Paparikan Wiratha Parwa

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ]PERPUSTAKAAN
KTR. DOKBUD BALI
PROP. BALI
G/XVII/4/DOKBUD
Judul : Paparikan Wiratha-parwa.
Pnj. 40 cm. Lb. 3,5 cm. Jl. 69 lb
Asal : Bitra, Gianyar.
[1 1A]
G/XVII/4
Judul : Paparikan Wiratha-parwa.
Pnj. 40 cm. Lb. 3,5 cm. Jl. 69 lb
Asal : Bitra, Gianyar. [ 2 ][1 1B]
1
//0//ᵒaum̐ᵒawighnamastuyanamaswahā//0//pupuḥdhūŕmmā.0.dhūŕnimittacaritamatĕmbaŋdūŕmmā,haṅgenmamūŕṇnayaŋhati,sĕdhĕŋᵒuttamayaŋ,deniŋcaritanewa
yaḥ,haṅgenñalimuraŋsĕdhiḥ,deniŋᵒuttamā,pakaŕyyansaŋr̥ṣil̥wiḥ.kasumbuŋmapĕseṅanbhagawānbyaṣā,putransaŋsujanagaṇdhi,miwaḥparasarā,huruhiŋ
catūŕweddhā,ñjayacaritanesami,plukutuspaŕwwā,tuturanhuttamasami.hasiŋtĕl̥bmamir̥ṅaŋtutuŕpaŕwwa,ṅgawenaŋpūŕṇnaniŋhati,luputpapakaŕmmā,hasiŋgawekasi
ddhan·,pyanakcucusamiwr̥ĕddhi,kinasihanjagat·,kadhaŋbrayahaśiḥsami.pūŕwwaniŋcaritākocap·wiratapaŕwwa,dawĕgsaŋpaṇdhawañilib·,maṅĕsehingoba,ña
[2 2A]
dhyañilibmamar̥kan·,riŋhidāsaŋratul̥wiḥ,prabhūwirathā,parab:hidāmākṣyapati.dhaŕmmawaṅśapantĕsmarupāpaṇdhita,saŋdwijakaṅkākapuji,twaratahenpasaḥ
rihajĕŋsaŋnaranāthā,maṅrawosmaṅulaŋhuliḥ,ṅrawosaŋjagat·,ñalanaŋhucapiṅhaji.saŋbhīmmapantĕsmarupābalawā,juruholaḥśribhupati,bisamaṅgawenaŋ
,maṅdekenaksaŋnātha,tanmarikagawenin·,saŋdhanañjaya,hasinmarupābañciḥ.nekahucapmahadakkĕdiwr̥ĕnnalā,ṅaṅkĕnpar̥kandrupadhi,wruḥmasaśraman·,ṅuru
kwatĕksarājya,makadidyaḥᵒuttari,maṅkinkaheman·,deniŋsaŋmakṣyapati.sāmpunpuputtiṅkahesaŋdhanañjaya,gumantisaŋdrupadhi,tĕkamagambahan·,solaḥti [ 3 ][2 2B]
2
ṅkaḥpar̥kan·,siñjaŋsĕl̥mwijiljawi,wagĕd·ṅracikaŋ,hodakesanemihik·.kapihandĕldeniradyaḥsudheṣṇā,rabimar̥pmakṣyapati,tĕkasaŋnaku
lā,par̥kriŋnaranātha,maṅuniṅaŋhawakeririḥ,ṅurukaŋjaran·,cĕpĕtririḥmaṅor̥gin·.pĕcakpar̥kanhidāsaŋdhaŕmmawaṅśā,kapihandĕlmaṅor̥gin·,madansaŋ
grantikā,saŋprabhulintaŋkenak·,saŋsadewārawuḥmaṅkin·,pantĕssolahe,par̥kriŋsaŋmakṣyapati.ṅuniṅaŋpĕcakpar̥kandhaŕmmawaṅśā,juruṅaṅon·l̥mbuṅuni,
madangrantiphalā,sukāhidasaŋnātha,mir̥ṅaŋhaturesami,padhaṅaturaŋ,l̥wiḥgaginanesami.pirakunaŋlawashadāsaŋpaṇdhawā,pagĕḥwirathabhumi,watarapatbula
[3 3A]
n·,mar̥kanriŋwiratha,saŋprabhuhidanemaṅkin·,hasuŋdojana,riŋhidasaŋr̥ṣisami.sampunpragat:hantuk:hidāᵒicādhana,paṅaṅgonewastraputiḥ,tumulitasirā,
maṅadayaŋpaplĕṅkuṅan·,watĕktĕguheṅuni,kr̥ĕŋmajaguran·,majukjukansaliŋpantig·.hanulitĕkāgobanekabhinawā,gĕdhelaṇdhuṅetansinipi,ma
hadansaŋmalodñā,hadĕjehulikas·,par̥kriŋsaŋmakṣyapati,gatimanunas·,matuṅgalantandiŋjurit·.tosiŋhadabaniṅlawanmatuṅgalan·,naṇdhiṅinmalodña
pati,deniŋhulisuba,maṅasoraŋśatrudhira,deniŋtĕguḥtansinipi,prabhuwirathā,bĕṅoŋhidatanñawurin·.hidasaŋdhaŕmmawaṅśāhewatumiṅhal·,tiṅka [ 4 ][3 3B]
3
hemalodñatuwi,maturisaŋnātha,hiṅgiḥratutityaŋṅĕlaḥ,janmapacaŋnaṇdhiṅin·,marajamala,nekasumbuŋkasubśakti,sanendikayaŋhidewajuruholaḥ,
muladĕmĕnsakiŋṅuni,macaṇdhacaṇdhayan·,mahadansaŋbalawā,saŋprabhuṅandikāris·,cahibalawā,tuwibapānundencahi.mataṇdhiṅanmatankĕpinsaŋmalodña,saŋbala
wālasmaṅiriŋ,giliskabañciṅaḥ,naṅkĕpinsaŋmalodña,syatetwaragigisin·,padhal̥gawā,saliŋjĕkjĕksaliŋpantig·.nulikasoŕpataṅkĕpesaŋbalawā,kasawup·
jĕmakkapantiŋ,katibariŋl̥maḥ,saŋbalawāmahaṅsĕgan·,dadihĕnĕk:hikuŋhati,balāmalodña,mabriyukmañuryakin·.ndatanasuwekal̥ṅĕŕsaŋbalawā,baṅunha
[4 4A]
nulinudiŋ,koŋkitamalodña,hdhacagĕŕhidañawupaŋ,pamĕnaŋhibanejani,padhahumara,maṅaduwaŋkawanin·.saŋmalojñahegaŕmanaḥtansaṅsayā,mandĕlhawake
śakti,nulisaŋbalawā,bariṅutanṅusaptanaḥ,kasawupsukunekaliḥ,saŋprabhumala,mañumprittibariŋsiti.dhĕkdhĕkmastakanyapolonesumirat·,matapĕludmakakā
liḥ,gĕtiḥpĕsusambrag·,gĕrokgĕrokpĕsuhaṅkyan·,ṅĕluŕpamĕkasiŋhurip·,huyaŋmulisaḥ,ñal̥mpaḥtumulimati.gawoktumiṅhalsawĕtĕkiŋwiratha,ṅatonaŋ
malojñamati,deniŋsaŋbalawā,saŋprabhulintaŋhegaŕ,ñiṅaksaŋmalojñamati,balawāsira,makasinomaniŋhati.0.pupuḥsinom·.piraŋdinala [ 5 ][4 4B]
4
wasnirā,saŋbalawāṅĕṇdhakjurit·,maṅasoraŋdeśamala,mawĕwĕḥśiḥmakṣyapati,ṅemansaŋbalawāmaṅkin·,kicenwastraluhuŋluhuŋ,masmaṇikrajyamulyā,hasiŋ
paṅaṅgonel̥wiḥ,deniŋkasub·,kakr̥ĕṅaneriŋpayuddhan·.tosiŋhadabanimapas·,saŋbalawāṅĕṇdhakjurit·,sawoṅiŋwirathamaṅko,sakwehiŋburonhĕ
nti,siṅhābarwaŋwarak:hasti,samitĕlaspadhanuṅkul·,karaṇaprabhuwiratha,mawĕwĕḥriṅhati,sukātuhu,kapihaṇdhĕlsaŋbalawā.daśabulantuwuḥhida,saŋpa
ṇdhawanemanilib·,mamar̥kanriŋwiratha,saŋdrupadhinekapuji,jĕgeggenoramadanin·,solaheṅgawehulaṅun·,sawatĕkiŋwirathā,gawokṅantĕnaŋsi
[5 5A]
landri,tuwikasub·,waŕṇnanekadihyaŋwulan·.tuwihipatiḥcacakā,gawokṅatonaŋsilandri,mamulisaḥbĕṅoŋbĕṅoŋ,gadhak:huyaŋbuduḥpaliŋ,maṅa
tonaŋsilandri,twarajĕnĕk·yamaluṅguḥ,deniŋbwatkasmaran·,dadiyapar̥kapuri,lawutmatuŕ,riŋhidasaŋdyaḥsudheṣṇā.haturehaṅladpraṇā,sawaŋkĕñĕmguyuma
nis·,tanmarihaṅalapkasoŕ,ᵒiṅgiḥraturājaputri,nunasugranerihin·,tityaŋnunasriŋhiratu,pañjrowancokoŕhidewa,nemawastahisulandri,deniŋka
sub·,hayunetwarādapadhā.saŋsudheṣṇāsampunlugra,saŋcacakamamuñimanis·,maṅrumrumsaŋsulandryā,ᵒiṅgiḥdewasanemaṅkin·,manunasriŋhimaṇik·,ti [ 6 ][5 5B]
5
tyaŋmamañjaksatuwuk·,tĕkaniŋpyanaksomaḥ,mamar̥kanriŋhimaṇik·,jurupaṅku,yansampunhidewaswecca.hupamintityaŋhidewā,kadisĕkaŕnagasari
,mihiktaradapadhā,sayaŋtwaradamaṅaliḥ,tumliliṅaneṅriŋṅriŋ,maṅisĕpsariniŋsantun·,ketopaminñadewa,twarahadahanaklĕwiḥ,hamamaṅku,kahayo
ndewanemiraḥ.l̥wiḥkahayonhidewa,maṅasoraŋsaŋhyaŋratiḥ,siŋtumiṅhalpadhāgawok·,ṅatonaŋratumasmaṇik·,susuñaṅkiḥlwiŕñuḥgadhiŋ,bibihemaswā
tmadhu,maṅĕmuguladrawā,baṅkyaŋmarosjañjaŋrampiŋ,ciṅakmr̥ĕdhu,kaditaṭitśaśiḥkapat·.tuwihidasaŋhyaŋsmara,buduḥpaliŋriŋhimaṇik·,tanbinakadipawaka
[6 6A]
,maṅĕsĕnalaniṅhati,tanjaṅkāmaṅĕbusin·,manaḥtityaṅeratu,maṅkinswecchāhidewa,mamadĕmaŋhyaŋhagni,jroniŋsumuŕ,risĕdhĕŋtāpasaṅgaman·.li
yumuñinsaŋcacakā,maṅrumrummamuñimanis·,sulandrimasahuŕhalon·,dhuḥgustisaṅapatiḥ,hampuratityaŋrihin·,boyatityaŋsakiŋpurun·,tuwiniwa
lhidewā,deniŋtityaŋsanemaṅkin·,mapitutuŕ,sakiŋtambĕttunamanaḥ.hampurayaŋhikitityaŋ,matuŕriŋliṅgiḥhigusti,boyasĕdhĕŋboyatityaŋ,matĕmulawanhi
gusti,tityaŋmar̥kanṅiskin·,kuraŋbogabĕlogpuṅguŋ,kaliḥsampuntityaŋṅĕlaḥ,somaḥsaŋgaṇdhaŕwwapati,limaŋhukud·,hidaṅawiśeṣātityaŋ.tankahidhĕpsaŋ [ 7 ][6 6B]
6
cacakā,sumiṅkinhidhĕpepaliŋ,dadiṅgawel̥widoṣā,kraṇamaṅgawepati,maliḥmamuñimanis·,boyasakiŋtityaŋratu,ṅal̥mĕsinhidewā,saŋhyaŋkamāma
ṅrañjiṅin·,hidaṅutus·,tityaŋmatuŕhidewā,nulibaṅgrassaŋcacakā,mamuñirisaŋsulandri,manlikkumisesoṅkok·,kenedewasaŋsulandri,yantwaramaṅi
dĕpmuñi,janibĕlimapitutuŕ,hidewāhugitatas·,tuwitiṅkaḥbukajani,bĕliṅuhub·,jagateneriŋwirathā.tuwimuñinsaŋcacakā,mañjĕjĕhinsaŋsulandri,
gĕlisdanematuŕhalon·,gustirakryanāpatiḥ,kadihatuŕtityaŋrihin·,sampunaŋtwaramaṅugu,jatitityaŋsampunṅĕlaḥ,somaḥsaŋgĕṇdhaŕwwapati,tuwikasub·,
[7 7A]
śaktinetanpatandiṅan·.yanhigustikĕdhĕḥpisan·,tanhuruŋpacaŋṅĕmasin·,kajayadeniŋgĕṇdhaŕwwā,ᵒupamātityaŋhigusti,pikĕdhĕḥmabaŕpasiḥ,masadhyaṅlaṅkaŕ
gunuŋ,tanwaṇdhyapacaŋrusak·,ketosawuŕsaŋsulandri,mapitutuŕ,saŋcacakajĕṅaḥheraŋ.rarisdaneṅapurayaŋ,par̥kriŋsudheṣṇāputri,mapinunasṅalapkasoŕ,
haturehaṅaśihaśiḥ,ᵒiṅgiḥratumahodewi,punapihantuk:hiratu,maṅdāsiddhahantuktityaŋ,mañjamaḥhipunsilandri,deniŋpĕṅkuŋ,manaḥñanetwaragoñjaḥ.ma
ṅandikasaŋsudheṣṇā,bĕlicacakanejani,manaḥtityaŋmaṅupayā,maṅdekĕmakumaḥbĕli,tundentityaŋmaṅaliḥ,labahanmanasicatuŕ,kĕnabĕlamanaragyaŋ,sa [ 8 ][7 7B]
7
hupakaranesami,bĕliditu,manabdhabaŋpaturwan·.tityaŋkalintaŋsaṅsaya,ṅatonaŋrupansilandri,sujatihidasaŋnāthā,buduḥpaliŋriŋsulandri,janiha
dakahyunbĕli,hapaŋsiddhayamatĕmu,manisĕmĕŋtityaŋṅonkon·,hapaŋkĕmākumaḥbĕli,bĕliditu,dajaṅkayanmamr̥ĕkoṣā.ketopaṅandikanhida,saŋsudheṣṇā
rajaputri,l̥wiḥhegaŕsaŋcacakā,maṅasoŕrarismapamit·,gatipajalanemuliḥ,sūŕyyanesampunsumurup·,satĕkanemariŋᵒumaḥ,saŋcacakahuyaŋpaliŋ,kĕnĕḥhibu
k·,tanmarihaṅajaplĕmaḥ.tanhucapaŋlatrikāla,sampuntataslĕmaḥmaṅkin·,heliŋhidāsaŋsudheṣṇā,puput:hubayanerihin·,ṅaṇdhikāhidaharis·,mani
[8 8A]
sñĕñĕŕkadimadhu,neñahisaŋsulantrya,hĕmboknundenñahijani,hĕdhatakut·,kahumaḥmantricacakā.gaheneṅuliḥlabahan·,kĕmañahigatigati,
sulandrijĕjĕḥmaṅĕtoŕ,nulidanematuŕharis·,ᵒiṅgiḥsaŋrājaputri,boyasakiŋtityaŋpurun·,manulakcokoŕhidewa,masatanhiratuhuniŋ,solaḥhipu
n·,lakṣaṇaneriŋtityaŋ.yanwentĕnkaŕyyanhidewā,lyanankumaḥhimantri,patutmaŕggintityaŋmaṅko,sudheṣṇābaṅgrashaṅliŋ,cĕdesñahisulandri,hĕdhañahilintaŋta
kut·,kahumaḥhicacaka,sulandrimamaŕggiharis·,manaḥhibuk·,tiṅkahe,bwatsaṅupaya.satĕkanemariŋjalan·,manaṅishaṅaśihaśiḥ,tanmariṅaṣṭawadewa, [ 9 ][8 8B]
8
ᵒiṅgiḥratudewasami,hicchābhaṭāraṅĕmit·,maṅdatityaŋmaṅgiḥhayu,śraddhacokoŕbhaṭāra,mañiṅaktityaŋnemaṅkin·,tityaŋtuhu,patibrattariŋsomaḥ
.ketohatuŕsaŋsulandrya,riŋhidabhaṭārasami,nuliñumbaḥsaŋhyaŋsūŕyya,deniŋhidamañunarin·,sakraḥjagatesami,ñiṅaktiṅkahalahayu,saŋhyaŋsuŕyyāma
surupan·,kahyunhidasanemaṅkin·,pacaŋṅutus·,par̥kanruparākṣasā.kapikĕdhĕḥkahyunhida,manuluṅinsaŋsulandri,deniŋpagĕḥpatibrata,giliŋhidhĕ
pemaswami,riŋpañcapaṇdhawāsami,saŋsulandrikagetrawuḥ,humaḥmantricacakā,saŋmantrihegaŕniṅhalin·,deniŋrawuḥ,sanemagantuŋriŋmanaḥ.saŋcacakasawuŕbaṅkan·
[9 9A]
dewantityaŋsaŋsulandri,takapwasajahidewa,ṅarawuhinhumaḥbĕli,hapasajahyunhimaṇik·,yanmaspipiswastrahalus·,hasiŋkahyunkasiddhan·,bĕlitwarahalinhali
n·,hasiŋluhuŋ,bĕliñrahaŋriŋhidewā.yanmaṅaliḥmasjinaran·,sanemañandaŋdikaciŋ,sampiŋkasuremanoṅos·,bĕlibar̥ŋhajakṅaliḥ,saŋsulandrimatuŕharis·,nemaṅkinti
tyaŋkahutus·,hantuksaŋrājaputrya,maparabsudheṣṇādewi,hidaṅutus·,tityaŋmanunaslabahan·.saŋmantrikĕñĕmhaṅucap·,muñimanissawaŋkĕñiŋ,dhūhatmantityaŋhidewa,hĕ
nehadapar̥kancĕnik·,bĕlinundenkapuri,maṅabalabanemalu,hadidiniṅantosaŋ,kajĕmaktaṅanekaliḥ,tuŕkagĕlut·,hisulandrimamulisaḥ.nulidanemaṅi [ 10 ][9 9B]
9
bĕgaŋ,kĕlestaṅanesumantri,sulandramalahibgoṅsoŕ,katumburisakeŋṅuri,deniŋcacakapatiḥ,riŋhajĕŋsaŋdhaŕmmasunu,nulidanemañambak·,rambutsaŋpañcaliputri,
nuliṅr̥ĕgut·,baṅkyaṅedyaḥsulandryā.gĕlispakonsaŋhyaŋsuŕyyā,maruparākṣasāmaṅkin·,manuluṅinsaŋsulandryā,matĕmahanhi∅haṅin·,ṅampĕhaŋcacakapatiḥ,mĕl̥kĕtik:hi
yāhuluŋhĕbaḥñanemanuṅkayak·,saŋbhīmmāsr̥ĕṅĕniṅhalin·,ñadyanuluŋ,saŋsulandrikaplagandaŋ.tumiṅhalsaŋdhaŕmmawaṅśa,kajĕmaktaṅanekāliḥ,saŋbhīmmāsr̥ĕṅĕnmaṅĕtoŕ,pitu
turinsakeŋharis·,hĕdhahadibwatbraṅti,hapaŋhĕdhākatĕṅĕŕmalu,magobasaŋpaṇdhawā,sinaṅgaḥsaŋsyaḥdrupadhi,nuliṅuntul·,saŋbalawālahutbudal·.sulandrimaṅkinko
[10 10A]
capan·,par̥krisaŋmakṣyapati,ṅaśihaśiḥṅalapkasoŕ,matuŕmadulurantaṅis·,ᵒiṅgiḥtityaŋnemaṅkin·,maṅuniṅaŋriŋhiratu,tiṅkaḥpatiḥcacakā,dĕgagmomo
ṅaṅgaciṅiŋ,deniŋhipun·,mr̥ĕkoṣāmaṅĕjuktityaŋ.manaḥtityaŋtwarahagoñjaḥ,tityaŋwantaḥmaṅastiti,mamagĕhaŋpatibrata,saŋnāthahaṅucap:haris·,dhūḥñahidyaḥsulandri,
bĕlitwarahadatawu,tiṅkaḥñahinesuba,tĕkenhicacakāpatiḥ,salaḥdunuŋ,yanbĕlibakalṅĕñcanaŋ.ketopaṅandikanhida,saŋprabhurarisniṅgalin·,watĕkwirathanebĕṅoŋ,
ṅantĕnaŋsulandrisĕdhiḥ,hadaṅupĕtcacakāpatiḥ,kĕdhĕḥmaṅupĕtsaŋprabhu,haniṇdhasaŋsudheṣṇā,dhaŕmmawaṅśarawuḥmaṅkin·,mapitutuŕ,ṅalipuŕpañcaliputra.maṅandikāṅĕla [ 11 ][10 10B]
10
dpraṇā,dhuḥdewasaŋsulandri,bĕlimapitutuŕmaṅko,hĕdhābaskadurussĕdhiḥ,kĕmadewakapuri,par̥ksaŋsudheṣṇāprabhu,tiṅkaḥdadipar̥kan·,twaraṅatuŋpanashĕti
s·,tuwimampus·,subañalanaŋkadhaŕmman·.hidāsaŋgaṇdhaŕwwaraja,tosiŋtahenhidalali,tanmariṅrakṣahidewa,saŋdropadimamisiṅgiḥ,tutuŕhidasaŋśwami,rari
sdanetumandhuk·,liṅgiḥputrisudheṣṇā,yeḥmatanedr̥ĕsmijil·,nuliṅuntul·,maṅandikāsasudheṣṇā.dhuḥñahisaŋsulandryā,pakraṇaniŋñahisĕdhiḥ,saŋsulandrimatuŕha
lon·,kraṇatityaŋnaṇdhaŋsĕdhiḥ,deniŋcacakapatiḥ,laṅgaṇāhipunmaṅĕjuk·,mañambakriŋbañciṅaḥ,riŋhajĕŋsaŋprabhutuwi,baskadurus·,bwatlaṅgaṇaneriŋtityaŋ.sasu
[11 11A]
dheṣṇāsawuŕbaṅgras·,mapidukārasaŋpatiḥ,dhuḥñahisaŋsulandrya,tuwisajamuñinñahi,patiḥcacakabaṅgi,saroṣayamaṅĕjuk·,rihajĕŋhidasaŋnātha,prasaṅgāya
tĕkenñahi,baskadurus·,lakṣaṇanehicacakā.manyanhĕmbokmanundenaŋ,ṅĕmatyaŋcacakābĕgig·,kĕmāñahikapaturon·,lilayaŋhidhĕpesĕdhiḥ,saŋsula
ndrimaṅiriŋ,riŋtutuŕsudheṣṇāprabhu,hanulikapaturwan·,ñalimuraŋmanaḥsĕdhiḥ,tuwipaṅkuŕ,magĕntostĕmbaŋdhadhakan·||0||pupuḥpaṅkuŕ.0.tacapaŋsulandrya,riŋpamr̥ĕma
man·,sĕdhiḥmaṅagihagiḥ,ñenhanakeyaruruḥ,tundenmañalimuraŋmanaḥkĕbus·,puhunkaditinunu,deniŋhyapawakā,twarahadamanayuhin·.tosiŋhadahana [ 12 ][11 11B]
11
klenan·,ṅakalñĕduḥ,panasekadihapi,saŋbhimmājaniruruḥ,tundenñalimuraŋ,manaḥkĕbus·,tiṅkaḥcacakanemalu,gĕlisdanemamaŕgga,maduluranmanaḥsĕdhiḥ,
.pajalanegagañcaṅan·msampunraruḥ,riŋpawar̥ganemaṅkin·,saŋbhimmāhidamaturu,diplaṅkanenuṅadhaḥ,saŋsulandryā,ṅaśihaśiḥhumatuŕ,ᵒiṅgiḥbĕlisaŋbala
wā,mataṅibĕlinemaṅkin·.hapāgawenematurwa,twaratawu,riŋtityaŋkadimaṅkin·,saŋbhimmāgĕlismahuṅu,maṅusap:husapmata,kagetnulu,sulandrisĕdhiḥṅuṅkun·,kĕ
ñĕmmamuñibanban·,ṅalimuraŋsaŋsulandri.hadinbĕlihatmajiwā,hapāsaja,sĕdhihaŋhadinemaṅkin·,hapākahyunaŋhiratu,bĕlijagañidayaŋ,hasiŋkayun·,saŋ
[12 12A]
sulandrigĕlismatuŕ,mamĕpĕssahāsumbaḥ,hatuŕmadulurantaṅis·.ᵒiṅgiḥbĕlijiwantityaŋ,nepir̥ṅaŋ,hatuŕtityaŋṅemaṅkin·,dawĕgcaritanedumun·,kahucapdhyuta
caritā,kaprakoṣā,deniŋduśśasanapuṅkuŋ,mwaŋpanusupeŋhalas·,maliḥtityaŋnĕmusĕdhiḥ.deniŋtityaŋkaprakoṣa,deniŋhipun·,duṣṭājayadrathawyakti,piŋrwatityaŋ
mamaṅguḥ,kaputĕkiŋswacittā,ñenhanake,twarañakitaŋriŋkahyun·,rawuḥtityaŋwiratha,maliḥtityaŋnĕmusĕdhiḥ.holiḥhipunmantricacaka,lintaŋduṣṭā,poṅahe
tansinipi,ṅĕjukrihajöŋsaŋprabhu,dawĕgeriŋbañciṅaḥ,siŋjakoṇdhuŕ,riŋhajĕŋhidasaŋprabhu,kaliḥhidadhaŕmmawaṅśā,bĕlikrodhamañiṅakin·.yantanmatisaŋcacakā,no [ 13 ][12 12B]
12
rasuddhā,manaḥtityaṅemaṅkin·,maliḥtityaŋmanulu,hidāsaŋdhaŕmmawaṅśā,ṅunihida,muntĕhaŋjagatedumun·,wĕṅkaniŋbratawaŕṣa,nemaṅkinhidamaṅĕmpi.nebĕli
kandikayaŋ,juruholaḥ,hidasaŋmakṣyapati,tanmarisanedumun·,masyatlawangajaḥ,lawansiṅha,sahibĕlikahadu,deniŋprabhuwiratha,kraṇamanaḥtityaŋsĕ
dhiḥ.rahinbĕlidhanañjaya,ṅunikasub·,liyuṅasoraŋgumi,rakṣasadaityāmanuṅkul·,mwaŋwatĕkiŋgandaŕwwa,tuwikasoŕ,nemaṅkinhidamuṅgaḥ,mamar̥kanjuruhigĕl·,
ṅuruk:hidasaṅuttari.kapituwisaŋsadewa,ṅunikasub·,bagusetansinipi,maṅkinmaṅaṅonaŋl̥mbu,dadikliyangophalā,sadakāla,ṅawāmpĕhanriŋsaŋpra
[13 13A]
bhu,mwaŋwirānakulā,nandanjaransahisahi.punikitityaŋmagoba,pañjĕrowan·,maṅuligborehemihik·,sĕkĕlmanaḥtityaŋratu,deniŋtityaŋmariŋku
na,maṅgiḥsuka,mahiriṅansanedumun·,par̥kanpiraŋkotyan·,maṅkintityaŋnĕmusĕdhiḥ.sujatisaṅkaniŋtityaŋ,maṅraṇayaŋ,saŋpaṇdhawanĕmusĕdhiḥ,tanpayaśatityaŋ
dumun·,kraṇanĕmuduhitā,tanpakala,kaliḥtaṅantityaŋbubul·,baranmaṅĕmuraḥ,mahuligansahisahima.saŋbhimmāsraṅĕnmar̥ṅaŋ,hatuŕhida,saŋdyaḥpañcaliputri,r̥ṅu
jatisumaruŕ,risaŋdyaḥsulandryā,ᵒiṅgiḥdewā,sampunaŋhiratubĕṇdhu,bĕlijagamañidayaŋ,mĕjahicacakapatiḥ.yaniŋbĕlikakasoraŋ,matandiṅan·,ṅlawanhi [ 14 ][13 13B]
13
cacakapatiḥ,maṅdebĕlinĕmuhayu,manuṅkapswaŕggaloka,dehidewā,pagĕhaŋkahyunhiratu,bwatkapatibrattan·,riŋpañcapaṇdhawasami.mir̥ŋhi
dadhaŕmmawaṅśa,rehidewā,sĕdhiheṅaśihaśiḥ,tanhuruṅanhidahantu,miwaḥsaŋdhanañjaya,saŋnakulā,saŋsadewatuwitumut·,milukabayantaka
,bĕlibar̥ŋmaṅĕmasin·.bĕlijanima∅pinunas·,riŋhidewa,deniŋbĕlikadimaṅkin·,maranĕhanmanaḥhibuk·,paliŋmabulisahan·,huliŋlawas·
,makĕntatwaramamaṅguḥ,l̥wihiŋpasaṅgaman·,nehadabaleṅr̥ĕnanin·.sampiŋpawonbaledadakan·,likaḥkukuḥ,sĕdhĕŋhuṅgwaniŋkaraśmin·,tosiŋ
[14 14A]
hadahanaktawu,korinesubamabidĕl·,ditusĕdhĕŋ,huṅgwanhidewāmatĕmu,makaronansaliŋharas·,dajaṅkayanurupkasiḥ.ketomuñinsaŋba
lawā,maṅlaluñuḥ,drupaditĕlasmaṅiriŋ,saŋkaliḥsampuntumaṇdhuk·,riŋjroniŋpaturwan·,tanhucapĕn·,tiṅkaḥhanakematĕmu,riŋjreniŋsayaṇa,tatas·l̥
maḥsanemaṅkin·.saŋsulandrirarisbudal·,waŕṇnaruru,tanbinakadihyaŋratiḥ,katadhaḥdekalarawu,kĕcudkuniŋsaddhakĕmbaŋ,sampunrawuḥriŋliṅgihidanedumu
n·,tanhucapĕnariŋhumaḥ,cacakāpatiḥnĕkanin·.meraninsaŋsulandrya,nulimatuŕ,muñinehaṅaśihaśiḥ,manisñĕñĕŕkadimadhu,ᵒiṅgiḥdewasulandryā,bĕ [ 15 ][14 14B]
14
limatuŕ,maṅakṣamāriŋhiratu,dumunhiwaŋhantuktityaŋ,laṅkapmaṅĕjuk:himaṇik·.deniŋtityaŋmakusara,maṅodagaŋ,jagatwirathanesami,pinunastityaṅe
ratu,maṅdaswecchāhidewā,ṅawulayaŋ,tityaŋmamañjaksatuhu,sar̥ŋnuṅkulaŋmanaḥ,maṅodagguminesami.ketomuñinsaŋcacakā,saŋsulandryāsawuŕ
kĕñĕmsaddhamanis·,ᵒiṅgiḥgustisutasunu,hatuŕtityaṅepir̥ṅaŋ,maṅdeyatnā,higustipacamatĕmu,makaronanriŋtityaŋ,haraḥkawulanhigustima.tĕkaniŋsa
naksamitra,hapaŋyatnā,pacaŋmaṅĕmit:higusti,lintaŋtakuttityaŋtuhu,riŋsaŋgandaŕwwarāja,saŋcacakā,muñihegaŕmaṅarumrum·,sampundewāsaṅsaya,newe
[15 15A]
kbĕlimanaṇdhaṅin·.saŋwatĕkpañcagandaŕwwa,norakoṇdhuŕ,bĕlipacaŋnaṅkĕpin·,gandaŕwwanelimaŋhukud·,tuwisatussahayanña,bĕlinewek·,yanhiratu
sampunkahyun·,matuṅgalanriŋtityaŋ,sayaṇānĕmukarasmin·.sampunpuputiŋᵒudaya,saŋcacakā,tansipihegaŕnemaṅkin·,gĕlisbudalhaneŋkuwu,ṅraṅsukbhuṣa
ṇanemĕlaḥ,hadrāmurub·,sūŕyyanesampunsumurup·,matutuŕsaŋsulandrya,puput:hubhayanerihin·.gĕlispar̥krisaŋbhimma,mapitutuŕ,puput:hubhayanemaṅkin·,hegaŕsaŋ
bhimmālumaku,haneŋbalepasaṅgrahan·,ñĕl̥kutut·,kadisiṅhāmanapuŕ,pakṣamamakṣakidaŋ,cacakārawuḥnemaṅkin·.manahenorasaṅsaya,maṅarumrum·,maṅĕlu [ 16 ][15 15B]
15
trarismamuñi,ᵒiṅgiḥratusaŋṅahayu,tolihikitityaŋ,hapasaja,hiwaŋtityaṅeratu,twaramijilpaṅandikā,lintaŋhantuktityaŋmaṅkin·.mapinunasriŋhi
dewā,mamar̥kan·,pacaŋmanuṅgalaŋhurip·,kadihatuŕtityaŋdumun·,hidewahatmantityaŋ,saŋbalawā,nulimamuñihalus·,jriḥtityaŋtumiṅhal·,bwattityaŋdahat:hisi
n·.ketomuñinsaŋbalawā,nulibaṅun·,mañambakcacakapatiḥ,baṅkyaṅesampunkasintud·,saŋcacakanuṅadhaḥ,gĕlisbaṅun·,ṅawal̥smañĕmaksuku,kahuyĕŋsaŋba
lawā,kapantigaŋmariŋsiti.saŋbalawāṅĕwal̥saŋ,rarisṅĕlut·,baṅkyaŋcacakapatiḥ,marukĕtsaliŋpalu,saliŋmañĕl̥kmata,makuyĕṅan·,pataṅkĕpesaliŋbĕntuŕ,
[16 16A]
tanbinakadiwyaghrā,mataruṅanlawanhaṣṭi.kasiṅsesaŋwr̥ĕkodhara,mañarendeŋ,kasawupsukunekaliḥ,katibāmariŋwatu,dinrakmukātinĕpak·,saliŋguluŋ,
padhādhīrasaliŋsintud·,sĕwepadhasudatdhadha,ñaṅsenkeruḥsaŋsumantri.makil̥sansaŋcacaka,ṅalisiṅse,ṅlaraŋᵒupayasaṇdhi,saŋbhīmmāyamanulu,pakṣanehicaca
ka,kakĕnĕhaŋ,saŋcacakāśaktituhu,makĕcosraristumaṇdhaŋ,kasawupbatisekaliḥ.tibākantĕpsaŋcacaka,kapil̥gaŋ,tĕṇdhassaŋcacakāpatiḥ,taṅansukusampunhĕluŋ
,kapĕnpĕntĕṅahiŋgaŕbbha,magaluluk·,layonedadisaru,kadikĕṇdhaŋmanuṅadhaḥ,ñĕl̥kintiŋmariŋsiti.sampunpĕjaḥsaŋcacakā,kaprajaya,deniŋ∅bhimmanemaṅkin·,nu [ 17 ][16 16B]
16
limojaŕsaddhahalus·,risaŋpañcaliputrā,sampunsiddha,matisaŋganarasunu,janibĕlimamiṇdhaḥ,kaprantĕnanbĕliñilib·.ketomuñinsaŋbalawā,sulandri
ya,l̥wiḥhegaŕtansinipi,mapisĕdhiḥmanundun·,watĕkiŋganarasuta,hĕneciṅak·,mantricacakahantu,pinĕjaḥdeniŋgandaŕwwa,makadoṣaśwamimati.kar̥
ṅwadesaŋmaturwā,kawĕwĕgan·,ṅantĕnaŋsanemaṅkin·,sawanemaṅaluntuŋ,nariŋtĕṅahiŋnataŕ,tanpahulu,tanpataṅantanpasuku,magluntuṅankadikĕṇdhaŋ,ṅgaweduŕmmitā
niŋhati.||0||tĕmbaŋdūŕmmā||0||maṅr̥ĕṅökulāwandawāsaŋcacakā,padhatĕkamanaṅis·,samāgarawalan·,manaḥnyakalintaŋmaras·,buluneprasamajriŋ,ṅatonaŋsawa
[17 17A]
,pinundatirātmutuli.katontiṅkaḥsaŋsulandril̥wihegaŕ,deniŋharicacakapatiḥ,parab:hupakicchā,tuwijatiyakapaŕṇna,ṅgawenaŋcacakamati,twiᵒidhĕpnira
,ñatyahincacakapatiḥ.haketokĕnĕḥñanesaṅupakicchā,tumulirarismamaŕggi,par̥krisaŋnātha,gĕlismatuŕsahasĕmbaḥ,ᵒiṅgiḥratusaŋbhupati,tityaŋmanuna
s·,nekasumbuŋdyaḥsulandri.deniŋhipunkraṇamatisaŋsumantrya,pinunastityaṅemaṅkin·,jagamañar̥ṅaŋ,tumutparamāsatryā,saŋprabhusukāṅicanin·,pinunashira,saṅu
pakiccanemaṅkin·.hanulimaṅĕseṅindyaḥsulandrya,gĕlistĕkasaŋsulandri,tĕhĕŕkinapusan·,sinar̥ṅaŋmariŋsawā,sulantrimañjritmanaṅis·,satatāṅajap·,pañcaga [ 18 ][17 17B]
17
ndaŕwwāsami.saŋjayahatmantityaṅehidewā,minakadisaŋjayanti,mwaŋsaŋjayatsena,wijayājayatwalaḥ,ciṅaktityaŋhaśihaśiḥ,hanandaŋlarā,deniŋwatĕ
kcacakapatiḥ.kapisĕr̥ŋtumutekapĕjahikaŋ,cacakasanemaṅkin·,maṅdāhidewāhuniṅö,mawosaŋriŋmanaḥ,deniŋtityaŋtunakanti,katunanmanaḥ,saŋbhī
mmānulimataṅi.kagyatmaṅr̥ĕṅöśabdhāmaṅawaṅawaŋ,muñisĕdhiḥhaṅaśihaśiḥ,nambatsaŋgandaŕwwā,śr̥ĕṅĕnhasĕmukrodha,tĕkākahanandropadi,kinenmĕnĕṅā,
hĕdhadewālintaŋsĕdhiḥ.gĕlisdaneṅr̥ĕgĕpmaṅlaraŋmantramayogasamadhi,masalinswarupa,kadirupaniŋrākṣasa,malakṣaṇasanemaṅkin·,manambut·wr̥ĕkṣa,hanulimaṅkat:ha
[18 18A]
gĕlis·.hajriḥsakulāwandawāsaŋcacakā,manonsaŋganaŕwwapati,maruparākṣasā,hanatumĕdhuniŋtoyā,hanaṅuṅsihalasgiri,mĕnekriŋtarwa,deniŋjriḥta
nsinipi.dhuḥcahihĕnetuwisaŋganaŕwwarāja,mahāprabhawatansinipikrodhamariŋkitā,mĕlaḥlebaŋsulandra,lintaŋkewĕḥbukajani,ketomuñinña,sawa
tĕkcacakapatiḥ.dyaḥsulandrinejanisampunkalebaŋ,balācacakanejriḥ,kakĕpuŋtanmaŕyyā,deniŋkaywatanaya,kadihyaŋᵒindrawyakti,mĕjahiŋdaitya,danawāpi
śacasami.ketotiṅkaḥsaŋbhimmāmr̥ĕṣṭākĕna,watĕksaŋcacakamantri,padhapajulimpaŋ,tĕṅahiŋsmaśaṇā,saŋwr̥ĕkodharanemaṅkin·,rarishumara,kahanandyaḥsulandri.gĕ [ 19 ][18 18B]
18
lismapitutuŕmanissaddhabanban·,ᵒiṅgiḥratuyajñaseni,sampuntĕlaspĕjaḥ,sawatĕkiŋcacakā,sanemaṅgawenaŋpati,mantuk:hidewa,rikahananeṅuni.
tanhucapĕnkaliḥsiddhagawenirā,saŋbhīmmāmwaŋdrupadi,maṅkincaritayaŋ,watĕk:histricacakā,marākasetranemaṅkin·,pacaŋṅaskara,sawanecacakamantri.samikañcanba
lubalupañjrowan·,pajalanesaddhagati,katonpajulimpaŋ,waṅkeriŋjalanjalan·,bĕṅoŋmanaḥnyatansinipi,nuliṅuniṅaŋ,riŋsudheṣṇārājaputri.ᵒi
ṅgiḥratudewantityaŋrājaputrya,hakeḥkahulanemaṅkin·,pĕjaḥkahulanemaṅkin·,pĕjaḥpajulimpaŋ,sakwehiŋmr̥ĕtekā,sawanecacakamantri,kadipaŕwwatā,binajrāhyaŋsurapati.saŋsu
[19 19A]
landryamantukiŋpagrahanira,saṇdhyahowaṅgawenesami,deniŋgobanira,tansamāriŋmanuṣā,satsatwaŕṇnasaŋhyaŋratiḥ,hĕñenhanake,twaradĕmĕnmaniṅhalin·.ka
liḥhipunsahayāwatĕkganaŕwwā,deniŋtankatontuwi,hewĕḥparamantrya,bĕcik:hidewaṅandikā,hawatpakonsaŋbhupati,kinongiṅsirā,riŋjagatwirathe
ki.saŋsudheṣṇāswecchārihatuŕnira,nulihidaṅandikāris·,hadisaŋsulandrya,kĕmahadimatiṅgal·,sakeŋhajñaśrībhupati,saparantiba,saŋsulandrinemaṅkin·.ka
wĕwĕganmanahekinonmiṅgatā,matuŕsĕdhiḥṅaśihaśiḥ,ᵒiṅgiḥrājaputrya,hampurahikitityaŋ,śraddhahidewanemaṅkin·,maṅuniṅayaŋ,riŋhidaśribhupati. [ 20 ][19 19B]
19
maliḥtigāwĕlaskul̥msamayanya,somaḥtityaṅeprapti,saŋpañcaganaŕwwa,biprayamanaṅkila,nawuŕdhanaśrabhupati,paṅupakarā,riŋtityaŋkadimaṅkin·
.sampunpuput:hadayapañcaganāŕwwā,ᵒirikātityaŋmapamit·,liṅgiḥprameśwara,matiṅgalsaparapara,saŋsudheṣṇāsukāṅapi,rihatuŕhira,makasinoma
niṅhati.||0||pupuḥsinom·||0||tanhucapaŋsaŋsudheṣṇāsukāmamir̥ṅaŋsulandri,sakwehiŋbalasami,padhasukāhaṅapi,saŋmantricacakāhantu,deniŋ
pañcaganāŕwwā,tanmariyāmañakitin·,sawawĕṅku,jagateneriŋwiratha.sanemaṅkincaritayaŋ,saŋdūŕyyadhanatanmari,maṅgaweᵒupayāmaṅko,sampunṅu
[20 20A]
tusparamantri,ñusupsagumigumi,masasĕr̥pmaṅaruruḥ,gĕnaḥpañcapaṇdhawā,deniŋlacuŕtankapaṅgiḥ,suweñusup·,sawĕṅkaniŋbratawaŕṣa.sapatula
k:hiputusan·,par̥krisaŋkurupati,pajalanesaddhagoṅsoŕ,saŋdhūŕyyadhananemaṅkin·,kataṅkildeniŋmantri,mwaŋsanakirasatus·,minakaditrigaŕtha,saŋkaŕṇnamiwaḥ
śakuni,bhiṣmaditu,śwattamāmwaŋdhaṅhyaŋdroṇa.gĕlissumuyug:hidutta,par̥krisaŋśrībhupati,nĕmbaḥnulimatuŕhalon·,dhuḥsiṅgiḥśribhupati,lintaŋhantuktityaŋwyakti,
masusupanhalasgunuŋ,mañĕr̥ppañcapaṇdhawā,tanmawwatmatrakapaṅgiḥ,bilihipun·,sampunmaṅĕmasinpĕjaḥ.sagettityaŋmamihaŕṣa,hoŕttanesampunsujati,trigaŕ [ 21 ][20 20B]
20
ttadeśanekasoŕ,tuwilanākaparanin·,deniŋcacakāpatiḥ,hipensaŋwirathāprabhu,rakandewisudheṣṇā,śaktikr̥ĕŋtanpatanmatandiŋ,tuwikasub·,
dudhiraneriŋjagat·.tuwihipunmaṅranayaŋ,sakitrigaŕttanesami,maṅkinsampunpĕjaḥr̥ko,deniŋsaŋganāŕwwapati,sĕdhĕkrikālaratri,tĕlassawaŕgganipun·,sana
kputumwaŋkadhaŋ,maṅkinsaŋtrigaŕttabhumi,sukātuhu,niṅĕhaŋcacakapĕjaḥ.yankapatut:hatuŕtityaŋ,gĕlisaŋratunemaṅkin·,mapotusankawiratha,ñĕl̥hatūŕtityaŋtu
wi,pĕjaḥcacakapatiḥ,saŋprabhukĕñĕmmaṅruṅu,hegaŕhidamaṅandikā,riŋhidasaŋwaṅgapati,bĕlihaguŋ,pinĕḥhatūŕhiputusan·.saŋkaŕṇnamatuŕbanban·,ᵒiṅgiḥratu
[21 21A]
saŋbhupati,patutmanaḥtityaŋmaṅko,bĕcikdewāmaṅalihin·,mapotusānṅawawanin·,mañĕr̥psaŋsutapaṇdhu,maṅdehugikatatas·,gĕnaḥsaŋpaṇdhawāsami,ke
tohatuŕ,saṅawaṅgāsahasĕmbaḥ.duśśāsanasawuŕsĕmbaḥ,bĕlihaguŋsaŋbhupati,hikitityaŋmatūŕsosok·,kolugsaŋṅawaṅgapati,makonbĕli∅ṅamalihin·,
ñĕl̥hinsaŋpaṇdhusunu,niŕgawemanaḥtityaŋ,yanbĕlimaliḥṅawitin·,maṅaruruḥ,gĕnaḥsaŋpañcapaṇdhawā.kapihandĕlmanaḥtityaŋ,maŕṇnāsaŋpaṇdhawāsami,pinaṅaniŋsaŕbha
sato,biliḥkasil̥miŋhabdhi,dohipunkarihurip·,deniŋhipunbĕlogpĕṅkuŋ,dhaṅhyaŋdroṇahaṅucap·,ᵒiṅgiḥdewakurupati,baskalañjuŕ,hatūresaŋduśśāsa [ 22 ][21 21B]
21
na.tuwijatipaŕṇnanbapā,tiṅkaḥsaŋpaṇdhawāsami,maṅdoḥpinaṅaniŋsato,mwaŋkasil̥miṅabdhi,tiṅkahipunesami,satatāmaṅlaraŋtutuŕ,wikaniŋsaŕwwaśāstra,manapa
kaŋsaŋhyaŋhaji,ndatansurud·,mayajñāṅastawādewā.manĕlasaŋpañcendriyā,wruḥtayeŋdhaŕmmayukti,mañamāyaparasparos·,risaŋdhaŕmmawaṅśabhakti,dukkapa
nhipunmaṅgiḥ,manĕmuhaŋbhayakewuḥ,pĕjahiŋparanparan·,bhagawanbhiṣmañawurin·,jatituhu,paṅandikandhaṅhyaŋdroṇa.maliḥdhaṅhyaŋdroṇaṅucap·,risaŋbhiṣmaka
pituwi,wentĕnhupayantityaŋmaṅko,mañĕr̥ppaṇdhawāsami,yanhanadeśal̥wiḥ,ratunyanĕmurahayu,griŋtanhanalumihat·,sasabmaraṇatuwijriḥ,biliḥ
[22 22A]
ditu,gĕnahiŋpañcapaṇdhawā.hananiŋpūŕṇnaniŋjagat·,satatāmapūṇyātiti,widhagdhamaṅalapkasoŕ,wruhiŋśāstrāgamatuwi,pagĕḥriŋdhaŕmmabuddhi,hiṅkanahipunhumuṅguḥ
,watĕkpaṇdhutanayā,tuwinhanagumil̥wiḥ,watĕkwiku,tanmarimaṅwaṅun·yajñā,paripūŕṇnatanpakala,ᵒujancĕcĕḥririshalit·,hasiŋtaṇdhuŕtuwimokoḥ,ma
ñoraḥtanhanawani,duṣṭādūŕjjanawĕdhi,gumimuraḥtuŕrahayu,ᵒuṅgwansaŋgaṅsalwĕka,saŋbhiṣmāṅandikaharis·,mapitutuŕ,riŋhidasaŋdūŕyyodhana.kapisiṅgiḥsajñani
ra,saŋdroṇapitutuŕyukti,tuwihidewanemaṅko,ṅgaweᵒupayatanyukti,hĕnejanigawenin·,bhayanesiddharahayu,deniŋmusuḥᵒuttama,saŋpaṇdhawāhi [ 23 ][22 22B]
22
katuwi,sĕdhĕŋruruḥ,gĕnaḥnyahapaŋtatas·.tĕkaniŋsawitranya,tĕkeŋwaŕggawadwasami,l̥wiḥbĕkĕltuṅgaṅanyā,lawanwaŋmaśiḥtanmaśiḥ,hĕntobuwinpinĕ
hin·,gawenaŋᵒupayācatuŕ,dhaṇdhabeddhāmwaŋsama,dhanāhaṅgenmaṅulurin·,tr̥ĕṣṇātuhu,kadhaŋtĕkaniŋsawitra.yatnāyatnāsaŋnarāŕyya,maṅaliḥkaguṅanlĕ
wiḥ,sadguṇanetatanhadoḥ,sr̥ĕgĕpguṇanebhupati,sawitrahapaŋhaśiḥ,wadwanemaṅdetuhu,tr̥ĕṣṇāriŋhidewā,hapaŋtuhutiṇdhiḥbhakti,maṅdekukuḥ,hi
dewānĕmukaguṅan·.mameṅossaŋdhūŕyyodhana,tanliṅhariŋtutuŕyukti,saŋsusaŕmmāmatuŕhalon·,ᵒiṅgiḥratusaŋbhupati,mandĕltityaŋnemaṅkin·,sampunpĕ
[23 23A]
jaḥsuttāsunu,jatideniŋgaṇdhaŕwwā,manaḥtityaŋsanemaṅkin·,pacaŋṅĕbug·,sahananiŋsaŋwirathā.tĕlasaŋtĕkaniŋweṣmā,jarahĕntĕkaniŋrabi,rampasĕnra
jamulya,r̥jĕkĕnkadhaŋnyasami,mwaŋsawatĕkiŋhistri,katĕkaniŋhanakputu,jatisiddhahantuktityaŋ,nĕlasaŋtĕkaniŋbhumi,maṅdekatuŕ,kawawādeprameśwara.
yankapatut:hatuŕtityaŋ,gawenaŋᵒupayāsaṇdhi,jarahĕnlĕmbunyamaṅko,paṅaṅonyapĕjaḥsami,yansampunhipunsĕṅit·,maṅdelajuyamanuluŋ,ditu
tityaŋmaṅĕlisaŋ,tanjaṅkayanmanaṅkĕpin·,pamuk:hipun·,sawatĕkiŋsaŋwiratha.ketohatuŕsaŋsusaŕmmā,saŋprabhuṅandikaharis·,hadhuhadisaŋsusaŕmma,de [ 24 ][23 23B]
23
niŋketohidhĕp:hadi,bĕlil̥gānampenin·,ᵒiṅgiḥbĕlisuŕyyasunu,ketohatūŕtrigaŕtta,bĕlimaminĕhinmaṅkin·,suŕyyasunu,matūŕharissahasĕ
mbaḥ.lintaŋpatutmanaḥtityaŋ,hatūŕsaŋtrigaŕttapati,gĕlisaŋcokoŕhidewa,dawuhinwadwanesami,sr̥ĕgĕptamyaŋsuligi,bĕdhiltĕmbak·mwaŋtulup·,kaliḥbhaga
wanbhiṣmā,dhaṅhyaŋdroṇakr̥ĕpātuwi,sar̥ŋditu,haṅgenmakahatmarākṣā.maṅkinpuputbawoshida,saŋkaŕṇnāsaŋkurupati,minakadisaŋsusaŕmmā,sampuntataslĕ
maḥmaṅkin·,nulilumampaḥsami,maṅojogpradeśaniŋl̥mbu,roras·l̥mĕŋsaŋkorawā,maṅinĕpriŋmaŕggimaŕggi,sampunraruḥ,wĕntĕniŋkaṇdhaŋhowal̥mban·.
[24 24A]
paṅloŋpiŋpitukāla,yodhasaŋtrigaŕttapati,ñilibpajalanegoṅsoŕ,ñaraḥl̥mbupiraŋkothi,kahĕjukkasakitin·,manigtig·mwaŋmanĕgul·,sambrā
g:hikaŋwr̥ĕsabha,gophalanyakasakitin·,nehahukud·,malahibmaraniŋrajya.tuwigatiprayanira,par̥krisaŋmakṣyāpati,pajalanekasolkasol·
,haṅkyanñanedahasdihis·,saŋprabhusĕdhĕktinaṅkil·,maliṅgiḥriŋhurug:hurug·,brahmaṇaśiwābuddha,puṅgawāmañcanesami,padhāditu,tĕkaniŋcatuŕpaṇdhawā
.hidasaŋdwijakaṅka,sar̥ŋṅrawoshulaŋhuliḥ,riŋhajĕŋhirasaŋkatoŋ,saŋgophalātĕkagipiḥ,matūŕhaṅaśihaśiḥ,rihajĕŋhirasaŋprabhu,ᵒiṅgiḥratusaŋnātha, [ 25 ][24 24B]
24
sawulanehakeḥmati,deniŋśatru,watĕkiŋsusaŕmmāyodha.kapihaŕṣāhatūŕnira,denirasaŋmakṣyapati,krodhakabaṅanmaṅĕtoŕ,kinenirabalā
mantrī,maṅkatadenagĕlis·,naṅkĕpintrigaŕttaprabhu,gatiṅlaraŋsyandana,gagāmbĕlansr̥ĕgĕpsami,kĕṇdhaŋnatakĕmbaŕ,sañjatanepagurilap·.tankocaparājaputrā,
puṅgawāmañcanesami,makadīsaŋsatānikā,miwaḥmadhiraśwasami,sr̥ĕgĕppaṅaṅgonel̥wiḥ,sañjataneṅĕndiḥmurub·,huntatsaŋprabhuwirathā,paṅaṅgo
nesaŕwwal̥wiḥ,habhramurub·,sampunmanuṅgaṅiŋkretha.saŋprabhunuliṅucap·,risaŋsatanikāgati,cahihadimaṅkatmaṅko,tundendwijākaṅkājani,ṅkāmaṅkatdena
[25 25A]
gĕlis·,hapaŋbar̥ŋlawanhiṅsun·,tĕkaniŋsaŋbalawā,grantikāntiphalasami,hapaŋtumut·,padhamaṅkatriŋpayudhan·.gĕlisdanesatanikā,ṅatagsaŋpaṇdhawasami,l̥
wĕhiŋhagaŕsaŋkinon·,mĕturiŋraṇabhumi,paṅkatesaddhāgati,rihuṅkuŕhidasaŋprabhu,huntatcatūŕpaṇdhawā,gajaḥkudahikasami,gĕdheluhuŕ,hagĕŋnyata
npatandiṅan·.hakeḥtankĕnawinilaŋ,sawatarāpĕtaŋkothi,kagetrawuḥriŋpalugon·,mataṅkĕpwadwanemaṅkin·,noranabisajĕriḥ,padhakr̥ĕŋpadhakukuḥ,ka
dipapraŋganāŕwwa,lawandetyapadhaśakti,hibuk·ṅliput·,pĕtĕŋriŋraṇaṅgamadhya.tosiŋhadāmidhĕpmaras·,padhasukāsaliŋṅukiḥ,twaratahenyanoṅos·,ni [ 26 ][25 25B]
25
wakaŋsañjatal̥wiḥ,tanhucapakwehiŋmati,hadakepet:hadahĕluŋ,sr̥ĕṅĕn·muṅgilkapuṅgal·,syategigisin·,saliŋhambuk·,saliŋtumbakkaberaṅan·.gĕtiḥmĕ
mbaḥtanpakāla,maguluṅankadipasiḥ,kraṇābukepadhĕmmaṅko,galaŋriŋraṇaṅgabhumi,maṅkatsatanikākaliḥ,madhiraśwatuwitumut·,maguttrigaŕttāyudhā,niwa
kaŋsañjatāl̥wiḥ,tuwisatus·,pĕjaḥdeniŋsatānikā.roṅatusmatidenira,saŋmadhiraśwatumuli,marasaŋprabhuwirathā,satuspuluḥwiramati,sahānuṅgaṅiŋ
haṣṭi,tĕkaniŋmaṅawādanuḥ,katondeniŋsusaŕmma,wadwanñaneliyumati,deniŋśatru,maṅsĕḥmanuṅgaṅiŋratha.kahuṅsiprabhuwiratha,mataṅkĕp:hikāsaŋkāliḥ,pa
[26 26A]
dhamanĕgakinkrethā,padhādhirasirakāliḥ,maṅkinpar̥k:harusit·,kagetsaŋkaliḥhanambut·,maṅuyĕŋhastrāgadhā,makilit·yudhānemaṅkin·,saliŋbĕntuŕ,
padhadhirariŋraṇaṅga.kasuwenpapraŋnira,kasiṅsetrigaŕttapati,tinĕmbuŋkudanyaṅrempoŋ,sarathinyatĕlasmati,yatnātrigaŕttapati,ṅawal̥saŋnuliṅambuk·,ratha
saŋmakṣyadhipā,r̥mpak·krempoŋkudakaliḥ,pĕjaḥsampun·,tĕkaniŋsyandanasambrag·.gĕlissurupsaŋhyaŋsūŕyya,pĕtĕŋpĕpĕttuwimaṅkin·,makil̥swatĕkprawira,ṅuṅsi
poṇdhokduŕggameṣṭi,marāŕyyanhipunsami,pirakunaŋsuwenhipun·,watarātĕṅaḥwĕṅya,tatasmijilsaŋhyaŋśaśiḥ,hikātuhu,ṅawenaŋsukaniŋmanaḥ.sakrahiŋwa [ 27 ][26 26B]
26
tĕkprawira,rantabansamimataṅi,watĕkiŋprawiramaṅko,manabuḥmradhaṅgadewi,tanjaṅkayantumuli,jĕmuŕharoksaliŋkĕpuŋ,pasyatesaliŋ∅cidra,saŋ
susaŕmmāmaṅsĕḥgati,nekajujuŕ,rihar̥pprabhuwirathā.pataṅkĕpetanjaṅkayan·,padhāsiratuwigati,padhātĕdhunriŋsyandana,par̥ŋñĕmakgadawĕsi,mahu
dĕrantaṅgiṅsiŕ,saliŋtĕmbuŋsaliŋpupuḥ,muṅgaḥprabhuwiratha,tinĕmpakkudanyakaliḥ,r̥mĕk·r̥muk·,tĕkaniŋcakranyasambrag·.tangiṅsiŕprabhuwiratha,ṅadhĕpĕkkudanyakā
liḥ,nuliṅambuk:hidagoṅsoŕ,manujaḥtrigaŕttapati,maṅĕduktomaratitiŕ,kadĕl̥sĕksaliŋtĕmbuŋ,kataṇdhĕsprabhuwiratha,kahĕjuk:hidanemaṅkin·,twikatĕ
[27 27A]
gul·,kabrikĕsrariŋskajaraḥ.rikālahidakajaraḥ,katĕgulsaŋmakṣyāpati,samiwatĕkiŋwirathā,jĕjĕhetansinipi,jrihekagirigiri,kasĕsĕŕtu
wikakĕpuŋ,noranaṅawal̥saŋ,katumbakinkaberaṅin·,twikadulu,denirasaŋdhaŕmmawaṅśa.gatihidamaṅandikā,risaŋbhīmmasenamaṅkin·,ciṅak:hadisaŋbala
wā,hikāsaŋwirathapati,kaprakoṣākatalinin·,denirātrigaŕttaprabhu,kĕnĕhadimaṅatyaŋ,manuluṅinsaŋbhupati,hapaŋtawu,hadikĕnāsihindana.saŋbalawā
matuŕbaṅkan·,ᵒiṅgiḥratutityaŋṅiriŋ,ᵒikiwentĕntarukaton·,l̥wiḥhagĕŋtansinipi,hikāhambuttityaŋmaṅkin·,haṅgentityaŋnigtigśatru,yudhiṣṭiraṅandika,hĕ [ 28 ][27 27B]
27
dhahadimukājani,baskalañjuŕ,hadimañalanaŋmanaḥ.heṅgalhadikacirihan·,deniŋsaŋwirathāsami,kasinaṅgaḥbhimmasena,nehadagadhawr̥ĕsani,sĕdhĕŋsikapaŋ
hadi,hadincahibar̥ŋtumut·,grantikākantiphala,bĕlitumuttĕkenhadi,tĕkĕdditu,hapaŋhadidhajaṅkayan·.ketopaṅandikanhida,saŋdwijakaṅkatumuli,ma
ṅkatpaṅambukegoṅsoŕ,maṅambukpacaŋñakitin·,balātrigaŕttapati,kataṇdhĕssamimalayu,siyupĕjahapisan·,desaŋdhaŕmmawaṅśatuwi,satuspuluḥ,
pĕjaḥdenirasaŋbhimma.saŋnakulāsahadewā,satuspuluḥhamĕjahi,pataṅkĕpesubakasoŕ,sawatĕkiŋgaŕttapati,wadwanetĕlaskaliliḥ,maguluṅana
[28 28A]
ndaŋkewuḥ,tumaṇdhaŋsaŋsusaŕmma,saŋdhaŕmmāwaṅśākahuṅsi,saliŋtuju,padhasĕṅittanjaṅkayan·.tanhaŕsaŋdwijakaṅka,hanambutsañjatal̥wiḥ,katiwakaŋriŋsusaŕmmā,r̥mpa
krethagaŕttapati,kudanepaguliliŋ,tĕkaniŋsarathimampus·,maṅaranpraṣṭasoma,pisankĕnanracchāl̥wiḥ,nekasumbuŋ,hatmarākṣariŋpayudhan·.maṅkinsusaŕmmā
kesisan·,newekmaṅkinsampunṅili,heliŋsaŋwirathadhipa,sakiŋsyandananemaṅkin·,gadhatrigaŕttapati,ṅarapegĕliskasambut·,diprayaṅawal̥saŋ,manigtigtrigaŕttā
pati,baywasunu,makĕcosnulitumandaŋ.ñambaktrigaŕttapatyā,hĕjukkabrikĕskacakliŋ,wadwasamijĕjĕḥṅĕtoŕ,padhajriḥtanpanoliḥ,sambragsasaransami,maṅĕ [ 29 ][28 28B]
28
pĕpriŋhalasgunuŋ,paṇdhawātanjaṅkayan·,mañaraḥbhuṣaṇasami,socchāmurub·,pakakasiŋsyandana.sumaṇdhyakayunhida,saŋcatuŕpaṇdhawāsami,kewĕhidā
maṅrawos·,maṅdetankatĕṅĕŕtuwi,magobapaṇdhawājati,hagĕlid:hidamaṅĕmbus·,talinsaŋtrigaŕttarāja,noranasakitiṅhati,gĕlismuṇdhuŕ,saŋsusaŕmmā
masusupan·.nemaṅkinprabhuwirathā,kalintaŋsukaniṅhati,kadikatibananmr̥ĕttā,kahyunhidasanemaṅkin·,hanulimatuŕharis·,riŋhidasaŋdhaŕmmasunu
,haturehaṅalapkasoŕ,ᵒiṅgiḥratupraṇdhal̥wiḥ,tityaŋmatuŕ,makāmiwaḥsaŋbalawā.mwaŋgrantikāntiphala,lintaŋśaktidewāsami,kraṇatityaŋhuripma
[29 29A]
ṅko,sakeŋprabhawantal̥wiḥ,manaḥtityaṅemaṅkin·,padaṇdhamañĕnĕŋhaguŋ,kasuṅsuŋriŋwiratha,tĕkaniŋhisiniŋpuri,ketoratu,kapituwimanaḥtityaŋ.saŋca
tuŕpaṇdhawāṅucap·,ᵒiṅgiḥratusaŋbhupati,lintaŋsĕbĕtmanaḥtityaŋ,deniŋpaṅal̥mel̥wiḥ,hawananhidewāᵒurip·,sakiŋᵒuttamanhiratu,sampunmañjaṅaŋrawos·,patutma
naḥtityaŋmaṅkin·,bĕcikratu,mapotusankawirathā.maṅdehipunñaritayaŋ,holiḥgawesaŋbhupati,saŋprabhumisiṅgiḥmaṅko,rarismaṅandikagĕlis·,mapotusankanaga
ri,tanhucapĕnmariŋhĕnū,maharājawiratha,norasurudsanemaṅkin·,maṅaruruḥ,saŋsusaŕmmāmariŋhalas·.tanhucapaprabhuwiratha,maṅruruḥtrigaŕttapati,hucapasaŋdhūŕyyodha [ 30 ][29 29B]
29
na,ṅrawosaŋhupayasaṇdhi,tanmariṅawawanin·,mañilibmaṅalaplĕmbu,ṅojogkaṇdhaŋpal̥mbwan·,netankaparananhuni,sahāduluŕ,saŋkaŕṇnābhagawānbhiṣmā.dhaŋhyaŋkrapāja
yadratha,śwattamamwaŋśakuni,makadidhaṅhyaŋdroṇā,sakrahiŋwirasami,sakiŋkamomonani,saŋdhūŕyyodhanaprabhu,tanhucapĕngophalā,liyumatikaberaṅin·,nehawu
kud·,maṅkinrawuḥriŋnagara.nulimatuŕsahāsĕmbaḥ,ᵒiṅgiḥgumiñjayapati,paṅaṅon·l̥mbunemaṅko,tĕlaspĕjaḥkaberaṅin·,deniŋyodhakurupati,kaja
raḥtĕkaniŋl̥mbu,ᵒiccācokoŕhidewā,nĕlasaŋkorawāsami,hiwaŋhipun·,ñaraḥl̥mbupiraŋkothyā.deniŋcokoŕhidewā,kapihandĕlderamāji,widhagdhā
[30 30A]
niŋsaŕwwāyudhā,ᵒuttamaniŋguṇāl̥wiḥ,wruhiŋśwasikṣasami,nĕlasaŋsakwehiŋśatru,maṅkin·sweccāhidewā,manĕlasaŋhikāsami,ᵒikaŋśatru,watĕkiŋkorawākulā.kapi
sĕr̥ŋhatuŕtityaŋ,ṅaturinhiratumaṅkin·,maṅkatmarariŋpalugon·,bhumiñjayāṅandikāris·,jatibukāmuñincahi,hirāmaṅasoraŋśatru,tuwinesubasubā,dukiŋka
risaṅapatiḥ,sutāsunu,saŋpĕjaḥdeniŋganaŕwwa.sanejanitwarahada,kadisaŋcacakapatiḥ,widhagdhaniŋhaśwasikṣa,ṅraṇayaŋhosĕkiŋhati,hidhĕp:hiranejani,yanhadā
bukanemalu,wagĕdiŋhaśwasikṣā,kadisaŋcacakapatiḥ,sukāhiṅsun·,naṅkĕpaŋyudhābulanan·.tosiŋhadajrihinirā,jawaniŋsaŋpaŕthatuwi,kapihasĕmsaŋsu [ 31 ][30 30B]
30
landryā,mir̥ṅaŋsañjayabhumi,pragalbhāyamamuñi,hatmapraśaṅśatuhu,deniŋmaṅal̥mhawak·,sulandrigĕdhĕg:haṅapi,nulimatuŕ,hegaŕrisaŋbhumiñjaya.hatuŕtityaŋ
riŋhidewā,dahatlañcaŋkadimaṅkin·,sampunsumaṇdhyahidewā,ritanhananiŋsarathi,tuwiwentĕnsanemanaṅkin·,hipunkawulanhiratu,sĕkĕdhiwr̥ĕhannala,wicā
kṣaṇamaṅor̥gin·,pĕcak:hipun·,sarathinsaŋdhanañjaya.yanwentĕnhaŕṣanhidewā,ṅandikayaŋhipunsarathi,dyaḥᵒuttarihidakinon·,deniŋhidakajri
hin·,ṅandikāsanemaṅkin·,nariŋwr̥ĕhannalaratu,bhumiñjayāṅandikā,kĕmāhadisaŋᵒuttari,tundenhipun·,hisaŋkĕdhiwr̥ĕhannala.dyaḥᵒuttarilumampaḥ,ra
[31 31A]
wuḥriŋwr̥ĕnnalākĕdhi,nulihidaṅandikālon·,hĕmbok·wr̥ĕhannalakĕdhi,bhumiñjayānejani,tuwihidamintatuluŋ,hidamaṅkatkapayudhan·,manuluŋgophalasa
mi,deniŋliyu,l̥mbunetĕlaskajaraḥ.deniŋyodhasaŋkorawā,tĕkaniŋpaṅaṅwanhĕnti,sandeyanehidanemaṅko,deniŋtanhaniŋsarathi,kadicacakāpatiḥ
gĕlissulandryamatūŕ,ṅuniṅaŋhĕmbokpĕñcad·,cĕpĕtririḥmaṅor̥gin·,sanemalu,hawananhaŕjjuṇajayā.kapikĕdhĕpnira,nundenhĕmboksanejani,mañra
thiningumiñjayā,wr̥ĕnnalātĕlasmaṅiriŋ,nulilumampaḥharis·,kagetgĕlishipunrawuḥ,rihajĕŋgumiñjayā,gĕlishidaṅandikāris·,maṅlaluñuḥ,risaŋkĕdhiwr̥ĕhannala [ 32 ][31 31B]
31
.ñahikĕdhiwr̥ĕhannala,hirānundenñahijani,ñarathininhiramaṅko,hiwr̥ĕnnalāmatuŕharis·,ᵒiṅgiḥratusaṅapĕkik·,boyasakiŋtityaŋpurun·,nu
lakkahyunhidewa,deniŋtityaŋtunaśakti,pacaŋmagut·,watĕkiŋkorawakulā.dukapantityaŋñidayaŋ,deniŋtityaŋmawakbañciḥ,yanmaṅigĕltityaŋpakon·,matā
ṇdhakdagambĕltuwi,nentĕnkĕjilhapituwi,ṅupitmataṇdhakmaṅidhuŋ,gumiñjayahaṅucap·,kĕdhĕḥhiranundenñahi,hĕnesaluk·,kalambimasmasasocan·.nulida
neñalukkwacā,saŋwr̥ĕnnalātuwihasin·,watĕk:histripadhābĕṅoŋ,hadaheweŕmaṅĕdekin·,hadakĕñĕmmanagiḥ,jajarahanhaṅgenkampuḥ,yansubamañida
[32 32A]
yaŋ,maṅasoraŋśatrusti,tankaliṅu,deniŋkĕdhiwr̥ĕhannala.hagĕlismuṅgaḥriŋratha,gumiñjayānr̥ĕpati,srathikĕdhiwr̥ĕhannala,gatipajalanetuwi,sakiŋkawidha
gdhaniŋ,kĕdhiwr̥ĕhandalatuhu,wruhiŋhaśwaśikṣa,kadimĕlampahemaṅkin·,kagetrawuḥ,rihajĕŋprabhuhastina.sĕsĕkwatĕkiŋprawīra,prasamāsañjatasami,gumuruhi
kaŋkĕṇdhaŋgoŋ,bĕṇdhetanpakalamuni,sūŕyyanhawantiwanti,kadisagaratumampuḥ,katĕkaniŋpralaya,ketohupamanyatuwi,mĕl̥k·l̥bū,riŋmadhyaniŋraṇaṅgaṇa.tumi
ṅhalsaŋgumiñjaya,kawĕnĕsanhikaṅhati,kumĕtĕŕsukunegĕñjoŕ,gĕlismaṅandikaharis·,ñahiwr̥ĕhandalakĕdhi,jalanmakil̥sanmalu,twarasĕdhĕŋyalawan·,watĕkiŋ [ 33 ][32 32B]
32
korawapati,samikasub·,wicakṣaṇariŋpayudhan·.makadibhagawānbhiṣma,dhaṅhyaŋdroṇakr̥ĕpatuwi,śwattamamwaŋsaŋkaŕṇnā,riŋṅuntatsaŋkurupati,maṅr̥ĕmpĕgwirasami,
sahāduśśāsanaduluŕ,wuruhiŋweddhahastra,samidhirapadhaśakti,padhakasub·,wagĕderiŋpayudhan·.tanhanawaniwĕnaṅa,yawiniŋᵒaŕjjuṇatuwi,wĕnaŋmapagriŋpalugo
n·,kaliḥwadwatanhananiŋ,bapatwarādādini,kapihandĕl·ṅrakṣahiṅsun·,deniŋhiranuṅgalnuṅgal·,kil̥saŋhikuŋpadathi,hiratakut·,sumawuŕsaŋwr̥ĕhandala.puna
pikraṇahidewā,mawĕdhiriŋmusuḥśakti,patutmijilraṇamaṅko,wantaḥṅaliḥmusuḥl̥wiḥ,saṅgĕmhidewāṅuni,tuwaḥdhiraṅaliḥmusuḥ,har̥piŋparahistryā,sadhatĕŋ
[33 33A]
riŋraṇabhumi,daditakut·,ṅatonaŋśatruᵒuttama.yanhidewājrihiŋraṇa,tinindanejagatsami,nĕṅgeḥpragalbhariŋweśma,kaliḥtityaŋsanemaṅkin·,
meraŋmatulakmaṅkin·,reḥtityaŋsampunkasumbuŋ,widhagdhaniŋsarathyā,pinunastityaṅemaṅkin·,riŋhiratu,papagĕnsaŋkurukula.ketohatūŕhiwr̥ĕndala,gumiñja
yamañawurin·,hadhuḥñahiwr̥ĕhandalā,takuttuwihirajani,maliḥmaṅawawanin·,magutkadhiraniŋśatru,tanjriḥkapariwadan·,sinuryakankakĕdekin·,nulitĕ
dhun·,gumiñjayamariŋkretta.nulikrodhasaŋwr̥ĕndala,ṅatonaŋgumiñjayajriḥ,gagrepenantaṅankaro,mañambaknulimanudhiŋ,dewāsañjayabhumi,kalintaŋhi [ 34 ][33 33B]
33
dewātakut·,satryawĕdhiriŋraṇā,tanhuruŋmaṅgiḥhaweci,yantansurud·,swaŕggapĕjaḥriŋraṇaṅga.katondesaŋkorawākula,tiṅkahiŋwr̥ĕndalākĕdhi,gumuyu
pacĕḥmanonton·,hanasumaṅsayatuwi,dudunwaŋjatibañciḥ,saŋᵒuttamadadiwadhu,kadirupasaŋpaŕtha,yanriŋmwatĕkaniŋpipi,tĕkeŋbawu,byaktasaŋdhanañjaya.ta
nhucapĕnsaŋkorawā,mamaŕṇnawr̥ĕndalākĕdhi,tanmarisaŋbhumiñjaya,kajambak:haṅāśihaśiḥ,ñahiwr̥ĕhandalakĕdhi,tuwihiralintaŋtakut·,hiramanunasicchā,lebaŋ
maniranejani,nepanuku,masmaṇikrajāmulya.masawuŕsaŋwr̥ĕhandalā,dewasaŋsañjayabhumi,mĕnek:hidewanemaṅko,yanjatihidewawĕdhi,hidewama
[34 34A]
ñaratenin·,tityaŋmaṅlawanhimusuḥ,sawatĕkiŋkorawā,lakwakĕnakaŋpadathi,mariŋmusuḥ,tityaŋmaṅrakṣahidewā.ketohatuŕwr̥ĕhandala,sumiṅkinsaŋ
jayabhumi,lintaŋjĕjĕhemaṅĕtoŕ,ñĕmaktalinkudakaliḥ,muṅgaḥhikāsaŋkāliḥ,hanuligĕlismaṅambuk·,ṅuṅsikorawakula,watĕkkorawanesami,lintaŋta
kut·,ṅĕtonduŕmmitaniŋlampaḥ||0||pupuḥdūŕmmā||0||mamuliṅaŋbalayodhasaŋkorawa,misadyahaneŋṅuri,huṅkuŕdhaṅhyaŋdroṇa,deniŋjriḥmaṅato
naŋ,cirinelintaŋnemaṅkin·,haṅinpracaṇdha,sahāgĕlap:hudanriris·.hawurahanhumuŋswaraniŋgagak·,sinar̥ṅanhaśumuni,ṅuluntanpakala,tuwisūŕyyata [ 35 ][34 34B]
34
npateja,l̥bumĕl̥ktansinipi,pĕtĕŋhikaŋrāt·,kudalimanpaguliliŋ.hawinanhidagĕlisdhaṅhyaŋdroṇa,ṅandikāriŋpraguŋsami,dhuḥdewapaṅeran·,
neciṅakduŕnimittā,cirijĕlesaneṅuni,yatnahidewā,gĕlaŕwaṅunaŋnejani.jatipaŕṇnanbapāsaŋdhanañjaya,masilumanrupakĕdhi,tandadyayaso
ra,tĕṅahiŋraṇaṅgaṇa,ganaŕwwapiśacātuwi,kasoŕdenira,hasiŋwanitĕlasmati.syapāwĕnaŋmapagidhanañjaya,manaṅkĕpinraṇatuwi,hidasaŋhyaŋludra
,tuwilintaŋnugrahā,dawĕg:hipunnaṅunkeŕtti,riŋᵒindrakila,nĕlasaŋmomonesami.gĕlisaŋkaŕṇnalañcaŋmatuŕbaṅkan·,hapākraṇatanmari,ṅal̥mdhanañja
[35 35A]
ya,tanhanawanyaṅlawan·,yadinhipun·l̥wiḥśakti,maṅdoḥriŋtityaŋ,miṅkinkeśrībhupati.tanhucapĕnrawoswatĕkiŋkorawa,saŋdhanañjayanemaṅkin·,ta
nmarihaṅucap·,risaŋwirathaputra,dewasaŋsañjayabhumi,dr̥ĕwenhidewa,tumbakpamĕntaṅegañjiḥ.mamindaḥtityaŋmasikĕpkaniŕguṇa,hapansaddhakalaśakti,ka
lariŋpayudhan·,ᵒikitontonhikihastra,hĕluŋndatanpaṅudili,twimanaḥtityaŋ,ṅaruruḥsanemaṅkin·.deniŋhanasañjatapañcapaṇdhawa,riŋsetramagĕnaḥ
maṅkin·,hanatarwamagöŋ,luhuŕnyatansamasama,caraŋnyasĕdhĕŋpĕnekin·,haywasaṅsaya,gumiñjayāmañawurin·.tuwisajābukamuñin·wr̥ĕndala,hanawa [ 36 ][35 35B]
35
ṅkepaglantiŋ,ripaŋᵒikuŋtarwa,pĕsubañĕḥtanpantara,patutmaniranejani,campuŕhinucap·,deniŋpratakjanasami,saŋkĕdhiwr̥ĕhandalāhanuliṅucap·,dewasaŋsa
ñjayabhumi,kahucap:hidewā,satryakulāwaṅśaja,ndikapantityanemaṅkin·,makonhidewā,sanetanpatutgawenin·.tanwihaŋgumiñjayamĕnekriŋta
rwa,kapaṅgiḥsañjatal̥wiḥ,prasamarupanya,samisutejabhāśwara,nulikatuŕhikāsami,saŋdhanañjaya,tanāŕṣamanampenin·.deniŋsamisañjatakakā
rinira,mĕnek:haŕjjuṇahagĕlis·,mintonaŋsañjata,ᵒiṅgiḥdewāgumiñjayā,ciṅaksañjatanel̥wiḥ,sañjatanira,saŋdhanañjayaneṅuni.hawana
[36 36A]
nhidajayāsaŋdhanañjaya,riŋtrimaṇdhalātuwi,ᵒikipamĕntaŋnya,satussahaśramuṣṭinya,sañjatahyaŋbrahmāṅuni,siyukawaŕṣan·,karākṣāhyaŋbrahmātuwi.hyaŋbra
hmāmiccayaŋriŋpaśupatya,lawashikāsujati,waluŋṅatuswaŕṣa,paśupatimaniwakaŋ,riŋhadihyaŋsurapati,lawashiṅkana,huluŋdaśawaŕṣātuwi.saŋhyaŋᵒindramicayaŋriŋ
saŋdhanañjaya,tuwikagambĕltanmari,sekĕtlimawaŕṣā,kaditejaniŋhyaŋnala,gumiñjayaśabdhaharis·,ñahiwr̥ĕndalā,l̥wiḥsukāhirajani.maṅatonaŋsañjata [ 37 ][36 36B]
36
ᵒuttama,tĕlastakut:hiŋrajani,wr̥ĕndalāhaṅucap·,yantuwikahyunhidewā,tĕlasaŋtakutehuni,nehadaratha,sutejakadihyaŋhagni.haywasaṅsayade
wāmaṅkatmapraṅa,rathanhidewanemaṅkin·,ṅaranhiramaya,tansĕdhĕŋtinuṅgaṅan·,wireḥtityaŋkadimaṅkin·,hagĕŋpradāwa,rikālaniŋraṇabhumi.gumiñjayama
ṅasoŕriŋwr̥ĕhandala,ᵒiṅgiḥdewāsanemaṅkin·,tuwisampuntinas·,ṅantĕnaŋwaŕṇnanhidewā,kadisaŋhyaŋᵒindrajati,hawinantityaŋ,tansumaṅsayanemaṅkin·.
tuwiwentĕntunasaŋtityaŋriŋdewā,wireḥtityaŋmañratenin·,swecchahidewa,mawaraḥguṇaniŋsrathyā,kadiguṇasaŋdaruki,cĕpĕtriŋratha,padmanabhaṅawa
[37 37A]
rahin·.kadisaŋmatalisinĕpĕkanguṇa,srathihyaŋsurapati,maṅkāᵒujar̥ndewa,pramasukasaŋpaŕtha,nuliṅraṅsukkuwacal̥wiḥ,ᵒadr̥ĕṣutejā,ṅraṅsukbhuṣaṇaneri
hin·.l̥wiḥbĕṅoŋgumiñjayāmulatsaŋpaŕtha,mojaŕtasiragĕlis·,dewāwr̥ĕhandala,hĕṇdhiparaniŋpaṇdhawa,manusupriŋhalashuni,sawirehida,halaḥmacu
kineṅuni.masawuŕsaŋdhanañjayamanaŕttayaŋ,dewāsaŋsañjayabhumi,punikipir̥ṅaŋ,tityaŋmatutuŕtuturan·,tiṅkaḥsaŋpaṇdhawāsami,tityaŋsaŋpaŕtha,marupakĕdhineṅu
ni.saŋbrahmaṇātanpasaḥriŋramanira,saŋdhaŕmmawaṅśatuwi,kaliḥsaŋbalawa,tanmolaḥriŋpawar̥gan·,juruholaḥramahaji,ᵒikasaŋbhima,mĕjaḥsaŋmalojña [ 38 ][37 37B]
37
ṅuni.kunaŋsaŋgrantikāwruhiŋhaśwasikṣā,saŋnakulahikatuwi,saneriŋpal̥mbwan·,makahuṅsuniŋpaṇdhawā,saŋsadewāhikājati,sukandrisira,saŋdrupadineṅgawe
nin·.pĕjaḥsaŋcacakārikālaratryā,kahucapganāŕwwapati,haywawawarahan·,bhumiñjayanuliṅucap·,lintaŋsukatityaŋmaṅkin·,pañcapaṇdhawā,cokoŕhidewa
netuwi.tityaŋmanunasaŋriŋhidewā,deniŋkalokanemaṅkin·,hidewakahucap·,sapuluḥnamanhidewā,saṅaŕjjuṇasukāṅapi,dewasañjaya,tityaŋña
ritayaŋmaṅkin·.hasiŋsolahiŋtityaŋsuddhaniŋmanaḥ,saṅaŕjjuṇānamadeniŋ,watĕkiŋpaṇdhita,hawinanāmaphalguṇā,nihantantanyeṅuni,mijiliŋgaŕbbhā,
[38 38A]
kahulukālaniŋśaśiḥ.kaliḥjiṣṇupanĕlaḥtityaṅedewa,nihanpadaŕttanyaṅuni,hanaśatruwaṅśa,tanhanawanilumihat·,kawiŕyyantityaṅetuwi,kraṇasaŋ
kiŕthyā,kahucapwatĕk:hyaŋsami.kālaniŋmapraŋlawandetyadanawā,nugrahahyaŋsurapati,makuthāᵒuttama,maṅaranswetawāhana,nihankramanyeṅuni,kālaniŋrathā
,makĕdhĕṅanjaranputiḥ.saŋwibhatsakahucaptityaŋriŋlokā,mataṅkĕptityaṅeṅuni,kālaniŋpayudhan·,dyusrahiŋripukulā,rijayākaharanyeki,śatruᵒutta
ma,halaḥndatanpaṅudili.kaliḥkr̥ĕṣṇāpanĕlaḥtityaṅedewa,mal̥ṅisrupanetuwi,sawyasaciwaneḥ,kahucap:hanariŋlokā,taṅantityaŋkanankeri.padha [ 39 ][38 38B]
38
wagĕdnya,kayattaniŋcāpatuwi.deniŋtityaŋmawaṣṭāhidhanañjaya,nihanpūŕwwakaneṅuni,halaḥdeśawetan·,dr̥ĕwenyatĕlashinalap·,haṅgen·r̥ṅganiŋpadathi,
maṅdehidewa,tatashuniŋnemaṅkin·.gumiñjayapranamyamatuŕhanĕmbaḥ,ᵒiṅgiḥdewasaŋkirithi,maṅkintityaŋñadyā,masusuhunanriŋhidewa,deniŋtanhanamā
liḥ,lintaŋnugrahā,cokoŕhidewanemaṅkin·.deniŋtityaŋkapitĕlas·ṅor̥g:hidewā,hicayaŋtityaŋnemaṅkin·,hĕndiparanana,saŋdhanañjayahaṅucap·
,saŋkurupatidenhuṅsi,maṅkehinayat·,gandewadhanuḥtumuli.kadigunuŋrubuḥswaraniŋgaṇdhewā,hanankadiswaraniŋ,garudhamaṅlayaŋ,hanalwiŕśabdhaniŋbhajra,li
[39 39A]
ṇdhuhikāraṇabhumi,hanulisĕmpal·,sakwehiŋkayuhĕnti.gumrit:hikāŋrathanĕhĕŕlumampaḥ,naṅsĕkriŋkorawāmaṅkin·,mĕnĕŋsaṅaŕjjuṇā,ṅastawāhyaŋpawakā,he
nakirāmasamadhi,mijilwanara,dhwajasiṅhāpurakr̥ĕtti.tantuṅgalhikaŋhawinankabindawā,ᵒikaŋrājabhuthamuṅgwiŋ,pucak:hikaŋdhwaja,rūpanekabinabina,picanhyaŋhagniṅuni
,nekaheliṅaŋ,ṅĕsĕŋhalaswanahuni.maṅkinlumbrāswabhāwasaṅaŕjjuṇa,ṅdehulapkaŋhaṅakṣi,tinulupiŋśaṅka,ṅaransidewādhattā,katr̥ĕsansañjayabhumi,maku
cĕmsira,gĕlissaŋpaŕthanemaṅkin·.pinatĕkiratalaniŋturaṅganya,pinĕkulsañjayabhumi,dewābhumiñjayā,sampundewākatr̥ĕsan·,rihar̥pmusuhel̥ [ 40 ][39 39B]
39
wiḥ,tankasatryā,tiṅkaḥhidewanemaṅkin·.nulimatuŕgumiñjayasahasĕmbaḥ,ᵒiṅgiḥratusaŋkirithi,kaśr̥ĕbmanaḥtityaŋ,tanhananiŋkunakuna,swaraniŋkre
ttamakadi,śabdhaniŋdhwaja,kalintaŋṅĕmpĕṅiŋkopiŋ.tanhucapĕnsaŋpaŕthamaṅucapucap·,maṅrawosriŋsañjayabhumi,maṅkindhaṅhyaŋdroṇa,kalintaŋhosĕkiŋcitta,maliḥ
hidamataṅguhi,watĕkkorawa,deniŋkanbhuthaniŋciri.nulimaṅandikāriŋwatĕkiŋkorawā,makon·ṅlebaŋnemaṅkin·,sakwehiŋkajaraḥ,deniŋtanhanalawe
yā,saŋdhuŕyyodhananemaṅkin·,tanmisiṅhihā,wacaṇādroṇanemaṅkin·.deniŋkabawoshidabhagawandroṇā,tanmariṅal̥msaŋkiŕthi,deniŋhuliŋsuba,lintaŋ
[40 40A]
waranugrahā,risaŋdhanañjayaṅuni,haṅandaprowaŋ,hañuñjuŋśatrupituwi.patut:hidāsatatatuwimadhaŕmma,tundenhidahaneṅuri,rikālaniŋraṇā,hapaṅĕgwaniŋ
kadhaŕmman·,cahiprawiranesami,watĕkkorawā,gĕlaŕwaṅunaŋnejani.gĕlissaŋkaŕṇnāmatūŕlintaŋpragalbha,ᵒiṅgiḥratusaŋbhupati,sampunsumaṅsayā,rihananiŋśatrutĕka
,newektityaŋmanaṅkĕpin·,watĕkwirathā,masahayasaŋkirithi.deniŋkalintaŋswecchācokoŕhidewā,riŋtityaŋsakeŋrihin·,maṅkinhikiciṅak·,ripĕjahiŋdhanañja
ya,ritĕṅahiŋraṇābhumi,dr̥ĕshikāŋkuda,kadibar̥t:hikaŋhaṅin·.konĕntawatĕkkorawātumiṅhala,kālapraŋpatikaji,dhaṅhyaŋkr̥ĕpāmojaŕ,ᵒiṅgiḥdewāsa [ 41 ][40 40B]
40
ṅawaṅga,bapāmitutuŕnejani,heliŋhidewā,tiṅkaḥsaŋpañcapaṇdhawāṅuni.sampunhidewāmalagāriŋphalguṇa,ᵒupayagawenaŋrihin·,haṅiriṅiŋci
drā,sampunkapurugiŋlampaḥ,hidewagaptimatandiŋ,riŋdhanañjayā,ndikapansiddhanetuwi.saŋdhanañjayākasumbuṅiŋjagattrayā,liyuṅasoraŋbhumi,halaḥku
ruwaṅśa,mwaŋmlagaṇdhaŋsubhadra,newektanhanaṅantinin·,miwaḥnĕlasaŋ,watĕkkawasāneṅuni.ᵒupamāhidewāṅametgajaḥgalak·,riŋhalasduŕggamāwiṣṭi,tanṅawa
sañjata,kapanhidewāholihā,gajaḥgalaktansinipi,l̥wiḥhupamā,hidewāṅlaṅkaŕhabdhi.hupamāwoŋmapraŋtanpasañjata,dukapanhipunpoliḥ,ṅlawanmasañja
[41 41A]
ta,ndikapanhidewamĕnaŋ,misadhyanaṅkĕpaŋjurit·,riŋdhanañjayā,saŋśwattamamañaruwin·.dewasaŋkaŕṇnāpisiṅgiḥdhaṅhyaŋkr̥ĕpa,tuwihidewanemaṅkin·,lintaŋwakpra
galbhā,tuwidewāwusjayā,sampunlintaŋhawakmuji,maṅal̥mhawak·,tuwihadahanaklĕwiḥ.tuwikasumbuŋjñayāriŋraṇaṅgaṇā,holiḥñjaraḥmāsmaṇik·,sinĕmbahiŋ
lokā,humĕnĕŋtanpajarajaŕ,kaliḥhidasaŋhyaŋhagni,tanmarihida,tanpojaŕhidamaṅĕsĕṅi.mwaŋhidasaŋhyaŋsūŕyyamĕnĕŋhida,maṅisĕpsariniŋbhumi,miwaḥhyaŋbhu
talā,kr̥ĕŋtanpahujarujaŕ,mañaṅgaguminesami,tuwihidewa,ᵒaṅkarāpakṣamĕjahi.saŋdhanañjayātĕṅahiŋraṇaṅgaṇa,dukapansiddhaniŋkapti,saŋbhiṣmāma [ 42 ][41 41B]
41
ṅucap·,kononsaŋkurupatya,maroguminesami,padhasatĕṅaḥ,sukaniŋkorawasami.tanliṅhādhūŕyyodhanariŋtutuŕbhiṣmā,hidhĕpñanekapituwi,
kewalāmapraṅa,har̥pnurekṣapaṇdhawā,gĕlismakonsanemaṅkin·,watĕkko,ṅgawegĕlaŕkagapati.dhaŋhyaŋdroṇasawatĕkiŋkorawa,rimadhyahawakiŋ
pakṣi,saṅaśwattama,tĕkaniŋbhagawānkr̥ĕpa,muṅguḥkampidkanankeri,tuwisaŋkaŕṇnā,riŋgidatmutuṅguhiŋpakṣi.pinakāhikuḥmuṅguḥbhagawanbhiṣmā,dhūŕyyodhanaha
nehori,kahananiŋl̥mbwā,tanhilwāmagĕlara,tuwiniñjohaneṅuri,watĕkkorawa,masuŕyyak:hawantiwanti.marasaṅaŕjjuṇagumritrathanira,hanuli
[42 42A]
ṅandikāris·,dewāgumiñjaya,haṇdhĕgaŋlampahiŋratha,tityaŋmaminĕhinjani,gĕlaŕgarudhā,ndihuṅgwansaŋkurupati.punikāsaŋkurupatimariṅunta,
t·,humuṅguḥkiduliŋᵒukiŕ,rikaṇdhaŋpal̥mbwan·,dhanañjayanuliṅucap·,dhaṅsĕkaŋkrettanejani,kahananira,saŋprabhukurupati.gumiñjayātanwihaŋri
hujarira,kagĕtakkrettanemaṅkin·,nicapaŋsyandana,rihajĕŋsaŋkurupatyā,saŋdroṇaṅandikāris·,ᵒiḥsaŋkorawā,tuluŋgatyaŋsaŋbhupati.tuwidhana
ñjayātanhar̥pmapraṅa,yawĕniŋsaŋkurupati,tontonsañjatanya,samamuratriŋᵒakaśa,ṅgawenaŋbulunejriŋ,miwaḥsuṅunya,kraṇahaṅĕr̥siŋhati.mwaŋra [ 43 ][42 42B]
42
jabhuthapinakāgraniŋdhwaja,kabinawānejani,kenkenbanayanaŋ,hapaŋgiliskatuluṅan·,saŋnarāŕyyakurupati,bapāmisadhyā,pacaŋṅebog:ha
neṅuri.rantabansakwehiŋkorawāwaṅśā,niwakaŋsañjatal̥wiḥ,saṅaŕjjuṇasira,tanjaṅkayanmaniwakaŋ,silimukahastral̥wiḥ,riharinhida,dhūŕ
yyodhanatigaŋsiki.maṅaransaŋjayāmwaŋcatrasaha,gĕsĕŋsyandananyāhĕnti,lwiŕhalastinunwan·,mapulihiśatruntapa,pĕjaḥndatanpaṅudili,tĕkaniŋsrathya,
jaranpĕjaḥpaguliliŋ.masiṅitsaŋkaŕṇnāgĕlismaniwakaŋ,sañjataᵒuttamasami,rwaŋpuluḥpisan·,hibĕkankudasaŋpaŕtha,yatnadhanañjayamaṅkin·,mĕntaṅaŋlaras·,
[43 43A]
pinanaḥᵒawaṅgapati.kebĕkanriŋhawak·hrutanpasĕlā,tĕkeŋbawulaṭākopiŋ,gĕlanaŋsaŋkaŕṇna,kapĕtĕṅantanhanonrāt·,rukuḥgĕluŋnyahĕnti,ratna
sumirat·,deniŋpanaḥsaŋkirithi.kadihukiŕbinajrādesaŋhyaŋᵒindra,hanankadigajaḥtuwi,kinĕpuṅiŋkuda,bĕlisbaṅunsaṅawaṅga,maṅĕtoŕsukune
kaliḥ,taṅanulepak·,ñĕmaktuṅkĕdnulijĕriḥ.masusupanriŋtĕṅahiŋwadwanira,deniŋkasorankaśaktin·,tuwisaṅawaṅga,deniŋsaŋdhanañjaya,maliḥ
maglaŕbalapati,hamet:hupayā,yodhakorawanesami.tanmarimamanaḥsarwāstrāᵒuttama,tumiṅhalsañjayabhumi,tuwikol̥diŋpraŋ,kabawosriŋbhumi [ 44 ][43 43B]
43
ñjaya,hanulimatuŕhagĕlis·,riŋdhanañjaya,ᵒiṅgiḥratusanemaṅkin·.hĕndiparanasyandanaprameśwara,maṅdekempĕŕsanemaṅkin·,śatrusaŋnarāŕyya,saṅaŕjju
ṇāhegaŕṅucap·,dewāsaŋsañjayabhumi,nihantaŋratha,kañcanadewatātuwi.siṅitĕnkidullampahikuŋsyandana,gumiñjayatĕlasṅiriŋ,gĕlismanicapaŋ,rihar̥pbha
gawānkr̥ĕpa,kadimĕlampaḥpadathi,watĕkkorawā,marantabanmanuluṅin·.haŕthāwatĕk·r̥ṣinontonriŋgagaṇā,kinarāgandaŕwwāsami,haŕṣamaṅatonaŋ,praŋdhana
ñjayakorawa,dhaṅhyaŋkr̥ĕpasanemaṅkin·,marātasira,padhāñĕntokaŋkaśaktin·.sinambuttaŋcāpadebhagawānkr̥ĕpā,tĕṅgĕkpaŕthakapatitis·,sahāpuluḥpisa
[44 44A]
n·,mal̥ssaŋdhanañjaya,warahastrapataŋsiki,samiᵒuttama,kĕnakudakr̥ĕpāñumprit·.makĕcosdhaŋhyaŋkr̥ĕpātanwriŋhulahā,maguyaŋslaniŋpadathi,tankahyunsaŋpaŕ
tha,maṅludindhaŋhyaŋkr̥ĕpā,hagĕŋtr̥ĕṣṇāniratuwi,sañjatanira,pinuṇdhutiranemaṅkin·.sakṣaṇāṅliliŕhidadhaŋhyaŋkr̥ĕpā,muwaḥmuṅgaḥriŋpadathi,ṅambilhruᵒuttamā,ma
ṅaranbalāsayakā,kabatitissaŋkirithi,sĕköpatbĕlas·,hapisantanpaṅudili.winal̥sandepaŕthabalāsayakā,pĕgatmĕntaṅanyahĕnti,tĕkaniŋkawacā,sumiratmutya
haranira,matūŕsaṅaŕjjuṇāgĕlis·,haywāpaṅĕmpwan·,kahanankrodhamwaŋsĕṅit·.tuwitityaŋkasoŕdenirāmpudhaŋhyaŋ,twarahadahanakmuji,maṅasoraŋśiṣyā, [ 45 ][44 44B]
44
yanhĕmpudhaŋhyaŋkasoran·,deniŋśiṣyakadimaṅkin·,gatisaŋdroṇa,maṅebog:haneŋṅuri.niwakaŋśarasampatādhaŋhyaŋdroṇa,satushiyupatĕmpuhiŋ,
risaŋdhanañjayā,mal̥ssirāsaṅaŕjjuṇā,sañjatandatankawruhi,tankĕnawilaŋ,kabinawāpadhāśakti.bĕṅoŋwatĕkiŋsatryāwaṅśā,ṅatonaŋtiṅkahe
maṅkin·,saŋsatryākulā,wĕnaŋnaṅkĕpiŋpagurwan·,dhaŋhyaŋdroṇatuwigati,niwakaŋhastrā,sahabantejāhyaŋrawi.kadigul̥mmaṅujanisaṅaŕjjuṇa,gĕlisṅawal̥saŋ
kirithi,haṅebĕkiŋwiyat·,haṅinseṇdhuŋtanpantara,dhaŋhyaŋdroṇasanemaṅkin·,kadipaŕwwatā,kar̥r̥bmeghaniŋwr̥ĕṣṭi.tanjriḥdhaŋhyaŋdroṇāhanulima
[45 45A]
ṅayat·,sañjatanaracchāśakti,kadihaṅśaṅlayaŋ,tanasoŕtankawuṅkulan·,papraŋhidasaŋkaliḥ,kadipatukaŕ,gajendrapadhāśakti.tuwikabatĕkanhidādhaŋhyāŋ
droṇā,maṅr̥ĕgĕpaŋhrul̥wiḥ,hamĕnuhiŋwiyat·,magr̥ĕdhĕganswaranya,niŕgawetanpaṅĕnanin·,saŋdhañjayā,tĕlas·r̥mukriŋlaṅit·.gajaḥkrettasarathikudāpaju
limpaŋ,deniŋhrusaŋkirithi,drawānarawatā,swanditāriŋhaṅganirā,saŋdroṇākempĕriṅhati,r̥mĕkbhuṣaṇa,kawacābabadoŋhĕnti.gĕlissaŋpaŕthanaṅsĕkdhaŋhyaŋ
droṇa,ṅlĕpasakĕnhrul̥wiḥ,tanpaweḥmal̥sa,deniŋhrudhanañjaya,dhaŋhyaŋdroṇanulijriḥ,maṅĕtakkuda,rihajĕŋsaŋkurupati,salarudhaŋhyaŋdroṇa [ 46 ][45 45B]
45
kasoŕkaśūran·,deniŋdhañjayamaṅkin·,saṅaśwatama,krodhakadikālantakā,tumiyaŋhrunel̥wiḥ,hruśaramayā,pasarambyaḥriŋlaṅit·.wa
luŋsikisañjatapinĕntaṅira,tinulaktinaṅgulsami,desaŋdhanañjaya,sañjatal̥wiḥᵒuttama,haŕddhacandrapĕtaŋsiki,tĕmpuḥsapisan·,riŋᵒakaśasamihĕnti.piraku
naŋkawiśeṣaniŋśwatama,samitanpaṅudilin·,desaŋdhanañjayā,ñaṅsanmaraskahyunhida,jĕrihemanolinoliḥ,gĕlissaŋkaŕṇna,maliḥśroṣāṅawawanin·
.maniwakaŋhrumĕnuhiŋbhūŕbhwaḥdeśa,ghoraghūŕṇnitātanmari,śabdhanikuŋcapā,tumiṅhalsaṅaŕjjuṇā,maṅkinmurubkrodhahĕnti,mulyasocanya,buntĕŕhabaŋmaka
[46 46A]
kaliḥ.sĕdhĕŋmasĕṅhitsaŋpaŕthakaŕṇna,wirasenanemaṅkin·,ṅebogriŋhiriṅan·,tankaliṅudesaŋpaŕtha,saŋkaŕṇnātuwikahuṅsi,tanmaniwakaŋ,sañjatā
ᵒuttamatuwi.maṅkinmaniwakaŋᵒujaŕpragalbhā,ᵒibasaṅawaṅgapati,pr̥ĕśaṅśāwuwusta,twarādarakwaṅlawan·,kaśaktinhibanejani,kahimaṅlawan·,matakĕrantaṇdhiŋ
jurit·.janihiṅĕtaŋsalaḥhibanekuna,manundensaŋdrupadi,mr̥ĕkoṣariŋbākāladyuttacaritā,phalaniŋkaŕmmakapaṅgiḥ,hibamanatak·,braṅtinkahine
jani.gatiyaŋhibamiwakaŋsañjata,tontonĕnkorawasami,sumawuŕsaŋkaŕṇnā,ᵒiṅgiḥhibadhanañjayā,kalañjuŕhibanejani,ndiwakaŋᵒujaŕ,hapakraṇāhi [ 47 ][46 46B]
46
bahuni.tosiŋñĕṅahaŋsomaḥkaplagaṇdhaŋ,dibañciṅaḥsanerihin·,mapimapidhaŕmma,jatihibamaṅilidaŋ,kiraŋdhirātunaśakti,lamāriṅhalas·,saṅsarā
ṅidhĕppanastis·.janitutug·sĕṅkĕŕdwadaśāwaŕṣā,prayamapraṅanejani,kapankusuruda,naṅkĕpaŋsiṅhāwikraman·,yadyanhidamakanti,riŋsaŋhyaŋᵒindra,norakoṇdhuŕ
tuwisahi.deniŋᵒibamanapakriŋsithitalā,dukapankahimawidhi,saŋpaŕthahaṅucap·,sakar̥p:hibāmojaŕ,hĕñenkapĕtĕṅanhuni,surudriŋraṇā,mwaŋpĕjaḥsi
śaṅkāṅuni.l̥wiḥᵒujaŕsaŋpaŕthanĕhĕŕniwakaŋ,silimukāśāstrāl̥wiḥ,yatnāsaṅawaṅga,ṅawal̥s·śarasampata,tibābahusaŋkirithi,krodhasaŋpaŕtha,taṅku
[47 47A]
lakkaŕṇnābititis·.tatanadwapĕgatpatalaṅanya,tĕkaniŋhruplakĕtik·,ṅawal̥ssaŋkaŕṇnā,manaḥtaṅansaṅaŕjjuṇā,niŕgawetanpaṅudili,wawuhinayat·
,pinanaḥdesaŋkirithi.mwaŋkabatitissañjatasaṅawaṅga,deniŋhaŕddhacāndral̥wiḥ,saṅawaṅgādhipa,malayukabalasaḥ,magahaŋndatanpanoliḥ,saŋdhanañja
ya,gĕlismaṅandikaharis·.dewābhumiñjayaticapaŋᵒikuŋratha,kahananiŋtĕdhuŋputiḥ,lumaraptejanya,jatibhagawānbhiṣmā,tuwihidasanejani,lawanapraṅa,gumiñja
yasahuŕjĕṅis·.ᵒiṅgiḥratusaŋnarāŕyyadhanañjaya,tansĕṅgahāpatikaji,laṅgyariŋhidewā,deniŋlintaŋkal̥swan·,manaḥtityaŋsanemaṅkin·,tĕlaskaŋjiwā, [ 48 ][47 47B]
47
ṅĕtonmaṅkepiraŋkothi.sr̥ĕṅĕnmojaŕpaŕthadewāgumiñjayā,tahanaŋsaŋhyaŋhurip·,saŋsurudriŋraṇa,dudutiṅkahiŋsatryā,gumiñjayāsanemaṅkin·,biṅaŕ
riŋcittā,mamir̥ṅaŋtutuŕyukti.gĕlismanicapaŋkrettagumiñjaya,bhagawanbhiṣmakahuṅsi,tumaṇdhaŋdhūŕmukā,matuluŋtanjaṅkayan·,pinanaḥdesaŋkirithi,taṅā
nyakiwā,saŋdūŕmukāmaṅuliliŋ.mapuliḥpĕtaŋsikisaŋduśśāsana,saŋdusahāwiwiṅsati,tantuṅgalwikaŕṇnā,padhaniwakaŋwarāstra,kĕnadhadhakirithi,gĕlissaŋpaŕ
thā,ṅawal̥ssañjatal̥wiḥ.sapisankĕnatibāhanariŋratha,magahaŋtumulijriḥ,tinūtdesaŋpaŕtha,rantabansakwehiŋwira,sawatĕkiŋkurupati,padhaniwa
[48 48A]
kaŋ,hruᵒuttamāpirakothi.pasambyaḥgajaḥkudatuṅgaṅanya,tanjaṅkayanmaṅĕmbuli,saŋpaṇdhutanaya,ṅawal̥ssilimukā,pĕjaḥtuṅgaṅanyahĕnti,tĕkaniŋwadwa,paju
limpaŋraṇabhumi.tankatonnataŕtĕṅahiŋraṇaṅgaṇa,tĕṇdhashatappaguliliŋ,mapasiḥrudhira,bhuthabhuthidyusiŋraḥ,sukāpadhahanuṅgaṅin·,waṅkeniŋgajaḥ,padhahegaŕ
ṅigĕlsami.ñĕl̥gsaŋpaŕthatĕṅahiŋraṇaṅgaṇa,kadikalāntakahapti,maṅlompojagat·,krodhandiwakaŋpanaḥ,bhagawānbhiṣmānegĕlis·,nulakriŋhastra,bharuṇā
strāharaneki.kĕnamastakanirasaŋdhanañjayā,pĕtĕṅanrasaniṅakṣi,ṅawal̥stasira,deniŋbalasayakā,puṅgĕl·dhwajanirāhĕnti,bhagawānbhiṣmā,lintaŋ [ 49 ][48 48B]
48
krodhanemaṅkin·.maniwakaŋpanaḥl̥wiḥhaṣṭamukā,katulakdeniŋkirithi,deniŋwiddhihastra,padhāwidhagdheŋyudha,padhādhirasirakaliḥ,padhaniwakaŋ,
bharuṇāstrāprajapati.hagnisilimukāᵒindrāsayakā,padhāñĕntokaŋkaśaktin·,tananakasora,padhacĕpĕtpadhagañcaŋ,tananasoŕtanal̥wiḥ,saŋdhanañjaya,
kĕnabawunyatankeriŋ.santanutanayakĕnadhadhanira,pinalaywandeniŋsarathi,deniŋkapĕtĕṅan·,tanwruhiŋparanparan·,tĕlasprawiraneliliḥ,hasiŋtumā
ṅgal·,kasoŕdeniŋkirithi.tumiṅhalmahārājaduŕyyodhana,prawiranetĕlasliliḥ,krodhasiṅhanāddha,maniwakaŋbalāhastra,kĕnahalissaŋkirithi,muñcaŕ
[49 49A]
rahira,hinaswenantumuli.masĕṅitasiramal̥sdhanañjaya,hrukalpaśaral̥wiḥ,padhaṅiriŋcidra,samāwagĕdiŋraṇa,saŋwikaŕṇnanuluŋgĕlis·,nuṅgaṅi
ngajaḥ,manaṅsĕkaŋsaŋkirithi.gatidhanañjayaniwakaŋsañjatā,kĕnakumbuniŋhaṣṭi,pĕjaḥtanpasara,lumĕmpatsaŋwikaŕṇna,padhakĕnahruśakti,mwaŋdūŕ
yyodhana,tĕkaniŋwiwiṅśati.kapiŋrwapinanaḥdesaŋdhanañjayā,kĕnadhadhakurupati,malayutasira,tinūtdedhanañjaya,haśrumojaŕtumuli,ᵒiḥ
duŕyyodhana,hapakraṇahibājriḥ.tanheraŋṅlĕbuŕśaśaṇaniŋsatrya,malayuriŋraṇabhumi,tanruktyājñanirā,maṅarandhuŕyyodhana,surudriŋraṇābhumi, [ 50 ][49 49B]
49
satryakani∅ṣṭan·,saŋsurudriŋraṇabhumi.tanmarikurupatikahumanhuman·,desaŋpaŕthātumuli,krodhakabaṅan·,kadisiratiŋpawakā,matulaksaŋ
kurupati,nuṅgaṅiŋgajaḥ,prawirāṅr̥ĕmpĕgsami.bhagawānbhiṣmāsaŋkaŕṇnādhaṅhyaŋdroṇa,duśśāsanawiwiṅśati,prasamāmamanaḥ,kadiwaŕṣatanpantara,saŋpaŕ
thaṅr̥ĕseṅhati,taṅheḥtaŋpraŋ,hidhĕpniranemaṅkin·.saŋhyaŋwimohanāstrāpinasaṅira,desaŋpaŕthahagĕlis·,mwaŋtatwāmantrā,radhananirāriŋcitta,ha
mĕnuhinariŋlaṅit·,denikaŋśaṅka,sidewādatañar̥ṅin·.haturuwatĕkiŋprawirakorawā,lupeŋriŋsañjatasami,tanhanapanonrāt·,
[50 50A]
deniŋprabhāwanikā,saŋhyaŋwimohastrāl̥wiḥ,sumasatpĕjaḥ,watĕkiŋkorawasami.tumiṅhalsaŋpaŕthasampunlabdhakaŕyya,ṅandikariŋjayabhumi,dewabhu
miñjaya,sampunmaṅkelabdhakaŕyya,kasoŕmusuhesĕmi.hanapawĕkas·,watĕk:histrineṅuni.nāgiḥjajarahan·yanlabdhakaŕyyā,maṅasoraŋratul̥
wiḥ,tontondhaŋhyaŋdroṇā,makadidhaŋhyaŋkr̥öṣa,samipaṅaṅgonel̥wiḥ,kaŕṇnāśwattama,duŕyyodhanaᵒikāsami.jarahĕnpaṅaṅgonyatĕka
niŋwastra,haṅgenlarapankapuri,riŋdyaḥᵒuttaŕyya,lumampaḥgumiñjaya,sukaṅalapwastrādi,hĕmassasocan·,paṅaṅgonsaŋkurupati.kagiyā [ 51 ][50 50B]
50
ttasirabhagawānbhiṣma,kabaṅansiratumuli,niwakaŋwarāstrā,kahananwimohastra,siyukwehiŋpadhal̥wiḥ,kĕnasaŋpaŕtha,kebĕkankudasarathi.krodhā
saŋpaŕthakadikalāntakā,niwakaŋwarāstral̥wiḥ,kĕnapadathinya,tĕkāniŋbhagawanbhiṣma,srathinyasampunwidogi,bhagawānbhiṣma,keraṅankahyunemaṅki
n·.saŋdhanañjayabiṅaŕṅadĕgiŋratha,ṅaliliŕsaŋkurupati,tinondhanañjaya,l̥wiḥbiṅariŋwadana,matūriŋbhagawānkaki,hapahawanan·,saŋpaŕthalupu
tnemaṅkin·.bhagawānbhiṣmāṅandikāpranamyā,dewāsaŋkurupati,masātanhuniṅa,hidewākadimaṅkya,tiṅkaḥsaŋpaŕthanel̥wiḥ,tuwihidewā,kĕnasya
[51 51A]
māhāstral̥wiḥ.hasiŋtumaṇdhiṅinsaŋpaŕtha,samindatanpaṅudilin·,naṅkĕpaŋprabhāwa,magutsaŋdhanañjaya,papinĕḥkakyānejani,tulakakĕnamhikāŋ
wr̥ĕṣabhasami.maṅdasukāwatĕkiŋkorawāyodha,dūŕyyodhananemaṅkin·,mĕnĕŋtasira,tumuṅkulbasakeraṅan·,watĕkkorawanesami,maṅayubhagya,
pitĕkĕtbhiṣmanel̥wiḥ.maṅkinsampuntulaksakwehiŋpal̥mbwan·,mwaŋpaṅaṅonyasami,sukadhanañjaya,ṅgawepaṅupakṣama,tāstrahaṅgenyaciri,bhagawānbhiṣma,tinumpa
ṅannariŋkopiŋ.dhaŋhyaŋdroṇakr̥ĕpāsaṅaśwattama,watĕkprawiranesami,sakwehiŋkorawā,makadisaŋdūŕyyodhana,tinumpaṅanhikasami,hakṣamāśāstra,riŋma [ 52 ][51 51B]
51
kuthāhikasami.tanhucapĕnsaŋkorawāsampunbudal·,saŋdhanañjayanemaṅkin·,paripūŕṇnasira,mojaŕriŋbhumiñjaya,dewāsaŋsañjayabhumi,walwikaŋ
ratha,pupulanal̥mbusami.tĕkaniŋpaṅaṅonyawilaŋsadhayā,gumiñjayamisiṅgiḥ,nĕhĕŕnupulan·,muwaḥmantukriŋkaṇdhaŋnya,kagyatsaŋpaŕthanemaṅkin·,tu
wiṅatonaŋ,balākorawanemijil·.sukĕtiṅalaspadhakusĕmwaŕṇnanya,tĕkānĕmbaḥmintahurip·,risaŋdhanañjayā,ᵒiṅgiḥratuprameśwara,ᵒeliŋhidewā
neṅuni,punikitityaŋ,kawulanhiratusami.nedumuntityaŋsampuntohaŋhidewā,halaḥmacukinerihin·,suwesāhidewā,tityaŋmanunasjiwā,
[52 52A]
saŋpaŕthāhaṅucap:haris·,tuwinñasaja,bukāmuñincahisami.janihibapadhamuliḥsaparanta,hirālugratĕkencahi,twarādañaṅkalā,pajalancahi
nesuba,nĕmbaḥwatĕkbalāsami,yodhakorawā,padhasukātansinipi.tanhucapĕnbalānirasaŋkorawā,dhanañjayanemaṅkin·,tanmarihaṅucap·,
riŋsaŋwirathāputrā,dewāsaŋsañjayabhumi,haywawawaraḥ,manĕṅgwasaŋkirithi.maṅasoraŋwatĕkprawīrākorawa,mawĕdhisaṅhulunteki,sinaṅgaḥsaŋpaŕtha,kĕ
nihidewākahucap·,ṅasoraŋśatrunesami,wirathaputra,sahasĕmbaḥmatūŕgĕlis·.tuwihiwaŋwacaṇancokoŕhidewā.nĕṅgeḥtityaŋl̥wiḥśakti,ñja [ 53 ][52 52B]
52
yaraṇaṅgaṇā,ṅasoraŋśatruᵒuttamā,pacĕḥjagatesami,deniŋhidewa,janapriyāl̥wiḥśakti.tanmarimaṅucapsaŋkarwātut:hawan·,sampunrawuḥnema
ṅkin·,samipaniŋwr̥ĕkṣa,tinubdhatekaŋgandewā,tĕkaniŋhrunyasami,taṅkulaknya,rigĕnaḥnyahaneṅuni.saŋdhanañjayāmaliḥmasalinrupa,waluyama
rupābañciḥ,magamṅahansira,mojarigumiñjayā,dewasaŋsañjayabhumi,kĕnahidewa,ma∅potusantulakmuliḥ.maturiŋhajinhidewāsampunja
yā,hidewākadimaṅkin·,saŋwirathaputrā,nulimakonsaŋgophala,tanhucapĕnriŋmaŕggi,prabhuwirathā,tucapaŋsanemaṅkin·.sampunhidaho
[53 53A]
liḥñjayāsaŋsusaŕmmā,pramāsukātanmari,lilāriŋbañciṅaḥ,makeriŋcatuŕpaṇdhawā,balāmantrihebĕksami,saŋśiwābuddha,purahittahaṣṭaseni
.nulihidamañjiŋdhal̥miŋkadhatwan·,tankatonsañjayabhumi,matuŕwatĕk:histryā,rilampaḥgumiñjayā,maṅrakṣal̥mbunekaṅin·,srathiwr̥ĕndala,saŋprabhu
kagyattumuli.gatimĕdhalmaṅandikāriŋpaṅawā,kasyasiḥkitāsami,tuluŋgumiñjayā,mapraŋlawankorawā,śighraśighranejani,niścayahira,ripatinyapituwi
.deniŋmakāsarawikĕdhiwr̥ĕhandalā,maṅdoḥyañakalpoliḥ,manaṅkĕpaŋyudhā,ṅlawanmunusuḥᵒuttama,gatyaŋtuluŋnejani,mulatāsirā,dwijakaṅkane [ 54 ][53 53B]
53
maṅkin·.pacĕḥmatuŕrisaŋprabhuwiratha,ᵒiṅgiḥratusaŋbhupati,laṅgyahikitityaŋ,matuŕrijĕŋsaŋnātha,tuwisaŋsañjayabhumi,naṅkĕpaŋyudhā,magutsaŋkorawāpati
sampunsumaṅsayācokoŕhidewā,yansampun·wr̥ĕndalakĕdhi,maṅgĕḥmakasrathyā,maṅdoḥpacaŋkasora,hanakpadukahaji,magutkorawa,pituwigandaŕ
wwapati.kalintaŋᵒuttamansaŋkĕdhawr̥ĕndala,sampunsumaṇdhyahaji,riranaktanātha,jatimoliḥriŋraṇā,sagetrawuḥsaddhagipiḥ,bhūthagophala,matuŕ
risaŋmakṣyapati.ᵒiṅgiḥtityaŋkawulāwatĕkgophalā,kahutusderanak:haji,kinonmaṅuniṅaŋ,ᵒikiranakprameśwarā,maṅasoraŋśatrul̥wiḥ,
[54 54A]
watĕkkorawa,l̥mbunematulakmaliḥ.sakiŋkawidhagdhanranakrameśwara,tananamusuḥwani,risaŋgumiñjaya,saŋprabhulintaŋhegaŕ,makonpramantri
sami,maweḥbhuṣaṇā,riŋgophalāmakakaliḥ.dawuhinbañjaremaṅraratamaŕggā,hapaŋhelaḥmapadathi,mabĕkĕlprasama,tosiŋdadipwaṅkidaŋ,pra
mantritĕlasmaṅiriŋ,padhagrawalan·,maṅraratamaŕggasami.mwaŋwatĕkiŋprahistryariŋṅantaḥpuraᵒi,makadidyaḥᵒuttari,mĕṇdhakgumiñjaya,deniŋñjayariŋraṇā,
tanhucapĕnwadwasami,padhaṅlaraŋ,wastral̥ṅkarāl̥wiḥ.prabhuwirathasyaṅinbhagawānkaṅkā,macukisanemaṅkin·,saŋsulandryasira,mapuṅurisaŋnātha,ᵒiṅgiḥ [ 55 ][54 54B]
54
ratusaŋbhupati,sampunnĕl̥baŋ,macukisanemaṅkin·.masatankapir̥ŋhoŕttanpaŋpaṇdhā,halaḥmacukinerihin·,manusupriŋhalas·,nĕmularādeniŋ
cukyan·,saŋprabhumamisiṅgiḥ,hisĕṅisĕṅan·,jalanmacukinejani.bhagawanhutaṅkanemaṅkinmacukya,satatāhalaḥtanmari,hidasaŋnarendra
,wacaṇāsĕmuhegaŕ,maswak·ṅandikāris·,saŋdwijakaṅkaŋ,kaciwāhidanejani.kadihalaḥkorawādegumiñjaya,dwijakaṅkamatuŕharis·,
jatitansimpaṅa,wacaṇanprameśwara,l̥wiḥñjayāranak:haji,sakiŋwidhagdha,saŋwirāwr̥ĕndalakĕdhi.yantanmasahayakĕdhiwr̥ĕndala,dukapanranak:haji
[55 55A]
,molihāriŋraṇa,krodhasaŋnāthakabaṅan·,halis·r̥ṅusocanĕlik·,nulimañĕmak·,bahanpacukyanhagĕlis·.kataṇdhĕsmakanbhaganhutaṅka,tanmaŕ
yyahanudiṅi,deniŋtaṅankiwa,maśabdhawakpuriṣyā,dwijakaṅkahibrāmaṅkin·,mĕnĕŋtasira,tanāsĕṅitriŋbhupati.taṅanyakaliḥnĕkĕpkaninira,maṅdatankati
beŋsiti,hilinikaŋhĕraḥ,sulandrijĕjĕḥmulat·,risaŋśwaminyanaṇdhaŋkanin·,tanwriŋṅulahā,gĕlismaṅambilwesuci.dyusanirākaninsaŋdwijakaṅka,mampĕttaŋrudhirā
mijil·,hapahikaŋkāla,dhatĕŋsaŋbhumiñjaya,kapĕṇdhakdeniŋparestri,mwaŋparaweṣya,watĕkpramañcasami.nuligumiñjayāṅinonwadwanira,maturiŋśribhupati [ 56 ][55 55B]
55
,gatihiputusan·,gĕlismatuŕrisaŋnātha,ᵒiṅgiḥratusaŋbhupati,hanak:hidewa,rawuḥprayamanaṅkil·.saŋprabhugaŕjjitagĕlismaṅandikā,gatyaŋtundenhi
yamahi,kagetgumiñjayā,par̥kriŋramanira,katondwijakaṅkakanin·,mastakanira,kebĕkanraḥhumili.gĕlismatuŕgumiñjayārisaŋnātha,hapakraṇasaŋr̥
ṣi,kocĕmiŋswabhāwa,kaninmastakanirā,saŋprabhuṅandiharis·,nanaksañjayā,tuwibapāmaṅgawenin·.kaninmastakanhidasaŋdwijakaṅka,ñabatdeniŋba
hancuki,bwat·braṅtinbapa,kewalāmujiwr̥ĕndala,ṅasoraŋmusuhesami,ṅandap:hidewā,kraṇabapālintaŋbraṅti.gumiñjayākagyatmatuŕsahasĕmbaḥ,ᵒiṅgiḥ
[56 56A]
ratusaŋbhupati,hiwaŋprameśwara,tansolahiŋratuwr̥ĕddha,sakṣatbrahmātyanr̥ĕpati,l̥wihalpakā,risaŋpaṇdhital̥wiḥ.gĕlisaŋprameśwaramaṅakṣama,saŋpra
bhumamisiṅgiḥ,hatuŕgumiñjayā,ṅakṣamāsirasaŋnātha,saŋdwijakaṅkanemaṅkin·,mapramasukā,garawalanmatuŕharis·.sampunlintaŋsumandyaprameśwara,deniŋ
tityaŋtanmari,ṅĕgwaniŋkadhaŕmman·,tandadyamagĕl̥ṅa,mastakantityaṅekanin·,deniŋsaŋnātha,kraṇatityaŋmanukupin·.raḥmijilsakiŋkaninpasurambyaḥ,ya
niŋtibāriŋsiti,jatirūgnagara,brastākatĕkaniŋsaŋnātha,saŋprabhusukahaṅapi,rihatūŕhida,saŋdwijakaṅkanemaṅkin·.dhatĕŋtasirāsaŋkĕdhiwr̥ĕndalā,ṅa [ 57 ][56 56B]
45
diwadāsaŋbhupati,mwaŋdwijakaṅka,saŋnāthamakṣyadhipa,tanmarihamujimuji,śaktiniŋhanak·,rihar̥p·wr̥ĕndalākĕdhi.cahipyanakbapāsabhumiñjaya,l̥wiḥbhagya
bapājani,mapyanak:hidewā,mabyaŋdyaḥsudheṣṇā,tananatuwinandiṅin·,śaktinhidewā,maṅasoraŋśatrul̥wiḥ.hapātiṅkahiŋpraṅlawankorawā,nandi
ṅinbhiṣmāmakadi,dhaŋhyaŋkr̥ĕpāścaŕyyā,droṇakaŕṇnaśwattamā,makadikurupati,kraṇāhidewā,mr̥ĕjayariŋraṇabhumi.saŋbhumiñjayamatuŕsahasĕmbaḥ,ᵒiṅgiḥratu
saŋbhupati,boyasakiŋtityaŋ,hawinansoŕkorawā,hanadewaputraśakti,hanak:hyaŋᵒindra,ṅasoraŋmusuhesami.pĕseṅanhidasaŋl̥wiḥdewāpu
[57 57A]
tra,tuwitityaŋtanhuniŋ,tityaŋmariŋkuna,tuwijriḥmaṅatonaŋ,watĕk:hastinaneṅuni,saŋdewāputra,makontityaŋtulakmaliḥ.lumĕkassaŋdewāputra
mapraṅa,prasamaśatrunejriḥ,sakrahiŋkorawā,hidasaŋdewāputra,mojariŋsaŋkurupati,ᵒiḥdūŕyyodhana,hapākraṇāhibawĕdhi.dudutiṅkahiŋsatri
yasurudriŋraṇa,yantuwihibājĕriḥ,dilaḥpadukāṅkwa,krodhasaŋkurunātha,śr̥ĕṅĕnmatulakmaliḥ,sahayanira,watĕkiŋkorawāsami.ᵒirakār̥s·r̥sma
naḥpatikbhaṭāra,kumĕtĕŕsukunekaliḥ,gĕlisdewaputra,ṅlĕpashrusayakā,kadisiṅhāṅuṅsihasti,watĕkkorawa,malayukawrinwrin·.gawoktityaŋwiŕyyaśakti [ 58 ][57 57B]
57
dewaputra,saŋprabhuṅandikaharis·,dewāgumiñjayā,maṅkehĕndihuṅgwanira,dewāputranel̥wiḥ,bapāmisadhya,mañambramāmakolihin·.dyaḥᵒutta
riwehakĕnarisira,sahāduluŕmasmaṇik·,sahaśracethikā,waraḥhĕndiparanya,gumiñjayāmatūŕharis·,ᵒiṅgiḥsaŋnātha,tanhuniŋtityaŋnemaṅkin·.ᵒa
ntaŕliṇāhidarihuwusiŋjayā,hanābilasanyaṅuni,gĕliskaŋtĕmuha,riliṅgiḥnaranāthā,saŋprabhusukāhaṅapi,rihatūrira,gumiñjayanemaṅkin·.kĕdhi
wr̥ĕndalāmantukpagr̥ĕhanira,rihuṅgwanireṅuni,ṅawājajarahan·,makadiwastralaṅkara,katurisaŋdyaḥᵒuttari,hantyantagiraŋ,saṅuttarinampenin·.
[58 58A]
mawaraḥsaŋkĕdhiwr̥ĕndalāriŋśūnyā,mamisikiñjayabhumi,rahasyaniŋcittā,ṅamaraniŋyudhiṣṭira,deniŋsubamaganti,masalinrupa,magobapaṇdhawaja
tti.deniŋpragatsĕṅkĕŕdwadaśawaŕṣa,madyussaŋpaṇdhawāsami,muwaḥmarūpasatrya,dumunuŋriŋpaṅastryan·,liṅgiḥmakṣyapatiṅuni,paṅulusira,saŋdhaŕmmawaṅśanemaṅki
n·.kagyatmulatmahārajawiratha,ṅatonaŋrūpanel̥wiḥ,kadisaŋhyaŋᵒindra,ᵒiniriŋdeniŋgandaŕwwa,dinuluŕsaŋpĕtaŋsiki,mojaŕtasira,saŋprabhumakṣyapati.ha
pākraṇamarimarūpābrahmaṇa,satryārūpanemaṅkin·,luṅguḥpataraṇa,waraḥgatirasikā,saṅaŕjjuṇamañawurin·,ᵒiṅgiḥsaŋnātha,tityaŋnaŕthayaŋnemaṅkin·. [ 59 ][58 58B]
58
deniŋhidāṅaliṅgihinluṅkaluṅka,brahmāwaṅśahidatuwi,tuṅgalriŋhyaŋᵒindra,pagĕḥriŋdewāpūja,ñalanaŋkaliṅanhaji,śaktariŋbratta,holasrisaŋkāśihaśiḥ
.taṅeḥyancaritayaŋᵒuttamanirā,dhaŕmmāwaṅśahidajati,ratuᵒindrapraṣṭā,hapakraṇatanyogya,luṅguhaniŋratul̥wiḥ,bhimārinira,rūpabalawane
ṅuni.tanmariṅgawenaŋtadhahannarendra,sinaṅguḥgandaŕwwāpati,pĕjaḥsaŋcacakā,harimaṅarannakulā,marūpāgrantikaṅuni,wruhāśwasikṣa,sahādewāsa
ṅhari.wruhāroŋguṇawaŕttanikaŋwr̥ĕsada,kunaŋsirāsaŋsulandri,wruḥmaṅracikāŋ,hodhakesahawaṅya,rasikādyaḥdropadi,tityaŋᵒaŕjjuṇā,marūpakĕdhineṅu
[59 59A]
ni.maṅdahidewātatassahuniṅa,riwatĕkpaṇdhawāsami,kraṇaᵒikitityaŋ,mañilibmamar̥kan·,ripaṅkajānr̥ĕpati,maṅdātanwruhā,deniŋsaŋkurupa
ti.tuwicokoŕhidewālintaŋswecchā,riŋtityaŋᵒikisami,matūŕgumiñjaya,naŕttayaŋśaktinirā,saŋdhanañjayanemaṅkin·,ᵒiṅgiḥsaŋnātha,kadihatūŕ
tityaŋṅuni.saṅaŕjjuṇamarūpākĕdhiwr̥ĕhandala,sadhatĕŋsamarabhumi,siṅhakr̥ĕtirūpa,kaŋsinaṅguḥdewaputra,maṅasoraŋmusuhesami,tanhiwaŋtityaŋ,marab:hindrā
putraṅuni.maṅkinpunapikahyuncokoŕhidewā,dhūhanaksañjayabhumi,jatihidhĕpbapā,kadimuñinbapākuna,saŋputridyaḥᵒuttari,pawehanbapā,ridhanañja [ 60 ][59 59B]
59
yane∅jani.kraṇacahiñambramāpañcapaṇdhawā,deniŋhidāmaṅrananiŋ,rahayunhidewā,ṅranayaŋᵒikiŋjaya,malihanāgĕŋniŋsiḥ,saŋwr̥ĕkodhara,saṅkaniŋba
pāmahurip·.ṅunibapākajaraḥdeniŋsusaŕmma,janibapāmanawurin·,riŋswecchānira,maṅdetuṣṭāhyunhida,saŋdhaŕmmawaṅśamakadi,haṅgendewatā,makasino
maniŋṅati||0||pupuḥsinom·||0||tanhucapprabhuwiratha,sukāhidhĕpñanemaṅkin·,ṅaturaŋmasrajamulya,wastralaṅkarāmakadi,hisiniŋwirathasami,punikā
samikahatuŕ,maturisaŋdhaŕmmawaṅśā,tuwimaṅaturaŋhurip·,baywasunu,tĕkaniŋpaŕthanakulā.rawuhiŋwirasadewā,rahinhidanakuleki,kasambramāmatuŕha
[60 60A]
lon·,dewasaŋsukṣmeṅati,lintaŋswecchānemaṅkin·,masanaktarosaduluŕ,tuwimaṅkinmanaḥtityaŋ,ṅaturaŋguminesami,sawawĕṅkuwatĕkiŋwirathāpurā.
tityaŋmatiṅgalmayaśāriŋhalasgunuŋnemaṅkin·,pyanaktityaṅemaṅko,saŋpanĕlaḥdyaḥᵒuttari,saṅaŕjjuṇanemaṅkin·,ṅawiśeṣāhurip:hipun·,dhaŕmmāwaṅśatumiṅha
l·,saŋpaŕthahuruhiŋceṣṭi,nulimātuŕ,risaŋprabhuwirathā.ᵒiṅgiḥratunaranātha,prasaṅgātityaŋnemaṅkin·,mātūŕriŋcokoŕhidewa,wentĕnpyanaktityaŋ
jati,patĕmwaŋrisaŋᵒuttari,maparabsaŋbhimanyu,kagyatprabhuwiratha,mir̥ŋsawuŕsaŋkirithi,ṅandikālus·,nĕtĕsrisaŋdhanañjaya.ᵒapākaraniŋhidewā,tan· [ 61 ][60 60B]
60
swecchārisaŋᵒuttari,saŋpaŕthamatūŕhalon·,ᵒiṅgiḥratusaŋbhupati,deniŋtityaŋtanṅiriŋ,mañjamaḥhanak:hiratu,tuwitityaŋsakiŋlawas·,mamar̥kanariŋpuri,
nakkiratu,hidaṅawiśeṣātityaŋ.kahupĕttityaŋriŋjagat·,sawatĕkiŋwirathasami,nĕṅguḥtityaŋsampunhawoŕ,riŋhanakpadukāji,kaliḥtityaŋtanmari
,masewakākadiguru,risaŋdyaḥᵒuttarya,tityaŋṅuruksahisahi,gittaridhuŋ,magamĕlmasaśraman·.yanhamantwapr̥ĕṇaḥtityaŋ,risaŋputrisaŋᵒuttari,tananapaṅu
pĕtiŋwoŋ,bhimanyukapituwi,padhātuwuḥsaŋkaliḥ,saŋprabhuṅandikāhalus·,dewāsaŋdhanañjayā,sukāhidewanemaṅkin·,mapitutuŕ,tiṅkaḥl̥wihiŋkadhaŕ
[61 61A]
mman·.ᵒiṅgiḥdewādhanañjayā,manaḥtityaŋsanemaṅkin·,maṅgawenaŋpaṅotsawā,kaŕyyapawiwahantuwi,hundaṅĕndenagĕlis·,maparabsaŋbhi
manyu,sukāsaŋdhaŕmmawaṅśa,mapotusankadr̥ĕwati,gawenhipun·,ṅaturinsaŋprabhukr̥ĕṣṇā.tĕkaniŋsaŋrājaputra,saŋbhimanyumakadi,kulāwaṇdhuwaŕggamaṅko,
rawuhiŋsawitrasami,padhādumdeśanuli,rawuḥsaṅabhimanyu,duluŕmahārājakr̥ĕmbā,sinuṅsuŋdesaŋkirithi,sukātuhu,kahyunsaŋdhaŕmmatmajā.mahārāja
kaśirāja,cedidrupadimakadi,dumuluŕpañcakumara,dr̥ĕṣṭadyumnāśikaṇdhi,beddhasaŋratusami,gorawāmaṅusapreṇu,cokoŕsaŋdhaŕmmawaṅśa,brahmā [ 62 ][61 61B]
61
ṇaparagāsami,weddhahajuŕ,makadibhagawāndomya.nemaṅkinsamidhataŋ,watĕk·yadhukulāsami,makadisaŋbaladewā,mantripuṅgawānel̥wiḥ,ᵒindrā
senapituwi,wadwanirādhaŕmmasunu,prasamāsahayanña,padhahanuṅgaṅinhaṣṭi,kudasiyu,padathinyapiraŋkothyan·.tanhucapĕnsaŕwwamulya,paweḥkr̥ĕṣṇāpadhā
l̥wiḥ,samikatūŕriŋpaṇdhawā,kaliḥbhuṣaṇaniŋhistri,masmaṇikdhodhotmalit·,patutbhuṣaṇaniŋprabhu,lumĕkasmakṣyadhipa,saŋkr̥ĕṣṇātuwiñar̥ṅin·,gĕlispupu
t·,ṅgawebantĕnpawiwahan·.hinyasanhikuŋbasabhan·,huṅgwansaŋratul̥wiḥ,humuswaraniŋkĕṇdhaŋgoŋ,mwaŋsuṅutitiŕmuni,saŕwwapawitrasami,praweṣyā
[62 62A]
samimaṅiduŋ,padhahegaŕgarawalan·,mañĕntokanmuñimanis·,deniŋkasub·,sawatĕkiŋparahistryā.paṅaṅgonelintaŋbuṅaḥ,masabukmapraddhasami,paja
jalanedompodempo,masleyoganoliḥkori,hiriṅandyaḥᵒuttari,samiñjayeŋriŋparumrum·,mawĕwĕhinrupanya,rājaputrisaŋᵒuttari,tuwikasu
b·,kadiwulaniŋpūŕṇnama.saŋkadisaŋhyaŋsmara,saŋbhimanyuhaṅraṇanin·,sapawutwaŕṇnanyakaro,kadisuŕyyacandrajati,padhāmatĕmuliriŋ,riŋjĕmpaṇāmashumuṅguḥ
,huruhiŋceṣṭakāra,tanhagenĕmukaraśmin·,sukāndulu,watĕkiŋwirathapura.padhāsukāsaŋtumiṅhal·,samimaṅaturaŋbhakti,hĕbukpadanesaŋkaro,saŋlwiŕsmara [ 63 ][62 62B]
62
ratiḥ,sumurupsaŋhyaŋrawi,muṅgaḥsaŋkarohaturu,rikaŋbalekañcaṇā,tancaritāsanemaṅkin·,deniŋsampun·,matĕmuriŋpasaṅgaman·.mahārāja
yudhiṣṭira,mapūṇyahidanemaṅkin·,riŋbrahmaṇāśiwābuddha,mwaŋsatryāyodhasami,rājyamulyamasmaṇik·,yogyabhuṣaṇaniŋprabhu,makadipatarana,sukākahyu
nsaŋbhupati,watĕkñuru,makadidhayṅ·hyaŋpatiŕthan·.maṅastutidhaŕmmawaṅśa,ṅgawenaŋjayanemaṅkin·,sawatĕkiŋsaŋpaṇdhawā,sakulāsagotrasami,ᵒuttamatansini
pi,tuturanwirāthaprabhu,tinañadesaŋnātha,saŋjanamejayatuwi,risaŋhĕmpu,bhagawānwesampeyana.ketotiṅkaḥsaŋpaṇdhawā,muṅguḥriŋwirāthabhu
[63 63A]
mi,kālanirāṅwaṅuntapa,dwadaśawaŕṣanemaṅkin·,mamar̥kanmañilib·,riŋmakṣyadhipaprabhu,maṅkālwiriŋcaritā,wirāthapaŕwwakapuji,maliḥmatūŕ,saŋprabhu
janamejayā.ᵒiṅgiḥratusaŋpaṇdhita,sapunapiᵒuttamaniŋ,tuturanwirāthapaŕwwa,sampeyanamatūŕgĕlis·,ᵒiṅgiḥratusaŋbhupati,sukātityaŋmapitutuŕ,tamaniŋwirātha
paŕwwa,padhalawanhagamādi,tiŕthasrayu,tamaniŋwirāthapaŕwwa.hampurayaŋhugitityaŋ,lintaŋtambĕtmabĕtririḥ,maṅapuswirāthapaŕwwa,maniṅgaraŋmuñibali,tankasiddhaniŋka
pṭi,caritanemuñjukluṅsuŕ,hisĕŋhaṅgenmamuŕṇnayaŋ,tujunetĕkatanmari,bĕjaḥbĕjuḥ,dibalenemamulisaḥ.ṅrambaŋcaritanelawas·,dukkr̥ĕttājagaterihin·, [ 64 ][63 63B]
63
pr̥ĕthakjanāsamiṅasoŕ,risaŋprabhutuwijĕriḥ,paṇdhitādhaŕmmasami,ṅgawenaŋgumirahayu,hasiŋtaṇdhuŕmahemboṅan·,sasabmraṇātuwimari,dadihanut·,padhama
ṅidhĕpkadhaŕmman·.kālaniŋtrettaniŋjagat·,saŋratukasiddhenśakti,mañalanaŋsastrāgama,pagĕḥmaṅrawosingumi,sĕpatsikukatindiḥ,mwaŋᵒupayanecatūŕ,bhedhā
danasāmadhaṇdha,tanekaheliṅaŋsahi,desaŋprabhu,kraṇatanwanilumihat·.watĕkiŋparapuṅgawā,prabĕkĕlmañcanesami,tuwipadhaṅalapkasoŕ,maliŋtĕr̥
ptanawani,kajabakuthaliliḥ,deniŋkasiddhensaŋprabhu,prasamāgarawalan·,padhāmaṅaturaŋhasil·,riŋsaŋprabhu,hidhĕpnyatanhalaṅalaŋ.kālaniŋjagatdwapara,saŋ
[64 64A]
waṣyaṅwaṅunkeŕtti,padhāmaṅayupaŕyyaṅan·,mayaśaṅr̥ĕṇaniŋgumi,tatontonanebĕcik·,legoŋgambuḥtupeŋᵒiku,padhāmawastrābuṅaḥ,paṅaṅgo
nemĕlaḥsiṅgiḥ,bhaktituhu,paṅastrawaneriŋdewā.katĕkankalisaṅharā,saŋsudrāṅwaṅunkeŕtti,mayaśāmĕcikaŋmaŕgga,mamondoŋbatunesahi,nepragatbu
winjumunin·,sĕlidsorenikul·bliyuŋ,manaḥpadhādwapara,tanmarimaṅupĕtgusti,tanrahayu,deniŋsakittanpakala.panasṅaranemaṅĕntak·,katibananhuja
nhapwi,kaduluransasabmraṇa,griŋtanpakalānĕkani,dhattāhaṅgenmaṅr̥ĕṇanin·,hasiŋṅgawenaŋrahayu,tanpatut:haṅgendewā,saŋhyaŋbaroṅekapuji,twaraṅituŋ, [ 65 ][64 64B]
64
kabyanholiḥmaśabdha.tanmarimahemyanhemyan·,kālaṅaturaŋwali,padhāñĕntokaŋpaṅaṅgo,masubĕŋmatrawaŋsami,masabukkeñcipakriniŋ,mabuṅhādluwaŋma
turut·,netwarāṅĕlaḥjumaḥ,mamoṅaḥbuṅaḥbanñiliḥ,hapaŋpayu,manuhutinparahanak·.samimahaguŋhaguṅan·,maṅaṅgoṅlĕwihingusti,padhāma
mudimaṅĕndog·,twaraṅituŋpanastis·,ṅulurinliyaṅhati,kar̥potaŋtwaraṅituŋ,kenkenbanmanayanaŋ,banguminebukajani,ciriliyu,makadūŕmittaniŋjaga
t·||0||pupuḥdūŕmma||0||hadapaṅandikānhidasaŋᵒuttama,tiṅkaḥhanakedumadi,sampunnĕṅaḥyuṣā,kadhaŕmmanehistiyaŋ,śāstrahaṅgenmañuluhin·,
[65 65A]
piliḥkasiddhan·,kamokṣanekapaṅgiḥ.deniŋguminetĕkākalisaṅhara,ñadhyajanipisanmuliḥ,kaguminewayaḥ,tanwandyābakalrusak·,banlinu
hesaddhatitiŕ,mr̥ĕttanetuna,pr̥ĕsengumimaṅlĕwihin·.janitunasaŋriŋhidāsaŋsadhakā,bĕkĕlemisadhyamuliḥ,ndiṅgalihyaŋhatmā,gatyaŋsĕdhĕŋtatasaŋ,
sagetkasiddhankapaṅgiḥ,pamaŕgganhatma,maṅderahayukapaṅgiḥ.deniŋhawakkacatridadimānuṣā,pamragatanpacaŋmati,hĕdhāhampahampaḥ,reḥtwarahadatawaŋ,ye
npidangantinemati,dadakdadakan·,huripebahanmañiliḥ.saṅkanjanihulahaŋsarataŋpisan·.dhabdhawakedini,tuwikĕnĕhinpisan·,sipat:hapaṅa [ 66 ][65 65B]
65
sajā,muñinśāstranehituṅin·,hapannugawaŋ,śāstranedadiwaṅsit·.yankenpasuk·yankenwĕtutokĕnĕhaŋ,wireḥlakaŕhabĕsik·,dadimawakda
dwa,wisaŕjjalanuswara,bulansuŕyyāhĕyeḥhapi,bhumiᵒakaśa,pĕdhasaŋhapaŋjati.hapaŋtawaŋhawakemawaktanpawak·,huliwoṅkarajati,hadarwadineddha,hulirwa
bhineddha∅ṅadayaŋ,sanetatigamūŕtti,hĕntonemolaḥ,ṅuhubjagatesami.samihiwaŋpanakĕḥkadendoŋhiyā,kenkenbahanṅiṅĕtin·,gĕlaḥtwara
lawaŋ,hawakmaliṅanhawak·,nepuyuŋkadenaŋjĕliḥ,bakatkĕndĕlaŋ,suṅkĕmunhabamati.wireḥhawakbukājanisubapunaḥ,saṅkanmasiḥpiyĕrin·,sanemada
[66 66A]
nsalaḥ,hĕdhāhijukmaṅuṅgulaŋ,kasukanesanedini,hiṅĕŕhiṅĕraŋ,dikĕnĕḥsahisahi.patisambatmañambat·netwarātakonaŋ,tuturehumbasambis·,bin·
pidansihoña,satmakāmĕtekinbintaŋ,dilaṅitesahisahi,hĕṅken·r̥sĕpaŋ,keḥyasumaṅkinpaliŋ.sadigawetohadañakahucapaŋ,hawakmabr̥ĕsiḥsahi,ditu
subaṅĕnaḥ,galaṅantĕkenlĕmaḥ,tiṅgaŕtobakatliyatin·,pahakpasaja,naṅhiŋtoŋbakattundik·.wireḥhidamaragāsanemamujā,hidasanemamujahin·,dita
strāwoṅkarā,raṅriŋsaḥkuthamantra,hĕntohidaneᵒupti,stitidimanaḥ,tuwihidāsahisahi.wireḥhidāᵒuripjagatemakĕjaŋ,sakalābukājani,hidāmawakba [ 67 ][66 66B]
66
has·,banñajanimanabdabaŋ,wadhahewiśeṣāṅgisi,hĕlenhadanña,tĕkābiṣāmaṅadanin·.madanpesoŕhadatomadankatipat·,bulayagkahadanin·
,hadamadanbantal·,hadālukaskahucap·,kuskusmawadhaḥdontihiŋ,l̥maḥhadanña,duwĕgsanmaṅadanin·.naḥtohadājanitomawadhaḥtuṅgal·,dadilenba
nṅadanin·,madannasijakan·,nasitĕpĕŋhadanña,bubuḥciṇākahadanin·,mwadhaḥkuskusan·,nasikuskushadanñapasti.wireḥhidāhinucapdinidil̥maḥ,hidama
ragapadhi,tuturekĕnĕhaŋ,tĕbukmaṅdeñatĕlaḥ,hapaŋdāmañjakanjijiḥ,kudyaŋmanahaŕ,nasimakulitkulit·.bukāketohupaminñasaŋhyaŋśāstra,dasu
[67 67A]
hudmaṅĕnĕhin·,sipat:hapaŋsaja,piliḥsiñakasiddhan·,dihawakeguliguli,toṅosnakonaŋ,yatundenmaṅajahin·.yantoŋsiddhabanṅĕnĕhintohi
śāstra,tunasaŋbĕsikbĕsik·,tĕkenhidagurwan·,lakaŕñaneluṅsuraŋ,yankenkenbahanmaṅuñci,masukwĕtuwaŋ,dihĕmpĕtenejani.yankenmadanwuraṅkādu
huŕtunasaŋ,saṅkañabulakbalik·,masukkapasukan·,yaniŋtohiwaraṅka,yamulātwaḥhumaḥkris·,kudhyaṅasukaŋ,huraṅkanedikĕris·.buwinhadal̥siŋkaṅkuŋcarita,
lawansusumnātuwi,totebakalhapā,kudyaŋjanipunikā,dikenkenepacaŋhisti,kĕcapnugawaŋ,kewalāmaṅdehuniŋ.naḥnehadāśāstratatĕluhahumaḥ [ 68 ][67 67B]
67
,mamuñibulakbalik·,haṅgonbusanbusan·,muñinśāstranegampa,naṅhiŋmr̥ĕtanñanecĕliḥ,pĕdhasmaṅawag·,kewalāṅadumuñi.kaliśāstrahadumuka
nepunika,wiṇdhuditĕṅaḥjati,mahisiᵒakara,kenkenwaṅsitpunika,tuwitotuladbanmaṅsi,yadinpaṅrupak·,kewalabiṣānulis·.yandihawā
kbukāhĕntokekĕnĕhaŋ,ᵒam̐ᵒaḥbuwinkakaliḥ,yaniŋkĕcapśāstra,tĕkaniŋpraṇantikā,masiluŕhuṅgwanyajati,hĕñenṅisidaŋ,hawaketuṅkulsakit·.naḥto
kocap:himadhupaliŋᵒuttamā,pawakan·l̥ŋhniŋ,hnĕŋkatatwaña,praṇawāwakiŋhatma,diśūnyaneṅrañjiŋ,kenmadanśūnya,hampĕtkĕnĕhejati.hapanraṣātor̥koma
[68 68A]
wakbhaṭāra,kenkenbahan·ṅliyatin·,wireḥtwaraṅĕnaḥ,maragāhananora,sagetganalsaget:halit·,padhātoŋṅĕnaḥ,hidanotsahisahi.
hulatdhaṅan·śāstraneyanmuñiyaŋ,hewĕḥpisanlampahin·,hagampaŋhinucap·,sĕsĕd:hugitunasaŋ,hapaŋdāṅr̥ĕgĕpaŋmuñi,mabutenhawak·,hawakmabĕkĕ
lpipil·.haywāhampaḥbukājaniṅabahawak·,jalanekatibensakit·,huyaŋmamulisaḥ,kĕbusehalaḥpaṅgaŋ,ñapñapkĕnĕhedadipaliŋ,hĕludintiwaŋ
dadakanlawutmati.pihandeñabukājanipacaŋluwas·,twarāpacaŋmawali,wireḥṅliwatdeśa,hidhĕpesubāyatnā,saṅunedabdabaŋtakil·.hatĕgĕ [ 69 ][68 68B]
68
nsarat·,momotpisantiŋtiṅin·.nujuṅaṅguŕkamaŕgganemaṅlindĕṅan·,dituhadamaṅarahin·,janihapaŋluwas·,twaradadisaṅkeyan·,turaḥjawābu
kājani,hapaŋmajalan·,salaḥyantwaraṅiriŋ.lawutluwassaṅunehĕnudijumaḥ,hĕñentunden·ṅlipĕtin·,hawakepadidyan·,payubasaṅela
yaḥ,hĕñentoditutagihin·,siŋhadatawaŋ,hanakepacaŋhuṅsi.diketohĕñenhanakesĕlsĕlaŋ,saṅkanjaninejani,hulahaŋmalajaḥ,yansiddhāpi
liḥbakat·,nuntupaŋkĕnĕhejani,tohapaŋhada,saṅuhaŋhidupmati||0||babonlontaŕpuniki,puputrinurat·,dawĕgriŋdina,bu,pra,warasuṅsaŋ,
[69 69A]
śaśiḥka,8,paṅloŋ,piŋ,3.saṅanurat·,momaḥriŋdeśā,tuṣṭaniŋᵒidhĕp·,bañjaŕcaŕmmaniŋtaru,pūŕwwaniŋsabha,||0||puputsinurātmanĕdhun·,
riŋdina,śu,pa,waramatal·,titi,taṅgal·,piŋ,11,śaśiḥkapitu,raḥ,6,tĕṅgĕk·,1,ᵒiśakāwaŕṣa,1916.taṅgalmaśehi,13,januhari
,1995.sinurat:holiḥsaṅapanlaḥ,hiktutsĕṅod·,sakiŋdeśāpidapidkaleŕdawuḥmaŕgga,kadeśahanpidpid·,kacamatanhabaŋ,kabupatenkara
ṅhasĕm·.0.ᵒikigaguritanwirāthāśrayā||0|| [ 70 ]Kaca:Bali-lontar-paparikan-wiratha-parwa-300ppi.pdf/70