṅa
n·budḍipuṅsaŋ.2.macpolhidhĕpepaliŋ,lwiŕcucuŕkapgatanwulan·,makundaḥsapwansaŋkatoŋ,matyajugahidhĕpira,deniŋkilaṅaniŋhāŕṣa,sukayanhaṅmasinhantu,mbesuktĕmbyaniṅañjanma.3.
sḍiḥkiṅkiŋṅasihasiḥ,tan·knayanlinipuran·,saŋpāṇdhuhamuwushalon·,dhuḥrari-māshatmajiwa,saŋkadipawakiŋcandra,kĕlakĕntaṅismāskwibu,bayapaṅĕndaniŋtitaḥ.4.dyaḥmadriṅwa-
raṅintaṅis·,kaṅĕn·raṣatanpajiwa,ṅasiḥhasiḥṅucap:halon·,dhuḥkakasaŋśrīniŋpura,maṅkyapar̥ŋnĕmwaduka,haguŋpaṅĕndaniŋtuduḥ,tanwĕnaŋyanlinesanan·.5.palaŕpalaŕni-
[9 9A]
kaŋhati,kramaniŋdumadijanma,katĕmwaniŋtuwisaroro,sukaduḥkajlemlaḥ,mudaprajñansugiḥtiwas·,jgegbocok:hendeplanduŋ,swaŕgganemanampiŋkawaḥ.6.criktuwapatihurip·,mani-
spahit·l̥bĕŋmataḥ,pakĕkĕḥhñĕm·htispanĕs·,cnik·gḍebtĕklayaḥ,hĕmpĕtboloŋcupĕkliṅgaḥ,bawaklantabtendinuhuŕ,wiṣṇunemañandiŋbrahmā.7.bragmokoḥsgĕŕsakit·,gdĕgdĕmĕ
nsĕṅitbira,puntulmaṅanlañiñiŋpodol·,sajahorabares·cupaŕ,yeḥhapihniŋputĕk·,dakendal̥mpayubuwuŋ,hamr̥ĕttawiṣyanetansaḥ.8.handakarotiransami,wighnamastunā
masidḍaṃ,mragaᵒāŋᵒaḥnikar̥ko,tejābāyuśabdahidhĕp·,tanaḥlaṅit·-ptĕŋlmaḥ,hujan·traŋhbĕksuwuŋ,dhaŕmmakrodhanetansimpaŋ.9.saŋkuntiṅraṣariŋhati,lwiŕtr̥ĕṇakati [ 10 ][9 9B]
9
beŋwaŕṣa,māŕyyacittanyakalaron·,pamolatridinamaran·,wwaŋhutayantinuntu-nan·,candratawĕṅanhambubu,tkāhaṅineṅampĕhaŋ.10.biṅaŕwadhanapramaṅkin·,kadisiniramiŋmr̥ĕ
ta,mawĕtwawuwusnyahalon·,dhūḥyayisaśriniŋmadra,pupwanapolahekuna,ha-lakramahalāpaṅguḥ,kramahayumaṅgiḥsukā.11.maṅkāsambat·strīkaliḥ,sinambutdeśrīnarendra,
dhūḥrarimāsiṅsunkaro,par̥ṅanĕmwakĕnlara,paṅĕndaniŋwidhiwasa,lalutansiḥhyaṅiriṅsun·,rarikarokawiraṅan·.12.sawguŋnamyakĕnkiṅkiŋ,ndyatamwaŋhanĕmwasuka,sahuri
petwikalaron·,narandaripar̥ŋhyaŋhyaŋ,hamintasanmateŋdewa,hilaṅaniŋśapāhiku,saŋdyaḥkāliḥhatuŕbhaktya.13.saŋpāṇdhuhanambutrabi,kāliḥhatuntunantaṅana,tu-
[10 10A]
mulimañjiṅiŋgḍoŋ,ndaḥgantyanakaṅinucap·,waŕṇnanĕn·dyaḥśrīgandaŕyya,hamr̥ĕtsā-mpunniṅgaŕsusu,wahwāhayuśakarowulan·.14.sāmpunkāturiŋnr̥ĕpati,śrīdr̥ĕṣṭarāstralwiḥsukā,
rarissirānabdahalon·,duḥkitadatasudata,hundaṅanahantĕnkĕro,konsirakatĕmweŋṅhulan·,saŋkinonhamwitlumampaḥ.15.śīghrahrāpteŋjöŋsaŋkāliḥ,wirodatahatuŕ-
bhaktya,riŋluṅguḥśrīpāṇdhur̥ko,sudatasāmpunhanĕmbaḥ,riŋjöŋnarāŕyyawidhura,wushadansiralumaku,prāptahaneṅgwansaŋkakā.16.harar̥msirasaŋkaliḥ,tumuṅkulmĕṇḍĕkanĕmbaḥ,
winuwusan·dr̥ĕtarāṣṭra,dhūḥkitāntĕn·jiwaniṅwaŋ,rarikarolyaṅiŋsājñā,makapamūŕṇnaniŋkahyun·,ndatĕg:haluṅguhasira.17.saŋliniṅanmatuŕharis·,dhūḥkakaśrīnaranā- [ 11 ][10 10B]
10
tha,punapisagantar̥ko,suruhĕnrāntĕnrahadyan·,nawihananikaŋgopita,tuturanajwapukulun·,dhr̥ĕtarāṣṭramal̥smojaŕ.18.dhuḥsiraharinkukaliḥ,tanlenkaŋkinucapucap·,
riluṅhāsaŋr̥ṣir̥ko,suwyasirānaṅunyaśa,tanhanagatranyaprāpta,wuwusṣaṣibhiṣmānusup·,hantĕnkakārākṣyeŋjagat·.19.hanapakr̥ĕtiniṅsunmaṅkin·,maṅdatanaṅgawekre
dha,sasiŋrumuhunhaputra,putradadipahulunan·,makapanuṅsuṅan·jagat·,salwaniŋbratawaŕṣeku,tan·wnaŋyankinr̥ĕbatan·.20.nahanliŋdhr̥ĕtarāṣṭreki,pāṇdhuwidhurāśru
mojaŕ,sakasājñantasaŋkatoŋ,hanuwut·rantĕnrahadyan·,sāmpunsamwanaprataṇḍa,miwaḥpuṅgawapadhawruḥ,pakr̥ĕtinsaŋtigasānak·.21.sāmpunsanadamagoṣṭi,saŋpra
[11 11A]
bhumañjiṅiŋpura,widhuragamuṅsyeŋkadhaton·,saŋpāṇdhusāmpunpamuliha,lwaŕsawoŋhanabhiwāna,prataṇḍapuṅgawāduluŕ,mulihasamamuṅsyeŋkuta.22.saŋpāṇḍuprāptaheŋpuri,ṅu
nṅunwaŕṇnaṅliḥkal̥swan·,sinuṅsuṅanhantĕnkaro,śrīkuntiwuwusatuŕbhaktya,par̥ŋlāwandewimadrya,punaparaṣapukulun·,bhinawaŕṇnāsmumohita.23.dhudhūtankayeŋpralagi,punapa-
nāliŋsaŋkakā,tuturanayayeŋdados·,saŋpāṇdhuwuwusnyabanban·,dhūḥsirāyiniŋṅwaŋkarwā,maṅkegantyaniṅwaŋluṅsuŕ,besuktan·ṅwiśeṣabhwana.24.pasamwaniŋkakayayi,hasiŋdu
monanaputra,kaŋputrānĕmwakaprabhon·,sinuṅsuṅandeniŋjagat·,sopanacittamohita,deniŋsiratanpasunū,sapakonlukatpuṅkuran·//0//puḥpaṅkuŕ.1.naha [ 12 ][11 11B]
11
nikanaliŋnira,saŋśrīpāṇḍudewipataḥhanawuri,dhūḥkakājisaṅahulun·,r̥-ṅwānĕnhatuŋsundewa,sakeŋhasiḥ,yansājñahamupusunū,ṅhiŋyansirāsuŋnugraha,tanhanahaṅu
bdeŋkapti.2.pasambatiṅwaŋrikita,hūnihanar̥ṣidūŕwwaśal̥wiḥ,subhageŋraṣakawikun·,sirapurohitaniṅwaŋ,dukiŋhanwam·,hananugrahanireṅsun·,ᵒajipaṅradanade-
wa,sakasājñakanugrahin·.3.saŋpāṇdhumesĕmhaṅucap·,dhuḥmāskibutulusanasiḥmāskwari,glar̥n·jwāpuniku,moghahanasihikaŋhyaŋ,hanaprāpta,dewahanugraheŋsunū,du-
monaŋwĕtwanakkakā,siratuwihamĕṅkubhumi.4.nahanwacananarendra,dadyamuwusdewimadrisadharāmanis·,yekuyuktiliŋsaŋprabhu,hamintaputrapradhana,mariŋdewa,ṅhiŋhyaŋ
[12 12A]
pragadhaŕmmasadhu,sirayogyatuntunana,wkasiŋl̥buŕṣapeki.5.nawuwusmadripraṇāta,saŋśrīpataḥsāmpun·sirāhyashasuci,waŕṇnanemawuwuḥhayu,hasawaŋcandrapūŕṇnama,mlokñampwaḥ,
mamūṣṭipādamaluṅguḥ,matitisaṅgraṇasikā,hyaŋdhaŕmmasirahiniṣṭi.6.jĕgtanpajamugprāpta,mariŋpaṅkwanirasaŋśridyaḥkunti,hyaŋdhaŕmmahasruhamuwus·,haḥkuntiparansājñanta,nuntunhiṅwaŋ,wa
rahanajwādenhaśru,sakaŕṣantasun·nugraha,saŋkuntinĕmbaḥtuŕhaṅliŋ.7.siṅgiḥsajñāhyaŋhiriṅwaŋ,pamlakweṅsunhametsutajalwasiki,nemawādhaŕmmakasadhun·,makacatranikaŋprajā,riŋ-
hastina,dumonawĕtwānakiṅsun·,lāwan·mr̥ĕtniŋgaṇḍaŕyya,pratijñasaŋtigaṅūni.8.sinambutdeniŋhyaŋdhaŕmma,pirakunaŋsampunpamr̥ĕt·sigaṇḍari,saŋkuntihumatuŕhaśru,siṅgiḥwawaŋrwaŋca [ 13 ][12 12B]
12
ndra,naḥmoghaha,wijiliŋsutantahiku,wluŋlek·wĕtwānakkita,wnaŋcatranikaŋbhūmi.9.huwushanugraheŋmr̥ĕta,hyaŋdhaŕmmamūŕśrīkuntiwawaŋhataṅi,ṅusapijöŋsaŋśrīpāṇdhu,winaraḥwussidḍa
kāŕyya,labdajīwā,padhasukaniŋkaŋkahyun·,saŋkuntīsāmpunghaŕbiṇyā,tanwaŕṇnariŋha-satineki.10.kocapraturiŋmanarā,mrājaśalwātigasānakmĕṅkubhūmi,jaliṅśasirapaṅulu,pamruju
siraŋjalwaṅśā,padhadibya,maṅr̥ĕṅösaŋbhiṣmānusup·,kocapsirānaṅuntāpa,su-wyāsāmpunniṅgal·bhūmi.11.rināṣadenāthaśalwa,r̥ṣibhiṣmāsāmpunaṅmasipati,meṅĕtriŋwira
ṅedaṅū,kasoransiramayudḍa,desaŋr̥ṣi,maṅkyasiratanakantun·,kewalyānarājaputra,sirakinonñakrabhūmi.12.pantasiradr̥ĕtarāṣṭrā,sirabhutapāṇḍulumaḥsawaŋka-
[13 13A]
di,widhurajokaniŋpupu,tanwogyasirasuṅsuṅĕn·,deniŋjagat·,ratuce-dāṅgapuniku,maṅkāpaṅhidhĕpniŋśalwā,pisanwalikanamaṅkin·.13.mijilsirariŋpasebhān·,sirāgu
wugpinar̥kiŋhantĕnkāliḥ,taṇḍamantrinyahaduluŕ,maṅgalasaŋjayasota,jayasora,śriśalwārājahamuwusu,haraḥkitasotasora,ṅgulunprayāṅrundaḥbhūmi.14.hataganapunaŋwadwā,
konhumtuhadĕndĕnsāŕwwasayaki,sr̥ĕgĕpsabhūṣaṇanipun·,katkeŋkudaratha,limanpadhasnāda,jayasotānĕmbaḥmātuŕ,siṅgiḥwacananarendra,riŋndisājñāṅrusuki.15.sinahu-
randesaŋnātha,kaŕṣanakuruṣakaneŋhastineki,hamal̥shiraṅedaṅū,ndamaṅkeyar̥mĕkana,ratuhīna,cedāṅgatanyāgyasuṅsuŋ,jayasotamātuŕyogya,tantwanawatĕk·bhū [ 14 ][13 13B]
13
pati.16.hanabr̥ĕtyakapaŕccaya,kumon·dūtamātureŋwatĕknr̥ĕpati,luṅhāsirahuwusrawuḥ,mātuŕsiṅgiḥśrīnarendra,samanātha,padhaturutiŋsaŋprabhu,kewalamādrawīrāṭa,pañca
lāriṅāstineki.17.ganḍaramaṅantītṅaḥ,sāsiŋlabdayekusājñanyāṅruwaṅi,ᵒaṇḍakabhojawr̥ĕṣṇiku,sakuhubiŋyadhupurā,kāŕyyaduḥka,saŋkakāŕṣaṇakr̥ĕṣṇeku,rarawus·mrā
jakāṅśā,hilaṅiŋpamr̥ĕmiŋlatri.18.rinaraḥhañatuŕdeśā,halasgunuŋsāmpunhinĕntasansami,sakwehikaŋratuyadhu,samipadhakaduḥkitān·,kraṇasira,tanmilweŋlampaḥsaŋ-
prabhu,śrīnāthaśalwāśrumojaŋ,kitātuŕwatĕk·bhūpati.19.konsirapadhapamĕtwa,waraḥhakumaṅantimariŋpamiṅgiŕ,saŋwinuwusanlumaku,śrīnarendrawawaŋmaṅkat·,sahabr̥ĕtyā,
[14 14A]
watanawadhalumaku,sāmpun·snadākandakakdakumrutug·lwiriŋjaladhi.20.tankawaŕṇnariŋhawan·,lakuṅidul·śīghradhatĕŋriŋpamiṅgiŕ,harāŕyyanmaṅanhaṅinum·,haṅerakĕnparanātha,-
ndaḥtitana,śrīsuretaḥmagadāprabhū,ᵒawaṅgāsusenātha,kaliṅgaśrībajrapa-ti.21.siṅhalāśrīkoparāja,dhaŕmmaketusirasaŋnātheŋkawanti,kadahatanmanaḥsuṅsut·,pan·
siramantwawidhura,hikaŋjagat·,sinlatiŋmanarahiku,lampaḥnyaturutiŋśalwā,sājñānyariŋhastineki.22.riŋcedhiśrīsimanātha,watĕk·kurūsaŋsuganḍayanpapasiḥ,hūttaradūŕ-
mmakaprabhū,sirādiniŋparanātha,loriŋgaṅga,sekariŋmanaraprabhu,sāmpunlampahaniŋbalā,kumrutug·lwiŕgr̥ĕhiŋhabdi.23.hakandakandariŋlampaḥ,hanalakuhananuṅgaŋkudāsti, [ 15 ][14 14B]
14
lensyandanaturaṅganeku,samipadhahabhūṣaṇa,yahiṅmasan·,bĕkdeniŋsaŕwwaratnaku,lumrāprabhānyahasinaŋ,kumlabkinñarirawi.24.tankawaŕṇnahariŋhawan·,watĕkratuhuwusḍatĕŋriŋpami-
ṅgiŕ,śrīnāthaśalwāśrumuwus·,siṅgiḥdewaparanātha,ndaḥruṅunĕn·,pasamadhananireṅsun·,syapasidḍāmalahana,yekuyogyakaŋsiniwi.25.padhasukahamyaŕṣā,kaŋpraratuwawaŋ
tasiralumaris·,sāmpunhadumdumanlaku,ṅcekanapunaŋkudā,padhadhīra,lampahiŋbalakumucup·,lurugĕnpunaŋhastina,śalwādūŕmmitaniŋsṅit·//0//puḥdūŕmma.1.gegeŕsa
woŋriŋtpinikaŋhastina,sāmpuntatasanamaṅkin·,saŋmakramadūṣṭā,siṅgiḥsaŋśrīśalwānātha,sirawalikaniŋhaji,haṅrundaḥjagat·,mapekiderāṅraṣanin·.2.yanpaŕśwana-
[15 15A]
maṅketandiṅanalaga,hapankiñcitanireki,pirakabhimatanta,deniŋkakehaniŋlawan·,yogyawaṅunakuṭeki,paṅindrajala,makapanakitiŋweri.3.śighrasawowaṅunanabyuhā
dbhuta,hekayāwakaneŋmāŕggi,makarakaŋbyuha,kukuhanariŋsupitnya,nayaniŋkadal·wĕtweki,praṅeŋmraga,kapanaŋyātanmaṅmasin·.5.lentekaŋmucap·yogyayankonko
nana,matureŋjöśrībhūpati,jagratankamĕgan·,saŋkinonsāmpunlumampaḥ,jagsurakawantiwanti,piṅgiriŋdeśa,hahyuranwaṅataṅkis·.5.padhadhīrahaṅlĕpasakĕnwarāstra,ciŋ
ceŋpraṅkitiŋśayaki,lwiŕwaŕṣayantibā,gĕkgraŋpataṅkisiŋgadā,smunyapadhakawanin·,jayakayā,taṅeḥyahaṅmasinpati.6.lwiŕpraŋkaditasiktampuḥhalunpasaŋ,hawaḥhatumaŋ [ 16 ][15 15B]
15
lwiŕgiri,raḥkadihāŕṇnawa,halaturawisniŋwīra,pupuhanmātihajurit·,hrujraḥpandanyakaraṅanyakudāsti.7.munduŕpwekaŋwīrabalaniŋhastina,deniŋpakĕkĕsnirānti,pakāguṅanla
wan·,samipadhapuceŋkuṭa,rarewr̥ĕnḍastrīlaki,lenṅĕmbanputra,hakweḥhatuntunanin·.8.larutiŋwwaŋmuṅsyeŋwirāṭahastina,kawuwusan·śrībhūpati,saŋśrīmātsyādhipa,wa
waŋsirahawacana,hiḥkitarakryānapatiḥ,ndaḥpaṅkatsira,śalwāwalikĕnnr̥ĕpati.9.śighrasiraŋkicakahamwitlumampaḥ,hiniriŋhiŋbalamantri,kumrutugsöktaŋhawan·,hanku
dāstisyandana,pamokilaptamweŋmaṇik·,pambahiŋbala,haguruḥsurakgoŋgĕndiŋ.10.ṅkānpinagutdeniŋwwaŋgadanātha,tumulyataṅkĕpiŋjurit·,suraksiṅgaruhan·,gĕṇḍiŋ
[16 16A]
goŋgubaŕhasimban·,kayahaṅuwuhin·kapti,saŋwīreŋraṇa,woŋkaliṅgaprāptāṅlambuṅi.11.woŋṅiŋwaṅgasirāmraŋsakiŋhiriṅan·,kedĕrankicakāmaliḥ,dhīrayangapitan·,wida
gḍasireŋpalagān·,pinutĕŕwadyanyātaṅkis·,padhalumarap·,kicakahaṅanankeri.12.hagĕnturanikaŋlagapadhawīra,harok:harek:hasabit·,mugutkapugutan·,hanĕmpal·
sinĕmpal·,hakweḥhaṅmasinpati,siraŋkicakā,lwiŕsiṅhārodratañjriḥ.13.loriŋgaṅgahapraŋpāñcalalātanya,muruyakaburumaṅkin·,hakweḥhaṅmasana,madĕg·śrī-
drupadanātha,sakwehiŋśatrunyahĕnti,śeṣamatya,bhaktyasamālakweŋhurip·.14.saŋsugaṇḍalurugĕnriŋmadradeśa,hantyanturāmyaniŋjurit·,samanyahatakĕŕ,kudasamāpra [ 17 ][16 16B]
16
ṅeŋkuda,hastipadhatĕmweŋhasti,rathāpraŋratha,taṅeḥyapadhāṅmasin·.15.-munduŕpwekaŋbalasawoŋwatĕkkuruwā,madĕgsugaṇḍanr̥ĕpati,hanitihiŋratha,bubaŕsiŋpinar̥ggĕpaŋ,
kukudtanwanihapuliḥ,sawoṅiŋmadra,malayūhakweḥtanwani.16.saŋśālyanāthakāŕyyeŋpurahtina,haṅr̥ĕṅöwadadwanyahĕnti,krodharatunala,wushamwitiŋdhr̥ĕtharāṣṭra,pāṇdhuwi
dhurasamāmwit·,padhapamĕtwa,hopĕnsawoŋtaṇḍamantri.17.yyaŕṅkat·śrī-śalwasakeŋrājyahastina,pāṇdhuśalwāyaninuṅsi,seriŋlanwidhura,śālyamuṅsyeŋśrisuga-
ṇḍa,prāpteŋraṇaṅgaṇātandiŋ,siṅhāwikrama,padhārathanyātaṅkis·.18.padhacĕpĕtdarukinyapadhawidagḍa,cteŋkanan·cteŋkeri,kuyĕṅanpalagān·,kudanyapadhapra
[17 17A]
thama,siliḥpanaḥsiliḥhuṅsi,siliḥcidranĕn·,tanhanakasorantaṅkis·.19.haswepraŋnyasaŋrwāpadhawiśeṣā,padhāmĕtwakĕnkaśaktin·,sugaṇḍātirodra,sahasamanari
klaras·,hrūpañcāgniyanminuṣṭi,śīghralinpas·,hasorotdilahiŋṅapuy·.20.murubsawukiranacawaŋnaṇḍabwanā,śrīśālyayatnandukin·,hrūbrūṇahinayat·,pamapa-
giṅagniśarā,mijil·wenikaŋśayaki,lwiŕhalunpasaŋ,yatahaniramiṅāpuy·.21.kagyatsugaṇḍaritlasiŋhagnisara,muntabkrodhatanagigis·,‌hrūkotilinpas·,kawĕ
ṅan·śrīśalyanātha,hanapaweḥniraṅuni,sikuṇḍājaya,yekamaṅkyakaṅi-niṣṭi.22.mijilpwakaŋkālarorokrurākara,galaknyatansinipi,siŋmapagbhinākṣa,ku [ 18 ][17 17B]
17
dahastilenśayakā,pinaṅanyatanpamihati,mwaŋhamaṅśajanmāmunduŕwadwasugaṇḍeki.23.kaṅgĕkmulat·saŋnāthariŋtlasiŋsarā,krodhameraŋtikaŋhati,tumurunriŋratha,mawagada
hamupuha,saŋkālatansidḍakanin·,tanbiṣalara,hinalapgadānr̥ĕpati.24.śīghrapinaṅansaŋnāthamakr̥ĕtala,sahasānudukanitiŕ,rinaṅkulgadānya,sugaṇḍaboṅkot·
tanpasāra,bawis·ñumpat:haśruhinambil·,deniraŋkāla,sugaṇḍahaṅraṣa-māti.25.kabcit·śrīmadrarājasirāśrūprāpta,haguŋruntikiŋhati,saŕwyāhinumanuman·,mawu
wusprakaśa,sugaṇḍapupwanmaṅkin·,kitapracura,tanwunbinākṣeŋrākṣasi.26.dadyamawuwussugaṇḍahamintajīwa,haturehaduluŕtaṅis·,siṅgiḥśrīnarendra,yanso-
[18 18A]
myahaṅuripana,niṅwaŋhaṅaturaŋbhakti,hanbas·jiwa,hanarayiniṅsunkari.27.jajakānwamṅarannidyaḥsugaṇḍika,prayakatureŋjöŋhaji,saderāṅrehana,ywadiñjurwāwasĕḥpāda,
jurwasapuḥhamrantĕni,sajñārahadyan·,makapanbasahurip·.28.nahanwuwussugaṇḍāmrihuripa,śrīśalyakawlasiŋhati,māŕyyaruntikira,mojaŕsaŋsugaṇḍanātha,kitāweḥsanakire
ki,paṅupajiwa,huluntanharabhikaliḥ.29.tuṅgal·strīlāwansatyajuga,pratijñāhiṅhulun·ṅuni,niŕdonkāsihanta,sugaṇḍawawaŋhaṅucap·,haywasaṅśayanr̥ĕpati,ṅgenparīwa-
ra,jurwāsḍaḥrāntĕnhaji.30.sukāśālyahamupudyaḥsugaṇḍikā,sugaṇḍawatĕknr̥ĕpati,mamwitpamuliha,kālasāmpunsinimpĕnan·,waŕṇnanariŋhastineki,saŋhaneŋlagā,- [ 19 ][18 18B]
18
sampyuḥsawoŋṅadujurit·.31.murukaburutaŋpraŋmaṅloŋlineṅan·,hakweḥyapadhahaṅmasin·,maṅsöśrījalwāṅśā,sahasahanariklaras·,lwiŕwaŕṣariŋmaghamasi,pāmbahiṅastrā
,rujitsawoŋhastineki.32.tandaŋwidhuragumritiŋrathanira,mal̥saṅlĕpaseŋhrūtitiŕ,saŕsĕkriŋmaŕgṇa,munduŕsakwehiŋmalaga,woŋmanarahakweḥmati,cacaranpanaḥ,kaṅgĕkjalwā
ṅśatumiliŋ.33.maṅsöjalwāṅśadanakĕnwarāstra,kinĕmbulanwidhureki,śalwā-biṣāñidra,rathanirāŕyyawidhura,pinanaḥdeniŋbajrāgni,baṣmirathanya,kudāṅr̥ĕpasrathimāti.
34.larut·bubaŕsawoṅiŋhastinālagā,widhuradhīratangiṅsiŕ,krodhāmawagādha,mojaŕheḥśālwapracura,pracidrananapraṅiki,tankramanātha,cittaniŋpasucuwil·.35.
[19 19A]
śr̥ĕṅĕnśālwāmal̥smojaŕkabāṅan·,widhurakakehaniŋliŋ,masakohuripa,kitaniṣṭamwaŋcedāṅga,jaliṅśāśruhaṅr̥ĕbatin·,par̥ŋjalwaṅśā,śālwaprayanamatitis·.36.ka
gyatpāṇdhuwidhuratonkinĕmbulan·,hagyāmayattaŋśareki,dumonlinĕpasan·,hruniraśālwāpinanaḥ,rampuŋkontalriŋṅāstahiki,śrīśālwanātha,krodhatumḍuniŋratheki.37.
padhamadaratpraṅirasiliḥcidra,śālwāpāṇḍuyaninuṅsi,padhamawiśeṣā,si-liḥcidraniŋśayakā,tinhanakasorantaṅkis·,hāŕyyawidhura,jaliṅśajalwaṅśaṅuṅsi.38.samaga
dāpatĕmpuhirariŋraṇā,siliḥpupuḥsiliḥgitik·,padhāsriŋkagiwaŋ,tanhanahalaṅgutukgrak·,widhurahasriṅankanin·,tanbiṣatatwa,kinĕmbulantanhanagiṅsiŕ.39.kera- [ 20 ][19 19B]
19
ṅeraŋdhaŕmmaketuhawasmulat·,tonwidhurakinĕmbulin·,meṅĕt·yanhamantwā,kalawanhāŕyyawidhura,śīghratandaŋprayātandiŋ,siṅhāwikrama,jalwāṅśasirahinuṅsi.40.tkāmupuḥsa
keŋgadāsakeṅiriṅan·,jalwāṅśakasepantaṅkis·,pantantahĕniŋtwas·,ripurisḍĕŋnyarowaŋ,prayāhamal̥stanpoliḥ,tibākapiŋrwān·,sākṣaṇatumulimāti.41.muntabkro-
dhajaliṅśāripjaḥharinira,mutĕŕgadātkāmupuhi,siraŋwantīrāja,widagḍānaṅkisaŋgadā,widhurāmal̥saṅgitik·,siraŋjaliṅśā,miṅeŕsepsakḍap:haṅmasin·.42.yekāntaṅĕḥma
naranāthabrantacitta,kantĕnpjahiṅantĕnkāliḥ,mawlūlaṅkapira,hrūbajrāgnili-npasira,dhaŕmmaketuyaninuṅsi,denikaŋśarā,limpadpyaḥwantīnr̥ĕpati.43.tandaŋwidhurakumu
[20 20A]
cuprayānidika,siṅapapag·yahaṅmasin·,rujitsaśeṣanya,yatnaśrīmanaranātha,śarottamakalpasmaṅkin·,muṅsyeŋwidhura,tampak:hastūtṅĕn·truskanin·.44.kontalgadā
nyatikĕlkatibeŋlmaḥ,widhurakrodhātansipi,kiwamakr̥ĕtala,tanseŋśālwa-yaninuṅsya,mbilikāsutāṅamĕŕglis·,deniŋkadr̥ĕsan·,rāhihastākonñampyanin·.45.luṅhāŋ
widhurapāṇdhumuṅgahiŋratha,mūṣṭiwarayaŋtikṣṇāluṅid·,śālwapadhāratha,siliḥpanahikaŋratha,rathakarwāpadhahĕnti,katibeŋśara,śrīśālwakrodhatansipi.46.mūṣṭiwarayaŋ
hrūpawakasahukira,sāmpunkalpasanasidḍi,lumöŋṅarabarab·,sawaŋhaniŋṇnakĕn·jagat·,yatnahambilikaputri,śrumal̥sana,baguṇāstrakalpassidḍi.47.dhustekaŋhapwi [ 21 ][20 20B]
20
lilaŋpar̥ŋwinaṣā,śrīśālwadahatiŋruntik·,r̥gĕpanaśara,sāmpunsāmpūŕṇnaminantran·,śaradadikālakāliḥ,sahasrasata,galagalakrūragati.48.yatarumujaksaŋhambili
kasuta,katkeŋbalataṇḍamantri,rujitsahananya,kasĕsĕbdenikaŋkāla,hakweḥbhinākṣahaṅmasin·,yodheŋhastina,śrīpāṇḍukewranmandukin·.49.saḥhikaŋśarottamaya
linākṣaṇān·,tanhanasamahamyati,hikaŋśarakāla,mkinlumöŋntyangalaknya,-saŋpāṇdhuhewĕḥtansipi,hanahĕnbhāya,tanaswerumākṣeŋkāpti.50.wawaŋmeṅĕt:hanapaweḥmādra
nātha,pustakakalimosadhi,śighralinpasan·,huwusminuṣṭiriŋtaṅan·,pustakadadibajraṅĕndiḥ,haṅarabarab·,śarabhūtāyaninuṅsi.51.tandwākombulkaliputsakwehiŋ-
[21 21A]
kāla,layūhawr̥ĕg:hakweḥbhaṣmi,haparaḥpalayūnya,muṅsyeṅalasukiŕjuraŋ,hanapareŋjalanidhi,mgilriŋmeghā,samaginpaṅiṅāpuy·.52.gegeŕhatryudansawatĕk:hambhara,
dewāṅgaṇasaptar̥ṣi,samānontonyunḍa,prasamahaṅraṣabhaṣmya,mulatriŋdilahiṅapwi,meḥkatkeŋswaŕggā,hor̥gdewatadewati.53.hanrusdilahiṅapwitkeŋpatala,kagyat·
saŋhyaŋbasundari,saŋhyaŋnantāsaṇā,mahābharapaluṅguḥnya,molaḥkeguliramaṅkin·,haṅgawehocak·,meṅguŋbhwanaliṇḍubhūmi.54.wweniŋsāgaratibeŋhapwiniŋpustaka,kaya
jambaṅankatunuwi,gumulak·wwenya,hosyaḥmātsyanyabulisaḥ,samayaha-ṅraṣamati,kayalinablab·,hyaŋbrūṇahewĕḥtansipi.55.śīghramput:hyaŋbrūṇariṅāntari [ 22 ][21 21B]
21
kṣā,hinulatanridhikwidhik·,katongaṅgāsuta,ribañcaṅiŋgirimanara,kidulnyahanaṅunsāmadhi,tasakiŋyaśā,yogyānugrahanapiṅit·.56.cĕt:hyaŋsāgarāhyunmintareṅgwaniŋ
tapā,tanhakadat:huwusprāpti,riŋhar̥piŋyaśā,mojaŕbapagaṅgāsuta,māskwīkitanayamami,ndaḥhuwusanayogā,lihatakuhyaŋjaladhi.57.kraṇaprāptamahyunmawaraheŋkita,riŋ
pūŕwwanikanaŋbhūmi,siraŋhajimanara,siratahaṅrundaḥbwanā,sāmpunaṅadakĕnkali,pulosapulo,taṅeḥyapadhāṅmasi.58.lihatikiŋbhuwaṇawaśanaśiŕṇnā,ridilaḥhyaŋkalimo
sadhi,pamulihakita,huripanatrimāṇḍala,yekihamr̥ĕtthasañjiwaṇi,wineḥkukita,huripĕnsakwehiŋmāti.59.miwaḥᵒajisūkṣmatatwapiṅitaknā,makasituntapamuliḥ
[22 22A]
riŋdlahaniŋdlaha,muṅsyeŋswaŕggaharibhwana,kālaniŋdewasarawi,ṅūttarayana,yekuhawananiŋpati.60.ndaḥmaṅkanaliṅirasaŋhyaŋbharuṇa,gaṅgāsutamāturaglis·,sādharāwot·
skaŕ,saŕwyāmkulpadāhyaŋ,sukapādukahyaŋmami,hawaraḥwaraḥ,waraḥṅganiŋmūŕkkayu-kti.61.syapabhūtasyapajanmasyapadewa,syapasādhusyapamaliŋ,syapaprāgadhaŕmma,syapatapāwakiŋ
krodha,syapayogyānindyeŋbhūmi,saŋtrisamaya,yekutraŋtraŋjurwāṅĕnti//0//puḥdaṅḍaŋgula.1.nahanwuwusirabhiṣmār̥ṣi,haṅākṣamā,hyaŋjaladhiliŋnyālon·,haḥhu
mbapāgaṅgāsute,sājñāwruhatrisamayeku,bapawarahanamami,saŋhyaŋkālisirāñjanma,dadigurunmūŕkkasādhu,dadipāṇdhudhr̥ĕtarāṣṭra,hāŕyyawidhura,gandāŕwwasirāñja [ 23 ][22 22B]
22
nmi,saṅkandadikamanuṣān·.2.daṅukawruhanalaki,ṅūnīpūŕwwa,saŋhyaŋcatuŕmukā,pañcaṅūnimāstakane,sinimpĕntuṅgalriŋtanu,hyaŋgaṇākonaṅwastanin·,wuwusirahyaŋgaṇā,si
ṅgiḥwyaktimukacatuŕ,tanhanayal̥wihana,brahmāṅucap·,mūdhasiraŋgaṇāmūŕtti,hulupañcatankawruhā.3.bawisikuṅametanamaṅkin·,hulunirā,hyaŋguruhiśwara,sirawruḥ
riŋpaywadine,śrukinupakmāstakaneku,ṅhiŋtanhanahaṅawruhi,maṅaŋtasirahyaŋbrahmā,huluniranorakantun·,kadahatanruntikira,riŋhyaŋgaṇā,brahmāwĕtwasatabuyi,sa
tus·dlapantākwehirā.4.dadimunduŕsaŋhyaŋgaṇamūŕtti,nahĕnbhāya,naṅishamkulpād·,riŋluṅguḥhyaŋguruśware,hyaŋguruśwarehamuwus·,bapahuwusantaṅise,hulunmaṅke
[23 23A]
malaṅana,hilaṅaniŋbūtahiku,śīsirahanbas·nakā,kinayoga,dadipañcadewatar̥ṣi,makaśatrunikaŋbhūtā.5.tandutulusaṅadakĕnkāli,satabhūta,kalawanpañcanakā,
hantyantarāmyaniŋpraṅe,kasoŕsatabhūtahiku,samayāṅmasinpati,krodhasira-saŋhyaŋbrahmā,pañcanakājriḥkaburu,hamśilsirariŋpādahyaŋ,guruśwara,hawdihyaŋbrahmānūtburi,lu
ṅhāriŋśawaniŋbhūtā.6.hawlasiŋhyunsaŋhyaŋbrahmāṅakṣi,punaŋśawa,śighrahin·-ripan·,sakṣaṇahurip·bhūtane,saŋhyaŋbrahmāsirānuduḥ,riŋmadyalokāhañjanmi,dadikuladr̥ĕ
tarāstra,kunĕŋsaŋpañcanakeku,riŋsaŋpāṇdhukonañjanma,mawadhaŕmma,hyaŋguru-śwarānuduhin·,hamjahanasatabhūtā.7.saṅgwanikusatabhūtāñjanme,pañcanakā,yogyama [ 24 ][23 23B]
23
lahana,hyaŋharimakakantine,maṅkesāmpanpadhaturun·,muṅsyeŋsahĕṅgonyanadi,yekukawruhanabapa,riŋtatwaniŋmūŋkkasādhu,saŋsādhukinirakira,niholiḥmūŕkka,ya-
kraṇaniŋhanakāli,riŋtṅahikaŋkurukṣetra.8.māŕgganekuparanāthasami,sirāntaka,riŋtuŋtuṅiŋśarā,yanpuruṣariŋpatine,jātiswaŕggakaŋtinuju,yanmawirunmaṅgiḥweci,bina
ṇḍāŋyamanilokā,kewalasaŋprāgasādhu,tanmilwayamatyeŋraṇa,maṅkabapa,mulihakitadenhaglis·,pahaywanahikaŋjagat·.9.nahanwuwusirasaŋhyaŋjaladi,suŋnugraha,sira
r̥ṣibhiṇma,kadimasalin·budḍine,wawaŋsirānĕmbaḥmātuŕ,siṅgihamwitiŋhyaŋmami,ṅhiŋsanmatanaglisawan·,hyaŋbaruṇāśrumastu,moghasiracĕtrihumaḥ,wusanugga,mūŕmuṅsyeŋka
[24 24A]
bruṇaloki,bhīṣmāhamwitiŋpāŕwwata.10.ndanlumakusiraŋparamar̥ṣi,wusanĕmbaḥ,hikaŋgirimanara,hakmulsaṅubanipise,sawaŋkadihasmumaṅu,katiṅgalanhaśramar̥ṣi,mwaŋsāŕwwaphalā
kweḥtasak·,raṣakadihamriḥturun·,bukamakon·waḥnyālapa,śilayana,kahĕban·haṅśanamatis·,kayahatuŕharāŕyyana.11.sakwehikusatwahaneŋgiri,mĕtweŋṅgonya,bu
kamatĕhana,saŋluṅhāsahiŋgirine,marutālonkadyanuṅsuŋ,sigroŋsigroŋkonunḍuṅi,manuk:hamijöriŋkaywan·,kadyāwapasaŋlumaku,taṅeḥlaṅönyakatakna,rikeŋhawan·,
saŋr̥ṣituruniŋbhūmi,lumāstariprāptaṅumaḥ.12.śighraluṅguḥsiraŋbhīṣmar̥ṣi,riŋpasebhan·,tanhanakawruhan·,katon·sūnyakaŋbhūmine,deniŋwoŋkaripraṅiku,kar̥ṅö- [ 25 ][24 24B]
24
taṅisriŋpuri,śrusiramañjiṅiŋpura,katon·widhurarinubuŋ,deniŋpraceṭyaprahistrya,tinaṅisan·,widhurasirakantuhiki,rahiŋhastatanpapgatan·.13.dadimuwusiraŋpa
ramar̥ṣi,manantwana,huduḥhanakiṅwaŋ,huwusanajwatise,tiṅhalanakuwusrawuḥ,kagyatsakatahiŋnaṅis·,tonsaŋr̥ṣisirān·tkā,hegaŕsamanĕmbaḥmatuŕ,ṅkamakadidyaḥśrama
watya,hamkulpāda,tiṅhalanānakireki,bhagnānandaŋkajantakā.14.saṅabhikṣuwawaŋhamr̥ĕttanin·,saŋkantakā,sirāŕyyawidhura,warassākṣaṇakanine,meṅĕtmuṅusirālu
ṅguḥ,hanĕmbaḥpādasaŋr̥ṣi,siṅgiḥbagyahuluntuhan·,tanparawatmatrampura-wuḥ,kaget·dhr̥ĕtarāṣṭratkā,matuntuna,nĕmbaḥmātuŕriŋsaŋr̥ṣi,maṅketulusharipiṅwaŋ.15.ha
[25 25A]
wasanabhwanasiraŋr̥ṣi,walikabeḥ,siraŋmanaranātha,siraturutnāthakabeḥ,kewalapañcalahiku,wirāṭalanmadrawati,karitaṅgwaneṅastana,samasāmpunapraŋhiku,mwaŋpāṇḍu
kaririŋraṇā,yankakyapa,tanhanagatranyaprāpti,r̥ṣibhiṣmāwawaŋmojaŕ.16.haḥhumhumbapatanayamami,haywaduḥka,maṅkehulunluṅhā,ṅuripsānaniŋmātine,wawaŋsirādanluma
ku,widhuratumūt:haṅiriŋ,tanwaŕṇnasaŋhaneŋpura,r̥ṣiwidhurawusrawuḥ,riŋtirahiŋraṇaṅgaṇa,hawasmulat·,katonsahananiŋmati,lwiŕgunuŋwaṅkehapasiḥrāḥ.17.kawlashyunsaŋ
mahāyati,manonśawa,śrupinasaṅana,paweḥsaŋhyaŋbharuṇane,samasiniratanamr̥ĕtteku,sāsiŋśawapadhahurip·,katkeŋsārathikudaliman·,sawaŋpupuṅanhawuṅu,buka [ 26 ][25 25B]
25
raṣariŋpaṅipyan·,ᵒidhĕpiŋwwaŋ,samapadhalweiuslaŋtantunin·,syapasukāhaweḥjiwā.18.hanasahuŕjātiniŋsaŋhasiḥ,hasuŋjiwā,siraŋnabhiwara,saŋluṅhānaṅunsamādhine,ma
ṅkinsirasāmpunrawuḥ,sirahuripanasami,sukabudḍisaŋmyāŕṣa,haŕṣasamihanu-ṅsuŋ,saŋr̥ṣiwidhuralampaḥ,dadikaton·,śawaniṅawantinr̥ĕpati,seriŋjaliṅśajalwaṅśā.19.
yekānlakuwidhurāmr̥ĕpĕki,riŋkeŋśawa,hasmukamanusān·,meṅĕtyayaḥsaŋhonĕṅe,nāmetśawāwantiprabhu,kinusāsaŕwyanaṅis·,r̥ṣibhaṣmasirāṅucap·,bapaśawasyapa-
hiku,widhuramātuŕsĕmbaḥ,ṅgiḥpaṅĕmpwan·,śawaniŋwantinr̥ĕpati,mātyataṅgwaniŋpatikbra.20.hajāsuṅsutkitatanayamami,maṅkebapā,hasuŋjiwanira,miwaḥśawaniŋśatrune,
[26 26A]
samahinuripansāmpun·,hawuṅusaleŋtarekin·,miwaḥjaliṅśājalwaṅśā,samisirānpadhāluṅguḥ,karisirāṅraṣaraṣa,dadikaton·,siraŋr̥ṣibhīṣmāprapti,seriŋmahāŕyyawi
dhura.21.dhaŕmmaketusirasāmpunurip·,hamkulpadha,hatuŕsahasĕmbaḥ,dahatagiraŋbudḍine,duḥpukulunsaŋsinuhun·,parantawuranikaŋsiḥ,kunĕŋjaliṅśājalwaṅśā,tahuriŋsu
kāsaŋmpu,wawaŋsirahatuŕbhaktya,ᵒaṅākṣama,kadahatansiḥsireki,hasuŋjiwanikaŋmūŕkka.22.maṅkehulunamwitiŋsaŋr̥ṣi,tĕmweŋkakā,prayātĕhana,yantansedĕpsapākṣa
ne,hulucpātyanikakeṅsun·,saŋr̥ṣisirāśruhaṅliŋ,haywamaṅkatarakryan·,bapaprayakeŕttihayu,mahaywakĕnsānāgara,katkeŋbalā,hulunprayapasumpahi,mwaŋsekaniŋ [ 27 ][26 26B]
26
paranātha.23.danlumakusiraŋparamāŕṣi,dadikaton·,saŋkālihalagā,padhawiśeṣabudḍine,śruhinametpustakeku,riŋtaṅanpāṇḍunr̥ĕpati,hinaraddilaḥnyaprāpta,masukiŋ
pustakahiku,kagyatsiraŋmanaranātha,ndulwabhīṣmā,hiniriŋdenhantĕnkāliḥ,śrubinuñcalsañjatanya.24.bawislayūsiraŋmanarapati,sinaṅsiptā,kakāśrinarendra,tiṅhalankā
liḥharine,wusmātīhuripiŋmpu,kakāwar̥ṅanabhakti,pintāsihirasaŋr̥ṣya,kapanaŋtankawlasiŋhyun·,tuwisiraprāganiŕmmala,kāŕyyeŋjagat·,pāṇdhuwidhurayansĕṅit·,par̥ŋhatura
najīwā,25.nahanwuwusniraṅantĕnkāliḥ,makonbhaktya,siraŋhajimanara,dahatmaraseŋbudḍine,hĕṅsĕktawiṣayeŋwuwus·,kapr̥ĕpĕkanikaŋkāpti,sinamṅutluṅayanira,karomatĕreŋ
[27 27A]
saŋmpu,haraṣammĕṇḍĕkanĕmbaḥ,haṅākṣama,haturehaduluŕtaṅis·,huripanahu-luntuhan·.26.maṅkehulunhanḍāsiḥsaŋr̥ṣi,sapanadya,saderāṅrehana,tanwiwaleŋsakasā
jñe,katkeŋjagatparaprabhu,sakasaṅhaniŋpr̥ĕtiwi,sakuṅkulaniŋhakaśā,samakātureŋsaŋmpu,yanhanatansedĕpiŋwwaŋ,sapranātha,tanrowaŋhulunmātyani,ṅhiŋyansāmpunsino
mehan·//0//puḥsinom·.1.nahanmuwusmanaranātha,ṅākṣamasahāwotsari,saŋr̥ṣihaṅucapalon·,hahumahumnr̥ĕpati,haywatasaṅsayeŋhurip·,yansāmpunki
tasalulut·,sekaselwiniṅāstina,makadhaŕmmaniṅaniwi,ṅadututuŕ,saśananratuhuttama.2.tatatatatitata,tatatututitituti,tatastutuŕtatwatonten·,tĕtĕḥ [ 28 ][27 27B]
27
tĕtĕḥtintajuti,tutuḥtitaḥlatĕkati,tuntuntintateteḥtutuŕ,tatr̥ĕtatotitista,tututiŋtastrakr̥ĕtati,tutuŕtantu,tatag·tr̥ĕptitatwanātha.3.hapannāthamwaŋpāṇḍi-
ta,mr̥ĕttawiṣyanitaŋbhumi,yanyuktikramasaŋkawoŋ,miwaḥpratapasaŋr̥ṣi,hawashayunikaŋbhumi,hidhĕpiŋwoŋsamatutuŕ,tanhanabudḍiᵒiṅśakā,samayahakr̥ĕttiyukti,ṅgawer̥ṇḍuḥ,nika
naŋsabhamaṇḍalā.4.yansaŋnāthasalaḥhulat·,denyāṅrañcanabhumi,saŋpāṇḍitahaṅr̥ĕrosot·,maṅulahakĕntaŋbhūkti,saśānasastrātiṅgalin·,hapuharahawr̥öliṅluŋ,wiku
tanwĕnaŋhantikā,ṅĕndesirajantibhogi,wiṣyātmu,binaṇḍariŋyamalokā.5.hananāthahamriḥsukā,prikṣasireŋbhuktimūkti,tanhanadhananiŋwadwawoŋ,pañcaᵒindryakahulu
[28 28A]
rin·,helikiŋwoŋdaridreki,tanal̥lanāmaṅguḥkaprabhun·,tanmaritiniṇḍeŋjagat·,ᵒidhĕpiŋwwaŋmūŕkkawr̥ĕdḍi,tanpatutuŕ,makraṇarundaḥkaŋbhwanā.6.sādhudhaŕmmadadihilaŋ,lobhadrohaka
nemĕntik·,tirunyapolaḥsaŋkatoŋ,yansanāthakiŕttiyukti,jagatsamihastitibhakti,yansaŋprabhuhaṅr̥ĕrusut·,pisunanedadyāgalak·,rumakĕtpadanr̥ĕpati,ṅawetumpuŕ,griŋ
sasab·mraṇagalak·.7.yekukitakayatnāknā,rumasarasahiŋbudḍi,haywaluṅsuripaṅrawos·,sipat·sĕpatdeniŋhaji,pūŕwwādigamakukuhin·,haṅgonsuluḥsiṅsaltuhu
,mwaŋdrekaniŋdadinātha,haywapasaḥbratatakiŕtti,pan·hyaŋwalu,hapupulkānansaŋnātha.8.giribratāwaŕṣabratā,ᵒindrabratayamabrati,sāgarabratāgnibrata,sūŕyyabratapa- [ 29 ][28 28B]
28
wanakiŕthi,yekur̥gĕpĕnriŋhati,kramaniŋsaŋdadiratu,patgĕsikaŋgiribrata,ratutankasoranliṅgiḥ,padaprabhu,patgĕsikaŋwaŕṣabratā.9.ratudhanapuṇyeŋwadwā,mwaŋrisaŋbrahmā
ṇar̥ṣi,yanbratahyaṅindramaṅgo,hamr̥ĕtaniñjagatsami,tan·wnaŋbhinanikāpti,riŋwadwadaridreŋl̥muḥ,patgĕsikaŋyamabrata,mawasĕpatsikun·bhūmi,kantisādhu,maluŋmaliŋ-
patyanana.10.patgĕsikaŋsāgarabrata,wruhapasaŋsurudkāpti,sucicampuŕsamar̥ko,patgĕsiŋbratahyaṅāgni,tan·kuṅkulanśatrusami,dr̥ĕkamakpak·lkasiŋśatru,patgĕsikaŋsūŕ
yyabrata,sukāñundarin·bhūmi,tankahetaŋ,halahayukasuluhan·.11.patgĕsiŋbratahyaŋpawanā,ratuwruḥriŋnayasilib·,syapakriyahalakaton·,yekugĕgĕ
[29 29A]
ntariŋhati,śrīśālwasukārumĕṅwiŋ,pawaraḥwaraḥsaŋmpu,hatyantagaŕjjiteŋcitta,sahasmitahaṅañjali,duḥsaŋmpu,maṅkehulunsamwanātha.12.sahananeŋnātheŋrika,padharumaṣariŋhati,
śriśalwāśrulakudūta,sinuṅanwatĕk·bhūpati,tanakadat:huwusprāpti,dinyaśrimagadāprabhu,hawaṅgacedikaliṅga,siṅhālaᵒuttarapati,watĕkkuru,mwaŋnāthasaloriŋgaṅgā.13.mwaŋnā
thataṅgweṅāstina,madrapañcalawusprāpti,dinyaśrīwirāṭar̥ko,hiniriṅiŋbalamantri,hakaṇḍakaṇḍaniŋliṅgiḥ,ṅabhiwadariŋsaŋmpu,sakwehikaŋparanātha,samyatuŕdulurawotsari,sajñā
nuṅsuŋ,saŋgumantyariṅāstina.14.maṅkasamwatuŕpranātha,saŋr̥ṣiwawaŋnaturin·,haraḥprabhujātimaṅko,siṅgiḥsājñamahāmuni,yanmaṅkomaṅkesumpahi,citnaniŋbhaktihanuṅsuŋ,tĕmbeya [ 30 ][29 29B]
29
nhanaprasaṅga,watĕknāthakulaᵒaji,nurunnurun·,pāṇḍukulamatyeŋraṇā.15.sawuriratanapañjaŋ,sawatĕkikaŋbhūpati,siṅgiḥśabdamuniwara,saŋhyaŋsūŕyyamakasākṣi,saŋpāṇḍusira
nahurin·,siṅgiḥdewasamyanprabhū,haywahinucapeŋsuba,hudanyamaṅkerasanin·,pamanipun·,keṅkabiŋhāŕthasawilaḥ.16.sukadunuṅeṅāstinā,cihnanyasekaniŋkāpti,sawuŕpakṣya
tuŕsaŋkatoŋ,hulunturutsājñahaji,pāṇḍukon·widhuramuliḥ,rañcaṅĕnmañambrameku,śīghrasirāŕyyawidhura,hamwitiŋpadāsaŋr̥ṣi,danhumantuk·,seriŋlāwanwantirāja.17.madra
pāñcalawirāṭa,tumūtsirāŕyyapamuliḥ,tanwaŕṇnanprāpteŋkadaton·,saŋr̥ṣisiragumanti,saluniŋrathapāṇ∅ki,hiniriṅiŋsaŋpraratu,samipadaratharathān·,hananuṅgaŋkudahasti,ya
[30 30A]
gumuruḥ,deniŋbalapañcataṇḍā.18.samātatātūt·krama,sukatāmbĕksaŋmaṅiriŋ,taṅeḥkaŋwoŋmĕtwānonton·,strījaluhaguŋhadmit·,hebĕkriŋsandiṅiŋmāŕggi,padhahaścaŕyyā
nondulu,swabhāwanikaŋpranātha,lumrābhūṣaṇanyaṅĕndiḥ,habhrāmurub·,ṅrañabkinĕñariṅāŕkka.19.hanapwekaŋhawasmulat·,saŕwwidenyawisikwisik·,laḥpiṇḍapiṇḍanamaṅko,la
mpahirasaŋmahāyatī,hanawwaŋpracacaḥnewurin·,siṅgiḥpamosaŋhyaŋguru,luṅhāmintaŕmariŋswaŕggan·,dewadhatanemaṅiriŋ,tankahetuŋ,śīghraprāptariŋhastinā.20.saŋr̥ṣiturunriŋ
tha,katkeŋwatĕk·bhūpati,raŋśalwāstijumojog·,saŋr̥ṣisāmpunaliṅgiḥ,sindiŋpāṇḍunr̥ĕpati,pinar̥kdeniŋpraratu,maṅgalaśrīśālwarāja,sandiṅinsaṅanhĕnkāliḥ,magadha [ 31 ][30 30B]
30
prabhu,par̥ŋcedhikaliṅgā.21.huntatnyaśryāwaṅganātha,mwaŋwatĕkkurupati,saŋnāthasaloriŋgaṅgā,dinyaśrīᵒuttarahaji,har̥par̥panaliṅgiḥ,pañcalalanmadraprabhu,wirāṭahawantirā
ja,padhahaṅar̥paliṅgiḥ,miṅsoŕluṅguḥ,mantriśūdḍabalawaŕgga.22.sāmpun·snadāliṅganātha,prāptitaŋjurwāwotsari,haturan·sḍaḥsaŋkatoŋ,duluŕsaŕwwaphalapasaji,heŕba
deg·branditaṅuli,spanminanisansĕtrup·,padhasukahaṅgapa,saŋpāṇḍumuwusa-manis·,dhuḥpukulun·,tulusanabhūktinātha.23.sahuŕsiṅgiḥśrīnarendra,padhasukasirāmūkti,
saŋr̥ṣihaṅucapalon·,hahumāhumnarapati,yadhuparantanamilwi,riŋkenetanhanatumūt·,śrīśālwahumatuŕhalon·,siṅgiḥwacanasaŋr̥ṣi,kuwub·yādhu,kocapkarika
[31 31A]
duḥkitan·.24.sutanirabhasudewa,kāṅśaṅaranyawusmāti,hapraŋlanantĕnyakaro,saŋkakāŕśaṇakr̥ĕṣṇeki,rarekāliḥhamatyanin·,holihiṅāstapinukul·,maṅkenesiraŋ
kakāŕśaṇa,kr̥ĕṣṇahilaŋmakakaliḥ,kāladalu,tan·knayaninulatan·.25.-hanagatranirāntĕkā,saŋkāliḥsāmpunkapaṅgiḥ,denirabhruhudḍawa,mariŋrewatakagiri,praya
hatiŕthāgamani,hilaṅaniŋmalahiku,rinaṣāsiŋsalinhaṅgā,panmatyakakaṅireki,konhumantuk·,deniraŋwabhruhudḍawa.26.nr̥ĕpaputrakāliḥnĕmbaḥ,rijöŋsaŋwabhrunr̥ĕpati,ha-
mpunanānaksaŋkatoŋ,wiwalsakasājñahaji,miwaḥpaman·hunḍaweki,hajāmohitariŋtanu,mamulihakitapaman·,hiriṅĕnśrinarapati,sadyanulun·,luṅhāwanawaśatiŕthā. [ 32 ][31 31B]
31
27.hanarakwatatiŕthāmr̥ĕttā,riŋpucak:hāŕṇnawagiri,hulunprayālakuṅkāno,saŋwabhrusaŕjjawāṅliŋ,dhuḥbapalakimāskwīki,pamulihakitānaku,ᵒidhĕpĕnwusiriṅwaŋ,tiṅhālanayā-
dhubhūmi,sapraratu,samaluṅhāpetĕnkita.28.nahanwuswabhrunātha,hudḍawā-tuŕdalurasiḥ,haṅĕmbĕṅĕmbĕŋyeḥpanon·,dhuḥnr̥ĕpasutakāliḥ,tulusanasiḥsaŋkāliḥ,hamupu
woŋwr̥ĕdḍadusun·,tanhanabhinaniŋyogya,maṅgalapandirihaji,tan·lenratu,kāliḥmĕṅkwarātmadhura.29.sajñasajñanĕnkasajñan·,hawasakĕnyādhubhūmi,kadiprayātarulaṭa,
sakkatawandeniŋrawi,tanmarihaṅagapriris·,śrīnarendraprāgan·jawuḥ,pamulihatarahadyan·,huripanahikaŋbhumi,mwaŋrāmebu,turwātan·jagratanbhoga.30.riluṅhā
[32 32A]
ntapuceŋkuṭa,tistissabhāsunyeŋpuri,pansamasamānsaŋkatoŋ,sekatankāŕyyekuṭeki,padhālampaḥñatūŕbhūmi,hanānpareŋpasiŕgunuŋ,katkānmaṅkedūrānprāpta,yantanantuka
namaṅkin·,tannunbubuŕ,rājyāntatkeŋsanāgara.31.tanhadawāturiṅwaŋ,huluntanantukamaliḥ,sukamaṅkeriŋsaŋkaro,hanūtsalakwanireki,tanaṅĕnaṅĕnmaliḥ,bhinaniŋsaŋnr̥ĕpasu
nū,yogyamaṅlĕrajiwa,ṅawiśeṣapatyurip·,ywadinlampus·,tadhaḥmr̥ĕggasaŕppasatwā.32.saŋkr̥ĕṣṇakakaŕṣaṇāṅucap·,pamanmiwaḥśripati,danhantukasiramaṅko,besuk·
yen·swemasiḥhurip·,masasuntanmaliḥprāpti,saŋkāliḥhamwittuŕlaku,saŋtini-ṅgalanhalampaḥ,samayakesahiŋgiri,hanunutug·,lakuniraŋnr̥ĕpasuta.33.prāptariŋpukahiŋ [ 33 ][32 32B]
32
manara,hanapaśramānaṅrawit·,sinandiŋᵒudyanakaton·,hanapañcuranmahniŋ,hapagĕŕsaŕwwasari,pantĕspaśramaniŋwiku,saŋkr̥ĕṣṇakakaŕṣaṇāluṅha,prayanirādyusasuci,kañcitra
wuḥ,kapiwr̥ĕdḍasabhūṣaṇā.34.ᵒabawahakāŕṇnabraṇa,hasalimpĕtaganitri,mawastumonrareroro,magalakprayanantweki,hujareṅrik·ṅr̥ĕseṅhati,lwiŕkilap:hanawantuḥ,-
gr̥ĕḥgr̥ĕḥkadigr̥ĕḥ,syuṅehaṅdap·lwiŕtaṭit·,kegulnuṅgul·,tanbhinahyaŋnāgarāja.35.yatnaśrīnr̥ĕpasuta,kāliḥprayahamr̥ĕpĕki,haṅucapsahahatakon·,hiḥkapipa
ran·yeki,hulaḥtakayawikweki,hambĕktatantuhuwiku,nistejāṅraṅsuk·bhūṣaṇa,hananirakĕnḍaŕmmahaji,tanpatutuŕ,nawyawikuwikwankita.36.sr̥ĕṅĕnsaŋkapihaṅu
[33 33A]
cap·,hujareprakaṣahaṅrik·,nīcchādamararekaro,halibwuwunantakāliḥ,laṅgyakitacumacadi,lampahakudadiwiku,hakumulabrāhmakula,wr̥ĕdḍajambawānpapasiḥ,makaguru,
ṇabhibhagawāngottama.37.hunirikeŋhasitkāla,madĕg:hyaŋrāmayodhyeki,sirāṅawepraṅadbhuta,kaŋmuṅgwiŋrāmayaṇakawi,malahanaratuśakti,rāwaṇāran·l̥ṅkāprabhu,ha-
kupar̥ŋmalahana,yakekitawoŋlitalit·,sadhyanaku,hulukitaripuripan·.38.saŋkr̥ĕṣṇasugalaṅucap·,heḥkitajambawapati,kaliwat:hujaŕmumaṅko,tanhanawoŋpjaḥdeniŋ
liŋ,yankitasujātiśakti,hajakadawandawanhuwus·,togkadaŋmukona‌ṅr̥ĕbuta,yakekapituṅgaliki,masakewuḥ,hakundiṅanalaga.39.jambawanwawaŋkabāṅan·,- [ 34 ][33 33B]
33
makriyaksāŕwwinudiṅi,hiḥsapatakikaro,hamaŋpaṅakuhajurit·,kayatna-haṅĕmbanhurip·,saŋkāliḥprakaśāwuwus·,hakukr̥ĕṣṇakakaŕṣaṇā,gumtyakaṅśānr̥ĕpati,nekasu
mbuŋ,riŋlokamalahaŋswaŕgga.40.maṅkanaliŋnr̥ĕpasuta,jambawān·rumaṣeṅati,saŋhinajapmaṅkyakaton·,tansipigiraṅiŋkāpti,mĕṇḍĕk:hamkulpādakāliḥ,hatuŕmanoharamadhu,siṅgiḥ
dewahyaŋsinĕmbaḥ,hawasanasĕmbaḥṅwaṅiki,sakeŋdaṅu,tanlensaŋhyaŋhinajapa-n·.41.sadinamr̥ĕkr̥ĕtiśloka,ṅuñcaraṇayogasmr̥ĕti,tanlensaŋhyaṅinastawa,panhanabhiṣama
huna,ṅaturakĕntanayamami,sijambawatiranipun·,dukkarihyaŋpragarāma,hanawuwus·hyaŋṅiŋhuni,kon·ṅwaŋṅĕmpu,jambawatyariŋnāgara.42.maṅkendawĕgtulusana,siḥhyaŋha
[34 34A]
mupubr̥ĕtyeki,sukarampuṅaniŋsosot·,hametĕnsijambatati,ṅhiŋtanaṅĕnakiŋbudḍi,panmaṅkepundus·wr̥ĕdḍeku,dewakāŕyyātuwuḥrara,sukahyaŋcihnajugeki,didinyeṅsun·,śrumu
liḥkasunyātmaka.43.sanmatatyaŋtuduḥhawan·,ndiṅgwanyogyahinuṅsi,saŋkr̥ĕṣṇahamuwusalon·,hiḥkitajambawapati,tuhukayaliŋtakweki,panmaṅkesunraretuwuḥ,tanyogya
hagaragaran·,duḥher̥nmaṅkesuneki,mneyansāmpun·,wnaŋhakulampahana.44.maraṅkegaṇasutanta,tiṅharanaṅwaŋṅawruhi,jambawānaśrumetasuta,hahuniŋnijambawati,pakire-
yasiranini,saŋhinajap:huwusrawuḥ,kitalakwāŋbhiwada,jambawatihyasakuci,solas·,baṅkit·ṅhiŋswarūpawr̥ĕdḍa.45.tkāmĕndĕkatuŕbhaktya,raijöŋṅiranr̥ĕpakaliḥ,saŋkr̥ĕṇṇa [ 35 ][34 34B]
34
hawlasiraton·,meṅĕtriŋtatwanyaṅūni,nusapmukajambawati,sākṣaṇāsalinrupeku,jātirarānwamrūpanya,saŋkr̥ĕṣṇawawaŋnabdāris·,jambawāmpu,pakāŕyyaṅkehulunluṅhā.46.
nahanwuwusnr̥ĕpasuta,jambawawawaŋnantweki,paranriŋparanhyaŋmaṅkoṅko,paranmaṅkehinulati,tutur̥npatik:hyaŋmami,saŋkr̥ĕṣṇawawaŋhamuwus·,manirahatiŕthayatra,riŋpucak:hāŕṇnawagiri,
sadhyanaku,hilaṅaniŋdaśamala.47.jambawahatuŕwotsāŕyya,hasayutdeniŋdr̥ĕdhāsiḥ,hasāmpun·hyaŋpareṅkana,pankweḥbhedaniŋgiri,sāŕwwasatwakruragati,rākṣasabhūta
wwilhiku,padhakrūrarūpāgalak·,ṅmit·tapāswipāswirwaŋsiki,hajujuluk·,rwāketur̥ṣirwājaya.48.l̥wiḥyaśaśaktidibya,tulyahyaŋśiwabudḍeki,tan·knayanbhinañcana,ya
[35 35A]
kepragahyaŋkāŕyyalit·,dewasaṅasaptar̥ṣi,tanlaṅganamareŋriku,pisiṅgihanaturi-ṅwaŋdeniŋbhaktilawanasiḥ,danhumantuk·,hemanrupakuraŋjīwa.49.maṅkanātuŕsaŋjambawa,sinambutdenr̥ĕpa
kāliḥ,manirasājñātitumon·,riŋrūpaniŋtapāśakti,miwaḥsatobhūtaciṅiŋ,kadyāparūpanyahiku,hiṅsundininekawruha,wawaŋmadĕgnr̥ĕpakāliḥ,danlumaku,jambhawatumūt:hantuka.50.
kinonmulihiŋpaśraman·,tanwaŕṇnansirasaŋkapi,kr̥ĕṇṇalakudulkulon·,par̥ŋwabhruhudḍaweki,hañjujuŕhāŕṇnagiri,tanliṅĕndeniralaku,śighraniŋhawicarita,tucapasaŋr̥ṣikāliḥ,
wuwuswuwus·,riŋbañcaŋgirihāŕṇnawa.51.liṅirar̥ṣirwajaya,manantweŋrwāketur̥ṣi,laḥyayirantĕniriṅoŋ,ndanrasarasariṅati,paranhanasidḍeŋkāpti,sadhyanyatumrapeŋgunuŋ,bhi- [ 36 ][35 35B]
35
naniṅantĕnlankaka,detyayakṣasurāwdi,lokacatuŕ,liŋkemāwakmānuṣa.52.saptar̥ṣinawasaṅa,dewaṅganawarapsari,tanwanyasirahanaton·,riŋtapakakāyi,sa
kwehiŋbanasriŋgiri,satobhūtapadhanuṅsuŋ,haṅĕmpuṅgwanantĕnkaka,rwāketuwawaŋnawurin·,duḥkakeṅsun·,haywamujimujyeṅaṅgā.53.bagnabaṅgalwahiṅucap·,hanakatatwane
ṅūni,hyaŋbrāhmawighṇuwacāna,hamujimujikaśaktin·,tanpajamugāhamaṇik·,liṅgariŋhar̥p:hyaŋhuwus·,katkānmaṅkedūracsidḍa,kapaṅguḥdenirāṅapti,duruŋpuput·,ṅucapucapkañcitprā
pta.54.mr̥ĕgataruhatuŕbhaktya,pukulunsiṅgiḥsaŋnabhi,mānuṣakweḥmarariŋsoŕ,kaŋrorotumrapeŋgiri,paransajñasaŋmahāyati,hyunmalaṅalampahiku,tanrowaŋpatikbrajuga,
[36 36A]
prayahanlasanamaṅkin·,satkaniku,makadūmmitaniŋbhaktya//0//puḥdūŕmma.1.ndanmaṅkanāturiramr̥ĕgatarwā,saŋr̥ṣikāliḥnawurin·,ndaḥmaṅkatakita,bagnānanasasiŋmuṅguḥ,haja
kitawijiwiji,togsanaksatwa,konmĕtwāpar̥ṅajurit·.2.waŋsiramr̥ĕgataruhamwitmaṅkat·,sinaṅsiptamr̥ĕgasami,mĕtwayaraṅgeyan·,padhakrurarūpagalak·,dinyasiraŋsiṅhā
mantri,sigajalāna,gadḍaŕbhapaṣalanswanit·.3.warak·‌kruwagsampyagapaŋpadhamĕtwa,dhīrahaṅipuhiŋśraṅgi,lentaŋpakṣirorā,padhahacucuk·curiga,ranpakṣisaṅgalaṅit·,
manukuluṅhāt·,lwiŕgunuŋṅlayaŋriŋlaṅit·.4.kaṅgĕkmulatwatĕk·.dhubalaśūra,tonsatwapadhabikir·,yatnāpasaŋśarā,śīghrasiraŋnr̥ĕpakare,sinaṅsiptabalamantri,tanwineḥ [ 37 ][36 36B]
36
praṅa,huluñjugahanaṅkipi.5.śīghramaṅsökr̥ĕṣṇakākaŕṣaṇālaga,kinrubuŋdesatwasami,padhayaprakoṣā,hanahut·hanarap·,hanaṅajyataṅiṅkuti,nambilanr̥ĕgas·,tankewransi
rasaŋkāliḥ.6.krūdhakr̥ĕṣṇakakāŕṣaṇasirālaga,tanpasārasirakāliḥ,ke-walataṅanya,makasañjatanira,siŋpinalwayāṅmasin·,sakwehiŋsatwa,matiśeṣanyakawrinwrin·.
7.yekanmaṅsöḥmr̥ĕgataruyaśeŋraṇa,makraksahānudiṅi,tansaḥmawagadā,hujaregaṅsulasugal·,heḥkitamānuṣacwil·,paṅkaḥcumaṅkaḥtanuruŋkitāṅmasin·.8.sr̥ĕ
ṅĕnsaŋkr̥ĕṣṇamal̥smojaŕkabāṅan·,heḥbusyatkakehaniŋliŋ,yankitaprawīra,malaṅanahakuhalampaḥ,tulusanahikanaŋpriḥ,ṅhiŋkayatnāknakuṅamunmatyakiteki.9.dhīra
[37 37A]
ṅadĕgmr̥ĕgatarumutĕŕgadā,tangigundenirāṅgitik·,ṅhiŋndatanjapamyata,prāptasiraŋkakāŕṣaṇa,ṅgutukgadānyatikĕl̥nti,holihiṅasta,śiraḥnyasaŋkr̥ĕṣṇāṅgitik·.10.r̥mĕksiraḥnyamtu
wijiniŋmata,hutĕksumrambaḥwoŕgtiḥ,matitanpaṅapa,maṅsöhikaŋpakṣiro,sahasanucuk:haṅlantig·,holihikaŋhlaŕkawnaṅansaŋnr̥ĕpati.11.śrūsinambĕŕsaŋkāliḥwaweŋhambara,saŋ
kr̥ĕṣṇapinuntaŋ,deniraŋhuluŋrāt·,kakāŕṣaṇahinuyĕṅan·,deniŋpakṣisaṅghalaṅit·,tansidḍalara,dadibrat:haṅgākāliḥ.12.kagyatwatĕkyadhusaŋwabhrūᵒudḍawa,tonsi-
rasaŋnr̥ĕpati,knakinlayokĕn·,denikaŋpakṣigöŋkaro,śighramayataŋsareki,ᵒudḍawāṅucap·,heḥywāṅlĕpasśayaki.13.pantuhanekarokarigĕgönya,maŕmmanyasa [ 38 ][37 37B]
37
ṅśayeṅhati,pisan·tūtparanya,duluranadeniŋsurak·,gawehewapakṣipakṣi,wawaŋlumarap·,masurak:hawantiwanti.14.dadikagyatpakṣikarwāṅliḥkaṅelan·,haṅamĕŕsaŋ
nr̥ĕpakaliḥ,sarat·lwiŕpiŕwwata,sayanguntuŕpaṅlayaŋnya,wusdoḥhanaḥsakiŋlaṅit·,kr̥ĕṣṇakakāŕṣaṇa,yatnāmal̥sprayāŋgitik·.15.taṅankiwankuŋbāhunikaŋpṣya,kaŋtṅĕnaśrumu
kuli,par̥ṅanakare,mūŕccasaŋpinalwan·,taŋrāḥlwiŕhudan·dr̥ĕsmijil·,tibāriŋlmaḥ,luṅhājiwapakṣikāliḥ.16.munduŕtaŋbalayadhutanpanolyatanketaŋjuraŋmwaŋwukiŕ,hatdika
titihan·,riŋgunturiŋpakṣikaro,kadigr̥ĕḥtumibeŋlaṅit·,lwiŕgirir̥baḥ,śawanikaŋpakṣikāliḥ.17.kaṅgĕkmulat·rwaketur̥ṣirwajaya,riŋpatiniŋpakṣikaliḥ,hantyan·
[38 38A]
brāhmantyacitta,tinĕmbaṅikaŋpaŕwwata,mijil·daityāsurakaliḥ,yākṣarākṣasa,wr̥ĕkṣanyamĕtwaŋbhūtawwil·.18.yatakinonmaṅśajanmarareroro,sukatāmbĕk·haṅrampagi,hu
muŋsamagalak·,padhayaṅadukaśūran·,saŋkarosirahinuṅsi,śrūhinidĕran·,rinĕbutsaŋnr̥ĕpakāliḥ.19.hananĕmpal·maṅduk·nitiŕmanujaḥ,haṅrimpasmañuligi,haṅwataŋha
masaŕ,hanañakramalweŋgadā,hanahaṅlĕpas·sareki,len·budḍimakpak·,ñudiṅapus·prayamantiŋ.20.hasmugiraŋsaŋkaroyarinĕbutan·,kayaguyuguyusĕṅit·,polaḥnya
riŋraṇa,kewalataṅansaŋkaro,malaṅaniŋśatrusami,siŋknenabĕtan·,saratikĕl·daityāṅmasin·.21.ritlasikaŋdaityāsuratanpabiṣa,krodhasiraŋr̥ṣikaliḥ,mano [ 39 ][38 38B]
38
nrareroro,sahasahanariklaras·,bāyubajrakal̥pasmaṅkin·,sidḍiminantran·,senduŋriwutpawanagati.22.hinampĕhansaŋkr̥ĕṣṇakakaŕṣaṇalaga,tibākantĕp·doḥriŋ
giriŋ,ṅhiŋtanbisalara,karwatinampyal·riŋśela,śelar̥mĕkdadihasti,kr̥ĕṣṇaka-kaŕṣaṇa,madĕg·krodhatanagigis·.23.sajñapaṅgihanasaŋmakramaduṣṭa,heṅgaltumrapikaŋgiri,
prāptariŋbañcaŋnya,katoniraŋr̥ṣiroro,padhahaṅagĕm·śayaki,saŋkr̥ĕṣṇāṅucap·,kakayekimighnanin·.24.nāliŋkr̥ĕṣṇasahuriraŋkaŕṣaṇa,tuhukayaliŋtayayi,par̥ŋpa
r̥kana,tantwanasapakṣanya,yanwikudhaŕmmasujāti,kaśantaniṅulaḥ,wikumūŕkkawnaŋpatwani.25.ndanmaṅkanaliṅirakakaŕṣaṇa,saŋkr̥ĕṣṇawawaŋmr̥ĕpĕki,kagyatsaŋpinaran·,mucap·
[39 39A]
mwaḥsirayanprāpta,halibwuwunantakaliḥ,tan·tr̥ĕṣṇeŋjiwa,sĕṅguḥtaśunyariŋgĕri.26.kamimaṅkemalaṅanalampaḥkita,doḥparakitānmuyukti,yan·pākṣahuripa,ndawĕgpamuli
hakita,hemanrupantatkeŋpati,yanpakṣālaga,sambawadātkitamnaṅi.27.kitararemudakarokumaprajñan·,timbaŋtimbaṅanakami,kayapun·sodama,sadhyānaruŋsnāniŋcandra,
lwiŕcabolhanuṅkapgiri,kapanaŋsidḍā,kitamandukanakami.28.nahanliŋsaŋr̥ṣikarosinahuran·,heḥkitawikumbök·juti,tantūt·kramar̥ṣya,r̥ṣiparan·budḍimūŕkka,nawyawiku
tanpahaji,tanmawadhaŕmma,wikunicchakuraŋkeŕthi.29.dadikitahamalaṅanakuhalampaḥ,tan·r̥ṅögatranyaṅūni,nāmakaṅśarāja,kasumbuṅeŋlokeŋswaŕgga,kapatmantrinyasu- [ 40 ][39 39B]
39
śakti,taṅeḥbalanya,takukarohamatyanin·.30.yakekitawikukarwama-laṅan·kwa,tuwitkadewar̥ṣi,konkantyariŋkita,binaniŋhyaŋśiwabudḍa,ywadindaityasuraśakti,maka
srayanta,masahakuhaṅiṅsirin·.31.ṅkānkrodhar̥ṣikaronumanuman·,kumtĕŕjajanyawok·bris·,mabāŋnetranira,sahasānudiŋhaṅucap·,hiḥkitawoŋcmĕŕcuwil·,tan·kra
majanma,syapaharankitakāliḥ.32.naliṅirar̥ṣikaliḥsinahuran·,hakutana-yayadhukāliḥ,rān·kr̥ĕṣṇakaŕṣaṇa,sadyankularisiŋpucak·,kitāran·rwaketur̥ṣi,wikurwaja
ya,wruḥhakuharantakaliḥ.33.nāliŋkr̥ĕṇṇasaŋbrāhmaṇatanpaṅucap·,gagrepenantaṅankāliḥ,gutgutĕn·wajanya,tkānudukkaliḥhanujaḥ,saŋsinudukkantankanin·,tan·-
[40 40A]
wruhiŋlara,siliḥbandasiliḥgitik·.34.srunabĕtan·wataṅirar̥ṣikarwā,ti-kĕlkapisankaranti,padhatanpasara,padhalaṅguk·pruṅira,par̥ŋpar̥kmakakāliḥ,praŋnuṅgal·nuṅgal·,
saŋkr̥ĕṣṇakakaŕṣaṇāsṅit·.35rok:harukĕt·karukĕt·kr̥ĕṣṇakakaŕṣaṇā,tuŕkadkuŋkagitikin·,kadĕdĕlkatampyal·,tanlarasaŋdinadĕl·,wawaŋmal̥shamukulin·,jajasaŋr̥ṣya,mra-
satrus·riŋgigiŕ.36.munduŕpwekiŋr̥ṣirwāṅaduḥkalaran·,meṅĕtriŋpūŕwwanyaṅūni,lampaḥsiraŋbapa,saŋhyaŋharanarayaṇa,malahanaratuśakti,sirambodbhāwa,kusāṅgonyahaṅlĕsin·
.37.wawaŋsaŋr̥ṣikāliḥnusupiŋlalaŋ,mayogatuŕhaṅlĕpasin·,kumĕdusikaŋ-laŋ,lwiŕwaŕṣatibeṅakaś·,ṅapambahiŋlalaŋtankanin·,saŋnr̥ĕpakarwā,nurugan·kuśamighnanin·.38. [ 41 ][40 40B]
40
kadibandasaŋkarodenikaŋlalaŋ,tanmolaḥwakiraŋmaliḥ,pankakekehanklaśā,katendeniŋsaŋpaṇḍita,yenripunyayawusdadi,hegaŕriŋcitta,mojaŕmasakitahurip·.39.saŕ-
wyānumanuman·saŋkr̥ĕṣṇakakaŕṣaṇa,deniraŋparamar̥ṣi,sĕṅguḥtahagampaŋ,kita-halpakeŋpaṇḍita,syapahanahanaṅguhin·,kitapracura,tanuruŋkitamnebhaṣmi.40.srupinasaŋha-
gnimurub·lwiŕpaŕwwata,dadihawumakakaliḥ,bhaṣmitanpaśeṣa,hawunyabinayubajran·,hawuniŋkuśatankari,nadisinapwan·,sukatāmbĕk·r̥ṣikāliḥ.41‌.niŕwikarahawuniŋkr̥ĕṣṇa
kakaŕṣaṇa,tatankapawanankāliḥ,pan·wiṣṇubasukya,sirāhanindyeŋbhuwana,tan·swepjaḥhuŋhuyuŋkaliḥ,tak·wiṣṇukrodha,catūŕmukabrāhmamūŕtti.42.meṅguŋbhwanamuntabte
[41 41A]
janyatkeŋswaŕgga,hor̥gdewasaptar̥ṣi,ṅuñcarakĕnwedha,r̥gwedhamwaŋjayuŕwedha,jayajayaslokasruti,haganḍakṣata,waŕṣapuṣpāṅr̥ĕŋriŋlaṅit·.43.dadikagyat·rwaketur̥
ṣirwajaya,hawas·tyakṣadenyaṅakṣi,riŋsaŋhuripkaro,jātisaŋhyaŋnarayaṇa,miwaḥsirahyaŋbasukiḥ,mindamānuṣa,mĕṇḍĕk·rar̥m·r̥ṣikāliḥ.44.śighrāmkulpadakaro
hatuŕbhaktya,siṅgiḥpukulan·hyaŋmami,huwusĕn·wuyuŋhyaŋ,tiṅhalanānak·hya-ṅiṅwaŋ,sakeŋlawas·naṅunkeŕtti,sadyapaṅguha,riluṅguḥbhaṭarañjanmi.45.maṅkyametĕnkaliliran·
pawehiṅwaŋ,hikaŋgadāsikumodi,gadasilaṅgala,makarwahinaturan·,gawagawuŋbhūmimaṅkin·,ṅgenrokṣeŋbhuwana,l̥swanahaṅgahyaŋkāliḥ.46.ndanmaṅkanahatuŕsaŋr̥ṣi- [ 42 ][41 41B]
41
ṅakṣama,dinuluran·r̥ṣiŋlaṅit·,padhahaṅaywana,maṅkyapūŕṇnasaŋhinajñan·,rumĕṅwātuŕparamar̥ṣi,huwus·huyuŋnya,hilaŋwiṣṇubrāhmamūŕtti.47.wawaŋsirārūpakr̥ĕṣṇakakaŕṣaṇa,pa-
dhusakanikaṅhati,par̥ŋrasarasān·,siliḥhurupkawyajñanan·,liṅirasaŋr̥ṣikāliḥ,duḥdewakaro,hantyanparamasukeṅhati.48.dr̥ĕkeŋhulaḥkitamaṅkerākṣyaŋjagat·,ki
tasākṣyanikaŋyukti,rikuŋjagat·sadaya,kitataṅguhaniŋdhaŕmma,kitapraṅiŋmūŕkkajuti,lobhadrehaka,kitakinonhamatyanin·.49.ṅūnipūŕwwakitapraganarayāṇā,maka
disaŋhyaŋbasukiḥ,dadikitakaro,kamikaliḥturweŋkita,maṅkesāmpun·kitakāliḥ,maśarīrajanma,kitadaditanayamami.50.yekikuṭanirasaŋhyaŋpadmanabhā,mwaŋkuṭa
[42 42A]
hyaŋpadmayoṇi,kamirumākṣaka,katkeŋsabhūṣaṇanira,kālanyaturun·riŋbhūmi,maṅkewuskaton·,kitayogyanampanin·.51.hanaktajyeṣṭakariŋswaŕggan·,saŋhyaŋnarayanpapasiḥ,
prayatūteŋkita,miwaḥhyaŋbāyuhyaŋdhaŕmma,makatriprayahañjanmi,riŋpāṇdhupataḥ,ᵒaŕjjunahyanaradadi.52.wak·hyaŋdhaŕmmamturānsaŋkawadhana,wak·bāyusaŋsenanāmi,hanahyaŋ
jaṅkĕpan·,hyaŋwiṇḍudewāranya,wiṣṇwajñanāransaŋhakari,rwawiṣṇukula,tūtkitāñjanmiriŋmadri.53.makadadinakulālansahamara,pañcasanak·yanwusadi,ranpañcapaṇḍawa,yeku
kawruhanabapa,satabhūtaprayanadi,waṅśākorawa,dr̥ĕṣṭarāṣṭrawaṅśagaṇḍarī.54.hanadewatuṅgal·mtuhawoŕbhūta,yuyutsuranyawusdadi,yobahāŕṣranāma,yekuganḍaŕwwa [ 43 ][42 42B]
42
mañjanma,kraṇayatanpar̥māti,riŋkalisaṅhara,hambaḥsaŕwwabhūtāṅmasin·.55.ndanmaṅkanaliŋsaŋr̥ṣimataṅguha,saŋkr̥ĕṇṇawawaŋnahurin·,śabdamuniwara,siṅgiḥpakulunpaṅĕmpwa
n·,tulusanasiḥsaŋr̥ṣi,ndaḥtuturana,dewañjanmamaliḥmaliḥmuliḥ.56.naliŋnirasinahurandesaŋr̥ṣya,hahumhahum·kitakāliḥ,sajñākumawruha,rihuliḥnikaŋdewanlaha,
yanhanamusalakawi,rāt·rogasaṅhara,kitahawananiŋmuliḥ.57.nuṅyeŋharibhūwanakatkeŋbrāhmaloka,śramawasalampaḥhaji,dhaŕmmawaṅśāyasa,nrusiŋkawiswaŕggaro
waṇa,panlasikaŋdewasami,muliheŋswaŕgga,yekukeṅĕtanalaki,58.sojaŕr̥ṣikr̥ĕṣṇawawaŋhumatura,haṅĕntulamintakasiḥ,siṅgiḥsaŋpaṅĕmpwan·,tulusanasiḥhiriṅwaŋ,
[43 43A]
ṣaṣipar̥ŋhamūktihaji,riŋrātmadhurā,r̥ṣinabheniṅwaŋkaliḥ.59.katkeŋjagat·calwanikaŋyadhupura,samyanuṅsuŋluṅguḥr̥ṣi,r̥ṣisūŕyyeŋjagat·,sinahurandemunindra,liṅirasāŕ
jjawamanis·,duḥkitabapa,haywasaṅsayaniŋhati.60.maṅkebapapaṅgilata-ntuteŋkita,pan·bapasmayariŋhari,siraŋdhaŕmmadewa,konmamiṅlawadeŋkita,yansāmpun·si-
ragareki,yaprayañjanma,bapamilwanūtnadi.61.makajanmaṅkwatridaditanayakita,dhaŕmmadewajyeṣṭanadi,bapamakarwasraya,yanhanasutantadlaha,l̥paniŋhastahaciri,cap·
namagadā,cap·satyakabapadadi.62.ribapamolihanambaheŋkita,siliḥhurupanabhakti,sāmpuntatrigara,hanadewaprayāñjanma,rwaŋpuluḥlimajalwistri,dadisuta [ 44 ][43 43B]
43
nta,waṅśaswamintamakatri.63.maṅkekitaluṅhāwanawasatiŕtha,bapaduluranala-ki,pareṅgwaniŋtiŕtha,riŋhuŕdḍanikaŋpaŕwwata,hanatiŕthātyanaśuci,miliriŋśela,rasanyamarumhamani-
s·.64.tanhadawawuwus·bapakĕtaluṅhā,saŋkr̥ĕṣṇahasahuŕsiṅgiḥ,hantyansiḥmu-nīndra,yansawaŋhalun·lwiŕkumbaŋ,ṅudḍinyahanawansari,r̥ṣipawana,tkamawagatraniŋsari.65.tkāla-
mpaḥpadhakarotanwaŕṇneṅhawan·,dhatĕṅiŋtatakaśuci,huwus·bhinūṣaṇan·,makutarwācandibĕntaŕ,lwiŕhyaŋwiṣṇubrāhmākaliḥ,jinayajayan·,denirasaŋr̥ṣikaliḥ.66.wusmayoga-
muwaḥhawuwus·r̥ṣikarwā,hahumhahum·tanayamami,mulihanabapa,pahaywanikaŋjagat·,maṅkebapaprayamuliḥ,hatiṅgaleŋkita,puṅkuranmaliḥkapaṅgiḥ//0//puḥpaṅkuŕ.
[44 44A]
1.nahanikanaliŋnira,nr̥ĕpakārowawaŋsirahaṅañjali,saŋr̥ṣicĕt·sūkmeŋgunuŋ,kathāknasakwehiŋmatya,nikasami,pitranyāṅiriŋsaŋmpu,dadiganḍaŕwwaprasama,muliḥnuṅsyeŋ-
gunuŋkawi.2.maṅkyasiraŋnr̥ĕpakr̥ĕṣṇa,kakaŕṣaṇakadisinalinankāpti,daśaguṇanikaŋtanu,tantananayakalahala,wawaŋmadĕg·,saŋkr̥ĕṣṇakakaŕṣṇālaku,tatankawaŕṇnaheŋhawan·,
prāptariŋpukahiŋwukir·.3.katonsaŋwabhruhudḍawa,katkeŋbalāsamasirā-smukiṅkiŋ,pan·tuwaniratantĕmu,rinasatitihanśawanikaŋpakṣi,saŋwabhruwawaŋhamuwus·,haraḥki
tāŕyyahudḍawa,paranderahaṅraṣanin·.4.yantanpaṅgiḥhanakiṅwaŋ,makarorohuluntanhantukamaliḥ,saŋhudḍawānĕmbaḥmatuŕ,siṅgiḥdewaprameśwara,pisanyeki,rabhasĕnśawaniŋ [ 45 ][44 44B]
44
manuk·,r̥mĕkĕnmakaroro,hajagilahajawdi.5.bawissirākoneŋba-la,dadikagyatkatonsaŋnr̥ĕpakaliḥ,hegaŕyasahaŕṣānuṅsuŋ,ṅhiŋkarimaraseŋcitta,pansaŋkā
liḥ,makuṭasabhūṣaṇeku,hamawagadālaṅgala,kraṇasaṅśayaniṅhati.6.harar̥msaŋnr̥ĕpakr̥ĕṣṇa,kakaŕṣahawawaŋsirahaṅañjali,rijĕŋniranāthawabhru,saŋhanĕmbaḥwinuwusa
n·,desaŋbapa,kitakarojiwaniṅsun·,maṅketulushuripbapa,kitakarimakakaliḥ.7.sĕṅguḥbapakitāntaka,makaroromatikapĕṇḍĕmiŋpākṣi,saŋᵒudḍawāsruhumā
tuŕ,siṅgiḥdewanr̥ĕpasuta,hyaŋsinĕmbaḥ,dānantukajwapukulun·,tiṅhalana-rāmareṇa,nawyātankarihahurip·.8.saŋkr̥ĕṣṇakakaŕṣaṇāṅucap·,siṅgiḥbapapar̥ŋhantuka
[45 45A]
namaṅkin·,śighramadĕgpar̥ŋlumaku,tansaḥhiniriṅiŋbala,padhasukā,tanka-waŕṇnahariŋhnu,kocapḍatĕŋriŋswadeśa,tanhanagatranyamaliḥ.9.maṅkanātuŕnr̥ĕpaśalwā,r̥ṣibhīṣmasu
kasajñānirarumĕṅwi,mwaŋsākweḥsaŋparaprabhu,samasukahamihāŕṣa,padhāccaŕyya,-rumĕṅwawuwussaŋnutuŕ,meḥsumurupsaŋhyaṅāŕkka,hasmubāŋbāŋkulwanmaṅkin·.10.saŋpaṇdhumesĕmha
ṅucap·,manoharasaŕjjawaharumamanis·,siṅgiḥdewasamyanprabhu,pasnĕtanaju-gadewa,hasaṅgraha,manatyarukṣaheŋtanu,molihalumaḥlumahan·,hatuŕtadhaḥbhogasa
mi.11.sawuŕnāthasiṅgiḥdewa,nuhunhulun·sapakon·śrīnarapati,samyahamitpadasaŋmpu,saŋr̥ṣihasuŋnugraha,kondunuṅa,riŋtaman·riŋwlahaneku,makapurinparāŕyyana, [ 46 ][45 45B]
45
pasnĕtanratusami.12.sāmpunhasnadātūtkrama,salusalusāmpunhiṅahesan·sami,sopacarahabhrāmurub·,saŋnaŋkinñariŋdhamaŕsalulaycaŋ,pokiranyaṅrawit·lmuḥ,hapiṇḍaya
patratuhan·,samatatrapanpradeki.13.wĕntĕnpatigālitiŋtṅaḥ,hikaŋra-ṇutatakanyahal̥p:haśra,hinidĕransaŕwwasantun·,tuŕyasamisĕhĕnskaŕ,saŕwwahendaḥ,towyahaṅruni
yaninkayun·,senanyapadhakumlab·,sinuluhandeniŋśaśiḥ.14.hanapañcuranmajajaŕ,sawaŋpadyusanirasaŋwussilyasiḥ,gopālanaṅgacucupu,hapindawekātyaputra,keribrā
hma,kananwiṣṇurūpaneku,kadigrudhāmawāmr̥ĕta,tinūtariŋpadmayoni.15.kunĕŋhupacareŋnataŕ,śilayanakahĕbanhaṅśokasti,ginlut·jaṅgakastureku,wuṅanyahakuramba-
[46 46A]
yan·,pindapindan·,lwiŕpusuŋbuyaŕsaŋhayu,jambaŋjambaṅaniyajajaŕ,kesyantuñjaŋnila-wati.16.haṅatgatpatraniŋrimaŋ,sadumunuŋtanhanakār̥paguliŋ,meṅĕt·riŋsaŋsūkṣmetanu,rasa
par̥ŋhakalihan·,majaŋhulan·,taṅeḥkaŋwoŋhajöŋrawuḥ,mawakumbāñjalukteya,saŕwwitonsaŋhañaŕprāpti.17.hanawkaniŋkalimānaṅun·bratamadhupāŕkkahasasiriḥ,lu
ṅgamareŋtamangadyus·,dinuluŕriŋkadaŋkadaŋ,mwaŋsasaṇḍa,rupanyānwamhayuhayu,padhahaklaṅĕnriŋtaman·,hanmusuklapañcadaśi.18.rāmyapadhamajaŋwulan·,lilalilamaṅilo
piṅgiriŋwariḥ,ton·srawenyañandiŋtuñjuŋ,lwiŕhakaśawinintaṅan·,lamadlamad·,kadimagāṅmujawuḥ,pundarikīlasweta,rasahañambrameŋsari.19.taṅeḥlaṅönyariŋ [ 47 ][46 46B]
46
taman·,haṅdanikuŋsaŋhonĕŋñajaḥkaraśmin·,bowaṅiniŋkaŋsantun·,mr̥ĕbukārūm·mahimpugan·,sumaŕganḍā,mrikmiṅiŋkadihukup·,sapurahaneŋhudyana,ṅawerimaŋnikaŋkāpti.
20.sukarāmyamariŋtaman·,pasuk·wtuhikanaŋwoŋpawestri,hanadūtamaṅkinrawuḥ,mawatadhaḥpasajibhoga,mwaŋsadrasa,sr̥ĕgĕpsaduluripun·,badeg·branditaṅuliwedaŋ,ja-
japisaŋpasuŋpasiŕ.21.lentekaŋmawabhūṣaṇa,padhapraṅsuk·katuriŋsamyanr̥ĕpati,sakeŋsiḥsaŋnr̥ĕpapāṇdhu,huwuspadhatinaṅgapan·,sowaŋsowaŋ,padhāmūjisiḥsaŋprabhu,sami
siramūktibhoga,sadrasahudugamanis·.22.riwusiraŋpadhāmbhoga,sa-myāturūjalwaṅśaluṅhāriŋwariḥ,kapaṅguḥsaŋñajaḥkalaṅun·,matatiniṅhaliŋmata,tĕmweŋmata,
[47 47A]
tuduḥkaŕmmanyakapaṅguḥ,matanyamesimanmata,padhasinlepanliriŋ.23.padhatinuwĕkiŋswacitta,kneŋlulut·smaraturuhaṅĕndanin·,padhakasusupanakuŋ,dadipadhakahedanan·,hikaŋ
hr̥ĕdaya,jalwaṅśawawaŋhamuwus·,manantwaniŋparacetya,hahum·sapasaŋhiniriŋ.24.tuturanajugahiṅwaŋ,haranikukatkeŋyan·hanwam·haśwami,muwuḥsyapayayaḥhenduŋ,saŋtinakwananaṅu
cap·,siṅgiḥdewa,wkasimanpukulun·,hanwam·ṅaranpuṣpawana,puṣpadharansaŋhaji.15.puṣpaganḍahibunida,maṅkadinaratuhabratakiŕtti,śrījalwaṅśahaśruhamuwus·,ki-
tahaturanatuhan·,yekisimsim·,haturanariŋsaŋharūm·,yensomyasira-mareŋṅwaŋ,hiṅsunaṅaturaŋhurip·.26.huniṅanawkasiṅwaŋ,saŋjalwaṅśahariśalwamaṇarabhūmi,yantan· [ 48 ][47 47B]
47
taṅgapapamalakweṅsun·,simsimaturaniriṅwaŋ,saŋkinonkon·,matuŕsiṅgiḥśruhañumput·,buṅkuŋtinarimeŋtaṅan·,matatriᵒaiŕjamrut·prabi.27.waŕṇnanadyaḥpuṣpawana,hasmumaṅu-
l̥ŋl̥ŋknahasmaraneŋhati,hĕṅsĕkrasatanpabāyu,geñjaḥsiralwiŕtaniŋrāt·,dadiprāpta,cetiwisikwisikmatuŕ,saliṅirasaŋjalwaṅśa,wustinataduluŕsimsim·.28.kapr̥ĕpĕkanmanaḥbu
ṅsaŋ,swetansahuŕpankarimraseŋhati,kaŋcetikowawaŋmatuŕ,siṅgiḥdewasusuhu-nan·,paran·sajñā,yanhasiḥlawantanhahyun·,wuwusanajugadewa,haswesaŋhaṅaptiṅanti.29.syuḥ
r̥mpuḥhr̥ĕdayanya,kamagantuŋlalityeŋyayaḥlanbibi,binatĕkpañcendriyeŋhyun·,ṅiŋwidagḍaṅubdasmita,dadiṅucap·,maṅkegantyaniṅsunhantu,kitararapaniriṅwaŋ,suk·sukahasatyeŋ
[48 48A]
simsim·.30.simsimrinaṅsukiŋtaṅan·,ṅawelulut·rosniŋhastagaliŋgaliŋ,jrijirurushanraŋbakuŋ,nakanyalwiŕmaṇiktoya,haṅgaṅluṅgaŋ,rupitiŋnurojagmuḥ,haṅderūmniŋklapadanta,wtisehanraŋ
ketaki.31.sayanmawĕwĕḥkasmaran·,hikaŋtanuwawaŋsirahanantweki,syapāransaṅabagus·,saŋhinujaranmatuŕsĕmbaḥ,parab:hida,saŋjalwaṅśawladriprabhu,hariniramanaranātha,prayahaṅatu
raŋhurip·.32.mnĕŋsirarājajwita,maraslulut·cittanirahasmuhisin·,kañcitjalwa-ṅśajumujag·,saŋdyaḥwawaŋmanāntwa,dhuḥsapaha,kuraŋsiptatanpasādhu,nawyawwaŋwrakapamaliṅan·,konha-
tiṅgal·jwakareki.33.dadilaṅghyapareŋkaŋwwaŋ,budḍinantuhaguŋdoṣakuraŋhurip·,masagoñjaḥsundemu,yakerūpanarahina,widyaprāpta,hamriḥkasantanireṅsun·,sambhatakasidḍeŋ- [ 49 ][48 48B]
48
citta,kitamūŕkkatanpakeŕtti.34.jalwaṅśārumasarasa,susatyehyun·lwiŕkumbaŋhanĕmwaŋsari,kapanaŋyaniṅgalsantun·,yantansidḍarinabhasa,miṅiŋhika,tansurud:hanambuŋnambuŋ,dyastur̥bu
tin·jurunya,yansāmpunkasidḍeŋkāpti.35.mawĕtwawuwussaŕjjawa,manuhananūm·,siṅgiḥdewasaŋlwiŕśaśiḥ,paṅhöbaniŋsaŋkalaṅun·,paṅhyaŋniŋmaṣākaŕthika,tanlendewa,hilaṅaniŋmanasuṅsa-
t·,huripiŋwwaŋhinakāya,makamr̥ĕtanikaŋbhūmi.36.kṣantaw·.hiṅsuntuhan·,hamriḥlulut·jātituṅgĕŋhamkulsiḥ,lwiŕsatālit·l̥bweŋbañu,kitasukamaṅiṅgiha,haweḥjīwa,sa
huripekāŕyyamkul·,prayānadhaḥwaramr̥ĕta,ṅhiŋyasinomehankāpti//0//puḥsinom·.1.nahanwuwus·wladrinātha,haṅĕntulāṅalapkasiḥ,saŋdyaḥruṅwātuŕpamlakon·,ha
[49 49A]
sṅitdenyanahurin·,ṅhiŋsamatraglĕŋriŋhalis·,siḥlaṅönyakāŕyyeŋtanu,hiḥlaṅghanamu-capiṅwaŋ,tan·kramaniŋratul̥wiḥ,masakemut·,hulunmariŋkasukanta.2.binayanratuhuttama,sula-
kṣaṇanyamet·rabi,hinanyasiḥsamahanom·,madhyawinoŋdebinyaji,huttama-nyātukujurit·,kadilampaḥbhīṣmanambut·,putriniraŋcedhirāja,yekuyogyadentitirwi,hurip·
lampus·,pinujyeŋwoŋsanāgara.3.nahanwuwussaŋhinajñān·,jalwaṅśarumaṣeŋhati,ṅasiḥhasiḥṅucap:halon·,siṅgiḥsaŋmuṣṭikeŋpadmi,tulusanasiḥmāskwiki,kitahandadameŋhu
lun·,tanhanabhinaniyogya,maṅgalāŕdḍanareśwari,tanlenhibu,makadidisudḍaŋ-manaḥ.4.yansāmpunsanmateŋtuhan·,tanhaṅĕnaṅĕniŋhurip·,hatoḥjiwarisaŋhanom·,rinĕbutriŋ [ 50 ][49 49B]
49hudyaneki,matiridaganmāskwari,yansāmpunkitasalulut·,dyastukar̥miŋgomuka,binandadeyamapati,tanasuṅsut·,yansudḍakawahanhāŕṣa.5.sadyapar̥ŋsiḥhantaka,riŋhapahyu
ntahañjanmi,dadikusumasaŋhanom·,kakantabramaradadi,tan·war̥g:haṅisĕpsari,yankitadumadiraṇu,niṅwaŋdadisaŕwwamiṇa,sukayahatuṅgweŋwariḥ,yansitaṅsu,kakantadadiᵒakaśa.6.
kunĕŋ∅sahelwaniŋlampaḥ,ṅĕndonpar̥ŋhanakdiṅin· harokĕn·jiwahakaron·,dyastapiŋsaptahjanmi,patĕmwaniŋsapatihurip·,tanpasaḥlawanmās·kwību,pandewayantuduhana,ni
ṅwaŋhanĕmwamāskwari,duḥpintuhu,wehanasiḥsaŋmapinta.7.nahanwacananarāŕyya,widagḍayan·ṅarihariḥ,saŋdyaḥl̥ŋl̥ŋsiratumon·,rasanyamamtikiŋkāpti,yanpindakĕnsajñādewi,lwiŕca-
[50 50B]
ntakawanbañu,kālaniŋhasujyamasā,jalwaṅśāpātakiŋriris·,ṅgawelipuŕ,ṅhiŋdyaḥwruhiŋceṣṭakāra.8.baṅunsirāṅgaweraras·,hasmitarasāṅudidiŋ,śrikinwalatdesaŋkatoŋ,cinlu
paniŋpantihalit·,saŋdyaḥhaṅĕŋsaḥhanaṅis·,saŋjalwaṅśāṅukutukut·,hawura-hanmariŋtaman·,watĕkkadaŋcetidewi,hanalayu,maturiŋsaŋkāśirāja.9.sadhatĕṅiŋcetīŋkuṭa,
harar̥mhatuŕwotsari,saŋprabhuwawaŋcana,mapahawanantaprāpti,paranhanahinulati,hulaḥtatandaŋkagisun·,matuŕsiṅgiḥśrīnarendra,kṣamāknamanĕḥhaji,sutaprabhu,winala
triŋrājyataman·.10.harinirasaŋśalwanātha,jalwaṅśānātheŋwaladri,sira-walatĕnsaŋhanom·,sinuruŋwaweŋpantihalit·,saŋprabhukrodharumuṅwi,kayadinĕdĕltikaŋtanu, [ 51 ][50 50A]
50
kumdut:habāriŋjaja,matakumlab·smubahni,gĕñjoŕsuku,mukalwiŕhandawandala.11.wawaŋwĕtweŋwijilpisan·,sinaŋsiptātmajakāliḥ,kakaṅiradesaŋhanom·,puṣpasenayanpa
pasiḥ,harinyapuṣpayudheki,saŋprabhuwawaŋhamuwus·,bapasenapuṣpayudḍa,hawasĕnsanakireki,yapinluguŕ,deniraŋwaladrinātha.12.nr̥ĕpakarohatuŕsĕmbaḥ,siṅgiḥpukulunsaŋ
ji,hamwitrānak:hajikaro,prayahatandiŋkawanin·,sakweḥniŋwaladripati,ywadinkantiwatĕkratu,panratukweḥriŋtaman·,tansaṅśayarānak:haji,prabhuwus·,bapasukasatyeŋsu
ta.13.par̥ŋtrimijiliŋsabha,sabhūṣaṇanyadenwiṅkis·,hanamarānĕmbaŋgĕndoŋ,gegeŕwatĕkkaśiti,hañujuŕsabhānr̥ĕpati,hebĕktĕkeŋhalunalun·,samanāthamantritaṇḍa,ma
[51 51A]
ṅgalapatiḥjayanti,jayasunu,wiradaṇṭasudasena.14.samahandĕndĕnsayaka,bhūṣaṇanyapadhātaṅkis·,sagatahatuŕpatakon·,siṅgiḥpukulun·nr̥ĕpati,paranhawananiŋgipiḥ,hu-
munyaniŋtĕtĕg:haguŋ,nawyānadurātmaka,paraŋmukalaṅghyeŋhaji,śighrāmuwusmahārājapuṣpadara‌‌.15.haraḥkitamantriniṅwaŋ,raṣananahujaŕmami,hatmajaṅkupareŋhastina,riŋhudyanā
laṅlaŋkaraśmin·,putusiŋyaśasasiriḥ,kinwalatdewladriprabhu,tanmarimiraṅiŋcitta,satatanul̥kiṅakṣi,yantanhantu,jalwaṅśātansudḍeŋcitta.16.sahuŕpatiḥsiṅgiḥdewa,patikbraca
cararihin·,ṅĕndekalumbrahiŋbhrada,hudyaneŋhastinamaṅkin·,haprigimāstakeŋhari,halaleyankawaṇḍahiku,hagirideniŋkunapa,hatlagaharaṇugtiḥ,pirakukuḥsawoṅiŋwladripu [ 52 ][51 51B]
51
ra.17.śridewinirasaŋnātha,paṣpagandākrakanaṅis·,makandaheŋsitiklaron·,kaptĕṅanbudḍikapatin·,sakrahiŋstrīneŋpuri,hanaṅishasmumaṅu,haṅliliŕśrīprameśwaŕyya,layū-
riŋpdĕm·nr̥ĕpaputri,krodhāṅbuŕpatarwaninureŋnataŕ.18.ritaṅisikaŋsarājña,-saŋprabhukramalurisa,lurugĕnpareṅudyana,hatitip·‌pnuheŋmaŕggi,hanankudasyandanāṣṭi,lwiŕtasik·
rebdenyalaku,tanwaṇnāntakaśirājya,tucapariṅudyaneki,paraprabhu,wruheŋlampaḥwaladrinātha.19.padhahuṅurasarasan·,siliḥtantwanikaŋkāpti,śrīsuretaḥhacanasiṅgiḥ
dewamyanhaji,paranderahaṅrasanin·,jalwaṅśāsirahamluguŕ,putriniraŋkaśirāja,tanuruṅaṅawekali,dadyāmuwas·,mrojaśimucedenātha.20.siṅgiḥkakaprameśwara,yo-
[52 52A]
gyapalar̥nriŋhati,sāmpunhakantyeŋmomo,kaŋyuktitohaniŋhurip·,bajrapatihanahuri,yekuyuktiliŋśrīśimu,susenanasarānpaśabḍa,yanmaṅkanasajñahaji,mr̥ĕsawuwus·tanhasusatyeŋ-
lampaḥ.21.yansamperiŋmanaranātha,tanwun·kneŋbrahmatyeki,muŕkkayuktitantinonton·,syapamūŕkkasyapayukti,hanasiṅsal·twaṅarabi,yansampunpadhasalulut·,śrīdūŕmmaka
wawaŋmucap·,hawassajal̥ñāsaŋmayati,mwaŋśrīpāṇḍu,yogyatūtĕnsalwanira.22.sahurisaŋwantirāja,yuktiliŋśrīᵒuttarāji,yogyalampahaniŋdūta,māturijöŋmahāyati,tanwaŕṇnā
dūtawuslaris·,tucapaśrīmanaraprabhu,sāmpun·kumpulaniŋbala,sawoṅiŋmanarawaladri,yatnakukuḥ,ṅantidhatĕŋparaŋmuka.23.rahinatataskamantyan·,dhatĕŋsawoŋkaśipati,ra- [ 53 ][52 52B]
52
mpagĕnpareŋᵒudyana,masurak:hawantiwanti,sinamyaniŋśaṅkabheri,madaṅgāmanikumutug·,mwaŋgritniŋkudaliman·,kayahamliṅiŋkaŕṇneki,dadisampyuḥ,patmuniŋbalalaga.24‌‌.mekaŋmakaŋpraŋsi
liḥtujaḥ,siliḥpanaḥlanñuligi,hanānrukĕtsiliḥgorok·,lenhamasaŕsilihuṅsi,hanāmraŋsiliḥpraṅi,taṅeḥyāṅmasinhantu,tanhanabudḍimundura,padhadhīradrakabudḍi,kadihalu
nsinapagiŋjaladhipasaŋ.25.tanwaŕṇnansaṅaneŋlagā,tucapasaŋbhīṣmar̥ṣi,sāmpundinatadedūta,sasolaheriŋhudyani,śīghrasiralumaris·,hiniriŋdeniŋśrīpāṇḍu,milunarāŕyyawi
dhura,dutamawapamucaṅi,kaget·rawuḥsaŋr̥ṣiriŋraṇataman·.26.mĕṇḍĕksakwehiŋmalaga,tonsaŋr̥ṣisiraprāpti,bhaṣkarasḍĕŋprabata,kayamakonarāŕyyani,saŋr̥ṣisirānabda
[53 53A]
haris·,dhuḥkitawwaŋhapraṅiku,laḥpadharāŕyyanasira,parantĕmuntahajurit·,binapuput·,saṅapraŋsamyāluṅguha.27.padharumasahiŋcitta,ramĕṅwāliŋmahāyati,kewalyāṅĕṅĕnmaṅko,la
nkadaŋwaggākweḥmāti,hanaprayahaṅusuṅi,lenpākghanyāmawamantuk·,hananaṅisa-mlasāŕṣa,saŋr̥ṣihawlasiṅati,dadyāmuwus·,duḥwoṅirahaywalara.28.maṅkehulunhasuŋjīwa,sakwehi
kaŋlarapati,wawaŋsiniratiṅamr̥ĕta,denirasaŋmahāyati,mahurapsahananiŋmāti,samiyapadhahawuṅū,haluṅguḥyacittacittān·,katonrisiḥmahāyati,dadisampyuḥ,samasiraha
wātsĕkaŕ.29.liŋṅirasaŋr̥ṣinātha,pāṇḍukitadanlaimaris·,pareŋhajimanaramko,widhuramareŋśrīkāśi,handĕganabudḍiciṅiŋ,konsirapadhātĕmweṅsun·,saŋliniṅanwawaṅala [ 54 ][53 53B]
53
mpaḥ,dhatĕŋriṅgwansaŋkināpti,padhāmuwus·,yayitĕmweŋsaŋpāṇḍita.30.saharisaŋkinasgĕhan·,siṅbiḥśabdaśrīnr̥ĕpati,par̥ŋhalakupadhālon·,ṅabhiwadariŋsaŋr̥ṣi,mandĕgwoŋṅawa-
rawirisaŋkaliḥpadhajumujug·,sinambutdemuniwara,hahumhahumnāthakaliḥ,ywakadluruŋkitasampelawankadaŋ.31.r̥sĕp·r̥sĕpanacitta,paranlabhānhatibraṅti,tanlenṅawerundaḥ
bhwana,siŋbhagnatanhuruŋmāti,pankariheniṅsunkaliḥ,sumyuknāthapadhāmuwus·,siṅgiḥdewakaśirāja,muwaḥdewamanarapati,yogyaturut·,sirar̥ṣinabhiwara.32.hapanta
ndadipaṅgilan·,patĕmwaniŋsaŋhyaŋkawi,tuduḥkaŕmmanyapanuwuskaton·,tanwĕnaŋmohiteŋkāpti,hapansamāluṅgaḥhaji,tanhanahalaniŋlaku,yanbinamāŕggāpakrama,samyanātha-
[54 54A]
taṅgweŋhaji,dadyāmuwus·,puṣpadharasapraṇamya.33.siṅgiḥdewadewanātha,makadisaŋmahāyati,tuhuyuktihasamono,saliŋr̥ṣināthasami,pansuteṅsun·sekastrīśrīśalwagantya
niŋwuwus·,siṅgiḥdewakaśirāja,jalwaṅśakatureŋhaji,gawesunu,saderāṅreḥsakadhatwan·.34.sahananiŋwaladripura,kabeḥkaturiŋsaŋhaji,saŋr̥ṣihaṅucapalon·,hahumbapakaśipa
ti,pahaywanasutamaṅkin·,kaliḥhatĕranamantuk·,katkeŋsiraparanātha,par̥ŋpareŋkaśipati,sahuŕmanuk·,watĕknāthahatututan·.35.sahuwusirāgunita,śrīkaśipatide-
nhaglis·,konkoneŋjro,hadhaṅĕnsaŕwwapasaji,kunĕŋsiraprameśwari,konmapageŋnr̥ĕpasu∅nu,saŋkinonāmuliḥtanucap·,r̥ṣisaḥhastinapuri,nr̥ĕpapāṇḍuwidhurākonsiralaṅhā. [ 55 ][54 54B]
54
36.par̥ŋpareŋkaśipura,tanwaŕṇnansāmpunlumaris·,hakandakandasaplakon·,sr̥ĕgĕpsopacarasami,dumonaśrīkaśipati,widhurasar̥ŋśrīpāṇdhu,wirāṭaśālyadrupada,dhaŕmmaketudhaŕmmā-
ji,huntatiku,saŋmakramamasandiṅa.37.wiṅkiṅirasaŋmakrama,jaliṅśasalwānr̥ĕpati,suretaḥśrīmusuta,koparājabajrapati,susenasuganḍapati,śakunirawuḥriŋpuṅkuŕ,milwāṅiriŋsaŋ
makrama,wadwapadhatwanyeniriŋ,sakweḥprabhu,samāluṅgweŋrathaliman·.38.l̥ṅĕŋha-l̥pikaṅhawan·,sabhasabheŋkaśipati,pasgĕḥnyākweḥtinonton·,sapaŕswapaŕswapasaji,heŕpr̥ĕñjak·
lan·klapalit·,samipadhahasusumbu,saŕwwaphalasapanagan·,sukasawoŋpadhamukti,nadhaḥṅinum·,giraŋpadhaguywanguywan·.39.taṅeḥwoṅikaŋprāpta,strījaluhakuŋguŋhadmit·,si
[55 55A]
liḥkañcuŕhatitumon·,sadyawruheŋrakadewi,padhāhyassipat·br̥ĕsiḥ,wawaṅimiñak·stambal·,sumaŕwaṅinyariŋhawan·,ṅaweyunhyunsaŋṅlaris·,tankahetudhatĕŋriŋsabhāsaŋnā.40.sa
matumurunriŋratha,sakwehikaŋwatĕk:haji,binyājinyasaŋkatoŋ,puṣpaganḍarantĕnhaji,hiniriṅiŋparapatni,rūpanyapadhāyuhayu,mawakramasaŋmakrama,lenwastrapañambramāji,padhāṅraṅsuk·,
katuriŋhajisowaŋsowaŋ.41.sahananiŋparanātha,samasirahanaṅgapi,samuwahumasakiŋkuṭa,riŋsalwastitatāliṅgiḥgiraŋpadhasaleŋguywani,magasyaksamahamuwus·,sukarāmyajro
niŋcraṅcaŋ,kañcitjurwāduluŕprāpti,waganwagus·,hatuŕsḍaḥtaŋbokomās·.42.padhawagĕdṅadusmita,hulaḥnyapratameŋhaji,saŋprabhumawuwushalon·,siṅgiḥdewanāthasami,hantya- [ 56 ][55 55B]
55
ntasukaniṅhati,ridhatĕŋsamasaŋprabhu,kadikāmbahaniŋsaŋhyaŋ,ᵒikanaŋrātnaśipati,lwiŕ-wwaŋhantu,winuṣadhan·hidhĕpiṅwaŋ.43.sukanĕn·sājñānhidewa,ṅbonaṅkwāsanakkasyasiḥ,nisturamwaŋhīna
bhāwa,tan·wruḥriŋwipaleŋkāpti,kewaladr̥ĕdhaniṅasiḥ,sekasedĕpsamyanprabhu,haywakariṅubdaŋcitta,waraḥsakasajñāhaji,par̥ŋpupūsananikaŋkāśipura.44.maṅkanaliŋkaśinātha,wi
dagḍatametikiŋhasiḥ,sahuŕpakṣihawacana,sakatahewatĕk:haji,padhawagĕd:ha-ṅametsiḥ,siṅgiḥdewakaśiprabhu,hantyan·rahayuliŋkita,kadiwwaŋkudananapuy·,hokĕŕkbus·,ki
tapragapawanatoya.45.kapanaŋsaŋtibeŋpawaka,doḥtansi∅nil̥miŋwariḥ,kṣamasanaksaŋkatoŋ,pareŋsadyatĕmweŋhaji,ṅiŋtanpasadhanaprāpti,kewalanadampawuwus·,rajaṭa
[56 56A]
pañcamāstiga,kāturiŋpaluṅguḥhaji,r̥ṇeŋkayun·,mupukadaŋsowaŋsowaŋ.56.maṅkanasamwaliŋnātha,puṣpadharahanaṅgapi,hanabr̥ĕtyalitkinonkon·,mawamaweḥprameśwari,kañcit·bhoga
pasajiprāpti,sapraṅkat·padhahaduluŕ,kapiŕsucilapan·sāgara,rasanyaṅr̥ĕṇaniṅhati,gutukdijuŋ,samyāpestanāthahiŋsabhā.47.rihuwushamūktinātha,wadwanyasamablaburi,sapalosupo
lomaṅko,paḍasukadenyāmūkti,tucapanawatĕk:haji,samahamwitprayamantuk·,muṅgweŋkuṭasowaŋsowaŋ,hiniriṅiŋbalamantri,padhālaku,muṅgwiŋkudarathaliman·.48.pirakunaŋlawa
sira,waladrināthariŋkaśi,saŋpāṇdhutinucapmaṅko,hamwitiŋjöŋbhīṣmar̥ṣi,luṅhāwanawaśeŋgiri,sathaśr̥ĕṅgāsajñaniku,sadhyahilaṅaniŋsoda,hiniriṅiŋgharakaliḥ,yadinuluŕ,wadwaptaŋ [ 57 ][56 56B]
56
puluḥluṅhā.49.tansidḍayansinayutan·,denirasaŋmahāyati,ṅuniwiḥśrīdr̥ĕṣṭaraṣṭra,widhurahaṅasihasiḥ,siṅgiḥkakaśrībhupati,ṅaransopananiŋlampus·,lalulalistahiriṅwaŋ,ha
wassĕmbaḥwidhureki,huluntumut·,par̥ṅanmusukaduḥkā.50.maṅkanasambatsaṅāŕyya,tanmarikusahanaṅis·,saŋpāṇdhumawuwusalon·,hujaresaŕjjawāmanis·,duḥkitāntĕniṅsu
nyayi,haywapar̥ṅanalaku,pakaŕyyāṅketuṅgweŋrājya,wĕnipĕnpadar̥ṣi,kakaprabhu,hanakinonraṣeŋpraja.51.tutuŕtututindatatas·,rariraras·ririsriris·,sasiŋsasaŕsisiŕso
soŕ,gawagaweŋguwaguwi,papapĕpĕḥpupuḥpipiḥ,knĕḥknoḥkinonkanūt·,yayiyaḥyuyuyaya,dudūdadadudadadadi,dalalilulut·,naninandĕnindiḥninda.52.haywasukahaywagila,
[57 57A]
pareŋwadwalmuḥgudig·,haywacittajujon·jujon·,samadenyahaṅrasanin·,sāsiŋsādhusināḍutuwi,mūŕkkaduṣṭayasinatru,haywapasaḥriŋbrāhmaṇa,yekayogyasaduluŕhurip·,ṅaweku-
kuḥ,hikanaŋrātbhaktyeŋkita.53.yanhanawadwāpraŋhujaŕ,sagatasiraṅrasanin·,siŋsoŕsiradoṣadanda,kaŋyuktiwehanasiṅgiḥ,nisdoṣaniṣṭadandani,hagöŋdoṣadandahaguŋ,hasāmpunwiphaleŋ-
labhā,dhaŕmmarākṣakaniŋbhūmi,suluḥsuluḥ,kramaniŋpuŕwwādigama.54.maṅkanawaraḥsaŋ-kaka,yyaŕsiḥnireŋhāntĕnkiṅkiŋ,widhadhurāmwitpareŋjro,saŋluṅhāsāmpunalaris·,tanliṅanyariŋnāgari,prā
pteŋkubwankubwansāmpun·,tanparāŕyyan·śrīnarendra,taṅheḥlaṅönyariŋmāŕggi,tankahetuŋ,prāptariŋgiripājara.55.rikānkepwan·śrīnarendra,meḥhilaṅaniŋhyaŋrawi,hanapaśramantino [ 58 ][57 57B]
57
nton·,saŋpāṇdhuhaṅucaparis·,duḥrarimāsiṅsunkaliḥ,par̥ŋpasnĕtanmāskwibu,saŋdyaḥkāliḥhatuŕbhaktya,sakasajñajñākakahaji,huluntumut·,kañcitsaŋtapaswīprāpta.56.ṅaran·r̥ṣikano
bhawa,manonsiraśrīnr̥ĕpati,sagatahatuŕpatakon·,siṅgiḥsapamareŋriki,ndiswarājyamwaŋpapasiḥ,saŋpāṇdhuhalonhumatuŕ,dhuḥpukulunsaŋpaṇḍita,hulunratukawlasasiḥ,nāmapāṇdhu,kaṅa
wĕṅkweŋrāt:hastina.57.pakṣapareŋśaśr̥ĕṅgā,kandĕglampaḥmariŋriki,sadhyapasnĕtanmaṅko,saŋr̥ṣiwawaŋkahurin·,siṅgiḥdewaśrīnr̥ĕpati,paṅhyaŋniŋrāt·tĕmbyaturun·,hulunaturanadewa,
par̥kriŋsaŋgurur̥ṣi,r̥ṣimetrīku,tuhaniŋṅaśrameŋtapa.58.śighramadĕgś·śrīnarendra,par̥ŋkanobhawar̥ṣi,tumūt·lanhantĕnyakaro,wadwanyasamahaṅiriŋ,jumujugmariŋhaśrami,saŋ
[58 58A]
mpuyogiśwarāmuwus·,hahumbapakanobhāwa,saŋhapaduluriŋkami,wawaŋmātuŕ,kanobhāwasahasĕmbaḥ.59.dhuḥpukulunsusuhunan·,yekiratuhastineki,saŋwĕṅkweŋrāt·bhāratawaŕ-
ṣa,saŋśrīpāṇdhuyanpapasiḥ,śighrasirāmetrir̥ṣi,luṅayanirasinambut·,hasuŋpi-narisapa,dhuḥbapasaŋśriniŋbhūmi,tĕmbyarawuḥ,bapamareŋwanāśrama.60.paran·dakaṅinulatan·,sa
mbhawadahatkaŋbhūmi,saŋpāṇdhuhumaturalon·,siṅgiḥwacanasaŋr̥ṣi,hulunsadhyayanalaris·,riŋśataśr̥ĕṅgāpukulun·,haguŋnalaniŋhuclewa,kneŋsotkiṇḍimar̥ṣi,sejñāṅlĕbuŕ,brahmantyeŋ
r̥ṣikiṇḍama.61.yanśantasajñāmunīndre,ṅgonaṅkwaśiṣyadhaŕmmāji,hulunsadhyasa-paguron·,nadhaḥwasĕḥdār̥ṣi,sukatapadukar̥ṣi,lukatĕnsotkiṇḍameku,haswenandaŋkaja [ 59 ][58 58B]
58
ntaka,wĕdyapar̥kpareṅistri,larasawguŋ,yantĕmweŋstrīhantakā.62.maṅkanātuŕpāṇdhunātha,r̥ṣimetrihanāhuri,sakeŋsiḥnyariŋsaŋkatoŋ,hahumbapaśrīnr̥ĕpata,r̥ṅwānahujarireki,haja
kāguṅaniŋsuṅsut·,polahiŋmaśarīrajanma,haguŋpāpahaguŋl̥wiḥ,brahmāwiṣṇu,tansimpaŋyaṅgastabapā.63.hajaduḥkatĕmweŋlara,hajasukāmaṅgiḥyukti,pantanpasahanakaro,tanda
diyanlinesani,kramaniŋwwaŋjanmakaki,mawahalamawahayu,pan·yasāmpunsinuratan·,riŋyamānilokakaki,samamuṅguḥ,polahiŋdadimanuṣā.64.yanyamasadhanahala,doḥparahamaṅgiḥ
yukti,saparanyahanmukaton·,yanyamasadhanayukti,sapalakunyahanadi,tanhuruŋhanmuhayu,samasāmpunwineḥsukat·,kraṇahanamudaririḥ,hīnawibhuḥ,samarūpabhinacitta.65.
[59 59A]
maṅkekitapasaŋsapa,deniraŋkiṇḍamar̥ṣi,saŋhyaŋᵒekabhwanamakon·,maminandakitakaki,sajñanyahanuklabiniḥ,pan·hyaŋpañcaprajaturun·,kinonlukataniŋsoda,dadisaṅśakitakaki,hanunusup·,
mariŋgarasaŕwwabapa.66.haywatabudḍimohita,yansāmpunprasamamijil·,waṅśānta-hañakrabhwana,nurunsaluhuŕriŋbhūmi,hanlasanamūŕkkajuti,hamjahaniŋsaŕwwaśatru,haṅlukatpitrakasasaŕ,ṅa
webuṅahikaŋbhumi,hātmajapāṇdhunupatdewakneŋsapā.67.dadidasarikaŋjagat·,ṅuniweḥklihaniŋbhūmi,makapaṅantuṅan·bhwana,tanlen·waṅśākitakaki,mwaŋśrayakantyeŋwidhi,drakeŋtapāta
ṅgweŋwiku,makahuripiŋsabhuwana,kinalulutandeniŋjanmi,kantisā,kaŋpanujweŋraṇabrata.68.kraṇakitahanmuduḥka,sakiŋsajñanyahyaŋlicin·,haṅaweputrapradana,sapuluḥpāṇḍawada- [ 60 ][59 59B]
59
di,konhaṅlukatdaśar̥ṣi,riŋganḍamadanamuṅguḥ,dadidaityasowaŋsowaŋ,hapahapehatmajakaki,l̥pasmantuk·,dadir̥ṣikadyaŋkunā.69.maṅkanaliŋmuniwara,saŋpāṇdhusukarumĕṅwi,ka
liḥhantĕnirakaro,padhagaŕjjitaniŋhaji,śīghrasirapadhahamwit·,konmr̥ĕmiŋsalalusakulu,sinuguhanphalacacaḥ,denirasaŋmahāyati,hubibyawuŋ,dimpak·kladilambwangadhaŋ.70.pa
dhasukahanadaha,paweḥniraŋmahāyati,kadihanadhaḥbhojana,hidhpiŋwadwanr̥ĕ-pati,hilaŋlapamr̥ĕteŋhati,riŋpamondokanaturu,kul̥m·tataradwisr̥ĕtaḥ,dhatĕŋwatĕktapakili,
duluŕduluŕ,haturanasḍaḥwohan·.71.saŋpāṇdhuwawaŋhaṅrasarasa,riŋsiḥsaŋtapatapiswi,wawaŋpadhātuŕwacana,siṅgiḥsaŋtapaswisami,hantyantāsiḥsirasami,tanhanahurapani-
[60 60A]
pun·,panmaṅkeṅsunkajantaka,besuk·yansiḥsaŋhyaŋwidhi,hanasunū,tanpasaḥhakantyeŋtapā.72.sahurisaŋr̥ṣitapa,yuktiliŋśrīnakapati,hanatuturanyar̥ko,saŋraturiŋmayaspa-
ti,sampelawansaŋbrahmāṇi,hapuharapadharubuḥ,pamowanalawansatwa,padharu-makṣariŋhurip·,kadimanuk·,tanpapasaḥlawan·wr̥ĕkṣa.73.heñjaŋlamunkitaluṅhā,mariŋśataśr̥ĕ-
ṅgiri,hulunhatĕrasaŋkatoŋ,panwuspar̥ksakeriki,tuwiyasabhansabheŋmami,-kālaniŋṅamunuḥsantun·,dhuḥbagyaṅwaŋyanmaṅkana,tuduhanaṅgwaneriki,yogyadunuŋ,waṅunanapamondo
kan·.74.saliṅan·śrīnaranātha,hulunhaniṅgalicili,saŋpāṇdhupranamyamakon·,tulusanar̥ṣilaris·,saŋtapatapipamuliḥ,śrīpāṇdhukāripanturū,tanwaŕṇneŋkul̥mkamantyan·,wawaŋsi- [ 61 ][60 60B]
60
nampihiŋrawi,rametambuŕhumuṅamijĕriŋkayun·.75.saŋhasnĕtanpadhahuṅwā,hakamkamapadhātaṅkis·,saŋpāṇdhuwushasoca,halampaḥhamwitiŋr̥ṣi,dhaŋhyaŋmetrikonalaris·,sagritandanira
laku,tinūtdesaŋtapitapa,kanobhāwakaŋpinūji,kañcitrawuḥrikeŋwanaśata-śr̥ĕṅga.76.naṅunkuṭapasaṅgrahan·,kidulikaŋśatagiri,hanaᵒaiŕttalikumcoŕ,mijiliŋpukahiŋhukiŕ,pi
nahayudenr̥ĕpati,gawehudyakahiriku,tanhadoḥsakiŋpājaran·,pūŕwwanikaŋku-bwanhaji,śighrapuput·,tinanĕmansaŕwwaratna.77.ramyarikeŋpasaṅgrahan·,deniŋwadwaśrībhūpati,sa
mayahaṅwaṅunkuwon·,tanhanayabudḍimuliḥ,sakwehikaŋtapatapi,samakalulutiŋnahyun·,nulwakaraśmyaniŋtaman·,raspatiᵒaiŕnyaśuci,taṅeḥwikupareŋhadyusmunuḥskaŕ.78.piraŋ
[61 61A]
dinalawasira,saŋpāṇdhuhaśrameŋgiri,sadinaha∅ñucibrata,haṅastutisihiŋwidhi,tucapapamr̥ĕt·śrīkunti,wwaluŋlakprayahumtu,hanmupañcadaśisukla,sitamadhupañcasasiḥ,rikeŋto
lu,wijiliŋsaŋnr̥ĕpaputra.79.r̥ŋr̥ŋpūjāriŋhambara,dulurakĕn·ślekaśruti,waŕ-ṣapuṣpādr̥ĕssumyok·,waŕṣakañcanasawtāri,waŕṇnanyakadiśaśiḥñalaŋhalus·mlok·lumlum·,-
hinaranansaŋkawadana,denirasaŋhibuhaji,taṅeḥrawuḥwatĕktapāmanutudan·.80.kaluṅhaŋluṅhaŋkiwr̥ĕta,tkārikeŋśrīganḍari,śrīkuntisāmpunaputra,tansipisĕṅhitiŋkāpti,panrumu-
hunhamr̥ĕtiki,dadikapuṅkuran·mtu,hinumanhanĕpakeŋgaŕbbha,hapakitayantumitis·,srantamtunawyakitasatwabhuta.81.risāmpuniranmaṅkana,mijiltaŋpakāwoŕgtiḥ,gandariṅaduḥkala [ 62 ][61 61B]
61
ron·,ritlasikaŋpakamijil·,katurijöŋśrīnr̥ĕpati,dr̥ĕṣṭarāṣṭraprāptātuntun·,hamkul·gharatinaṅisan·,prāptasiraŋbyaṣar̥ṣi,konumunuḥ,samawidahan·kumbhā.82.śatasamākweḥnira,
linawaddebyaśar̥ṣi,katonsamabhutajanmā,saŋr̥ṣiṅr̥ĕdanawidhi,hanadewatrihañjanmi,dlahaṅaransaŋyuyutsu,wīrabāhulensranama,maṅkanaliŋbyaśar̥ṣi,konanuṅguwwaluŋlek·mā
wakmānuṣā.83.luṅhācĕtsaŋr̥ṣibyaśa,tanwaŕṇneŋhastinamaṅkin·,kawuwusanriŋha-śrama,saŋpāṇdhuhaṅĕmbanputri,rinasatansidḍajāti,maṅgĕḥmaṅgalanikaŋbhuḥ,wawaŋsirāwacana,duḥku-
ntīmāsiṅsunrari,kitānrus·,makahuripiŋsabhuwana.84.pintanĕnsānmatheŋsaŋhyaŋ,hanḍasutamuwaḥsiki,hakaśariŋputrakaton·,śrīkuntīhasahuŕsiṅgiḥ,sahasajñākakahaji,maṅke-
[62 62A]
ṅsun·nḍāpukulun·,śīghrahanamtamayoga,ṅraṇasikapwaṅastuti,kañcitrawuḥ,saŋhyaŋ-bāyusaprabhāwa.85.senduŋriyut·hagĕnturan·,ktuglinuḥlinusbhumi,taṭitkumḍapriṅakaśa,duluŕhadan·
g·r̥ḥhanitiŕ,sawaŋbuburikaŋbhūmi,wweniŋsāgaramuntabmumbul·,kuntikaridrakeŋcitta,-taŕhobaḥdenirāṅapti,daditurun·,hyaŋbāyuriŋsamwanira.86.hawacanakuntīha∅pa,sagataṅastu
tīkami,waraḥsakasajñamaṅko,saŋkuntīhaturawotsari,siṅgiḥsukatahyaŋmami,sun·nḍaputrapukulun·,jaluhastitiniṅulaḥ,pakukuḥsaŋsādhubudḍi,jiwaniŋbhuḥ,hilaṅaniŋśatrumuŕkka
.87.maṅkanātuŕdawipataḥ,hyaŋbāyusukānugrahi,hapulaŋlulutriŋpaṅkon·,hyaŋbāywawacanāharis·,duḥkuntīmāsiṅsunrari,sidḍajātisakar̥pmu,tankulaniŋdewata,mā [ 63 ][62 62B]
62
nuṣadaityasatwawil·,tanhumanduk·,riwijiliŋpakadlaha.88.riwusirāpasaŋyoga,wwaluŋlek·smayanyamijil·,saŋhyaŋbāyucĕttankaton·,hilaŋbhāwariŋrātsami,śrīkuntiwawaŋhataṅi,
hamkulpadasaŋśrīpāṇdhu,hawaraḥwussidḍakaŕyya,sidḍasakasajñahaji,saŋhyaŋbāyuhasuŋhanugraheŋsuta.89.saŋpāṇdhugaŕjjitacitta,makadidyaḥmadraputri,saŋkuntisāmpun·yabobot·,
kawlasasiḥdeniŋr̥ṣi,sakwehikaŋtapatapi,sadinahasuŋpasuguḥ,padhāmūjisiḥsaŋpa,makadisaŋmetrir̥ṣi,kallasyun·saŋraresaripinūjā.90.piraŋkul̥mpiraŋdina,hawayaḥpamr̥ĕt·śrīku
nti,samalan·saŋmuṅgwiŋkumbhā,twaluŋcandraprayamijil·,kalakr̥ĕṣṇaᵒekadaśi,rawiśiwa-ᵒukupujut·,hanmucandramaghamaṣa,tuṅgaldinakarwamijil·,kuntihesuk·,putrasiṅgitriŋhastina.91.
[63 63A]
śatawijilaneŋkumbha,sadinasaharihari,dhr̥ĕtarāstrātigaŕjjita,maṅr̥ĕṅöriŋputra-sami,pagreyaŋclĕṅinpasṅi,riŋpapajaṅanyahumuŋ,pinaṅkunyanuṅgalnuṅgal·,par̥ŋjurwalen·ganḍari,kiri
s·lmuḥ,bhāwanyahañatuŕwaŕṇna.92.padhatutug·tmutoya,senaṅaransutraśrīkunti,riŋhastinaduŕyyodhana,yekupar̥ṅanumijil·,tanwaŕṇneŋhastinamaṅkin·,saŋpāṇdhukālahaburu,śrī
kuntiṅĕmbansaŋsane,tinurwaŋsoriŋwariṅin·,luhuriŋwatu,hanapasurājaprāpta.93.dadimalayūkuntikagyat·,tiniṅgalsaŋsenamaṅkin·,binḍagdesiṅhāmaṅko,bawissaŋsenakinambit·,
kumr̥ĕñcĕŋpadānyakāliḥ,mūŕdḍaniŋsiṅhātinuju,bĕntaŕśiraḥpasurāja,tmahanhyaŋpaśupa-ti,śīghramlĕcut·,sirāśabdariṅambhara.94.kuntipāṇdhuharanana,sisenasaŋsiṅhāmantri,labhuniŋ [ 64 ][63 63B]
63
hanupatdewa,dlahatanhalahiŋweri,saŋpāṇdhusukarumĕṅwi,saŋsenabhinantamantuk·,prāpteŋkuṭahawacana,duḥrarimāshiṅsunti,hakaskukuḥ,sisenarareprabhāwa.95.hanamaniskuraŋhaŕjja,hana
haŕjjakuraŋmanis·,tulusanāgawetra,hanrushāŕjjānrusmanis·,makakĕmṅaṅikaŋbhūmi,sasoriŋwyatsinaṅgeŋbhuḥ,tanhasamasamarūpa,saŋkuntihasahuŕkñiŋ,huluntumūt·,sāndikaśriprameśwara.
96.śīwaraḥsadhyakuntimaprayoga,ṅraṇasikahamatitis·,hyaŋᵒindrahinaradana,tanhakadatwawaŋprāpti,dulurakĕnhudanriris·,hakuniŋwaŕṇnanikaŋbhuḥ,jagṅadĕgawacana,tiṅhalhakusurapati,sadhyā
tmu,kuntiwaraḥsadhyakita.97.sakār̥ptasunwehana,saŋkuntihatuŕwotsari,sukasaŋhyaŋprāptānonton·,sunametasutasiki,rūpabagushapkik·,haŕjjatansamasameŋbhuḥ,widagḍa-
[64 64A]
tuŕjayeŋraṇa,kinalulutandeniŋstrī,kantisādhu,kalumrahiŋsanāgara.98.mawuwu-shyaŋsatayajñā,sidḍasakasajñārari,tumulihapulaŋjiwa,tĕmpuhiṅastrasmari,padhahaṅenakin·budḍi,-
hyaŋśakrahalonhamuwus·,harisutapawehiṅwaŋ,maṅketanhaṅiṇḍabhumi,sāmpunsunu,rikānurun·rākṣyeŋpraja.99.riwusiraŋhatmurasa,hyaŋśakracĕtsunyamaliḥ,saŋkuntipareŋsaŋkatoŋ,ha-
turanasidḍeŋkāpti,madraputrimāturaris·,siṅgiḥkakaŋmbok·wlasiṅsun·,tulusanāsihiriṅwaŋ,petanasutasunkaliḥ,ṅgonhaṅlipuŕ,kālaniŋbrahmāntyacitta.100.mkanātuŕdewimadra,
saŋkuntiwawaŋnahurin·,duḥkitamadrihantĕn·mbok·,sadhyapetĕnputrakāliḥ,panhekanugraheŋkari,hunipañcasiḥsaŋwiku,hiṅiṇḍasekaduk:hanwam·,hyaŋsūŕyyasirahiniṣṭi,hasuŋsunu,kaŋ [ 65 ][64 64B]
64
binuñcal·riŋyamuna.101.śridrikḍĕḥmapinta,haṅdehanasutakaliḥ,saŋkuntīkonpa-r̥yoga,sandiṅisaŋmadraputri,par̥ŋṅraṇasikakaliḥ,saŋhyaŋkĕmbaŕyantinuju,wisĕnwahyaŋwiswajñana,sirakumñĕpiŋ
kaliḥ,dadyaturun·,hyaŋkaliḥduluŕprabhāwa.102.sūŕyyakĕmbaŕsakalaṅan·,hujanrā-jamarutāris·,śīghranpareŋpaṅkwankaro,saŕwyāṅucapnadamanis·,duḥrarimāsiṅsunkaliḥ,paransajñākaŋ-
pinupu,saŋkuntiwawaṅanĕmbaḥ,sukatahyaṅiṅsunkaliḥ,nḍāsunu,kantyaniŋsaŋdhaŕmmeŋjagat·.103.tuŕwidagdeŋcestakara,wihikanriŋtatwahaji,sapaṅindrajalakaton·,bisahamĕtwakĕnsiḥ,hyaŋ-
sĕnwakaliḥnahuri,dhuḥsajñāmāskwibu,sikuntihatuŕpraṇamya,siṅgiḥpukulunhyaŋmami,madrihikukasihanakaŕwwasuta.104.rihuwusirasaṅgama,tanpajamugahyaŋkaliḥ,kĕmbaŕsulakṣaṇar̥kā,
[65 65A]
kuntīmadrihaṅgaŕbini,saŋpāṇdhusukanikāpti,sidḍasakār̥pasunu,piraŋdinalawasira,hawayaḥpamr̥ĕt·śrīkunti,candrawwalu,madriyuśasaptacandra.105.mijilsutanyadyaḥpataḥ,hasmurimrimikaŋbhū-
mi,humuŋpūjariṅakaśa,duluŕhudanpuṣamāŕmrik·,gatraniŋrarepwaŋkadi,tatuŕsinaṅliŋhaspuḥ,kjĕpiŋmatānraŋwintaŋ,kadimanobhāwānlĕhi,ṅawelulut·,siniñjotanbudḍimuliha.106.wawaŋyuśaca
ndrasapta,mi∅jilsutaniŋdyamadrī,kĕmbaŕbinasūŕyyacandra,samasnānyahaṅrawit·,yanhiṅimbakadisari,lwiŕslagakalawan·mnuŕ,saŋtrihantyanswaŕggeŋcitta,nulwasutanyamakatri,mloklumlum·,gatranya
padhakumrañab·.107.sāmpunmijilpañcasuta,pañcapaṇḍawāransami,jyeṣṭasutanāma,yudhiṣṭirakaŋpinuji,paṅhulubhīmapapasiḥ,ᵒāŕjjunasirapamuṅsu,madrisutāŕyyanakula,sahamā- [ 66 ][65 65B]
65
rāransaŋhari,hakweḥwuwus·,hasīnpañcaroṇniŋbhwana.108.pirakunaŋhantajinya,saŋpāṇdhuhaśrameŋgiri,tkapaṅatagiŋṣapa,tandadiyanlinesani,hanmuśupañcadaśi,kālanyamasakacatuŕ,śrī
madripareŋhadyana,sajñañanyahadyushaśuci,yekantinūt·deniŋhambilikasuta.109.prāptaśrīmadriheŋtaman·,hañujuŕriŋṅwaniŋwaraḥ,wawaŋsirāṅlukaŕwastra,karokenkenyatankari,madhyāṅli
gas·l̥mpuŋgadhaŋ,jarijinyahanraŋbakuŋ,nakanyakadimaṇiktoya,pupunekeṅisaṅrawit·,kañcitrawuḥsaŋnāthatonswaminira.110.wturāganiŋswacitta,tan·kneŋhr̥ĕtikaŋbudḍi,wawaŋpinkulha
ntĕnya,tumulihapulaŋhasiḥ,śrīmadrīkagyat·turaṅliŋ,dhuḥkakagantyaniŋlampus·,nāwyasiralipyeŋsapa,tanmarihanmuwibhogi,tanwun·lbuŕbinaṇḍeŋyamaniloka.111.saŋpāṇdhusaŕwwi
[66 66A]
haṅucap·,ywadinkakahanmupati,yansāmpunpar̥ŋmāsiṅoŋ,tanhanasukṣkeṅhati,kadiliŋsaŋmahāyati,yantanhalatan·nmuhayu,yankakasāmpunhantaka,tutur̥nkakantakunti,dr̥ĕkanuṅgu,suta-
ntahaṅlukat·dalahā.112.maṅkanaliŋsaŋnarendra,wtuhikaŋkamadr̥ĕṣṭi,saŋpāṇdhuṅaduḥka-laron·,tuŕmatyeŋjöŋwusiŋhari,saŋśrīmadrikrakanaṅis·,dhuḥpukulunsaŋṅahulun·,lalulalisatiṅga-
lniṅwaŋ,her̥nariŋbañjaŕsari,kadisantun·,tanwar̥gpupwiŋkumbaŋ//0//puḥkumambaŋ.1.dhuḥpaṅaran·r̥ṅwānahaturireki,tuwyadrakeŋcitta,hasiḥhanuṅsuŋnr̥ĕpati,tanmityeŋwuwusesu
ba.2.hulunmaraṅkehanutsaparaniŋmati,her̥nahiriṅwaŋ,riŋsaluhaṅariparip·,sukāpar̥ŋhakalihan·.3.dyastularayansāmpunpar̥ŋnr̥ĕpati,sahelwaniŋlampaḥ,dyastupiŋsaptahandadi, [ 67 ][66 66B]
66
ṅĕndedadidampanātha.4.laḥhuṅwākakatiṅhaliṅsunkiṅkiŋ,tanpar̥ŋmatya,ndhyatakakājihaliṅgiḥ,hinditanahiṅsundewa.5.yadyankakadadidasariŋyamani,kinleŋjambaṅan·,binaṇḍeŋyamā-
dhipatiṅĕndepar̥ṅanatuhan·.6.tuwyamaṅkapaṅhidhĕpiṅsunaniwi,tankasahiŋcitta,makakĕmbaŋnikaŋhati,paṅlipuran·budḍilara.7.wawaŋmaṅkasambatikaŋdewimadrī,śrikuntīwuwusĕn·,wusti
natadeniŋceṭi,rilīṇasaŋnātheŋtaman·.8.kaptĕṅan·śrīkuntīkundahiŋsithi,naṅishamladpraṇa,saŕwwimantiŋhawakneki,sumyoktaṅisriŋpaśraman·.9.kaŋceṭikamatuŕsiṅgiḥsaŋśrīdewī,hari
kaŕyyeŋtaman·,hakusahiŋlaywannaṅis·,tanpgat:hasasambatan·.10.danlumampaḥsaŋsudewisaŕwwinaṅis·,samasutaluṅhā,jĕmpyaḥjĕmpyuḥgayaŋgayaŋ,rasatibāyanyātindak·.11.
[67 67A]
prāpteŋtamankatonharimadrinaṅis·,hakusahiŋlaywan·,lwiŕcucuŕhaṅasihasiḥ,bayakarikatil̥man·.12.śighrasiraŋkuntīhaṅwaraṅintaṅis·,hanuṅkĕmiŋśawa,hasāmbatanṅasihasiḥ,
lwiŕcantakahawantoya.13.duḥkakasaŋmakapaṅantuṅanhurip·,lalulalisira,ti-ṅgaliṅsun·mwaŋsuteki,raretaŕwruhiŋhulaha.14.sakrahikaŋhaneŋtamanasmutaṅis·,haṅaṅĕnraha
dyan·,hanamaṅuhanasĕpi,hanasĕsĕlhanbaḥjajā.15.kañcitprāptasawatĕkiŋtapatapi,r̥ṣikanobhāwa,padhakalulutiŋkāpti,manonsirasaṅantakā.16.wawaŋṅr̥ĕñcĕmlaywansamaha
ṅusuṅi,waweŋpasaṅgrahan·,gumr̥ĕḥsakwehiŋmaṅiriŋ,sāmpunpūŕṇnarinuruṅan·.17.sr̥ĕgĕpsamasahupakaraniŋmati,r̥ṣikaṇobhāwa,sirayogyamūjakr̥ĕti,haturakĕnpaṅlĕpas·.18. [ 68 ][67 67B]
67
kawaŕṇnahapamwitiradyaḥmadri,kuntīkaŕyyaśoka,hapaŕwwabudḍikasyasiḥ,deniŋbhaktilawan·tr̥ĕṣṇā.19.saṅantakasāmpunawdihanputiḥ,hatuŕduluŕwaṣpa,kakakuntībhojaputri,r̥ṅwānahatuŕhantĕ
nkaka.20.hulunaluṅhāhaṅdehin·jöŋkakadewī,huniwuwusira,kakanātharakadewi,kakakaŕyyahatuṅgweŋsuta.21.yekisutaniṅsunkaliḥkatuŕdewī,hajahimahima,kakahaṅreḥsapada
di,hulunhamwitpadyabela.22.saŕwyāṅĕmbanputrakalihinucapi,duḥmāskwibubapa,rarekaliḥkapgatanasiḥ,katiṅgalanramareṇa.23.karikaŋwwaŋsanak·triṅgon·yayaḥbibi,hidhĕpi
dhĕpiṅwaŋ,karihanuṅgukitalaki,haywawanyalaṅgyeŋsanak·.24.sukaduḥkahaywapasaḥkitalaki,sahelwaniŋkaka,yyadinkitahammumati,haṅdepar̥ṅaniŋlima.25.hasmuwaṣpasaṅinucapan·
[68 68A]
turaṅliŋ,siṅgiḥhibuniṅwaŋ,hibusajñahamriḥpati,hanūlampaḥsiraŋbapa.26.sadyanaṅwaŋhibupatibrateŋlaki,rahayumaṅkana,tulusanahikaŋpriḥ,hibumaṅgiḥsunyatmaka.27.ndaḥṅkanaha
turiraŋnr̥ĕpakaliḥ,duluŕsahasĕmbaḥ,śrīkuntihawlasiŋhati,kayalumadiŋswacitta.28.wawaŋmucap·r̥ṅwāliŋkwarimadri,saŋmbatsambatiṅwaŋ,lankakasaŋsāmpunmati,hulunbhaktyakāŕyyeŋjagat·.29
.hesuk·yan·ṅwaŋmuliheŋhastinapuri,kakaprayaśa,ṅupahupakitakaliḥ,paṅgihaniŋswaggaloka.30.śīghraluṅhāśrīmādrisagatāmwit·,kakatiṅhalana,sĕmbahiŋsagatimādri,sajñā
mupuwaŋkajidadan·//0//puḥgināda.1.sāmpunpuput:hupakara,kaŋlaywanprayabinaṣmi,riŋyawiniŋtaman·r̥ko,tatrajaṅanyawuspuput·,hapuy·riŋkuṇḍamalabaŕ,saŋśrī [ 69 ][68 68B]
68
madri,muṅgaḥmariŋtatrajaṅan·.2.midĕŕsirahatuŕbhaktya,ñucukriŋhyaŋbasuṇḍarī,maliḥriŋhyaŋnawasaṅa,hyaŋhakaśariŋhyaŋbāyu,muputriŋhyaŋhuttasana,turamusti,ñintyajīwāṅraṇaṣika.3.wa
waŋtumduniŋkuṇḍa,liniputtanaswebhaṣmi,par̥ṅanyabhaṣmir̥ko,siŋtumonaścaŕyyāndulu,sāmpunpuputmaprateka,makakaliḥ,hinañutiŋlwaḥyamunā.4.ritlasikaŋsaṅantaka,samisirayanpamuliḥ,
waŕṇnanmaṅkesaŋpitara,sukahakalihanlaku,rasatanamaṅgiḥlara,hikaŋhati,prāptariŋtgalpanaṅsaran·.5.madĕgsaŋhyaŋyamādhipa,hawaspretanpāṇdhumadri,wawaŋpeŋpanaṅsaran·,sajñaniŋrāmi
tuduḥ,hiniriṅiŋcikrabala,tandwaprāpti,sirahyaŋr̥ṣikiṇḍama.6.liṅirar̥ṣikiṇḍama,yayihyaŋyamādipati,kakandawĕg:hatatakon·,pitraniŋmadrilanpāṇdhu,maṅkekaŕyyeŋpanaṅsaran·,
[69 69A]
ṅawamaṇik·,karirikeŋgaŕbbhawaśā.7.pantan·yogyānaṇḍakama,tananadoṣanyayayi,yansāmpunsidḍapamĕtwa,saderasirāmituduḥ,hyaŋyamādhipahaṅucap·,kakamaṅkin·,hiṅoŋhila-
ṅaniŋpaka.8.hyaŋr̥ṣikiṇḍamaluṅhā,saŋhyaŋyamāśruhalaris·,prāptariṅgwansaŋpitara,saŋpāṇdhuhatmahumatuŕ,praṇamyahasahuŕsĕmbaḥ,duḥhyaŋmami,wehanaswaŕggakanāthan·.9.hulunraturiŋnāga
ra,mātidrakasatyeŋrabi,tulusanahyaŋṅiṅwaŋ,hyaŋyamāśruhamuwus·,laḥkitātmapāṇdhuprāpta,dośal̥wiḥ,mātikitamawasāpa.10.maṅketamyaniŋsudośa,kitadasariŋyamāni,dadi
ntipikaŋgomuka,saŋhātmawawaŋsinambut·,binuñcalkatibeŋkawaḥ,saŋśrīmadri,ṅasihasihamlasāŕṣa.11.duḥkakaśrīpāṇdhunātha,lalissantiṅgalireki,hulun·tumūtlĕbweŋkawaḥ,sāṅgwa [ 70 ][69 69B]
nĕṅgwankakaprabhu,śruhinametdehyaŋyama,pincikmijil·,wweraḥpakagrayalamas·.12.ritlasikaŋpakeŋgaŕbbha,tibeŋwananūṣasami,madripretatibeŋkawaḥ,taṅeḥhatmaduluŕrawuḥ,hyaŋya
māwawaŋwacana,jogoŕmaṇik·,takwanpatikrameŋjagat·.13.l̥wiḥpatiwehĕnsuka,yandudūl̥bweŋyamāni,sukatsukatdenyānaṇḍa,kiñcitadoṣaniṣṭadudū,pūŕwwadoṣamadhyasa-
laḥ,doṣal̥wiḥ,syutahunwehĕndaṇḍa.14.kitasurātmahanurat·,sĕṅkĕrikaŋnarāñjanmi,gorawikramasirākon·,hatĕranakiṅkareku,par̥ŋlankālasapata,hamiranti,sakwe
hikaŋhatmaprāpta.15.rihuwusirānpaśabda,hyaŋyamācĕtsiramuliḥ,nuṅsyeŋkahyaṅanyar̥ko,ndaḥgantyanapunaŋwuwus·,waŕṇnasaŋkamariŋwana,nikasami,padhawĕtwakaprabhāwa.1
[70 70A]
6.kaŋwwairumuhunsuteja,śwehanlĕkiŋlaṅit·,saŋhyaŋdhaŕmmasiratumon·,sajñani-rayanlumaku,sadyawruhawitniŋteja,tanduprāpti,siramariŋnūṣawana.17.katmuyan·waiyanpra-
bhāwa,hyaŋdhaŕmmahaṅliriŋliriŋ,dadikatahadenira,waikāmaniŋmadripāṇdhu,wawaŋsirapasaŋyoga,dadyāglis·,taŋwweŋhaśarīramānūṣa.18.manisiranastuṅkara,raresākṣaṇānwa
yoṇi,rūpakadiyudhiṣṭira,hyaŋdhaŕmmāśrusirāmuwus·,kitadadihatmajaniṅwaŋ,wruhanteki,madripāṇdhupuŕwwakita.19.panbapakāŕyyanakita,dhaŕmmawaṅśārantakaki,kitasekadadi
pañca,her̥nasānakireku,kikadadiwaṅśaniṅwaŋ,moghakaki,wruheŋpasukwĕtweṅaṅgā.20.bisahurip·bisamātya,bisamariŋtatwahaji,bisahaṅastutidewa,bisatapa- [ 71 ][70 70B]
70
bisasādhu,bisadadirobniŋbhwana,bisahasiḥ,bisawikutanpabhāwa.21.tankukul·landuratmaka,tanmātideśatruśakti,yekipunaŋnūṣawana,ṅgonaniŋrātkitaprabhu,sakesyanika-
naŋhalas·,naradadi,śrīdhaŕmmawaṅśātuŕbhantya.22.rihuwusirānĕmbaḥ,hyaŋdhaŕmmamūŕsunyamaliḥ,śridhaŕmmawaṅśasinutan·,riŋsoriŋwandirataru,kaŋrāḥmaṅkehaswabhāwa,raktaṅĕndiḥ,hanlĕgriŋ
hantarikṣā.23.kālasaŋhyaŋmarutaluṅhā,hawaskukushabhāwaraṇḍi,śighrasirāhaptitumon·,riŋwitikaŋbhāwahiku,pareŋtuŋtuŋprāpteŋpukaḥ,katoñjāti,rāḥbuyariŋnūṣawana
.24.byaktadeniratumiṅhal·,rāhiŋpakapāṇdhumadri,rinasadahat·huttama,hinuñcaranpūjāhiku,maṅkyākumpul·tmahannara,cmĕŋraṇḍi,maṅkehalitmaṅkehanwam·.25.paṅadĕ
[71 71A]
geguŋhapañjaŋ,matahabaŋhasmurimrim·,tulyabhīmakuntīputra,hagiwĕŋgĕwĕṅagulagul·,hyaŋpāwanahawacāna,wruhanteki,pāṇdhumadripūŕwwakita.26.maṅkehakuhaṅrekakita,kitasunūnakuma
ṅkin·,haranantawr̥ĕkodhara,saṅinujaranamuwus·,hakuhunsājñabapa,hakuhamriḥkawruhantanmatyeŋraṇa.27.sidḍasakar̥ptabapa,winaraheŋsūkṣmeṅati,hikusanakketajyeṣṭa,paraga
yeḥñomahiku,dhaŕmmawkadhaŕmmawaṅśa,ranyahuṅsikaŋmuṅgwiŋsoriŋwantira.28.hyaŋbāyucĕtsiraluṅhā,wr̥ĕkodharadanalaris·,muṅsyeŋsorikaŋwandira,sāmpunsekasānaktuhu,maṅkyapakasirā
wtubhāwa,kumlabkuniŋ,snānyakamdapriŋwyat·.29.katondehyaŋmanobhāwa,sagata-sirānutburi,prāpteŋnuṣadadimanon·,pakatanpagrayaŋluntuk·,rinasarasakarasa,pāṇdhumadrigawepa [ 72 ][71 71B]
71
kawitnyakuna.30.hawlasāŕṣamanobhāwa,jaḥtasmat·wayaḥkameki,sidḍihucapmanebhāwa,sākṣaṇānwampakahiku,rūpatankagiwaŋmatra,smarajāti,hinaransaŋpāŕthāṅśa.-
31.kitadadiśrayaniṅwaŋ,kitasmararikaŋbhūmi,kakasmaramariŋswaŕggan·,saŋwinuwusanumatuŕ,pukulunsiṅgiḥhyaṅiṅwaŋ,tulusiḥ,warahĕnpaṅirut·bwana.32.pūŕwwaniŋtatwājñana,digja
yawijayeŋweri,tankoṅkulankawibhāwan·,smaratantranehaṅdekuŋ,budḍiniŋwoŋsanāgara,kawlasasiḥ,tanhanabudḍibañcana.33.maṅkanapamriḥpāŕthāṅśa,saŋhyaŋsmarānugrahi,moghasidḍa
sakasajñā,waswasĕnsānakkarweku,dhaŕmmataṅśawr̥ĕkodhara,harankaliḥ,saŋpāŕthaṅśāmwitnĕmbaḥ.34.riwusirasinĕmbaḥ,hyaŋsmaracĕtsunyamaliḥ,pāŕthaṅśamuṅsyeŋsaŋkaro,padhawruha-
[72 72A]
sānakiku,harilamadmaṅkyabhāwa,jiṅgakuniŋ,kumrañabprāpteṅakaśa.35.saŋhyaŋwiṣṇwādewaluṅhā,nulwabhāwajiṅgakuniŋ,dadyasirāptitumon·,riŋwitikaŋbhāwahiku,katututanprāpteŋnū
ṣa,katoñjāti,harilamad:haswabhāwa.36.kawlasāŕṣawiṣṇwādewa,pan·byaktawitpāṇdhumadri,pūjātmahanrarekaro,maṅkehalalitmaṅkehaguŋ,wuswinaraḥtatwājñana,makakaliḥ,tatwa
pasukwĕtweṅaṅgā.37.jyeṣṭasirāran·rwadewa,sadewasirasaŋhari,hanasānakki-tatabapa,padhawitmadrilanpāṇdhu,pāŕthawr̥ĕkodhacadhaŕmmawaṅśahuṅsi,kaŋmuṅgwiŋsoriŋwandira.38.saŋsinu
wusanhanĕmbaḥ,hyaŋsinĕmbaḥcĕttankari,śighrapareŋpar̥ŋkaro,muṅsyeŋsoriŋghrodi-taru,padhawruhasamasānak·,sakeŋwaŋdhihinaranansaŋpañcātma.39.śrīdhaŕmmawaṅśasirojaŕ,dhuḥyayi [ 73 ][72 72B]
72
saŋcatuŕsiki,mapekiderapasajña,haṅdehanarājyahiku,saŋliniṅanwawaŋmucap·,kakaŋkwikiyogyadumonapasajñā.40.nahanwuwusiraŋkapat·,dhaŕmmawaṅśāpūjākr̥ĕti,dadijaga
t:hikaŋwana,sipāŕthaṅgajāturun·,pakṣisatwatmahannara,maluhistrihatitipyamariŋjagat·.41.saŋrwadewasirapūjā,sakrahikaŋtarusami,dadisalūsakadhaton·,sadewahamū
jagunuŋ,dadipantisadkahyaṅan·,padhasidḍi,ṅhiŋduransidḍahuripa.42.wr̥ĕkodharamaprayoga,ṅawebāyunikaŋbhumi,makadibāyunikaŋwoŋ,siŋtumuwuḥpadhabāyu,punaŋjagatsapra-
bhāwa,hal̥pṇaśri,hinaranannūṣāmbara.43.ᵒikanaŋwwaŋhinujaran·,denirasaŋlimaŋsiki,kitadadiwadyaniṅwaŋ,hiṅkenepar̥ŋdumunuŋ,yekuweśmadunuṅana,crakenkaliḥ,sakramanta
[73 73A]
sowaŋsowaŋ.44.padhasukabudḍiniwwaŋ,nadhaḥsiḥsaŋpañcapati,hatapsamahatuŕbhaktya,riŋjöŋsaŋpañcaprabhu,narahiŋtatwadhaŕmma,kṣantabudḍi,kramaniṅakr̥ĕtibhwaṇā.45.rihuwuspinitutara
n·,samahamwitijöŋhaji,padhayañujuŕpakuwon·,sajaṅkĕpanyalumaku,sapraptanemariŋhumaḥ,kinkinakenkin·,bisabudḍitatanduran·.46.hanahakaŕyyeŋgagasawaḥ,hamrihaknamr̥ĕteŋbhumi,len·
yabudḍimiṅoniṅon·,hamasaŕhadol·hatuku,hanacittakasyankasyan·,waṅungĕndiŋ,tabuhansaŕwwahandaḥ.47.kuṭanirasaŋpañcātma,tanbhineṅastinapuri,kalimetuṅgalkadhaton·,dhaŕ
mmawaṅśamaṅgĕḥprabhu,panaṅganyaharikapat·,pūŕṇnakr̥ĕti,rāmyeŋsabhāwr̥ĕdḍyeŋjagat·.48.samatanpasahiŋbrata,ñunyasewanasahari,saŋhyaŋhadityasiton·,halahiŋsaŋkiŕthihayu,ka [ 74 ][73 73B]
73
wlasāŕṣasajñaniŋhyaŋ,haṅan·jāti,nāthapañcatanarabya.49.hanawkāhyaṅaditya,maṅaran·dyaḥkr̥ĕṣṇawati,jajakapanḍĕŋnyanom·,waŕṇnanyal̥wihiṅayu,bhinaputriniŋpāñcala,tandiŋtandiŋ,tana
nahadesamatra.50.yekulinabuhanira,deniraŋbhaṭararawi,lawansapañcātmar̥ko,sāmpunwinarahiŋhayu,wruhalawan·waknyalima,kālaratri,pasuk·wtubisatuṅgal·.51.rikāla
saŋgaṅsalsānak·,ñūŕyyaśewanāhasuci,ritirihiŋlwaḥyamuna,riwusiŋmayoga-hiku,katonnidyaḥkr̥ĕṣṇawatya,hayul̥wiḥ,padhakumñĕpiŋcitta.52.kasmarandanariŋtiṅhal·,kadipi-
nuṅgĕlankāpti,samahumuṅsisaṅanom·,dhaŕmmawaṅśasirāwuwus·,duḥdewasaŋkadicandra,wayahapti,sapaharan·ndiswadeśa.53.heman·rūpatanpasanda,tanhalamiŋyayaḥbibi,yansajña
[74 74A]
hinunuḥmaṅko,kitahandadameṅayu,rarihyaŋniŋnūṣāmbara,kĕmbaŋpuri,kitahaṅreḥsakadhatwan·.54.nahanwuwusḍaŕmmawaṅśa,wr̥ĕkodharahanahurin·,hakukasihansaŋhanom·,hakuhakaśaniŋ
bāyu,sipāŕthawawaṅaṅucap·,duḥmāskwari,huluntansoŕkawibhāwan·.55.hulunka-sihanadewa,rwadewasadewāṅliŋ,niṅwaŋkasihanakaro,saderāṅreḥkarweṅsun·,dewikr̥ĕṣṇawa-
tyāṅucap·,dewasami,yanāŕṣamalakweŋsaŋbapa.56.hulunputriniṅaditya,ha-gr̥ĕheŋhudayagiri,ṅarannidyaḥkr̥ĕṣṇawatya,hulunlampaheŋraṇu,dewasadyāthaweŋsūŕyya,hanar̥ṣi,
ṅaran·śrīrāmabhaŕggawa.57.huṅgwanirariŋbhr̥ĕghwaśrama,sirawruheŋsūŕyyabhūmi,yogyaparanawkasikaŋwoŋ,siŋpakṣāñūŕyyakr̥ĕteŋhyun·,kapanatansinanmatha,dr̥ĕkeŋbudḍi,hulunkari [ 75 ][74 74B]
74
wĕdyeŋbapa.58.yansāmpunsiḥsiraŋbapa,sunhayaheŋkitasami,tanwiwaliŋsahajña,jātinyatanmityeŋwuwus·,śrīdhaŕmmawaṅśāṅucap·,duḥmāskwari,par̥ŋpareŋbhr̥ĕghwāśrama.59.saŋliniṅa
nsiralampaḥ,śrīpañcātmadanaris·,muṅsyeŋbhr̥ĕghwāśramamaṅko,tankawaŕṇnahiŋhnu,śighraprāptariŋpaśraman·,saŋmayati,sahuwusirānpamūjā.60.tumuṅkul·dyaḥkr̥ĕṣṇawatya,sipa
ñcātmarar̥msami,rāmabhaŕgghawācuwacana,duḥmāskwibusūŕyyasunū,kamayaṅanwawaŋ-prāpta,kitasami,ndawĕgpadhahaluṅguha.61.parangawewuwusana,punapānahinulati,kr̥ĕṣṇawatyamatu
ralon·,pukulunsaŋmahābhikṣu,yekinātheŋnūṣāmbara,gurweŋr̥ṣi,hamriḥsukaniŋbhaṭara.62.dhaŕmmawaṅśasipāŕthāṅga,rwadewasadewamaliḥ,samabhaktyeŋsaŋpāṇḍita,wr̥ĕkodharahamu
[75 75A]
wus·,tabehakutanpanĕmbaḥ,hakubhakti,tanyogyākneŋsĕmbahan·.63.wawaŋmātuŕdhaŕmmawaṅśa,siṅgiḥpukulunsaŋr̥ṣi,hulunsamasapaguron·,nadhaḥwasöḥpadampu,r̥ṣisĕmbahansaŋ
pañca,sūŕyyeŋbhūmi,sakuwubiŋnūṣāmbara.64.r̥ṣiwkasaniriṅwaŋ,prayanadhaḥsiḥhyaŋrawi,hamalakweŋkr̥ĕṣṇawatya,gawepanutubikaŋbhūḥ,haṅdesirapelihana,ṅwaŋpañceki,siŋhinajñan·pra
yaratwa.64.sinambutdemuniwara,duḥbapasaŋgaṅsalsiki,kṣamāknayyaŕṅgabapa,hunilabuhaniŋwuwus·,duk·mr̥ĕtiṣṭamūŕkkabrata,tuṅkabudḍi,hesuktan·mraṣṭitasatriya.66.hanā
nugrahaṅkwabapa,hajidhaŕnuŕdharasami,sukṣmanikajayeŋraṇa,tankajayadeniŋśatru,makādidyaḥkr̥ĕṣṇawatya,dankinanti,gawegharakitapañca.67.hajasandyahaywagila,hajamohi- [ 76 ][75 75B]
75
tahiŋbudḍi,haswamilan·kr̥ĕṣṇawatya,pantuṅgalkitapañceku,kawruhanakitabapa,-kr̥ĕṣṇawati,bisapañcabisatuṅgal·.68.mulapakramantadewa,lawannidyaḥkr̥ĕṣṇawati,hapantitisan·
hyaŋgaṅga,kitaᵒindrayanhumuwuḥ,binĕñcaḥhatmahanpañca,dośaṅūni,halpakeŋguruhiśwara.69.hyaŋṅadityasihiŋkita,labhāntāñūŕyyaśewaṇi,makakraṇatĕmweŋkita,maṅketu
ntunamantuk·,ninidyaḥkr̥ĕṣṇawatya,hajahimbiḥ,kitadadipatnīpañca.70.nahahanwuwus·rāmapraśwa,saŋpañcāmwitṅañjali,kinantidyaḥkr̥ĕṣṇamaṅko,sāmpunwarahaniṅayu,denirar̥ṣi
bhaŕghawa,samalaris·,wawaŋprāptanūṣāmbhara.71.kagyatsawoŋnūṣāmbhara,pa-ntunnyāṅgawapātni,padhāruharuhanmaṅko,samasirapadhanuṅsuŋ,hagr̥ĕhan·yamariŋmāŕgga,ja
[76 76A]
lwistrī,padhakagiraṅiŋcitta.72.sukataśrīpāñcanātha,tonwadwanyakweḥprāpti,śrīdhaŕmmawaṅśāwacana,duḥkitawadwaniṅhulun·,kawruhanasamakita,lawandewi,sūŕyyaputripañcagraha.
73.maṅkyakramapasanana,rikeŋnūṣāmbharabhūmi,samasakwehikaŋwoŋ,binlaburan·pasasuguḥ,padhasukahanadhaha,siḥnr̥ĕpati,sukaramyamariŋsabhā.74.pirakunaŋhantajinya,saŋpañca
madĕg·nr̥ĕpati,siniwiŋrāt·nūṣāmbara,samahawr̥ĕdḍyansunu,padhawijisowaŋsowaŋ,lakilaki,pāñcaganḍaŕwwāranlima.75.putraniradhaŕmmawaṅśa,puṣpadhantayanpapasiḥ,sutanira-
wr̥ĕkodhara,kusumayudḍāraniku,puṣpadattyātmajapāŕtha,hantĕnkaliḥ,puṣpakawkarwādewa.76.puṣpakyātmajasadewa,kalimahibunyasawiji,rūpanyaturutiŋyayaḥ,hakastuṅga- [ 77 ][76 76B]
76
lmanis·catuŕ,tuwyawarāpsarapañca,nindyuŋbhūmi,kapuhanginantyeŋmulat·//0//puḥginanti.tankawaŕṇnariŋnūṣyeŋbhūḥ,wuwusĕn·śrīdyaḥkunti,hamoŋsutasaŋpāṇḍawa,samasira
denyahasiḥ,padhahabasameŋsānak·,sekaselwanpatihurip·.2.tankawuwus·śrameŋgunuŋ,wusmuliḥhāstinapuri,hamondokiŋparuhañaŕ,sakeŋsaŋprabhur̥ṣi,kiduleŋrājyahāsti-
na,kinasihandeniŋbhūmi.3.hanabharadwasūnu,r̥ṣidroṇasirānami,seriŋsutasiᵒaśwattama,liwaŕsiḥdenirāsūnu,kasĕpĕŕriŋgajahwaya,sinayutdebhīṣmar̥ṣi.4.siratasinaṅguḥ
guru,saŋkorawamwaŋpāṇḍawi,winurukiŋdhanuŕdḍara,padhawidagḍasameku,htyansiḥśrīkurunātha,hatuŕsakasajñar̥ṣi.5.sukeŋkahyunsaŋmabhikṣu,nulwāsiḥśrīkurupati,makadi
[77 77A]
saŋr̥ṣibhīṣma,huwuswinarahiŋl̥wiḥ,hulaḥkorawapaṇḍawa,samasamadenyāṅapti.6.saṅkaniŋhyun·śrīdroṇampu,tanlen·śwattamahāŕjjuna,karwāwehĕnbrāhmaśiraḥ,makahetunyal̥pasmu
liḥ,besukmariŋsunyāttaka,sadhanaśrīmr̥ĕtapati.7.hasĕṅitriŋhyunhaguru,bhīma-kutankalenkaton·,hāmbĕkanikaŋpāṇḍawa,yahetuśrīnr̥ĕpakuru,maṅunpakirabañcana,hilaṅanaŋ
bhīmādipati.8.hanawuwus·mpudhaṅguru,riŋkorawamwaŋpāṇḍawa,hamalakweŋpañcalanātha,haṅdesidḍatanhanantu,sāmpunsirapadhal̥ga,hāŕjjunajayaneŋsukit·.9.kabandapañcalaprabhu,
binaktakatureŋdwijāŕṣi,drupadahinulihakĕn·,ṅhiŋrāt·loriŋgaṅgahiku,hina-jñandedwijawara,drupadapañcalamūkti.10.rihuliḥpañcalaprabhu,suyodhanasirarawos·,par̥ŋsā [ 78 ][77 77B]
77naklenpuṅgawa,padhagantyanikaŋwuwus·,hagawepaṅindrajala,pāṇḍawaṅdesākiŋbhūmi.11.taṅeḥmaṅkeyanwinuwus·,saŋpāṇḍawabinabcana,desaŋnāthasuyodhana,haṅdaniŋkalimala
mpus·,huwuskesahiṅāstina,konpareŋpadasanlaris·.12.piraŋdinalawasiku,sadpāṇḍawariŋhacala,hamondokiŋjatugr̥ĕha,hantyanrāmyaniŋrātgunuŋ,kaŋwwaŋwruheŋtatakrama,samidr̥ĕdā
siḥhaniwi.13.ginunĕmdenāthakuru,tanmaripasaŋbañcana,hanasiraŋpurocana,-kinonpar̥kpareŋgunuŋ,hatuŕtadhaḥpāṇḍawa,kesyankalakutasami.14.daditahupāṇḍaweku,ri-
lampaḥsipurocana,konunweŋpāṇḍaweŋgiha,sakeŋsiḥwidurasūnu,hajaraniŋsaŋ-pāṇḍawa,tansorabhogabhinūkti.15.yatnabāyusutahiku,haṅeŕdhatĕŋpurocana,hanawwaŋgī
[78 78A]
najala,lakipañcatuṅgalhibu,kasĕpĕŕriŋjatugr̥ĕha,sinayutdebhīmasami.16.purocanawustumanduk·,padhawidagḍātuŕpatakon·,taṅeḥdenyasamaṅucap·,liṅsiŕpwaŋrawimeḥsumuru
p·,saŋdūtasāmpunsagr̥ĕha,riŋguhagalagalasami.17.miŋmaŋmamañcanahiku,kabañnanaharipmata,saŋdūtal̥yĕpanidra,watarabr̥ĕhatadalu,yekakrodhabāyusuta,ṅaṅkussānak·
nunweŋpuri.18.śīghralumpat·pwanasūnu,sānak:hibunyasinoṅsoŋ,hagnimurubsa-kadhatwan·,bhraṣṭabaṣmyasakṣaṇeku,katkeŋdūtasowaŋhinasan·,bhaṣmitangahweŋkapatin·.19.ritla
sikaŋgihātunu,lakubhīmānusupmaṅko,taṅeḥhikukalaṅkahan·juraŋtr̥ĕbishalasgunuŋ,prāpteŋtgalkurubhaya,harāŕyyanriŋsoriŋwariṅin·.20.prasamarusakiŋtanu,lalwariŋmakasata- [ 79 ][78 78B]
78
nlapa,hanaśilagöŋnyasayana,śrīkuntisajñahaturū,makadicatuŕpāṇḍawa,bhīmakonṅulatiwariḥ.21.samāturūluhuriŋwatu,bhīmamareŋjuraŋsigrā,hawasawaniŋtoya,tanliṅĕntasirānusup·,tu
capanadaityanimbā,wuṅasganḍaniŋmanūṣeki.22.śīghrakendimbilumu,mareŋwanāṅulatiwoŋ,sidembimamwittuŕhalampaḥ,prāptariŋwanakadulu,mānūṣarahadyanbhīma,rinasacakaŕhamanis·.23.
kayasinudukiŋtanu,sidimbiluputsiraton·,wawaŋsirasilurūpa,dadiwwaŋhajĕŋl̥wihayu,hanakatṅĕriŋdaitya,wajanyakarihaputiḥ.24.tankawasapinal̥ŕhyun·,sahasahamkulpadā,duluŕha
tuŕsahasĕmbaḥ,hujaresaŕjjawārūm·,hamalakweŋsiḥsiṅhamantrya,haṅdesirahasuṅasiḥ.25.siṅhamantryahasmuguyu,sapasiratĕmbyakaton·,hayurūpaniṣṭeṅulaḥ,hajakitaskuŋhaku,haku-
[79 79A]
mudaludkanrakan·,hakutanpakrameṅistri.26.daityadewiwawaŋsahuŕ,hulundimbima-naḥkaton·,śrayaniradaityadimba,yantanaŕṣamupweṅhulun·,mneyanprāptasaŋkaka,tanwunbhinakṣanr̥ĕpa
ti.27.dentumulussiḥsaŋprabhu,haweḥmakalyaŋcittaṅoŋ,sakasajñasunaweha,mnĕŋsirabāyusūnu,kañcitprāptadaityadimba,sahasānudiṅikāliḥ.28.ᵒujarehakrashagaṅsul·,hinu
manumansaŋkaro,siṅhamantrismugaŕjjita,kadisasayutiŋtanu,pansiralabahanlaga,sukatĕmweŋśatruśakti.29.mojaŕhasugalkaŋwuwus·,hedatyawökkaton·,hakuhalampaḥtandoṣa,
kitalaṅghyamaŋpaŋhaku,tuwikitatunasan·pjaḥ,gampaŋkomatyaniŋkami.30.sr̥ĕṅĕnsidimbahanaruŋ,hamr̥ĕp:hamukulmangungoŕ,sibhīmatan·kneŋlara,kadihiṣadheŋtanu,hinametdimbahinara [ 80 ][79 79B]
79
s·,dimbakawuwuhansĕṅhit·.31.sruhamet·hrūpalupalu,pinalusaŋhaṅkuspraṇa,kaya-ndatandatankrodhanira,binuñcaldimbānambut·,gadāmal̥sirānaṇḍa,handĕl·mupuhamantiŋ.32.rāmekaŋprasi
liḥpalu,siliḥdĕdĕltanhanasoŕ,padhahakaspadhawīra,saleŋpupuḥsawaleŋburūmeḥprāpteŋṅgunsaṅanidra,samal̥l̥pkāŕyyāguli.33..yatnasiraṅāyusūnu,hametsilayansinaṅkol·,gina
tahaṅlaŋkaŕjuraŋ,kayānugaḥsaṅaturū,samasirapadhahuṅwā,saŋbhīmamwaḥṅadujurit·.34.haswekaŋpraŋhatlasan·prū,dadihamr̥ĕpsirakaro,siliḥcĕṅkiŋsiliḥbanda,siliḥdkuŋsiliḥkutug·,dimbi
sruhatuŕśrīpataḥ,haṅdekonwawaŋmatyaki.35.śrīkuntīwawaŋhamuwus·,hāŕjjunākonbhimagesā,hamatyanidaityadimba,jiwanyamuṅguḥriŋbatuk·,maŕgganyalañjĕpiŋnaka,siraŋdimbisaturasiḥ.
[80 80A]
36.saṅaŕjjunadanlumaku,sinaṅsipteŋhaṅkusprāṇa,tṅĕranyaṅagĕminakā,saŕwwihaṅusapiŋbatuk·,bhīmawruheŋsinaṅsipta,yatnadunyaṅapetsilib·.37.ndansepiraŋdimbarinĕbut·,haṅliḥkaṅela
nsirasoŕ,kidĕkangulunyajambak·,batuknyakatwĕkeŋkuku,truspĕhirarahirabāŋriŋjaja,tanaswetumulimāti.38.ripatiniŋdaityahiku,sukahāmbĕksaŋmanonton·,makadidyaḥkuntinātha,-
hilaŋlapagaŕjjiteŋhyun·,ndulwabhīmajayeŋraṇa,sānaksāmamujimuji.39.sidimbisukṣkeŋkahyun·,haṅĕmbĕŋṅĕmbĕŋyeḥpanon·,ṅasiḥhasiḥhatuŕsĕmbaḥ,rĕjöṅirabāyusūnu,hamriḥkalulutiŋ
citta,sibhimatanhanakāpti.40.śrīkuntikonbhīmāñjaluk·,dimbipanhasiḥkaton·,tanhal̥miŋkakāntaka,saŋyudhiṣṭiramawuwus·,yayibhīmahametana,hanahurupaniṅasiḥ.41‌.ᵒaŕjjunana [ 81 ][80 80B]
80
kulāwuwus·,sahamāramaturalon·,kakayogyatututana,sawuwusirasaŋhibu,hapansirasusatyeṅucap·,kakayogyabhwanakr̥ĕti.42.siṅhamantrisirāsahuŕ,parantiṅkaḥkr̥ĕtibhwana,waraḥ-
hakukumawruha,sahamarawawaŋmātuŕ,kramaniŋwwaŋkr̥ĕti,bhwana,haywawanyeŋyayaḥbibi.43.sāmpunhalpakeŋsaŋprabhu,tantuṅkasiŋliŋsaŋkatoŋ,makadhaŕmmaniṅaniwya,makadiriŋr̥ṣiguru,hajakita-
laṅgyeṅujaŕ,haywacodeŋnāthar̥ṣi.44.phalaniŋwwaŋyakaśiwiku,yansāmpun·drakasamono,woŋlanaŋhakr̥ĕtibhwana,matimaṅkehuripbesuk·,huttamanyadadinātha,kinabhaktyeŋdeniŋbhūmi.45.
bañcaŋnyumuṅgawaratu,hanawisudḍeŋsaŋkatoŋ,kinasihandeniŋjagat·,byuḥhawiŕyyasidḍeŋkahyun·,yanwoŋhistrikr̥ĕtibhwana,matitĕmbenyānājanmi.46.tamanyadampatiprabhu,mā
[81 81A]
dhyanyaputrisaŋkatoŋ,hīnanyalamakiŋnātha,hinemanhuluriŋkahyun·,maṅkanatiṅkaḥnyakaka,maŋketaladrakeŋhati.47.dadir̥ṣipikaŋkahyun·,sibhemahamidyamaṅko,malakweŋwastrarūpa-
wlaŋ,spahasambat·dawaniku,nacihnakrameŋnātha,dimbyāsaṅgupsidḍeŋkāpti.48.daityadewimidyeŋkahyun·,haṅdehanasakasājña,maṅkejamaḥmaṅkehamrat·,maṅkemtumaṅkeluhuŕ,ma
ṅkewruhiŋtatwadina,maṅkewruḥhamayaśakti.49.padhakasidḍaniŋwuwus·,lumastasiraŋkaro,mareŋgiriganḍamadana,rikanahapulaŋlulut·,padhasukahanmurasa,hahocaklulutiŋkāpti.
50.rihuwusapulaŋlulut·,dimbihamwitisaŋkatoŋ,muliḥmariŋkurubhaya,padharahasyaniŋwusus·,pāṇḍawakariguṇita,sājñahumuṅsyakĕn·bhūmi.51.kālanirapadhālaku,hanapu [ 82 ][81 81B]
81
lomaṅkyakaton·,maṅaranrāt·6kacakra,yekusajñanyanañjujuŕ,padhakacatan·māŕlapa,kapuhanhanmurasi//0//puḥdmuŋ.1.hanasiramahāyatitwanikaŋrāt·,r̥ṣibhikṣakramāran·
mpu,siratajinujug·,denirasaŋlarakiṅkiŋ,saŋtinkakāŕyyaśoka,pangantyanyakneŋ-caru,hutihiwaknyawoŋ,makatawuranebhūmi,kālanyariŋnawamasa,daityabakāranyaṅamupu.2.li
saŋnr̥ĕpadewiduluŕwaṣpa,hamriḥyandumunuŋ,yansomyasaŋmahāyati,humunuḥsaŋtkeŋśoka,sibhīmasirakinatuŕ,labhahaniŋdaitya,makatahuraneŋbhūmi,hanasadyasaŋpaṇḍita,meḥma-
walak:hatmahañcaru.3.nahanwuwus·nr̥ĕpadewidrakapinta,r̥ṣibhikṣakāŕmmawuwus·,hahumsaŋhyaŋratweŋbhūḥ,prāptahanrusakĕnsiḥ,tanyuktiliŋkadikita,kitālaralapulapu,mu
[82 82A]
ṅsyeŋṅgwaniŋyayaḥ,kitalarānamyahagriŋ,kawaśāsiŋprajana,tanlenbapahinucapiŋbhūḥ.4.padhawruḥhaṅalapasiḥnyasaŋkaro,yudhiṣṭirawawaŋmatuŕ,siṅgiḥmpudaṅguru,haywasaṅśayaniṅati,ha
wasĕnhulahiŋbhīma,kālanyahanadiru,haturaturiṅwaŋ,huniṅanadaityaśakti,-ṅaranhikaladimbā,sāmpunmatidebhīmāmupuḥ.5.sukatāmbĕksaŋmayatiyanrumĕṅwa,maṅkegantyandai
tyasurud·,hamūktyakĕntahuŕ,mariŋ6kacakrabhūmi,maṅkapaṅhidhĕpmunīndra,śīghrākonbhimalumaku,duluŕhupakara,riŋhuluniŋlwaḥyamuni,tanhakadatwawaŋprapta,saŋbhīmahamaṅañcaru.6.prā
ptasiradaityabakāwasmulat·,punaŋcaruhamapañcaru,lwiŕsiṅharūpānonsampi,sahasamupuḥhanrajaŋ,hamapak:hahutuk:hutuk·,saŋbhīmatanalara,kāŕyyāmaṅantumpĕŋguliŋ,hasuwe [ 83 ][82 82B]
82
sirapanalaran·,dadīkakrodhāmal̥sankuŋ.7.nametsukundaityakaliḥpinantiṅan·,tibāṅantĕpiŋwatu,jinambakiŋgūlū,batunnyakatwĕkiŋnaki,matikapisanan·,raḥnyahamulakanmĕ-
tu,bakawuskawnaŋ,debhīmatanpaṅundili,ramesurakiŋwwaŋmulat·,watĕkirakapala-yū.8.ritlasikaŋmuŕkkamuliḥsiraŋbhima,tĕmyeŋsanakibu,saŋmpuhajarajaripun·,wushilaŋglĕŋniŋbhūmi,suka
samasaŋrumĕṅwā,makadisaŋmahābhikṣu,hantyanlulutira,mulatisaŋhañaŕprāpti,sakasajñahinuluran·,kinasihandenikaŋbhūḥ.9.pirakunaŋlawasmariŋᵒekacakra,hantyansukaramyaniŋbhūḥ,
wlĕtiksaŕwwatanduŕ,budḍiniŋwwapadhawlassiḥ,manuṅsuŋsaŋpāṇḍawa,saguwusadinahatuŕ,tadhaḥpasajibhoga,sadrasamwaŋsiŋkabhūkti,maṅkesirasaŋpāṇḍawa,rumĕṅwahujaŕwwaŋdusun·.10.hanara
[83 83A]
kwayajñamariŋrātpāñcala,drudahakr̥ĕtihayu,ñewambarasūnu,maṅaranrātnadropadi,siratahagriyasāra,makasadanamriḥlulut·,syapasidḍāṅlĕpas·,yekukāŕmmanirasaŋdewi,hapaŕwwā
mbĕk·saṅaŕjjuna,sajñasidḍamolihandulu.11.kalasaŋpāṇḍawasamihaguṇita,prayahamwitiŋsaŋmpu,luṅhahandudulu,mariŋpāñcalanāgari,prāptaŋbyāsāwacana,tansaṅgahĕndenyalaku,ki
nonpwasira,riŋkumbrakasalāśrami,hanasiraŋr̥ṣadomya,yogyāpintakasiḥtutlaku.12.riwusiraŋbyasar̥ṣihawacana,pāṇḍawātuŕwotsāntun·,cĕt·byasatankantun·,pāṇḍawaśrurā
mwit·,rikeŋr̥ṣibhikṣakaŕmma,t:hĕŕsirākonlumaku,muṅsyeŋdomyāśrama,sirayo-gyaśrayakanti,hinuñcaran·jayajaya,saŋpāṇḍawānambaḥtuŕlaku.13.ritlasiraŋsaṅalaris·,saŋ- [ 84 ][83 83B]
83
winiṅgal·,sakweḥhiŋwwaṅasmumaṅu,rasatanpabāyu,ṅuṅunsamasmukiṅkiŋ,padhanyakapgatiṅamr̥ĕta,kayatiṅgal·hyaŋnikaŋbhūḥ,hidhĕpidhĕpiŋwwaŋ,samaṅastutyeŋwidhi,haṅdesaŋpāṇḍawajaya,sa
palakwanhanmuhayu.14.tanucapĕnikaŋbhūmiᵒekacakra,lampaḥsaŋpāṇḍawaketuŋ,hadoḥdenyalaku,liwatpadunikaŋbhūmi,dhatĕŋmadhyaniŋkanana,saŋhyaṅaŕkkameḥsumurup·,dhaŕmmamūŕttiṅu-
cap·,haŕjjunakonlumakurihin·,makapadyut·brāhmaśiraḥ,siṅhamantriṅĕmbansa-ṅibu‌‌.15.kakacĕndĕkaniṅibuyayikaro,kitapamuntatiŋlaku,yātnasamānusup·,hapanakweḥ
bhedanyayayi,saṅaŕjjunawawaŋlampaḥ,muṣṭibrāhmaśiraḥmurub·,lwiŕbulanpūŕṇnama,haṅalaŋnikaŋmaŕggi,tanliṅĕnsaŋhaneŋhawan·,hanadewahakrameŋturun·.16.pasamwaniŋharankaliḥ
[84 84A]
dyaḥriṇuka,haṅgarakraṇasaŋjalu,sajñāpulaŋlulut·,riŋwanahasilihasiḥ,tanhanasaṅśayeŋcitta,nĕṅgeḥtananawwaṅalaku,dadikinĕtisan·,dehāŕjjunahanuluhi,kagyatsirasaŋmakridha,
waṅun·krodhahaswrāmuwus·.17.hiḥwwaŋcittabudḍintapaṅapa,laṅghyeṅulaḥhāmbĕkdudū,tankaciŕyyanlaku,sĕṅgaḥkusinahiŋśaśiḥ,nawyakitadudūniŋwwaŋ,jatipracandarekamu,tantuhuriṅulaḥ,tu
wyabusyatkitājanmi,saṅaŕjjunāmĕṇḍĕmkula,mintakasiḥluputiŋlaku.18.sr̥ĕṅĕnsirasaŋganḍaŕwwarājāmaŋpaŋ,deniŋkāguṅaniŋwuyuŋ,sāhasāmukul·,tanalaŋdeniraŋṅgitik·,saṅaŕjjunārasa
rasa,lwiŕsatanametiŋjagut·,wĕtwagalakira,kumtĕŕtaṅanyakaliḥmukalwiŕrandawanala,wĕtwakrodhadenirāwuwus·.19.heḥkitadewāmbĕkjutiprāpteŋjagat·,tanalaŋdentāwu [ 85 ][84 84B]
84
wus·,nawyakitatambuḥ,lawanhaŕjjuneŋbhūmi,pawakantajugadewa,hambĕktalwiŕsatwarusuḥ,tanpr̥ĕkr̥ĕtyeṅulaḥ,bhineŋhulaḥpohaśuci,yekidewapāpakrama,mariŋwanayanhakakaruḥ.20.kro
dhadagḍasaŋganḍaŕwadenirāpraŋ,śaraṅañcadewasambut·,śighrayantinuju,saṅaŕjjunatanagiṅsiŕ,wawaŋsiramal̥sana,padhawidagḍahadanuḥ,ganḍaŕwwāmetratha,tansuruddeniraṅuṅsi,saṅaŕjjuna
muṣṭiwarayaŋ,brāhmaśiraḥlinĕpasansāmpun·.21.bhaṣmirathasaŋganḍaŕwwatanpaśeṣa,lumampatsiranandaŋkbus·,tumutgharamalayu,padhāṅliḥnahĕnbhaṣmi,wawaŋsiramĕṇḍĕmku,rijöŋsaṅaŕjju
najalulut·,brāhmaśirahika,sinuṅanganḍaŕwwapati,saṅaŕjjunahinaranan·,śrī-tapatiyañjujuluk·,śrihaṅgarapraṇasaŋwicitrarathanāmi,huwusmurupkasyajñanan·,padhāmwitsi-
[85 85A]
ratuŕlaku.22.rihurinirasaŋkarwiŋswaŕggan·,saŋpāṇḍawapadhalaku,tanucapanriŋhnu,dhatĕŋriŋbāyutabhūmi,rahinatataskamantyan·,saŋpāṇḍawayan·jumujug·,rikeŋdomyāśrama,saŋ-
r̥ṣisāmpunaliṅgiḥ,riwusirāhamūjā,danikatensaŋhañaŕrawuḥ.23.ᵒarar̥mpāṇḍawahaglismĕṇḍĕmanĕmbaḥ,saŋṣiwawaŋhamuwus·,ndawĕgsirāluṅguḥ,kamayaṅanwawaŋprāpti,sĕṅguḥbapa-
kitāntaka,pantanalumrahikaŋbhuḥ,kitakabañcana,desuyodhananr̥ĕpati,tinunweŋjatugr̥ĕha,tuŕsāmpuntil̥manpuput·.24.haswebapanandaŋhagriŋhaṅĕnkita,wawaŋsaraswatisambut·,
kinukitnuŋ,tanhanagatrantamāti,rikabapahapotusan·,nantwanantwakitāneŋbhūḥ,t:hanakawasan·,kayatinudutiŋkiṅkiŋ,maṅketanparawatprāpta,kitasamihurip:hanakku.25.paran· [ 86 ][85 85B]
85
sajñabapasamiwarahanapanbapaprayalumaku,luṅhāhamumuput·,yajñariŋpañcalabhumi,śrīdrupadayaśā,ñewayambarakĕnsūnu,śrīkuntituŕbhaktya,siṅgiḥpukulunhyaŋmami,yansomyasaŋmuniwa
ra,pāṇḍawānutsilibiŋlaku.26.r̥ṣidomyasaŕjjawāṅliŋninipataḥ,haywakakehananutug·,karwajugalaku,haṅdesiratankatṅĕri,deniraŋwatĕkpranātha,bhīmāŕjjunajugānūt·,salinanbhūṣa
ṇa,habhāwahulahiŋr̥ṣi,haranan·bhāwasubhāwa,kitāṅatĕreŋmayukañcatuŕ.27.sāmpunhadansiralaris·muniwara,bhimāŕjjunawuspuput·,bhūṣaṇanyāsiluŕ,waluyahulahiŋr̥ṣi,tankawaŕṇnaha
riŋmaŕgga,prāptariŋpañcalasāmpun·,muṅgahiŋpamūj·,sakwehikaŋparabhūpati,samihahyasakandakanda,hajajaŕhatataluṅguḥ.28.saŋkonĕŋsāmpunaliṅgiḥriŋsalwaŕdḍa,kawasiŋpararatu,paripūŕṇna
[86 86A]
hayu,miṅsoŕśayarihari,makasa∅ŋdhaniŋsājñā,dr̥ĕṣṭadyumnahawuwus·,siṅgiḥsamyanātha,r̥ṅwānasambadamami,yekiśarahaṅkatana,syapalabdatālapanarīṅsun·.29.padhahi-
najĕṅansamideparanātha,sambhadadrupadasūnu,sinakṣyandeniŋmpu,samipadhahaṅaywani,siŋtansidḍahaywakrodha,hapantankaŕmmanyapukulun·,sawuŕpakṣipranātha,liŋnyapadhahamisi-
ṅgiḥ,ṅgalaśrikurunātha,siratandaŋprayanambut·.30.hasaśramansirataṅkis·miṅgĕkmiṅgĕk·,tindakaṅĕtutitabuḥ,gĕndiŋgoŋyahumuŋ,cawĕt·pradanapuḥsiti,habhrābhūṣaṇasā
wwamās·,bĕkdeniŋratnaheŕjamrut·,krishalaṇḍeyan·,pindanbhutāṅawasari,tinrapaniŋsaŕwwaratna,hitanadakumr̥ĕjĕpmurub·.31.saŋwyāṅucap·nabdamanis·duḥrakryan·,tontonka- [ 87 ][86 86B]
86
kanāthakuru,sadhyayanhamaṅguḥ,hapĕndakliriŋmanis·,yansāmpunkatujweŋcitta,doḥ-paratansidḍadesun·,sakeŋśaratuṅgal·,turadmitpirawr̥ĕtiki,madĕgsiraŋrājajwita,hañinahiŋ
haṅuṅkab·klambu.32.katondeśrīkurupatihaṅdecandra,sakdap·wawaṅumasuk·,suyodhanahĕshapaliŋ,kayakilaṅaniŋjiwa,jinaraḥdeniŋhyaŋᵒibu,wawaŋsirametśara,hawrat·tansi
dḍaṅaṅkata,kunĕŋmukasuyodhana,ñururut·humuṅsyeŋluṅguḥ.33.madĕgsakorawasamihaśraman·,par̥ŋrwāpar̥ŋtricatuŕ,ratusamaŋjuru,sagĕntyagĕntyahataṅkis·,ᵒawaṅgamadrawi
rāṭa,magadhalañcodiprabhu,kaliṅgasiṅhalā,hawantilanmayaspati,tuñjuŋpuralenmanara,waladrikasilannāthakuru.34.nāthasaloŕgaṅgasamitkeŋᵒuttara,padhayasasiratu
[87 87A]
murun·,hametakĕndanuḥ,wijitansidḍāṅaṅkati,prāptaśrīganḍaranātha,tanwruḥriṅawaktuwasāmpun·,miluhasasraman·,haṅleṅseŕnaṅkisiŋwaṅsit·,miluhahoñced·hoñceda
n·,miṅgĕkmiṅsĕraguluŋwaṅsul·.35.sahasasagataṅañcitpunaŋśara,deniŋkasurogiŋkahyun·,hambĕk:hantunantun·,kaŋśaratangiṅgaŋkiñcit·,t:hĕŕsaratdenyaṅaṅkat·,bhūṣaṇanyameḥlu
ṅsuŕ,tiṅgaŕmrananira,makĕsyakwatĕkratusami,saŋsakunihisinmeraŋ,namet·wastranirakapalayū.36.ritlas·ratusamitanpralabda,saŋkr̥ĕṣṇamaṅkyakawuwus·,haladaraprabhu,hiniriṅiŋ
yadhupati,prayamiluñewambara,janāŕdḍanasirāndulu,pūŕwwansaŋmayoga,gatraniŋ-pāṇḍawakaliḥ,wawaŋsiraharoŋkaŕṇna,liŋkr̥ĕṣṇabhīmāŕjjuneku.37.rikānśabdaharimūŕttinambakana,sa [ 88 ][87 87B]
87
kwehikaŋratuyadhu,tanwineḥyamilu,pantaŕmmanyasaŋdewi,kakandawĕgpamuliha,tanyogyaṅkekaryānuṅgu,hawasparanātha,gatranyahasmitasĕṅhit·,halayudḍamisiṅgiha,yayiyadhupar̥ŋ-
danmantuk·.38.rihuliḥsaŋharimūŕttibaladewa,hiniriŋdesaŋwatĕkyadhu,yajñameḥtanpuput·,tiliŋkulwansaŋhyaŋrawi,dr̥ĕṣṭadyumnahawacana,siṅgiḥdewasamyanprabhu,pantansidḍakaŕyya,
maṅkesyapasidḍahamriḥ,yadinbhinasamantanātha,sāsiŋlabdaweḥhariniṅsun·.39.ṅhiŋkitasamahaywāsĕṅhit·haywagila,nawyapuntankaŕmmaratu,r̥ṣidomyahamuwus·,duḥbapapāñca
lapati,yanyogyanahanakikiṅwaŋ,miluriyajñasaŋprabhu,dr̥ĕṣṭadyumnāṅucap·,siṅgiḥwnaŋsajñar̥ṣi,muŋsāmpunkulapaṇḍita.yekiśaraduŕmmitanipun·//0//puḥdūŕmma.1.wahwa-
[88 88A]
maṅkanahaturiraŋdr̥ĕṣṭadyumna,r̥ṣidomyawawaṅaṅliŋ,heḥbhāwasubhāwa,kitakaŕwwamilweŋyajña,saŋkinasgĕhanahuri,siṅgiḥpaṅĕmpwan·,yantanlabdahaywaruntik·.2.lisaŋbhāwayayisubhāwadu
mona,hakuhanuṅgwanayayi,yanhakuruhuna,pantĕmbyātonsuyodhana,ritankawaśahr̥ĕtbudḍi,hamaṅunkrodha,maṅdetākuṅrusit·yajñi.3.saŋsubhāwawawaŋmasukiŋkalaṅan·,basahani
radenwiṅkis·,wĕtwasamodhana,siṅgiḥdewadewanātha,hampunanabrāhmaṇariŋ,tansidḍāywanurak·,yansidḍasāmpunruntik·.4.padhamiṅishasmupacĕḥsakweḥnātha,samacampuḥwisikwi
sik·,liŋnyamasasidḍa,pirakwat·brāhmaṇapayaḥ,yantimbaŋriŋkurupati,len·droṇaputra,kaŕṇnaśalyadoḥtansipa.5.siraŋkapatkasumbuṅiŋlokāntara,paścat·dhanuŕdḍaraśakti,ᵒaŕ [ 89 ][88 88B]
88
jjamantakaya,siraŋcatuŕtansidḍaha,hanasahuŕbudḍiyukti,hajāpracampaḥ,lwiŕjudi-tantenmĕnaŋmāti.6.saŋsubhāwawawaŋbyasasaŕwyaṅucap·,siṅgiḥsaŋsadhananiŋyajñi,boḥtiṅgaraniṅwaŋ,brā
hmaṇāhyun·wruhiŋrupa,saŋdyaḥhasruñeregansamiŕ,padhāwasmulat·,siliḥtwĕkiŋ-matāmanis·.7.smugaŕjjitasubhāwāsrunambutlaras·,wushagampaŋdenyātaṅkis·,hinayat·hrunira,si
ṅgiḥdewātuduhana,ndyalakwaniŋsarahiki,saŋtinakwanan·,konlarasaŋlyaṅiŋrawi.8.sāmpunsirasubhāwahaṅlakṣeŋśara,hanagatranikaŋpakṣi,katonkadilarwā,siratahinuṅsweŋśara,
tibākidĕkanhyaŋrawi,lwiŕgunuŋmagöŋ,kaŋpakṣihalakweŋhurip·.9.liŋhyaŋrawiki-taṅaranḍanañjaya,ṅhiŋpañcakaŕmmaniŋhistrī,möŕpakṣipar̥ŋhyaŋ,sukasajñanyasubhāwa,jṅĕŕwatĕknāthasami,
[89 89A]
haścaŕyyanheraŋ,sajñanyanaṅr̥ĕbatemaŕggi.10.padhamaṅheŕsapaŕswaniŋrātpāñcala,-sakweḥnāthāṅagapwiṣṭi,l̥ŕbawaŋton·yajñā,subhāwasirahinĕmban·,dedr̥ĕṣṭadyumnaśikaṇḍi,ma
ñjiṅiŋpura,katĕmweŋjöŋdrupadāji.11.tuŕhaṅucap·yekitapalabdayajñā,saŋsubhāwayanpapasiḥ,haśrameŋpadasan·,śrīdrupadālonaṅucap·,duḥbhagyabrāhmāṇamoliḥ,tanhanaŋ
bhaya,wehanasanakireki.12.ndamaṅkanaliŋniradrupadanātha,subhāwākonsiralaris·,pareŋpagaluhan·,wawaŋtĕmweŋpasaṅgrahan·,nr̥ĕpaputrismitahisin·,piṇḍasuṅkawa,subhā
wahaṅucaparis·.13.rakryansaŋpawakiŋlaṅölṅöṅiŋskaŕ,makakĕmbaṅiŋpuri,paṅĕbankahaywan·,kitahyaṅiŋsakalaṅwan·,yogyānutubiŋbhūmi,tanlenrakryan·,tambaniŋwwaŋsmareŋ [ 90 ][89 89B]
89
hati.14.boḥsapaṅwaŋdeniŋbaṅkitikaŋlaṭya,pasgĕhiŋmanisniŋliriŋ,pantĕmbyamar̥ka,bayasaŋhyaṅanuduha,kitamupweṅsunkasyasiḥ,mudhawiphala,kewalakar̥ṇeŋbudḍi.15.māskwibu
laḥpar̥ŋśrameŋpadasan·,tuṅgalniŋsapatihurip·,nĕmweŋsukaduḥka,saŋdyaḥsirārasarasa,kadihisaṅeŋhati,ruṅwaniŋhujaŕ,mawĕtwawuwusanis·.16.boḥsaŋbrāhmaṇasiralabda
riŋyajñā,huluntanadawaniŋliŋ,yansāmpunsaŋbapa,wakanariŋhastanira,yakekitāwak·brahmāṇi,ywadin·danawa,daityāsurarākṣasi.17.ᵒampunanahulunmudatanpaka-
ya,tanwruḥhayahaniŋlaki,kewalakatr̥ĕṣṇan·,manūtsaparaniŋkita,dyastukatĕmwa-niŋpati,pāpanaraka,haṅdepar̥ŋhanandaṅin·.18.laḥpar̥ṅanamaṅkehamwitiŋyayaḥ,tumulisirāda
[90 90A]
nlaris·,hatuntunantaṅan·,haścaŕyyanmaṅusiŋmulat·,manolampaḥnyasaŋkāliḥ,lwiŕsma-racandra,turunhanuluhibhūmi.19.kālaniraŋkaliḥhamwitiŋsaŋnātha,drupadākonalaris·,binkĕlanpa-
krama,sr̥ĕgĕpsahabhūṣaṇa,wawaŋlampaḥprāpteŋyawi,tĕmweŋsaŋkaka,liŋnyayayilakurihin·.20.danlumampaḥsubhāwāṅintedrupadya,siraŋbhāwamuṅgweŋwuri,padhayaprayatna,prāpteŋtgaldadi
katona,sapraratupadhawiṅkis·,dudūŋsañjata,pakṣañewaraṇasami.21.yatakinrubuŋsubhāwadeniŋśara,tan·kewransiramanduki,sakweḥśarabala,linakṣeŋkāntalriŋta-
ṅan·,munduŕwadwatañjuŋpuri,śrīmahādhaŕmma,krodhatumḍunsirātandiŋ.22.dinulurandeniŋsakrahiŋprabhusena,liniputsubhāwatañjriḥ,ginlutdedrupadya,rasakabĕtikaṅulaḥ,dru [ 91 ][90 90B]
90
padīkonmuṅgweŋwuri,siraŋsubhāwa,krodhāṅlakṣeŋhrūnitiŕ.23.sakwehikaŋśaranāthawinalikan·,guntuŕbraṣṭatibeŋkṣithi,hananpgat·wataŋnya,lenkontal·kaririŋtaṅan·,padha
haścaŕyyantumiliŋ,sakwehiŋnātha,liŋnyatĕmbyanabrāhmaṇi.24.hulaḥnyapraŋtanbhina-ᵒaŕjjuneŋkuna,tanhiṅgaŋkr̥ĕbateŋweri,wikankadimaya,keṇḍĕgsamadenyalaga,yekānsöḥśrīku
rupati,tinūtiŋbala,wirayodhasanaksami.25.siraŋbhāwapinriḥdenyāsamālaga,rinĕbutsaŋbhāwatañjriḥ,sawaŋkadidamaŕ,rinabasdekaŋlarwa,siŋyabiŋgadāṅmasin·,wawaŋbi
naywan·,meṅĕtajriḥmuṅsyeŋṅuri.26.wawaŋmaṅsöwwalabhanāthapakṣālaga,dadikatonsaŋdropadi,hiriṅaŋsubhāwa,hantyankagr̥ĕkiŋswacitta,cidraneŋsubhāweṅuri,siraŋdrupadya,-
[91 91A]
kinawalatpinalaywani.27.kagyatsubhāwatonsidrupadīnañaŋ,tansipimasĕ-ṅhitiṅati,r̥kṣāṅĕtūtana,kĕmbulaniŋsapranātha,makatawĕŋwalabhapati,kepwansubhāwa,liwaŕta
ṅeḥhaṅar̥pi.28.yekāntaṅĕḥsaŋbhāwadropadīnañaŋ,deniŋduśśāsānanuri,ya-nsinuṅgweŋwuntat·,tansipikredhāmbĕkira,lwiŕmarutahaṅlinusi,lampahiŋbhawa,dinĕdĕl·wwalabhapa
ti.29.tuŕkidĕkansirahakusahiŋtala,hinañcatsiraŋdropadī,winehansubhāwa,saŋbhāwahataṅgweŋlaga,kagyatsiraŋkurupati,ton·duśśāsana,larākuśāhanaṅis·.30.
rihilaŋnyadropadītankumawruhan·,tansipiruntikiŋhati,katonsaŋsubhāwa,kariṅĕmbansaŋdropadya,tandaŋduśśāsanagipiḥ,hamutĕŕdhaṇḍa,heṅgal·bhāwahamaguti.31.ᵒagĕnturan· [ 92 ][91 91B]
91
praṅirayansiliḥcidra,saŋbhāwahasriṅankanin·,ṅhiŋtanbisatatwa,duśśāsanarasarasa,rikwatiŋśatrulwiŕwsi,pinalweŋtimaḥ,marashatiwalabhāpati.32.ndansep·duśśāsanadaṇḍaniragidadā
n·,sapisantikĕl·tmaḥkāliḥ,lumpatduśśāsana,milumunduŕsuyodhana,śakunijriḥtukupsilit·,kahananbhaya,munduŕsaŋkerawasami.33.maṅsösiraŋmadrarājāgadāyudḍa,pinagu
tsaŋbhāwatañjriḥ,hataṅkĕpiŋgada,siliḥcidratankacidran·,haswesep·śalyaha-taṅkis·,kĕnaginadan·,kaptĕṅantaŋbeŋśiti.34.wawaŋsirabinaywandeniraŋbhāwa,meṅĕt:hajriḥmuṅsyeŋ
wuri,maṅsöḥhawaṅganātha,tansaḥṅudanakĕnśara,saŋsubhāwahamal̥si,śaraśrīkaŕṇna,tan·cetsahekatikĕlnuwi.35.hasmumeraŋśrikaŕṇnamuṅgahiŋratha,mayatśaratikṣṇāluṅid·,
[92 92A]
prāptasiraŋbhāwa,sāhasāmupuhiŋgadā,r̥mĕkrathahawaṅgapati,lumpat·śrīkaŕṇna,-katondeniraŋśakuni.36.liŋganḍaranāthasiṅgiḥkurunātha,sāmpunkaloñjekr̥ĕpatitonto
nkaŕṇnaśalya,karwādaḥdenirāṅlaga,tĕmbehanatapaririḥ,tandaŋnyālaga,tanbhinabhīmakiriti.37.maṅkanaliŋśakuniruṅweŋpraṇata,dadyalayūnāthasami,padhamuṅsyeṅumaḥ,tanliṅĕnsaŋwa
dweŋraṇa,jar̥nlampaḥśrīdropadī,kinantyeŋkaro,prāpteŋjöŋkakārikāliḥ.38.padhagiraŋtonbhīmāŕjjunaprāpta,haṅintesiraŋdropadī,wawaŋkonmar̥ka,riŋhibunyakaŕyyānidra,sḍĕŋkā
ripanaguliŋ,nul̥san·jamaŋ,ᵒāŕjjunātuŕwotsari.39.siṅgiḥhibuwuṅwahulunmoliḥprāpta,kuntīkaŕyyasamāṅliŋ,bagyakitabapa,paran·knahinulatan·,wehanasānaktasami,- [ 93 ][92 92B]
92
hāŕjjunāṅucap·,hulunhapakayeŋhistri.40.wawaŋmaṅgakagyat·kuntīhuṅwaŋmulat·,tonsaŋhistrīhayul̥wiḥ,meṅĕtsireŋhujaŕ,hantyankāṅĕniŋswacitta,pinkul·gulusidropadī,tuŕti
naṅisan·,ᵒibusawguŋnamyakiṅkiŋ.41.kitamupwesaŋpāṇḍawapañcaswamya,panmaṅkanaliŋṅiŋhuni,tandaditinulak·,saŋliniṅantanpaṅucap·,hāŕjjunāśruhanawuri,saliŋhibwaṅwaŋ,suka-
par̥ŋhanandaṅin·.42.kāliniraŋsaŋpāṇḍawasamaśoka,saŋkraṣṇāprāptahanilib·,saliŋkuntīruṅwā,kāwasjātisaŋpāṇḍawa,karihuripsirasami,wawaŋtinkanan·,hamkulpadanyasaŋbibi.
43.saŕwyāṅucap:hasmuwaspasiṅgireṇa,tiṅhalisĕmbahiṅsuniki,mulasānak·yayaḥ,makādiyayinarendra,tanlipyeṅsunkadaŋhaji,hatandaŋbaya,piraprāptanikaŋwiṣṭi.44.ndanmaṅkana
[93 93A]
liŋsaŋkr̥ĕṣṇadadiprāpta,kakāŕṣaṇatanpakanti,harar̥mhanĕmbaḥ,hibutontonsihala-dhara,prayahaturakĕnbibi,mwaŋhariniṅwaŋ,lanmuliheŋdwarawati.45.haṅdehanaglĕŋṅiraduŕyyodhana,ya
dhulawananajurit·,samātaṅgweŋkita,sinambutdekuntinātha,duḥbhagyasunlakikāliḥ,kawaśaniṅwaŋ,kadisinkarikaŋhati.46.liŋkuntisahuŕyudhiṣṭirapraṇamya,tanhanabyuhanamaliḥ,-
bhinaniŋsaŋkaka,yogyakukuhaniŋlima,dumamasapatihurip·,pankitakaŕwwa,pragabrāhmawiṣṇukāliḥ.47.danhantukakakahulunkāŕyyayaśa,panhanaliŋnyasaŋbiba,dropadīyakino-
n·,makaswaminyasaŋlima,tanwĕnaŋtulakiŋkāpti,satyawacana,hulunkarihaṅrasanin·.48.yekānmuliḥharimūŕttibaladewa,wushamwitiŋsaŋbibi,hatiśākalara,padhārasaraseṅawa- [ 94 ][93 93B]
93
k·,liṅiraśrīharimūŕtti,kakanarendra,mapekidorāṅrasanin·.49.haṅdesidḍahu-liḥpāṇḍaweṅastina,haladharānahuri,her̥nsidrupada,yantanhal̥mihaputra,rikahlatanamaliḥ,pu
rinhakr̥ĕban·,pirayogyaniṅaswami.50.ndanmaṅkanaliṅiraŋkaliḥriṅawan·,katonlampaḥnyasaŋkaliḥ,saparaniṅujaŕ,kar̥ṅödedr̥ĕṣṭadyumna,sirārasaraseṅati,nawyatantapa,mo-
lihametsidropadi.51.heṅgallampaḥnyanilik·pareŋmayukan·,ñamaŕñamaŕlampaheglis·,prāpteŋṅgwansaŋlima,hasinutanwitniŋwr̥ĕkṣa,ṅhiŋtanhanahaṅawruhi,kalasudewyāwaraḥ
mantwalareŋṅūni.52.ᵒibutontonlaraṅkusaparwantaka,hañjajaluksakamoliḥ,sāsiḥwwaŋpadasan·,yekubhinūktyadeniṅwaŋ,pinarwanpanarwanpinaliḥkasiḥ,satṅasibhīma,bibipar̥ŋ
[94 94A]
pañcasiki.53.saliŋkuntīruṅwādeniŋdr̥ĕṣṭadyumna,dadikarasariṅati,jātiniŋpaṇḍawa,karihurip·jayeŋyajña,giraŋhatisiramuliḥ,haturiŋbapa,drupadākonumundaṅi.54.boḥboḥ
bapakitamariŋrātmāyukan·,suruhĕnharidropadī,katkeŋpakramanya,haṅdemuliheŋpañcala,bapaprayahanawuŕsiḥ,yansomawaṅśa,sadyawiwahanhiriki.55.ndanmaṅkanaliṅiradrupa
danātha,dr̥ĕṣṭadyumnādanalaris·,hiniriṅiŋbala,mantrītaṇḍakulaśudḍa,tanakadatwawaŋprāpti,riŋṅgwansaŋlima,dr̥ĕṣṭadyumnapraṇamyaṅliŋ.56.siṅgiḥdewahulunkinondesaŋbapa,humundaṅe
sirasami,muliheŋpañcala,kewalakar̥ṇeŋcitta,makādiyayidropadī,danpamuliha,hiriṅĕnsaŋlimaŋsiki.57.tanhadawasahuŕsadyahatututan·,samasirādanalaris·,- [ 95 ][94 94B]
94
sirakuntinātha,siramareŋdomyāśrama,hamgilijĕŋmahāyati,tanwaŕṇneṅawan·,prāptariŋpañcalasami.58.kalaniraŋsaŋpāṇḍawariŋpañcala,drupadasiramananti,haṅapayunsama,deniŋpañca
siraprāpta,saŋpāṇḍawāsahuŕsami,saṅgulundewa,samāmupweŋdropadi.59.hasmujṅĕŕmucap·śrīpañcalanātha,nditahanahikaŋstrī,tuṅgalpañcakrama,bhinaniŋsaŋkadikita,kañcitprāpta
byasār̥thi,sahawacana,hatutuŕpūŕwwanyaṅūni.60.pramasukabudḍiniraŋśrīdrupada,pinahayunirasami,pāṇḍaweŋpāñcala,pirakunaṅantajinya,prayawiwahanyasami,holiḥdrupada,maṅke
mupuhanandaṅin·//0//puḥdhaṅḍaŋgula.1.tankahetuŋsaŋpāṇḍawamaṅkin·,-riŋpañca,saŋkr̥ĕṣṇacarita,haladharawatĕkyadhune,samisirapadhayanwruḥ,rihanapāṇḍawakari,
[95 95A]
maṅkekocapriŋpañcala,prayawiwahanireku,giraŋhatiprayaluṅhā,hatutudan·,prāpteŋdinapawiwahi,saŋkr̥ĕṣṇakaŕṣaṇaluṅhā.2.yatatinūtdesaŋyadhusami,mawabraṇa,haŕthamwaŋrajaṭā,
kañcanamwaŋbhuṣaṇane,miwaḥsakweḥparaprabhu,wirāṭalenmadrapati,hawantilawansiṅha-lā,samisirapadhānduluŕ,taṅeḥyankathakna,sapranātha,r̥ṣidomyalan·śrīkunti,hiniriŋwwaŋpadasan·.3.
dadiruṅuluṅhaŋwr̥ĕtajāti,tkeŋhastina,yajñāriŋpañcala,saŋpāṇḍawawaraṅane,katuriŋjöŋnr̥ĕpakuru,suyodhanadahatiŋruntik·,mijilsirariŋpasebhan·,sinuṅansaŋwatĕkprabhu,śrīgaṇḍara-
hawaṅganātha,walabhapati,ketuman·lan·ghr̥ĕtopati,kaśipurasindurāja.4.dwijasunumalawawelapati,tañjupura,taṅeḥtanwilaṅĕn·,sawatĕk:hadipatine,suyodhanasirāwuwus·, [ 96 ][95 95B]
95
pamankakayayisami,paranderaṅrasanana,hilaṅaniŋpāṇḍaweku,kocapkaririŋpāñcala,winaraṅan·,haŕṣaniṅwaṅaṅr̥ĕmĕki,haṅdetlas·tkeŋdrupada.5.sahuŕmanukwatĕk:hadipati,siṅgiḥdewa,hu
luñcarana,riŋpasebhānpañcalane,śrīkaŕṇnawawaṅumatuŕ,moghanapāṇḍawakari,tanrowaŋsaṅhulun·juga,hindittĕṅgĕkpañcahiku,haywasaṅśayanarendra,suyodhana,sukaruṅwasaṅgĕmsa
dhura,mariŋpañcalemundaṅe,saŋpāṇḍawahaṅdemantuk·,riŋhastinasirasami,sukāsiḥpūŕwwaniŋjagat·,ma
ṅkanaliŋr̥ṣiprabhu,suyodhanakumataga,budḍikrodha,hawdimeraŋkurupati,luṅhāsirānaṅuntapa.7.yantantinūtdeniŋhantĕnsami,korawaśata,padhānaṅuntapa,samabhināṅuṅsiṅgo
[96 96A]
ne,tuṅgalpaṅastutiniku,ṅhiŋyanhanasihiŋwidhi,sadyasidḍamalahana,patyaniŋpāṇḍawaripu,korawajayatanprajaya,rikeŋraṇa,maṅkanahyun·kurapati,hanḍasanmatheŋdewa.8.tankahe
tuŋsaŋkorawamaṅkin·,sāmpuntapa,widhurawuwusĕc·,mareŋpañcalamundaṅe,luṅhāsirahusrawuḥ,hiniriŋpāṇḍawasami,milunarāŕyyakeśawa,kakāŕṣaṇawatĕk·yadhu,tumūtriŋhuliḥpo
ṇḍawa,lenwirāṭa,madrapañcalahawantĕ,sagritanmareŋhtina.9.saŋśrīhibupar̥ŋlan·dropadi,tinututan·,holihiŋprahestrya,kundaŋkundaŋpranāthane,padhayonihayuhayu,make
riŋsiraŋsudewa,saprāptaneriŋhastina,binlaburansamahiku,sakeŋsiḥsaŋr̥ṣinā-thasapranātha,kewananpunaŋpasaji,bhogasadrasasowaŋsowaŋ.10.yekanhuwussirasamamūkti, [ 97 ][96 96B]
96
saŋpāṇḍawa,wawaŋṅabhiwada,risaŋr̥ṣimwaŋsaŋhwane,sakwehikaŋparaprabhu,milusirapadhanaṅkil·,saŋr̥ṣisirāśabda,duḥbhagyaputuniriṅsun·,karihuripkitasadaya,mwaŋsipataḥ,hunisāmpunko
nnil̥mi,waraḥbhaṣmyeŋjatugr̥ĕha.11.kitapuyutmaṅkeyandumunuṅi,rājyeŋkuna,sapatiṅgalkita,tanhanayanmahaywani,maṅkekitahuwusrawuḥ,kakimahaywanisami,katkeŋrātkitamūktya,
saparwanpar̥ŋśrīkuru,sirakarinaṅuntapa,saŋkorawa,kitahakr̥ĕtanāgari,halahayunikaŋjagat·.12.hanawuwusbhīṣmahumudani,siḥpāṇḍawa,dr̥ĕṣṭaraṣṭrāṅucap·,baparasanirātma
ṅke,mnesuyodhanarawuḥ,rikapālihaniŋbhūmi,sinahurandesaŋkr̥ĕṣṇa,yuktiliŋnarendrampu,pan·yasamasamātmaja,bhīṣṣāṅucap·,bapapuyutnāthasami,makasākṣyanikaṅujaŕ.13.
[97 97A]
sahuŕmanukwatĕk:hadhidhipati,sahasĕmbaḥ,yekukaŋsinadhya,yansāmpunpatipatine,patiḥsaṅapatiḥpatuḥ,jātirahayurātsaŋmi,hanapūŕwwanikaŋhucap·,daśananal̥ṅkaprabhu,sampe
lanharibhiṣaṇa,tiniṅgalan·,saŋsādhuginawewari,hwararutikaŋjagat·.14.maṅkanātuŕwatĕk:hadhipati,siraŋrwa,haŕṣayan·rumĕṅwā,sinaṅguḥhayudadine,pan·duŕyyodhanakora
weku,yaśakrasāṅūtptiyukti,maṅkesirasaŋpāṇḍawa,pinahayudeniraŋmpu,bhiniṣekapawaraṅan·,riṅastina,padharahaṣyaniŋkāpti,pāṇḍahakr̥ĕtabhuwana.15.padhalulutwadwanyā
niwi,saŋpāṇḍawa,waṅunĕn·swarājya,ᵒindralokatulakmaṅke,hanaprastaśwakaŕmmeku,sirākokādiniŋpuri,tankaswendeniŋsaŋcap·,kaŋrājyasamawuspuput·,hinaranan·- [ 98 ][97 97B]
97
ᵒindraprasta,punaŋrājya,hayunyatansameŋbhūmi,tulyaswaŕggayanpopama.16.krama-hayuhikaŋnarasami,prasamasuka,r̥ndaḥhikaŋjagat·,humadĕgsapañcamaṅke,waŕṇnanmaṅkedewihi-
bu,meṅĕtriŋbhiṣameŋṅūni,prayānaṅunakĕn·yajñā,dwidaśamādrilanpāṇḍu,sā-mpunkalumbraheŋloka,sapraṇawa,padhakapiñcamansami,śalwanikaŋbhāratawaŕṣa.17.taṅeḥhiku
yañcaritamaṅkin·,lakuniraŋ,gantīsaŋpāṇḍawa,hemĕŋpaṅucapkawine,pan·yadurantas·yawruḥ,riŋpūŕwwaniŋhadisami,yekukraṇamĕtmĕtmĕtan·,hinuṅguhakĕnriŋkiduŋ,kasantawyasasiŋhaŕ
ṣa,yarumĕṅwā,hanaluputkuraŋl̥wiḥ,hanayan·dr̥ĕmanṅucap·//0//puḥᵒadri.1.kalasaŋpāṇḍawasamaguwug·,riŋpasebhān·r̥ke,samaŋjurunyākweḥnaṅkil·,r̥ṣiśewa
[98 98A]
sogata,saŋśrīkuntīlonawuwus·,baparañcaṅanayajñā,saṅapayegyahinutus·,ṅulatikesyaniŋwana,wökkasturiburwantukaŋ.2.tanlenmaṅkesaŋbhīmahinutus·,pareŋwanar̥ke,ṅu
latikesyaniŋsuci,pansirawuskaton·,hakasagañcaŋhakukuḥ,saŋbhīmādansiralampaḥ,wusamwitiŋjöŋsaŋhibu,mwaŋsaŋkakayudhiṣṭira,samahakonlumampaha.3.hiniriŋdekade
han·kaŕrweku,wr̥ĕdhibinarane,gagakampwanaranyasiki,tanketuŋsaŋhaneŋkadha-ton·,tucapansaŋbhimālaku,liwaŕdeśaprāpteŋwa,midĕŕsirahananusup·,tṅahiŋwanasikagara,ta
nkatonkaṅinulatan·.4.hanasirapakṣirājarawuḥ,pakghihamarane,cucukcurigahlaŕgaṅsi,göŋkrurarūpakaton·,kadigunuŋwöŕkadulu,midĕŕmaṅulatimaṅsa,sāsiŋcucuknya [ 99 ][98 98B]
98
den·cucuk·,kewĕrankadehankaro,malayūhumuṅsirahadyan·.5.yatnarāden·bhīmaprayāmagut·,prāptaŋpakṣimaṅke,sahasānambĕŕhlaŕṅlantig·,sukunr̥ĕgĕm·tutuk·ñotot·,
saŋbhīmasukahamagut·,hagĕnturanpraṅeŋwana,kayahalunpasaṅapagut·,tĕmpuhiŋjaladhimuntab·,tarurubuḥkapalpala.6.haswepraṅiraŋkaliḥsiliḥdkuŋ,siliḥbandar̥ke,saliḥdĕ
dĕlsiliḥgitik·,tananabudḍiyakasoŕ,padhadhiradenyamagut·,kumutugriŋwanacala,sakesyaniŋwanalarut·,hyaŋhyaŋpaŕwwataluṅhā,hawditumonsaṅalaga.7.krodhasaŋbhīmasadya
nambut·,sukuneŋpakṣine,wuskawnaŋsrupinantiŋ,pinalweŋriŋwatur̥ko,r̥mĕkśela-kaditĕpuŋ,saŋpakṣidumakalaran·,cinaŋkliŋlan·yaginutuk·,pakṣiṅasiḥhasiḥṅucap·,huri
[99 99A]
piṅoŋrādenbhīma.8.yansukasirahurip·hiṅhulun·,haguŋtahutaṅe,hiṅoŋhaṅaturabhakti,saŋbhīmaśruhamuwus·,sapaharankitamanuk·,waraḥhakupwadeneṅgal·,saŋpakṣiwa-
waŋhumatuŕ,hiṅoŋṅaranpakṣiduma,pakṣisampatisaŋyayaḥ.9.brāhmawaṅśaharunapotrakeṅsun·,wlasanamaṅke,hulunbhaktisiḥhakanti,nurunsawkasānakkatoŋ,yanhanakandĕgiŋ
laku,kewalasambataniṅwaŋ,doḥparatanhanarawuḥ,mwaŋrahadyanparan·yajña,hanusupmadyaniŋwana.10.saŋbhīmāwlasiraṅruṅu,saliŋpakṣimaṅke,hanwākanatuŕsirāṅliŋ,heḥdumaha
wlasakuhaṅruṅu,sopanakuhanusup·,hakukinonṅulatana,sakesyaniŋsucihiku,saŋhibuhanaṅun·yajñā,dwidaśasaŋhyaŋkawitan·.11.siraŋpakṣidumasruhumatuŕ,duḥra [ 100 ][99 99B]
99
hadyan·maṅke,hulunhaṅiriŋnr̥ĕjati,ruruhĕnkesyaniŋwana,riŋganḍamadhanahiku,taṅeḥburwankaŋhuttama,saŋbhīmasirahamuwus·,maṅkehakupar̥ṅana,kitapar̥ŋlumampaha.12.wusa
ṅucappar̥ŋlumaku,raden·bhīmar̥ke,wanaganḍamadhanenuṅsi,hiniriŋkadehankaro,saŋpakṣiwöŕsirahanutug·,padhakagañcaṅiŋlampaḥ,tankawaŕṇnahariŋhnu,meḥprāpteŋganḍama
dhana,tanucaplampahiŋbhīma.13.kawaŕṇnasaŋdhaŕmmawaṅśaprabhu,nusāmbarar̥ke,mi-r̥ṅawlĕṭikiŋwr̥ĕthi,śrīkuntīpāṇḍawar̥ko,kocapsirāmaṅunhayu,ṅupayajñādewimadrya,par̥ŋ-
sirasaŋhyaŋpāṇḍu,meṅĕtsireŋtuturiŋhyaŋ,mulasirapāṇdhukula.14.mijilsirariŋsabhahaguwug·,par̥ŋlanharine,śrīdhaŕmmawaṅśāsruhaṅliŋ,yayisamahantĕniṅoŋ,hanawr̥ĕta
[100 100A]
yankaruṅu,yajñāmariŋgajāhwaya,mraṣṭiṣṭamadrihyaŋpāṇdhu,kāŕṣaniṅwaŋpareṅkana,moliḥhaṅaturaŋsĕmbaḥ.15.tanhadawahantĕnyamituhu,sahujaŕrakane,hulunsukasamaṅiriŋ,haṅdepadha-
yankatonton·,lawansaŋpāṇḍawahiku,kocap·kaŕrwamadrisuta,sanaktĕmĕnkakaniṅsun·,śrīdhaŕmmawaṅśahaṅucap·,hadanyayimaṅkemaṅkat·.16.sāmpunhaṅluwaŕtaṅkilanaŋniku,sama
hyas·r̥ke,pĕpĕksabhūṣaṇasami,sadr̥ĕtyakoṣawāhana,wr̥ĕkodharakañjuŕlaku,tinutdesanaksama,saŋsudewīmilutumut·,rājaputrakaŕyyeŋpura,sāmpunsamalumampaha.
17.tankawaŕṇnalampaḥnyakaŕyyeŋhnu,tucapanamaṅke,saŋdaityasapuluḥmi,hala-watdunuṅeŋwana,riŋganḍamadhanahiku,hapesapuluḥpāṇḍawa,makajalaranyamantuk·,lukatmaliḥda [ 101 ][100 100B]
100
dir̥ṣya,kañcitprāptasiraŋbhīma.18.tansaḥhamawagadāmidĕŕlumaku,ṅulatiśane,kagyatikaŋdaityasami,tĕmbyābomanuṣātonton·,giraŋhatiprayonahut·,hujarehaṅri
k:hasugal·,kitanaratambyarawuḥ,laṅghyatumrapiŋkanana,kitadak:hinaramaṅśa.19.sapakitaparaṅkeṅotanwruḥ,nditapradeśane,saŋbhīmawawaŋnahuri,hakupāṇḍawawruhanko,bhīmahara
nesyaku,ratumariŋhindrapraṣṭa,saŋdaityasukahaṅruṅu,yan·jātikitapāṇḍawa,supatiṅoŋdaśadaitya.20.sakeŋlawasṅoŋriŋwanamuṅguḥ,kitakaŋhinape,lukataniŋsot·hyaŋrūci,
saŋbhīmasirāwacana,kitasapadaityahiku,hiṅoŋṅarankalaluhita,kalasorakalabhr̥ĕgu,kalaludrakaladewa,natriwiṣṇukr̥ĕtukala.21.kaladakṣahiṅoŋkaŋpamuṅsu,
[101 101A]
yogyalukatane,saŋbhīmawawaŋnahuri,tanhar̥p:hakulukatko,hakumudatanhanawruḥ,hakuluṅhāgagañcaṅan·,saŋdaityasugalhamuwus·,nawyatadudūsaŋbhima,jātimarapurapan·.22.
kār̥piṅoŋṅr̥ĕbut:hanadaḥmu,saŋbhīmahujare,yakedaityasapuluḥsiki,toganakadaŋmumaṅko,kon·r̥butanasyaku,masahakuhajrihana,saŋdaityāsrusirāṅr̥ĕbut·,tankewĕra
nrodenbhīma,rinĕbutsumaṅkinbintak·.23.ramekaŋpraŋriŋgaṇḍamadhaneku,tanhanabhiṣakagiṅsiŕ,sakweḥsarakalahuttama,tantumamaḥriŋsaŋbāyu,bhīmakrodhasiṅhānada,sasiŋpar̥k·
yaginutuk·,kalaludrasirātandaŋ,sajñākr̥ĕtiyaśeŋsmara.24.mutĕŕmuśalama-luṅidmuruṅ·,bhīmapapagane,sañjatankuṅamet:hurip·,saŋbhīmasugal·wacana,heḥkalaywataṅeḥwu [ 102 ]101
101
sus·yankitajātiprawīra,papag:hakuyadenasru,padharodrasiliḥcidra,hagĕntura-nriŋpalagan·.25.ndansepkalaludraknaginutuk·,bĕntaŕmastakane,raḥnyāwoŕhutĕk:hamiliŕ,mati
kapisanankaton·,hyaṅaṅgirar̥ṣihiku,hamlakusiḥriŋsaŋbhīma,hujarehamlaseŋkahyun·,hantusiṅoŋradenbhīma,kamihaṅaturaŋsĕmbaḥ.26.saŋbhīmasirahaṅucapasru,r̥ṣisapārane,haku
satriyadensĕmbahi,saŋr̥ṣahamuwushalon·,sunhaṅgirabrāhmasunū,sinodeŋhyaŋᵒekabhwana,paṇḍawadaśalukatku,muliḥmaliḥdadir̥ṣya,haguŋhutaṅeriŋkita.27.wushanĕmbaḥhamwitsi
ramāntuk·,saŋbhīmahujare,yantakwanadehyaŋlicina,waraḥhakuwuslukatko,hyaŋhaṅgiracĕt:humantuk·,kagyatkaŋdaityasaṅa,tonhaṅgiralukatsāmpun·,hegaŕsamayaśeŋraṇa,ri-
102
nĕbutrādenbhīma.28.krodhasaŋbhīmarinĕbut·,pinutĕŕgadāne,tanhalaŋdenirāṅgitik·,saŋdaityatanlarakaton·,miṅkingalak:haṅuwuḥ,rāmepraṅeŋgaṇḍamadhana,siliḥpupuḥsiliḥburu,sapasaŕ [ 103 ][102 102B]
102
sakĕnagnimurub·,pakṣihaclubiŋsāgara,wusliñitmĕsatriŋluhuŕ,hinudananagnisara,hilaŋhapuy·huwusudan·.32.muntab·krodhasaŋkalariŋmanuk·,hinayatcapane,hrūsamamöŕkalalatri,
saŋpakṣisiratanmanon·,patisandaŋpatisunduŋ,bhīmamilukaptĕṅan·,syapakalasyapamanukaka,yatahinawagiŋlaga,sasiŋmayayanginadan·.33.sr̥ĕṅĕnsaŋkalasruprayānambut·,bhimalanpa
kṣine,kañcit:hyaŋharuṇaprāpti,nametbhīmadumakaro,kesahaniŋwanahiku,pansaŋkalatanwĕnaŋliwat·,mariŋgandamadhanahiku,liṅirasaŋhyaṅaruṇa,bhīmahakonpamuliha.34.hundaṅa
niŋsanakiracatuŕ,kon·r̥ṅalaga,saŋdaityariŋwanateki,wusaṅucap·wöŕkaro,saŋbhīmaprayahumantuk·,prāptasiraŋdhaŕmmawaṅśa,sagritandenirālaku,kagyatmulatrādenbhima,
[103 103A]
sĕṅguḥkakārinyaprāpta.35.giraŋhatipar̥kaniŋlaku,saŋpinaranmaṅke,manon·wr̥ĕkodharakaliḥ,tanhanakagiwaŋkare,kaṅgĕksamasaṅandulu,śrīdhaŕmmawaṅśahaṅucap·,hujaresaŕjjawamarūm·,duḥsaṅapakitadewa,kacunduk·riŋmaŕggawana.36.huluntañajātinikaŋ-laku,nditalampahane,hañujuŕluṅguḥhyaŋkunti,makadijöpāṇdhuputra,saŋbhīmawawaŋhamuwus·,kita
sapayanhataña,ndin·swaweśmarātkawĕṅku,makadisapāransama,surūpatulyapāṇḍa-wa.37.hulun·dhaŕmmawaṅśayan·jujuluk·,ratunuṣāmbare,hakuwr̥ĕkodharahari,sun·pāŕthamamru
junāma,saŋrwadewasadewānut·,kocapsamamadrisuta,saŋbapasirahyaŋpāṇdhu,saŋᵒumoriŋśataśr̥ĕṅga,hulunsamāranpañgātma.38.wĕntĕn·tlĕtikikaŋwr̥ĕtharawuḥ,kāwasara [ 104 ][103 103B]
103
core,hyaŋśrīkuntinaṅunkeŕtti,handwinaśasaŋhyaŋkaro,hyaŋśrīmadrilanhyaŋpāhdhu,sājñāhumilwanayajña,hatuŕsĕmbaḥhutaŋtahuŕ,saŋbhīmawawaŋhaṅucap·,hakupamadepāṇḍawa.39.bhīmāra-
nkusaŋhibuhinutus·,ṅulatanaṅke,sakesyanikaŋsuśuci,tanhanayankatonton·,hanadaityakapaṅguḥ,rinĕbut:hakulinagan·,tanbhiṣamātitanmunduŕ,kepwanhakuhaṅlagana,maṅke
hakupamuliha.40.mundaṅanasanakucatuŕ,haṅdepar̥ŋpraŋṅke,patyaniŋdaityasyasiki,śrīdhaŕmmawaṅśaliŋnyālon·,giraŋhatinyahamatuŕ,siṅgiḥkakarādenbhīma,haywasaṅśayapukulun·,hulu
npapaganiŋdaitya,hanasadhanabhaktyāsanak·.41.nahanliṅirasaŋbhīmahamuwus·,yanmaṅkanaraden·,hakutankontanhaṅakwi,hasanaktanhasanakmaṅko,hakukariyan·turatuŕ,lanka
[104 104A]
kayudhiṣṭira,hāŕjjunalanmadrisuteku,luṅhāsirārādenbhīma,saŋpāñcātmawawaŋma-ṅkat·.42.kumutugriŋgaṇḍamadhanahiku,wr̥ĕkodharamaṅke,hiniriṅibalamantri,surak:hasaṅgaruhan·
ṅoho,paŕtharwadewasadewānut·,dhaŕmmawaṅśasireṅugat·,kr̥ĕṣṇawatisirādunuŋ,soriŋtarugajaḥlara,haṅerariŋsiraŋkaka.43.kagyatsaŋkalasamāṅruṅu,huniŋsurake,giraŋhati
samamriḥ,hagalaksiramanon·,ripuhakweḥmaṅkyarawuḥ,bhinakadisiṅhārodra,manon·knashariṇeku,sahasāṅrikaṅucap·,balaniṅoŋkitaprāpta.44.yatarinbutkalasaṅahiku,
dewadwāmbarane,saŋkalatanbisakanin·,mal̥shamakyaktangoŕ,wadwāmbarajriḥkaburu,taṅeḥmatilenkacūŕṇnan·,wr̥ĕkodharāmar̥kaṅamuk·,tinutpāŕthahantĕnkaka,padhapar̥kaniŋdetya. [ 105 ][104 104B]
104
45.wr̥ĕkodharasahasamupuḥ,saŋkalahujare,biḥbhīmamwaḥkitaprāpti,maṅkeputulustadhaḥṅoŋ,wr̥ĕkodharāsruhamuwus·,hakududūṅaranbhīma,wr̥ĕkodharāranesyaku,pamaderiŋnuṣāmbara,
bhīmākonumatyeŋkita.46.yanwanipjaḥlawananesyaku,pakṣahuripmaṅke,sĕmbahĕnpañcātmasami,lanakitatuṅgweŋwana,yantanbhaktitanwunhantu,saŋkalapagreyaŋṅucap·,biḥwr̥ĕkodharaka-
daluruŋ,mucapiṅoŋmbanhuripta,tanwuruŋhinaramaṅsa.47.padhakrodhasirayanapagut·,wr̥ĕkodharamaṅke,r̥butkinĕmbulantañjriḥ,kneŋhrūmiṅkingaŕjjita,tanlenbhīmadenyapagut·,kalabhr̥ĕguha
mriḥcidra,kacidrasiraginutuk·,bĕntaŕśiraḥraḥnyamuñcaŕ,matisiratanpabisa.48.sakṣaṇasirawaluy·hyaŋbhr̥ĕgu,karisirahaṅeŕ,lukataniŋdaityasami,saŋkalayahawastumon·,
[105 105A]
yen·hyaŋbhr̥ĕgulukatsāmpun·,samagiraŋyaśeraṇa,hanatanpasaraṅamuk·,lentekaŋhañunyabrata,hamriḥśighralinukatan·.49.wr̥ĕkodharatanhalaŋṅgugutuk·,praṇaniŋdaityanegadā
nyatanpaṅudili,katondesaṅantĕnkaro,sadewasiraṅlĕpasihrū,rwadewapar̥ṅamanaḥ,pāŕthadhaŕmmawaṅśatumūt·,hasasaranmuṅgwiŋratha,supnuḥtitipriŋpapraṅan·.50.kālasamāṅlĕpas·hrū,ciŋceŋ
prakit·hrūne,gadanyatanpaṅudili,krodhawr̥ĕkodharamaṅko,wĕtwabāyubajrāṅlinus·,kabwaŋsarakahabalaŋ,sĕmpal·papalharurubuḥ,kaladewamaṅkyatandaŋ,sadewahinuṅsyeŋ
śara.51.tibārathasadewarusaksyaḥ,duluŕlanlarase,hasṅitmal̥shimititis·,pgat·gulunyātmaḥkaro,kaladewahawuwuspuput·,byaktadadihyaŋpulamṭya,mlĕcut:haṅeriŋwunawus·,ma [ 106 ][105 105B]
105
ṅsĕḥsaŋkalapulaha,pinanaḥpjaḥderwādewa.52.ripatinyātmahanpulahampu,mlĕcu-tsirahaṅeŕ,kalasaṅkarātandiŋ,pāŕthalawanapraŋmaṅko,padhawidagḍahapagut·,siliḥcidrasiliḥpanaḥ,
taṅeḥwĕtwakĕnpaṅawruḥ,paŕthal̥pasĕnpañcadewa,limpadpyaḥkalasaṅkara.53.matisiratmahanhatrimpu,kalawiṣṇumaṅke,dhaŕmmawaṅśayaninuṅsi,mutĕŕpalupalumaṅko,yatnadhaŕmamawaṅśā
magut·,pinanaḥhrunirakontal·,kalawiṣṇukrodhamurub·,pakṣahamupuheŋgadā,pinanaḥpgat·gulunya.54.jātiwaṣṭitalukatsāmpun·,karicatuŕmaṅke,saŋdaityaṅadakĕnkali,
lawansaŋpañcātmamaṅko,siliḥpanaḥsiliḥburu,tanhanabisahantaka,r̥ṣiŋlaṅitsukāndulu,padhahaṅasswasaŋyudha,liṅirahaywamundura.55.hasmukepwansaŋpañcātmāmagut·,wuk·
[106 106A]
nikaŋdaityane,samakaṅelanatandiŋ,prāptasaŋpāṇḍawamaṅko,siraŋbhīmakañjuŕlaku,hinariṅiŋbalapatya,huntatnyahāŕjjunatumūt·,yanakulasahamara,śrīyudhiṣṭirariŋhugat·.56.hi
niriṅiŋbalasurakumuŋ,śaṅkagoŋbherine,kagyatsaŋpañcātmasami,hawasmulatdadikaton·,yānsaŋbhīmahuwusrawuḥ,giraŋhatisamāṅucap·,siṅgiḥkakatontonhiku,daityacatuŕkari-
hagalak·,pañcamatideniṅwaŋlima.57.saŋbhīmasirahaṅucapasru,mampiŕkitamaṅke,hakulawananiŋjurit·,yekusanakakutenton·,kaŋmuṅgwiŋhuntatkacatuŕ,saŋpañcātmawawaŋmapa
g·,harar̥m·sahawotsantun·,kewalasaŋwr̥ĕkodhara,ṅadĕgtanmiluhanĕmbaḥ.58.śrīyudhiṣṭirakawṅanandulu,riŋsaŋhatuŕbhaktya,surūpapāṇḍawajāti,wawaŋsirahatatakon·,ki [ 107 ][106 106B]
106
tanaṣāmbaraprabhu,siṅgiḥhulunhantĕnkakā,yekihantĕnhulun·cuŕ,par̥ŋmatyeŋdaityapañca,karicatuŕtanprajaya.59.yanmaṅkanaher̥namaṅkesun·,prayahaṅlagane,sakwehikaŋdaityaka-
ri,kañcitmunduŕbalakaton·,saŋbhīmasāmpunapagut·,rinĕbutdekalakapat·,yudhiṣṭirāsruhamuwus·,yayihāŕjjunanakula,sahamarākonapraṅa.60.masöḥsaŋtrigr̥ĕkiŋlaku,siraŋyu
dhiṣṭire,saŋpañcātmasamāṅiriŋ,hawoŕdwaniramaṅko,padhahasurakgumuluŋ,saŋbhīmalwiŕtinabuhan·,tansurudsirarinĕbut·,katondesaŋwr̥ĕkodhara,lumĕmpatamūktaṅgweŋbhīma.61.
ginutukśiraḥsaŋhiku,siraŋkaladaksye,kalakr̥ĕtu,tanagiṅsiŕ,kalawiṣṇukalalwito,padhasuluŋsuluŋṅamuk·,wawaŋsirasaṅāŕjjuna,nakulasāmaratumūt·,pamuṣṭyakĕñcapa,
[107 107A]
samasāmpunlinĕpasan·.62.sapisan·tritugĕlikaŋgulū,kaladakṣyar̥ke,hrū-hāŕjjunahamatyani,kalakr̥ĕtuhrūnakula,kalawiṣṇusamarahrū,sākṣaṇadadipāṇḍita,samaṅeriṅawu
nawun·,kalalwitasirātandaŋ,rinĕbutmaṅkinagalak·.63.sr̥ĕṅĕnsaŋbhīmasahasamupuḥ,par̥ŋwr̥ĕkodhare,padhahakras·denyaṅgitik·,tankewrankalalwita,miṅkingaŕjjitakapupuḥ,saṅaŕjju
namwaŋnakula,sahamarāṅlĕpasihrū,saŋdhaŕmmawaṅśalenpaŕtha,harirwapar̥ṅamanaḥ.65.saŋkalahatandiŋrinĕbaitriŋhrū,haṅganirar̥ke,lwiŕśelatinwĕkiŋgaliḥ,sakwehikaŋsarottama,tantu
manaḥsamamaṅsul·,kepwanbhīmāŕjjuna,nakulasahamarālayū,pāŕtharwadewasade-wa,wr̥ĕkodharajriḥkaṅelan·.65.dhaŕmmawaṅśameraŋsirāndulu,minuṣṭiśarane,hrudiwyāstrakara- [ 108 ][107 107B]
107
lasidḍi,tĕmpuhisaŋkalalwita,tibākantĕpjajanyatrus·,sakṣaṇātriwikrama,ludramūŕttiguŋhahuyuŋ,kewran·śrīdhaŕmmawaṅśa,wadwanyājriḥṅadhĕpeŋtala.66.yekān·tlassakwehiŋma
lagalarut·,siraŋyudhiṣṭire,yatnatandaŋprayātandiŋ,hrūbajrāgnīnayatmaṅko,linpasanhuwus·tamanduk·,bhaṣmikalatanpaśeṣa,wawaŋsirātmahanwiku,waluyahyaŋnīlalwita,prayānahuŕpana
gya.67.hiḥkitasaŋyudhiṣṭiraprabhu,jātidhaŕmmasute,yogyasuṅsuṅaniŋbhūmi,makahilaṅaniŋsaŕwwamomo,kitāmr̥ĕtanikaŋbhūḥ,yogyasĕmbahaniŋdewa,hulunprayatahuŕlulut·,pupwanasĕmba
hiriṅwaŋ,gañjarantānupatiṅwaŋ.68.saŋyudhiṣṭirakagyataṅruṅu,liŋsaŋhaṅakṣame,katoñcatuŕbhujajāti,sagatahatuŕpatakon·,siṅgiḥsapakitahyaŋmpu,sun·hyaŋr̥ṣinīlalwita,kneŋso
[108 108A]
t·hyaŋᵒekadaṅū,doṣanesewaleŋsānak·,dadidaityamuṅgwiŋwana.69.maṅkekitasāmpunaṅlukat·hulun·,mwaŋsamasānake,her̥naraŋwanateki,hulun·prayapehĕnmaṅko,saŋnawar̥ṣipu
kulun·,haṅdetatasnāmarūpa,turatuŕriŋhyĕᵒekabhūḥ,wruhĕnsānaksaŋpañcātma,samamadripāṇḍusuta.70‌.saŋyudhiṣṭirawawaṅumatuŕ,siṅgiḥtahyaŋmaṅke,wacanaṅgwan·pāṇdhumadri,riŋhapamoliḥ
patibon·,hibuprayahatuŕtahuŕ,dwidaśasaŋhyaŋkawitan·,hyaŋnīlalwitahamuwus·,tanpaṅgiḥpansweriŋwana,sunmaṅkehawaseŋswaŕggan·.71.kramanirasaŋdrakaraŋwuwus·,yadyanhanasote,
yogyatahuranikaŋliŋ,tantahuŕmr̥ĕṣeŋdewata,patihurip:hanmusuṅsut·,hanrusriŋpratisantana,hutaŋdadyaṅaraniku,yansirahamūjāpitra,sukaduḥkaniŋyajñā.72.waṅunanamadhyaṅgo [ 109 ][108 108B]
108
npaluṅguḥ,puṣpaharanal̥gawe,pawakanyawuluḥgadhiŋ,suratpaclĕksaŋpitara,mūŕdḍanyacanḍanataru,tĕpĕtanahupakāra,śiwabudḍakonanuntun·,pitramuliheŋkuruṅan·,haturanapabr̥ĕsihan·.
73.huttamaniŋyajñāhaṅakaluwĕŕmukuŕ,saŕwwasucimaṅge,hiwaknyahariṇaputiḥ,mwaŋkesyaniŋwanottama,sukasaŋpitaramupu,makadiwatĕkdewata,sajñāniramiluturun·,saŋyajñāhaṅgokadhaŕ
mman·,taŕwnaŋhadmit·mwaŋkrodha.74.kitapāṇḍawamaṅkesapuluḥ,dadihyaŋbhūmine,bhwanāguŋlan·bhwanālit·,bhūmyalitmuṅgwiŋjro,ghaŕbhawasakitaprabhu,yogyagawapadhapañca,saŋpañcātma-
sāmpun·yawruḥ,lawanpasuk·wĕtweŋrāga,bisapañcabisatuṅgal·.75.sapamuṅguḥriŋbhwanālitiku,kawruhanamaṅke,dewataluṅgweŋjropuri,pusuḥpūŕwwaswetaswara,soragnyapawa-
[109 109A]
lparu,brahmātidakṣiṇarakta,nritiludrajiṅgasusguŋ,madewajnaŕcimahuṅsilan·,saṅkarabyasyamalimpa.76.wiṣṇūttarakr̥ĕṣṇarūpahampru,biruᵒaiŕṣaṇyane,sāmbuhinĕbanhaliṅgiḥ,
madhyaśiwapañcapadma,hadaḥsadaśiwamuṅguḥ,wr̥ĕdaḥsaŋhyaŋpramaśiwa,samāsañjatari-ṅayun·,bajrapūŕwwadupagĕneya,dakṣiṇasañjatadaṇḍa.77.nerithikadgapaścimapaśahrū,wayabiya
haṅkuse,huttaragadasayaki,ᵒaiŕṣaṇyatriśūlaśara,madhyapadmacakraturun·,wr̥ĕdaḥmuśalasañjata,sucitramitrawr̥ĕdaḥmpuḥ,riŋpūŕwwarūciwikunya,dakṣiṇabhr̥ĕgupaṇḍita.78.riŋpaści
mapulahasirampu,tarowastitane,ᵒaiŕśaṇyakr̥ĕtuhyaŋr̥ṣi,riŋgneyar̥ṣipulaṣṭya,riŋnrithihaṅgiraᵒiku,wayabiyahatripaṇḍita,dakṣyahadaḥmadhyahulun·,śastramakasañjatane,saŋ [ 110 ][109 109B]
109
riŋpūŕwwadakṣiṇabāŋ.79.paścimataŋᵒuttaraᵒaŋhiku,riŋhadaḥmadhyane,nāŋgneyamāŋ-riŋnarathi,śiŋwayabiyawaŋᵒaiŕśaṇya,yaŋsaramadhyaraŋruhuŕ,riṅkĕsdadipañcabrāhma,trihakṣararwabhine
deku,sumuṅsuŋᵒaum̐karaṅadĕg·,tuṅgalnyaᵒaum̐karāmr̥ĕta.80.śrīdhaŕmmawaṅśasāmpunsirawraḥ,sirakonĕnmaṅke,par̥ŋsānakirasami,riŋbhwanālitdadikatoŋhaṅdepadhampukinĕmpu,tuṅgĕŋ
dadipawr̥ĕtinta,tankadahan·deniŋśatru,sidḍasakār̥p·riŋjagat·,tanmatimuliheŋswaŕggan·.81.maṅkanahyaŋnīlalwitahamuwus·,siraŋyudhiṣṭirahantyangaŕjjitariŋhati,wawaŋsiramatuŕ
halon·,ndawĕg:hantukapukulun·,yantakwananadehyaŋheka,haturanajwasaṅhulun·,par̥ŋsapuluḥpāṇḍawa,ṅlukatanasānaksaŋhyaŋ.82.ndamaṅkanadenirahumatuŕ,prāptahyaŋr̥ṣine,
[110 110A]
miwaḥbhīmalenkiriti,tumūtmadrisutakaro,saŋpañcātmapadharawuḥ,par̥ŋnidyaḥkr̥ĕṣṇatatya,samasirātataluṅguḥ,hinuñcaranpujadewa,haṅdejayatanprajaya.83.rihuwuspasaŋjapa
pūjāhiku,siraŋr̥ṣimaṅke,padhanĕmbaḥpadhāmwit·,padhayamuṅpyeŋpahibon·,saŋpāṇḍawādanhumantuk·,sagritandeniralampaḥ,tankawaŕṇnariŋhnu,wawaŋprāpteŋᵒindrapraṣṭa,ṅabhiwadariŋsaŋpa
taḥ.84.saŋkuntisirakagyat:handulu,kĕmbaŕsamaprāpte,makadidyaḥkr̥ĕṣṇawati,tanbhi-nadropadikaton·,saŋkuntiwawaŋmuwus·,ᵒibudyaḥpañcalaputra,waswasĕnsaŋhañaŕrawuḥ,saŋhapa
kaŕmmantahika,hempĕŕdropadiwdiṅucap·.85.yudhiṣṭirawawaŋsiramatuŕ,hibuhulatane,sĕmbaḥsipāṇḍawasami,yekiratunuṣāmbara,jātiwitmadrilanpāṇdhu,ṅhiŋpakagawehactaka, [ 111 ][110 110B]
110
hyaŋkaliḥriŋgiridaṅu,yekijyeṣṭadhaŕmmawaṅśa,paṅulwaran·wr̥ĕkodhara.86.madhyapāŕtharwadewakaŋwuṅsu,sadewaharane,samāswamikr̥ĕṣṇawati,śrīkuntihaṅucapalon·,duḥbapabhagyānaki
ṅsun·,kamayaṅan·wawaŋprāpta,hiṅkenepar̥ṅaluṅguḥ,dropadilan·kr̥ĕṣṇawatya,kĕmbaŕjātirūpaniṅwaŋ.87.saŋpañcātmawawaŋsiramatuŕ,duḥwwātiṅhalane,sĕmbahiṅwaŋpañcasiki,maṅkesā
mpunpadhatonton·,hulunhamwitprayamasuk·,mariŋgaŕbbasiraŋkaka,wr̥ĕkodharariŋbhiᵒemeku,sipāḥtharikeṅaŕjjuna,rwadewamariŋnakula.88.sadewariŋsahamaramasuk·,gĕgĕnsamara
ne,karikalumbraheŋbhūmi,kr̥ĕṣṇawatisirakinon·,rikeŋdropadimasuk·,haṅdebisadadipañca,saŋkuntiwawaŋhamuwus·,yanmaṅkanaliŋtabapa,jātiswaŕggahidhĕpiṅwaŋ.89.śrīdhaŕ
[111 111A]
mmawaṅśawawaŋhumatuŕ,kakaparameśwara,yanhuwusmasuk:hulunsami,hanakarisutaniṅoŋ,riŋnuṣāmbarahumuṅguḥ,ranpuṣpadantānakiṅwaŋ,kunaŋwr̥ĕkodarasūnu,kusumayudāranika,puspa
dantihatmajapāŕtha.90.nak·rwadewapuspakāraniku,sadewasutane,puspakiŕsamebusiki,samakaturiŋsaŋkatoŋ,haṅdedr̥ĕdasiḥṅgonsunu,kunaŋhaturaturiṅwaŋ,gaweluṅguḥmadri
pāṇdhu,petĕnsipañcaganḍaŕwwa,tulusanatan·wyajñana.91.riŋpūŕwwaśrīdanadipara-tu,kontasañjatane,gneyabandayudahaji,sañjatagaṇḍewamaṅgo,dakṣiṇaratuśrīpr̥ĕtu,warayu
dḍabrāhmaśiraḥ,nrithidewabasuprabhu,palupaluwarayaŋnya,paścimaᵒindranahusa.92.warayaŋnyajampariŋlantulup·,wayabyaratune,śrīketumayapapasiḥsañjatanelimpuŋr̥ [ 112 ][111 111A]
111
ko,huttarasatradhaŕmmaprabhu,śaṅkamakasañjatanya,heŕsanyajñadewaprabhu,dwajamakasañjatanyaśiwajambumanumadya.93.sañjatanyabuculimaᵒiku,riŋhadaḥratune,śrīnagarājanr̥ĕpa-
ti,sañjatanyaslimpĕtmaṅgo,lokanatadaḥprabhu,sañjatapādmaṅlayaŋ,prabhudewa-r̥ṣihiku,samahadampatisira,muṅgwiŋbhwanakarosira//0//punikigaguritan·pāṇḍawadaśa,pā
ṇdhukneŋr̥pa.nurunsakeŋlontaŕdr̥ĕwen·ᵒunipeŕṣitas·dwijendradenpasaŕ.puputriŋrahina,wr̥ĕhaspatiᵒumanis·matal·,thithi,taṅgal·piŋ,10,raḥ.3,tĕṅgĕk·,12,śaśiḥkalima,ᵒiśaka
,1911.hantuk·ktut·sudaŕśaṇa,sakeŋbañjaŕtahinsyat·denpasaŕ//0//ᵒaum̐diŕghayuŕniŕwighnasukawr̥ĕdḍiparipūŕṇnayanamaḥswahā//0//