Gaguritan Boma

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Lontar ini menceritakan Bhagawan Wesnawa yang bertapa namun diganggu oleh Raksasa serta mengisahkan perjalanan Sang Bhoma dan lain-lainnya serta Lontar ini mengandung jenis Pupuh Pangkur,Pupuh Sinom, Pupuh Durma.

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN
KTR.DOKBUD BALI
PROP. BALI
G/III/15/DOKBUD
Judul : Gaguritan Boma K.2
Panj: 40 cm. Leb. 3,5 cm, Jml. 65 lb.
Asal : Desa Padangkerta, Karangasem.]
[1 1A]
[Judul : Gaguritan Boma
Panj: 40 cm. Leb. 3,5 cm, Jml. 65 lb.
Asal : Desa Padangkerta, Karangasem.
G/III/15] [ 2 ][1 1B]
1
ᵒaum̐ᵒawighnamāstu.0.pupuḥdhūŕmmā.0.caritayaŋmaṅkin·bha-gawanwesnāwa,mkāyunin·watĕktāpamaṅkin·,kruṣak:huliḥrakṣasa,
kābĕtpisanhidamapiṇaḥ,rarisheliŋhidamaṅkin·,riŋhidasaŋsāmba,putranhidawiṣnumūŕti.kadimaṅkin·twaralyanansaŋsāmba,manu
nasbāpasawyakti,putranesaŋnātha,rawuḥmariŋṅamalaya,ruma-kṣasaŋwikusāmi,saŋsāmbaṅruṣak·,hirakṣasaduṭāhaddhi.hambultoha
turesaŋr̥ṣiweṣnawa,saŋnāthakr̥ĕṣṇanemaṅkin·,jaṅgĕlhaneŋci-tthā,rumarasraraseŋcitthā,deniŋhidakarihalit·,saŋwirasāmba,daha
[2 2A]
t·tr̥ĕṣṇanñĕnrapatthi.teŋhawanansaŋnāthaduruŋmanimbal·,kepwa-nsirasaŋśrīhaji,bhagawanugĕsaŋ,duḥdawasaŋbhumirāja,ṅudyasimnĕŋsaŋnra
patthi,bacikannikayaŋ,maṅdabapatatashuniŋ.yanhidewahicarumakṣabapā,bapapacaŋyĕmĕpamit·,bastoŋñandaŋpisan·,mayogamĕñandiŋ
kawaḥ,ketosaŋtapanemaṅkin·,pisr̥ĕṅnunasaŋ,riŋsaŋnāthawiṣnumūŕthi.pr̥ĕyatnamahaturāsaŋnāthakeśawā,hiṅgiḥpadhaṇdhasiddhi,wakbajranpadha
ṇdhā,tanpuruntityaŋpacaŋtulak·,tanrumakṣamahar̥ṣi,deniŋhi-sāmba,dahatiŋkarihalit·.doḥtityaŋtanmaṅiriŋkahyunpadhaṇdhā,li [ 3 ][2 2B]
2
nirasaŋśrīhaji,bhagawanneṣnāwa,widagdararismānimbal·,duḥdewasaŋharimūŕthi,kantĕnbānbapa,jayasaŋsāmbariŋjurit·.mĕṅalahaŋhimūŕkaṅruṣa
kpĕtapan·,paṅandikanesaŋr̥ṣi,bhagawanneṣnāwa,saŋkr̥ĕṣṇaṅĕseṅinputr̥ĕ,tanaswesāmpunprapti,saŋrājaputr̥ĕ,sāmbagĕlis·yĕṅabhakti
.saŋprabhukeśawa∅kaṅĕnṅakṣisaŋsāmba,mālaḥhasuwĕḥtaṅis·,halonmĕṅandika,hadhuḥcahipyanakbāpa,hĕmāsbapanetwaḥcahi,siṅapuruṣa
,luwasmāṅwaṅunkeŕtthi.twaralyancahisāmbajanimjālan·,riŋgunuŋma-layahukiŕ,rakṣasaŋpaṇdhithā,hidasāmyankebukan·,prajurit·wadhu
[3 3A]
nesāmi,satryadhaŕmmā,ñandaŋtopagĕhaŋcahi.prabhujanaŕdaṇaketomĕṅandikā,wirasāmbayĕhabhakti,ṅiriŋpakahyunan·,riŋglismār̥kiŋ
hyaŋ,wontĕneŋpamĕṅaŋmaṅkin·,mariŋbalemās·,dewahayujambawatthi.saŋrājaputr̥ĕsāmbamahatūŕsĕmbaḥ,byaŋtityaŋpacaŋmĕpamit·,pa-
ndikansaŋnātha,śrīhajipisraŋṅutustityaŋ,maṅkatkagunuṅemaṅkin·,pacaŋrumakṣa,sawatĕktapanesāmi.hinusak:hasik·hantukwadwansaŋnraka
,tyaŋpacaŋmamatutturit·,masatrudanuja,ketohatūŕñĕsaŋsāmba,dewahayujambawatthi,kagyatmir̥ṅaŋ,manigtigdhadhanemaṅkin·.hudhuḥ [ 4 ][3 3B]
3
dewamās·memenecahisaŋmba,hdhĕcahiyĕmaṅiri,hidasaŋnāthakr̥ĕṣṇā,memetesubĕtatas·,deniŋtamporatejati,saŋprabhugila,
necĕrikmāṅdamamaŕggi.dadyañĕgĕdĕg·byaṅeriŋsaŋnātha,pyanakehĕnucĕrik·,tundenaŋmasiyat·,hdhĕpĕsanmānuhutaŋ,paṅdikanira
nareśwarī,hidasaŋsāmba,jagmĕmakṣayamaṅiriŋ.sapaśirasane-ñandaŋhiriŋtityaŋ,dhudhusaŋnareṇdhrapatthi,prabhujanaŕdaṇa,kesawamūŕthi
hida,yantityaŋtulakriŋhaji,dahatiŋpapā,yatĕkagĕsĕŋbhinukti.dhamakṣasatryawantaḥnikĕsadyayaŋ,śwaŕggamatyamariŋjurit·,sukayanja
[4 4A]
yeŋpraŋ,wyadintityaŋnoṅostumaḥ,lamunsāmpungantimati,dadi-wataṅan·,kapuṅkuŕhaneŋhaghni.0.pupuḥpaṅkuŕ.0.ketohature
saŋsāmba,dahat:hirahidasaŋprahīśwarī,glismĕṅandikahalus·,pyanakbyaṅehidewa,hĕntosubabratandewaneputus·,hĕnekawaca-
hĕmās·,mamodrepahicanwidhi.masucisaŋrājaputr̥ĕ,kasiramaŋdeniranareśwarī,maṅaṅgobusanamurub·,magaluŋsinpaturaŋ,sā
mpunpuputmākwacasamiluhuŋ,mĕwastr̥ĕṣutr̥ĕputiḥjā,krishidamasilyaśiḥ.tūŕhasumpaŋkanigarā,kadisaŋhyaŋsmaraṅulaṅunin·,waŕṇnanemawu [ 5 ][4 4B]
4
wuḥbhagus·,mapamit·rarusriŋhibyaŋ,tūŕmmāmaŕggimamar̥kṣaŋhidaguru,śrīhajisaŋbāladewa,haśwaguyuṅulapin·.saŋlwiŕsmarama-
hambaḥ,tūŕmmāpamitsaŋprabhuṅandikararis·,pyanak:hiracahihibhagus·,sdhĕŋmaṅkeyĕmaṅkatthā,hĕnesikaptuṅgalmāwisesaputus·,mulapaṅlabuŕ
danāwa,pisacĕrakṣatuwi.buwinnegadamalelā,ketosaŋprabhumābaladewahaji,hidhĕp:hidhĕpanbāsāmpun·,sinimpĕntroniŋcitthā,glismĕ-
pamitsaŋbāladewatumaṅkuŋ,saŋrājaputr̥ĕsāmba,mar̥kriŋprabhuwiṣnumūŕthi.saŋkr̥ĕṣṇadahatwĕlas·,mañiṅakinsaŋrājaputr̥ĕhalit·,wijilta
[5 5A]
ṅissaŋṅahulun·,lwiŕgraḥyĕmamĕgatmĕgat·,naḥpagĕhaŋcahipyanak:hirabhagus·,wiratṣasatryamotamā,toŋtahensurudriŋjarit·.hĕ
necakramawiṣeśa,paṅĕsĕṅanrakṣaśabhuṭāsāmi,kranandadiwirayadu,totosiŋwatĕkiŋpraŋ,tantrimamantakanesāmpunlalibhagus·,kuca
paŋpaṅindhr̥ĕjalā,tanhuruŋhisatrubaṣmi.cakr̥ĕbyahamiwaḥpadma,padhasĕŋkĕhisatrumaṅrañjiṅin·,kapuruṣasanheṅgetuṅgul·,maṅaliḥkasatryabrattha,
masadanasañjatthanetajĕpmurub·,bukureratar̥mpak·,kwaṅinekrismasaṅiḥ.lawutaŋcahimĕjalan·,maṅdayatnāsāmpundenlalilali,ke [ 6 ][5 5B]
5
tosaŋkesawaprabhu,saŋsāmbamasawuŕñĕmbaḥ,paraputrīriŋjrokalulutandalu,wijilsaŋrājaputr̥ö,prajuritpadhamĕṅanti.wr̥ĕṣṇyandakayĕduwira,
riŋglismaṅkat·nuṅgaŋ∅rathapadati,gajaḥkudanepacĕṅu,hidasaŋwa-tĕkiŋtapā,maṅrihininpamaŕgginedahatluhuŋ,kadisaṅhyaŋmanobhawa,-
luṅahidaṅĕndonjurit·.wuslintaŋdeśamadhura,niñcap:halas·lyukalaṅĕnkapaṅgiḥ,tiŕthaklabutanluhuŋ,mĕwastĕsiṇdhudwarā,waṅṣawiramaraŋyya
nmāsiramditu,maliḥmamaŕggiṅaṅinaŋ,nuhutbuliḥthaṣar̥ŋsāmi.rawuḥriŋlāmbuŋhimawan·,jambudippagunusikarāl̥wiḥ,puñancĕmaraneluhuŋ,
[6 6A]
maṅambyaŕbukĕcalacaŕ,buwinmĕnadapcakubiŋkesiŋditu,gowok·nyahumahindoṅkaŋ,gagajaguŋpiṅgiŕtaṅkid·.doṅkaṅekĕdek·ṅrakak·,
pakṣicukilaŋcukaliŋpadhammuñi,kekeremaśwarahumuŋ,sāmpunli-ntaŋpurikā,dadyañahalas·wayaḥbwinkātĕpuk·,gnaḥpatapanekocap·
,majĕjaban·watuputiḥ.napakliṅgaḥñanemlaḥ,paśiḥtiṅgaŕriŋmadpangunuṅerawit·,handoŋbhaŋkantĕnmurub·,leŕgilomwaŋsalaghga,sāmpu-
nrawuḥdipatapanpadhanawus·,sāmyanhidakagawokan·,saŋwatĕktapaneᵒistri.sāmyanpadhakahyunmandr̥ĕ,saṅhyaŋkamamĕmanaḥmaṅabusin· [ 7 ][6 6B]
6
,dĕkdĕk·kahyunekadurus·,hidaᵒistrisinamiyan·,hakapĕtanhidalalimapurucut·,yanpakṣamaliḥsaŋsāmba,katuwonmaragatappi.
padaṇdhasāmiñaruwaŋ,mar̥k:hidasaŋrājaputramapkik·,waŕṇnanelwiŕhyaŋṅatanu,r̥mpuḥmanahiŋpawestrya,gatranewaluyakadimāstuŕluru,caci
ṅakeñĕñĕŕgalak·,lwiŕnyamĕmadhugĕndis·.waŕṇnanedewasakāla,tuhutuwadhaŕmmādewaṅraganin·,tinamyusaŋsāmbaditu,deniŋwatĕ
kpaṇdhithā,selajaguŋsabraŋkladinekinulus·,henakpolahemajĕṅan·,meḥsumurupsaṅhyaŋrawi.saŋrājaputr̥ĕsāmba,manugĕsaŋriŋhida
[7 7A]
gdesāmi,nikahinputunsaŋwiku,hisatrumapaparan·,hambultosaŋsāmbamanunasaŋditu,bhagawansāmiṅandika,wawusandekālaprapti.hiyatka
ṅruṣakpatapan·,sdhĕkanbāpaditumamoṇasāmi,dituhipunpadhaṅamūk·,hadĕṅamuñyaŋtaṅuran·,hambultopadaṇdhanaŕggayaŋditu,ma
kalyabpatĕŋhajan·,suŕyyakñānesaddhatarik·.soroḥhirakṣasaniṣtā,salyunñĕkakĕñcan·corahesāmi,saŋsāmbaprayatnaditu,ta-
ṅgaŋsaŋyadhuwaṅṣa,mĕntaŋpanaḥmajujukriŋratthanhipun·,saŋrājaputr̥ĕ-sāmba,r̥ṅuṅadĕgeŋpadati.magiyatmāmĕntaŋpanaḥ,wajanñanemaklepma [ 8 ][7 7B]
7
sawaŋtatit·,kudanemaśwarahumuŋ,hadĕrakṣasanecĕlaŋ,wahunalokmalipĕtanr̥ĕjĕk:hipun·,maṅorahaŋtkentimpalā,jalanmālipĕ
tanmuliḥ.lenmānimbalpadhakras·,tlāpakanrathanetoŋtahenliliḥ,boyayĕprajurit:hiku,biliḥyĕjuruborosan·,janijurag·nujuyĕ
holiḥhaburu,hawakṅāmaḥtwarajĕñakan·,hĕṅkensaṅsayahinha-ti.ketoṅañcāmambahak·,ketomuñinñanemanoliḥkahuri,ma
dĕdeŋkleŋsuŕyyakdumuŋ,sāmbilmāṅolahaŋtamyaŋ,juruboroshibadinipacaŋpuput·,ṇugakahimaṅinumraḥ,nawaŋjṅaheṅlagaŕkahi.glishipunlāju
[8 8A]
mĕmbahak·,sahabhālasawataralimaŋtali,tkasahasĕmanuwuk·,ṅigĕldiwaŋṅunlāwaŋ,soroḥneneblaŋblaŋsāmyalaju,saneṅucaŕhaciŕpada
ṇdha,hirakṣasaduṣtadiṅgi.saŋwirawr̥ĕṣṇisatyakkā,mĕkadiñasaŋṅaŕyyasāmbamaliḥ,saŋsaraṇaśighr̥ĕmagut·,manujaḥbahantomarā,gadawĕsikaŕṣana
putramaṅĕpluk·,tĕṇdhasñanedadipatpat·,waḥnyaminakeŋkṣiti.saŋrājaputr̥ĕmañakr̥ö,twarapĕgatṅĕñcuŕbancākr̥ĕṣakti,baṅkenhirakṣasaliyu
,donkāyunepadhaṅarak·,kasĕmburan·gtiḥsoroḥnemakbuŕ,-suŕyyak:humuŋlwiŕsgarā,danujapadhamapuliḥ.saŋwatĕkwadwasinamyan·,sawaŋgĕ [ 9 ][8 8B]
8
ntuḥcakranemaṅujanin·,lenmābadbānpdhaŋmurub·,manumbakbāntrisulā,dadyanñaharakṣasaliliḥṅarudug·,neneririḥtūŕhyacĕlaŋ,mamu
ñinundenmālikin·.janiṅudyaŋmagliyuran·,kmarampassĕṅgaḥhijuŋ-lanṅāwi,tidoŋjĕprajurit:hipun·,pamuñinñasanecĕlaŋ,kirigkirigṅa
puṅkuraŋkapilayu,sawatĕkiŋwadwawaṅśā,maṅubĕŕtūŕmmāmanahin·.sanehĕluŋyĕpinuṅgal·,magr̥ĕdĕganhidetyasleŋtiṇdhihin·,wentĕnbātisña
nehĕluŋ,∅puṅgalanemasasaḥ,masuruṅĕnpaśr̥ĕŋpadhamanduwuḥ,maliḥwikunesinamyan·,henakmāñurakaŋsāmi.saneklod·bwinmāṅr̥ĕgaḥ,sa
[9 9A]
waŋguṇamakalambikr̥ĕṣṇasāmi,saŋyadumayaroditu,hidasaŋkr̥ĕṣṇaputr̥ĕ,piṅandeñakadyagnisdhĕkmurub·,mabalik·yadunesinamyan·,padhaṅamūkma
ñakitin·.saŋrājaputr̥ĕsāmba,cpĕtmĕmanaḥmañakr̥ĕnāṅgalin·,musuheñalempaŋliyu,masawaŋgunuŋhimawan·,maṅruduklābuḥsakiŋdihamubu
,kalud·banbayubhajr̥ö,kabwiŋhirakṣasaliliḥ.hajriḥhipunmāpulihaŋ,mal̥ŋkĕtikmālilaŋbudalsāmi,swenewusmākatĕlun·,twarahadĕyĕtka
nñā,tohawanan·watĕkratusāmimantuk·,matulakkanagarā,saŋ-sāmbakewalakari.maṅrakṣahidasaŋtapā,wentĕn·r̥ṣiyuṣanebajaŋcĕ [ 10 ][9 9B]
9
nik·,ṅajaksaŋnarendhr̥ĕsunu,luṅamatuŕthayatr̥ö,maṅlukatmālane-maṅderahayu,riŋlāmbuŋgunuṅekajā,wentĕnkālabhuṭānsuci.ketopa
damdhanaŕtthayaŋ,nr̥ĕpaputr̥ĕsāmbatlasmāṅiriŋ,mamaŕggaṣar̥ŋsaŋwiku,nada-kaŋkatkahĕñĕt·,juraŋdal̥m·nuhutbuliḥsadhanaruŋ,muṅgaheŋᵒindhr̥ĕkila,
hukiŕkewalasanel̥wiḥ.manujwaŋśaśiḥkapat·,soroḥṣkaŕpadhamanadĕŋmihik·,wentĕnpĕcaktāmanluhuŋ,tūŕnapakñanejimbaŕ,pcakgili
mabhajraleparumrum·,bwinkarokakanpañcoran·,masandhiŋpara-shinukiŕ.hyaŋbhagawanhalonṅāndika,hiṅgiḥdewasaŋkr̥ĕṣṇaputr̥ĕl̥wiḥ,ne
[10 10A]
lahantāmaneluhuŋ,sapasiramanruweyaŋ,naḥheliṅaŋketohatĕkensaŋwiku,saŋrājaputr̥ĕmanimbal·,heliŋtityaŋkapo-
maṅkin·.tamanhyaŋmadhusudaṇa,ṅawaṅunaŋtityaŋgatasiŋheli,tityaŋputranesaŋwiṣṇu,jajuluksaŋdhaŕmmādewa,kaliḥtityaŋmadwe
kaŕmmālistwayu,putransaŋwicitr̥ĕrāttha,siradewīyajñawathi.paṇdhitthahuluswecā,tudhuhaken·liṅgiḥsirahanadewī,dhuḥtiṅgali-
ntityaŋdumun·,hidamariŋpamr̥ĕman·,dadiketosaŋsāmbañu-jutaŋmātūŕ,padaṇdhakĕṅömṅāndika,yandijokapamaliṅgiḥ.bĕcika- [ 11 ][10 10B]
10
nhĕntosaŋdewa,lamunwentĕnhanak·tkahyatakonin·,putrikendranmāwacaru,sahituṅgalpuŋl̥ma,dadiketobhagawanmitĕ-
kĕtditu,r̥mpuḥkahyunesaŋsāmba,maṇambaḥmaṅĕmbĕŋtaṅis·.bhagawandadimatulak·,surupsuŕyyasaṅhyaŋcaṇdhrañundārin·,ṅalela-
mtejaneluhuŋ,tūŕhyamañandiŋbintaŋ,miribsubĕputrinehayuhayu,saŋrājaputr̥ĕnal̥ktĕkaŋ,dadikciṅak·ᵒistril̥wiḥ.paslehet·twarāda-
pādha,radendewīhilotamakakaśiḥ,hadĕglāñjaŕwaŕṇnalumlum·,maśrināthayĕmĕliḥ,matraṅgaṇacaraŋdosamrikṅālu[strike]b·,masawaŋmā
[11 11A]
scaraŋcaṅan·,masasocanratnaṅĕṇdhiḥ.puputiŋpaṅaṅgenkendran·,maglaŋkaṇamakurubputr̥ĕputiḥ,puṣpagañjāranemurub·,katraṅantejanbhulan·
,sayanr̥ĕmr̥ĕm·tejanelwiŕratiḥmurub·,kadidewakaslehan·,mapansarinwidyadari.saŋlwiŕsmaramĕndarat·,saŋsāmbadahatgāwokmāñi
ṅakin·,sahasĕhidamañawup·,saṅkādiratiḥmal̥cat·,dadika-gyat·dewīlotamāndhulu,woŋlanaŋkadihyaŋsmarā,radendewisabdhaha
ris·.sapasirajwahidewa,dahatbhāgustandruḥtityaŋsawyakti,deniŋtumbenekatĕpuk·,nikahinjĕtityaŋdewa,maṅdasāmpunkāslunuran·- [ 12 ][11 11B]
11
dahatsuru,hidasaŋrājapinutr̥ö,kañĕmgĕlismāñawurin·.hiṅgiḥhĕmbokṣakiŋkendran·,tityaŋputranwirarājamadhurahaji,ngāraswarawati
hiku,kaduŋtyaŋkaluntĕluntā,sdhiḥkiṅkin·ṅaliḥkaŕmmātoŋkatĕpuk·,wastantityaŋhisāmba,saŋprabhukr̥ĕṣṇabapāji.ketosaŋsāmbanaŕtayaŋ,dadika
gyat:hidasaŋwidyadari,ṅanampĕkaŋgipiḥtĕdun·,dhuḥbalyantityaṅedewa,rājajwitatwanpgatṅāmehiratu,hosaḥtityaŋdipamr̥ĕman·,pĕtĕŋ,
l̥maḥsahipdhiḥ.saŋhaŕyyasāmbamanimbal·,hiṅgiḥhĕmbokṣupatketityaŋmaṅkin·,sapunapimaṅkinhantuk·,maṅdasiddhamapitr̥ĕṣṇa,mariŋhidadewa
[12 12A]
niŋskaŕhanulus·,dewīlotamamanimbal·,maṅudyaŋsekewĕḥmaṅkin·.tityaŋmaṅiriŋhidewa,hĕnehonceŕtityaṅeratugisi,
saŋrājaputr̥ĕmasawuŕ,soksāmpunaŋṅutaŋtityaŋ,siñatehĕmbokmĕṅapustityaŋditu,mesĕmsaŋmakadibhulan·,tumpuŕhajuŕboyalali
.saŋsāmbamlutmādya,saŋdewīr̥ṅutñĕyĕmanoliḥ,sawawasleḥlanbāgus·,makĕbuŕṅuṅsyagagaṇi,dahat:haglispamaŕggineñilibditu,ni
lotamalensaŋsāmba,saŋhayunundenaŋṅanti.0.pupuḥsinom·.0.padhawicitr̥ĕriŋnāya,saŋsāmbasaṅsayeŋṅati,nal̥pdĕpmānuhut:he [ 13 ][12 12B]
12
ṅgal·,saŋwadyadaranemaṅkin·,hidasaŋrahadenputri,bĕṅoŋbĕṅoŋsamumaṅu,sagetptĕŋpraptanilotamā,rājajwitahanabdhaharis·.
bankadurus·,hĕmbokmĕñakitinmānaḥ.yandijasaŋdhaŕmmadewa,su-kayantityaŋṅĕmasin·,keteŋhaturesaŋdewya,saŋsāmbamañawupgipiḥ
,mamĕlbĕlkaharasraris·,ñaledleddhinsĕpaḥditu,saŋputrihasmuheraŋ,tumuṅkulmāṅĕmbĕŋtaṅis·,putrikendhran·dahatiŋkagyatriŋmanaḥ.
gipiḥmaṅipĕkaŋdamaŕ,maṅdasāmpunwentĕnhuniŋ,paraputribajaŋbajaŋtitibriŋnataŕhanaṅkil·,sawijinoranahuniŋ,riŋhidasaŋsāmbaditu,de-
[13 13A]
wahayunilotamā,danemamudalaŋglis·,pagrudug·,paṅĕmbanepadhabudal·.hidasaŋkr̥ĕṣṇatmāja,pañcahindryanemamūŕtti,wijil·
ᵒupasiŋkasmaran·,saṅhyaŋhatmāmañusupin·,wijilwacananeharis·,dhuḥhatmāntityaŋhiratu,tanpendaḥriŋpaṅipyan·,tityaŋmama-
ṅgiḥhimāṇik·,tomāsratu,doŋciṅakintotityaŋdewa.ñandaŋtimpalindewa,culuktityaŋriŋhimāṇik·,saṅupĕtintityaŋdewa,paṅi
dhĕptityaṅemaṅkin·,sakṣatmāṅr̥ĕgaḥhapi,dahatāyĕkewĕheratu,tityaŋmar̥kriŋhimirah·,magantuŋrāmbut:hakatiḥ,yadyanlāmpu [ 14 ][13 13B]
13
s·,sokpuliḥmar̥k:hidewa.ketosaŋkr̥ĕṣṇātmajā,wicakṣaṇaṅaśihaśiḥ,kadimadhuguladrawā,habhagusr̥ĕŋgaribhumi,hidasaŋ
rājaputri,mĕndhĕpmāṅuntuk·tūŕr̥ṅu,kewalañoloŕbānpa-lyat·,ñareresaŋsāmbamaṅkin·,nilotamaprajñandanemĕṅandika
.dhuḥmāstityaṅehidewa,sāmpunsumanaŋsayamaliḥ,rupanesaŋnr̥ĕpātmaja,kadisaṅhyaŋsmaramūŕthi,tanñāndaŋwadhabuwin·,saṅhyaŋdhaŕmmā
dewatuhu,haturesaŋnilotamā,saŋsāmbamnākeninsaŋdewī,sāmbilṅucap·toyanhakṣirājajwitthā.saŋdewidadiṅandikasa
[14 14A]
pasiraṅugujani,muñin·krugtohadanñā,sokmuñigĕdetoŋmisi,yenñakapitr̥ĕṣṇajati,hawakekutaṅĕmalu,sadukema
riŋśwaŕggan·,ketosawuresaŋputri,maṅulahaŋnuludaŋmaṅawukdadā.saŋsāmbamaṅarasharas·,sahawacananelwiŕggĕndis·,haguŋ
sināmpuramiraḥ,pĕcak:hipunsapuniki,tityaŋnoranahuniŋ,dukpamaŕgginsaṅhyaŋwiṣṇu,manurunriŋmadyapādha,daditityaŋnutuggi
piḥ,twaraheliŋtityaŋtaṅininhimiraḥ.tanucapĕnmāriŋhala-s·,ridesayĕmaṅambahin·,sāmpunrāwuḥriŋmadhurā,saŋrājapu- [ 15 ][14 14B]
14
tr̥ĕkapuri,śrīharimūŕthikapaṅgiḥ,masandiŋriŋdewahayu,nareśwarajāmbawatya,kahyunñālimuraŋhati,dahatsuṅsut·,kahyuneriŋ
hidasaŋsāmbā.saŋrājaputraprastā,henak:hidamakĕkaliḥ,saŋnāthahalonṅāndika,hiḥpuruśadahatcahi,liŋṅirasaŋśrīhaji,saŋsāmbama
ṇambaḥditu,dewijāmbawatihaŕśā,saŋnāthaṅucapeŋhati,sapr̥ĕti-ṅkaḥsaŋrājaputr̥ĕkaghriṅan·.tūŕmmāsawaŋtāmpaknakā,mĕrawatrāwatdira
gi,samaŕhantukkājuruhan·,saŋkr̥ĕṣṇahicamĕṅakṣi,kagawokandhr̥ĕpatthi,mañiṅakṣaŋsāmbaditu,glishidamĕṅandikā,tiwakaŋriŋsaŋdaru
[15 15A]
ki,saŋdarukimĕṅaturaŋtwarahiwaŋ.satyaktisuṅkankāsmaran·,wikanhiratunemaṅkin·,sawyaktihidasaŋsāmba,sdhĕkmĕṅamoŋrājaputri,hayune
tanñāndaŋsandhiŋ,widyadarilintaŋhayu,twandewīnilotamā,mĕṅajaksaŋsāmbaṅuni,luṅañilibpadhatuṅgallangāra.ñidr̥ĕriŋnidraniŋbhāla,
wentĕntāmansaŋbhagawanti,hidasaŋmakĕkalihya,hirikahadama-nuñciŋ,riŋhidadasaŋradendewi,padhakatr̥ĕṣṇan·riŋkahyun·,twarajĕnusu
mandeyā,deniŋsāmpun·braṣtabaṣmi,soroḥmusuḥ,saŋpandithariŋ-tapawaṇa.padaṇdhasinamyanhenak·,hānak:hiratumalali,duruŋjĕ [ 16 ][15 15B]
15
wentĕnsahulan·,wikanhiratunekaśiḥ,wantaḥbancānanwidhi,kĕkaŕyyanaŋmaṅdesuṅsut·,dadihidasaŋsāmba,kagĕbugbān·yuddhama
ṅkin·,kĕkawoninsaŋrājadewimatiṅgal·.mariŋprag·tyoti-deśā,suruṅasaŋkadiratih·,saŋsāmbapacaŋmañadya,diprayapacaŋnutbu-
ri,bhagawan·naradaprapti,tanṅicenhidamaṅlawut·,ketosaŋdarukyaṅaturaŋ,ririḥmidaŕtayaŋmaṅkin·,saŋśrihajiwiṣnumūŕthikagawo
kan·.dadikenakmamir̥ṅaŋ,lyankrodhalwiŕhyaŋhagni,riŋkahyu-nhidasaŋkr̥ĕṣṇā,ṅĕṇdhiḥmurubmĕmanasin·,deniŋhidakabĕnduwin·,ka
[16 16A]
r̥jĕŋdahatiŋmusuḥ,śrinarendhr̥ĕjanaŕdhaṇa,rarishidamĕdal·nāṅkil·,prayamamu,putaŋriŋsaŋyadhuwirā.riŋhalunhalunhantosaŋ,watĕk·
yuddhayadhumijil·,sinamyansaŋwiratkā,makadiñawaŋśawr̥ĕṣṇi,tragyapadhayĕmĕnaṅkil·,mar̥pmātiṅkaḥmalu,riŋhidasaŋbhāladewa,ma
kapaṅar̥pliṅgiḥ,mĕsar̥ṅanmĕsandiŋhidasaŋkr̥ĕṣṇā.maliḥsoroḥparaputr̥ĕ,saŋṅulmukaminakadi,saŋsāmbawiraśraṇa,hirikamkāsāmi,rari
śidayĕmaṅiriŋ,rakpranhudāwahiku,wanrupapradyumnā,tanwilaṅĕn·waŋśahaji,pagĕñcoroŋcudhamāṇikesinamyan·.gĕluŋkurine [ 17 ][16 16B]
16
lumar̥p·,sawaŋsuŕyyahuliṅkāṅin·,hĕṇdhiḥmurubkĕgawokan·,-makajrowoŋsagetnadi,saŋwirayadhusāmi,tanpendaḥyĕtuñjuŋtutūŕ
,mahiriṅāwatĕkganaŕwwā,rupanesr̥ĕṅarabankit·,wyaktibhagu-ssamuneprawireŋraṇa.praptasaŋcitr̥ĕrattha,maṅojogsaŋkr̥ĕṣṇamaṅki
n·,mularatuniŋganaŕwwā,putransaŋṅhyaŋbrāhmaṅuni,sĕsānpunhidamaliṅgiḥ,riŋsiṅasanarahayu,mirib:hidasaṅhyaŋᵒindhr̥ö,waŕṇnanedahatiŋ
l̥wiḥ,yatnāmātūŕ,hidasaŋnāthakeśawa.maṅkindahatsadyantityaŋ,hidewarawuḥmariki,riŋjadmānekaditityaṅ·,nadyankĕdhaŕmmā
[17 17A]
nesāmi,hidewamaṅicanin·,saṅkantityaṅekadurus·,nemaṅkinrawuḥhidewa,maranin·yadhunesāmi,nemakraṇamaṅimbuhinkawa-
nenan·.kapuruśasaŋganaŕwwā,riŋpayudan·nenel̥wiḥ,mul̥pamaŕggindewatthā,kahulanriŋjagatsāmi,kaputusiŋtatwahaji,hidewa
tal̥ŕkahuñjuŋ,wruhintutūŕsinamyan·,hidhĕp:hidhĕpanesāmi,kal̥-wihanhidewariŋᵒindhr̥ĕloka.hidewaganaŕwwarāja,ñandiŋwantaḥkĕbhakti
nin·,rawuḥhidewariŋtityaŋ,maṅdekĕdaŕmmānemijil·,saŋwatĕk·yadhuwr̥ĕpṇi,kuciwakotamanputus·,maliḥkemanahaŋtityaŋ,hi [ 18 ][17 17B]
17
dewatwaḥmaṅraganin·,mahawananbiṅaŕtityaŋsinamyan·.kadituñjuŋmwaŋbhulan·,maṅderahayusawyakti,l̥wiḥmāsmirahekawot·,so
roḥnenemakranasugiḥ,punikawantaḥkapiniliḥ,hantuk:hidapa-raŕtu,maṅdenemaṅgiḥkawiŕyyan·,dahatiŋsĕṅkasawyakti,hantuk:himanuṣa
maṅuṅsipunikā.maṅkintan·lyanhidewa,hutamakĕdhaŕmmansāmi,ketohaturesaŋkr̥ĕṣṇā,saŋcitr̥ĕrathañawurin·,hiṅgiḥhaṅobpisansa
wyakti,punikaholiḥsaŋprabhu,paṅĕndikaneriŋtityaŋ,tityaŋblogtunakeŕtthi,kĕdahatanmāṅkin·l̥gabukĕtityaŋ.pĕṅandikanesaŋnātha
[18 18A]
,lwiŕgunuŋsamerumañĕgiŕ,lwiŕhipuntejan·bhulan·,mṅālaṅinpuŕnamasahi,wantaḥmulaṅal̥ganin·,dijagatedahatluhuŋ,hidewa
hupamiñā,kadisaṅhyaŋpaśupati,mahaśihanhidewariŋsaṅhyaŋᵒindhra.sawyaktibhaṭāraᵒindhrā,maṅutustityaŋmĕriki,mĕpaṅgihanriŋsaŋkatoŋ
,noralyanmānunaskanti,bhaṭārasakraḥmaṅkin·,mariŋhidewasaŋprā-bhu,manunashicĕpisan·,deniŋhidakasoŕmmāṅkin·,magut·yuddhama
musuḥsaŋnarakā.nemaṅĕbugdiśwaŕggan·,sĕhadandewatthaśakti,kaliḥnoramawiṣeśa,raṅkĕppiŋsañjātasāmi,twarabisĕyĕme [ 19 ][18 18B]
18
redin·,saŋbhomadahatiŋtĕguḥ,daditwarakĕtandiṅan·,dahatrusakrarudsāmi,siŋkagĕbug·,watĕk·dewatanebubaŕ,
.paliṅgihansaṅhyaŋᵒindhr̥ö,herawanagajaḥśakti,puruśariŋ∅-ranaŋgaṇa,sanemalusawiyakti,sanemaṅkinkāliṅgihin·,maṅlā
wansaŋbhomamusuḥ,daditanmāwiṣeśā,twarajĕhĕñakmāṅlilit·,bajr̥ĕyuddhasañjātanbhaṭāraᵒindhrā.dahatiŋkowatmĕpaṅan·,bajr̥ĕ
manakṣawyakti,dadyañahipunpuṅak·,katujahaŋnenemaṅkin·,riŋsaŋbhomaprajurit·,dadyañatomawaṅsul·,deniŋwawa
[19 19A]
jenetapak·,saṅhyaŋᵒindhradukamaṅkin·,riŋsaŋbhomahirikahidanampĕkaŋ.sahasanigtigbangadhā,mahuyaṅanhidamaṅkin·,winal̥-
shantuksaŋbhoma,katampokbāngadhawĕsi,bhaṭāraᵒindhrañuṅkiliŋ,papĕtĕṅĕnkanihĕlu,maciṅakkanebhawaḥ,norapagawesawyakti
,pĕtĕṅibut·,twaraṅĕnaḥpĕjagatan·.gipiḥhidahyaŋpawaka,dahat·wiraŋdanemaṅkin·,katakutekrurakarā,dumilaḥmaṅrasaŋ
hati,sahatuṅgulmāpuliḥ,handuseñjĕl̥gmāl̥pug·,manilapsaŋnarakā,riŋpayudansanemaṅkin·,dadihĕtispanilapetwarapanas· [ 20 ][19 19B]
19
maliḥhidasaṅhyaŋyamā,sahĕgadhakālagni,mĕtandiṅan·yĕmaṅlawan·,manigtigsaŋdnāwapatthi,maṅadhukaprawiranmāṅkin·,bhaṭārayamama
musuḥ,saŋdomamariŋpayuddhan·,dasdānetagĕlpr̥ĕmaṅkin·,dadimunduŋ,hidasaŋhyaŋdhaŕmmārāja.bhaṭāraludr̥ĕmĕtaṅgal·,mañĕmakmokṣala
māṇik·,tajĕpebinabinā,bĕndunetwarajĕgigis·,kahyunepacaŋmanigtig·,saŋbhomaṇampelekditu,bhaṭāraludr̥ĕmarabwak·
,bhaṭārabruṇamĕṅakṣi,dahatjĕriḥnālapanehĕntuṅaŋ.mĕlahib:hasiŋparanya,hidakasorankaśaktin·,pĕṅamukemulasĕṅap·,mi
[20 20A]
lumaguluṅanliliḥ,paliŋbanpĕpĕskāliliḥ,pataṅkĕp:hidaneditu,bhaṭārabhayusmuwiraŋ,tariketwarādagigis·,maliḥtuṅgul·,hi
danekabinabinā.tūŕtthinubiŋbhayubajrā,saŋbhomajanikapantiŋ,maśiḥtĕguḥtwarabiṅkalak·,bhaṭārabhayumaṅudidiŋ,jĕriḥsedamariŋ
jurit·,bhaṭāradanendhrahiku,dahatiŋhidakebukan·,ṅĕjoḥpaiṅaṅgesahi,hantuk:hajriḥbastraṣṇābankāsugyan·.deniŋtṅahisaŋwikāwa,
kranaliyutakutmāti,saṅhyaŋmahadewakocap·,pagĕhaŋkahyunemaṅkin·,tanmār̥ktomapuliḥ,mñĕṅahaŋhyaŋᵒindhr̥ĕditu,dadisuhudma [ 21 ][20 20B]
20
puruśā,braṅtinemĕbalik:hajriḥ,knihĕrud·dadihidaṅapuṅkuraŋ.sāmibudalriŋkaḥyaṅan·,pradenewatuneliliḥ,twaranawaŋpĕjaga-
tan·,maliḥsaṅhyaŋsāmbuhaji,hibukjĕṅaḥtansipi,hantuk:hidadewaguru,hidabhaṭāraśiwa,ratundewatanesāmi,kapilayu,kaliŋtke
nsaneliyanan·.pisanhidewasaŋkatoŋ,nekahantoshajakṣāmi,padhasuṅsutpakahyunan·,boyaliyan·nekapindriḥ,kawiṣeśa
nsaŋnr̥ĕpthi,pacaŋtāmbajĕṅaḥratu,hantukdewatasinamyan·,kĕtohaturesaŋl̥wiḥ,hidasaŋprabhu,kr̥ĕṣṇakagyatmāmir̥ṅaŋ.hature-
[21 21A]
saŋcitr̥ĕrathā,pr̥ĕyatnāmaliḥñawurin·,mĕṅaŕyyanaŋl̥ganmānaḥ,risdhĕksaŋmĕṅaliḥkanti,manunastuluṅanmāṅkin·,sāmpunaŋsaŋsaya∅ratu,sa-
mpolihatityaŋtiwas·,saṅhyaŋᵒindhr̥ĕtociṅakin·,ketohatūŕ,saŋcitr̥ĕrathanunasaŋ.nemaṅkinmāntuk:hidewa,tityaŋmamuputaṅkāri,ke
tohaturesaŋkr̥ĕṣṇā,saŋwidyadarambudalin·,sahĕbhālayĕmaṅi-riŋ,tanucapĕnlāmpaḥhasruḥ,nemaṅkinsaŋnāthakr̥ĕṣṇā,sdhĕkmāṅrawosaŋsawya
kti,dayanithihantukepacaŋñiddhayaŋ.kaŕyyanhidasaṅhyaŋsākr̥ĕ,saŋnāthakesawamaṅkin·,matakonriŋsaŋṅudawā,bawosemĕcikagumi, [ 22 ][21 21B]
21
nemaṅkin·yĕkakapatiḥ,kenken·todayaneputus·,bānhanakeṅisījagat·,tiṅkahemaṅgĕbug:huri,hentobĕlihorahaŋtkenmānira
.deniramaṅwaṅun·yasā,maṅdesiddhamapakoliḥ,maṅwibuhaŋkahaguṅan·,gawenaŋhapaṅĕpoliḥ,deniŋbĕlinenejani,makranajaga
tehayu,puringaradwarawatya,sakiŋmalumaluwyakti,wantaḥbĕlipa-tiḥririḥmahutamā.buwindadimantrituwā,twaralyananbukajani,pĕṅandi
kansaṅhyaŋᵒindhr̥ĕ,nagiḥtuluṅanmājurit·,hĕntonekaṇahaŋbĕli,pĕ-ṅaŕtaṣinsaŋwatĕkrātu,ketohandikansaŋkatoŋ,sirapatiḥkñĕmṅābhakti
[22 22A]
,hiṅgiḥratu,haguŋsinampuratityaŋ.nāmpapaṅnikansaŋnātha,sāmpunaŋṅandĕlpuniki,tityaŋbĕlogekaliwat·,manimbal·ṅnika
nrapati,deniŋsāmiyĕhiriki,kaliḥhidasaŋśrīprabhu,mĕkadisaŋbhāladewa,kaliḥpar̥haguŋsāmi,deniŋratu,tibapaṅnikariŋtityaŋ
.tanlyanbhāgawansukr̥ö,cokoŕhidewamaṅraganin·,kawidagda-nāwicakṣaṇa,kadidhaṅhyaŋwr̥ĕṣpatthi,hiratumularirih·,hidewamĕ
ṅadhĕgrātu,kranatityaŋtwarañandaŋ,pacaŋmpahuṅunrapatthi,wyaktinhipun·,tityaŋkatunankabisan·.tadwĕruḥṅal̥maŋhujaŕ,dahattambĕt·ti [ 23 ][22 22B]
22
tyaŋwyakti,bandiṅaŋriŋsaŋwidagdā,dikapanṅuciwentandiŋ,cokoŕ-hidewasawyakti,ᵒutamamātūŕñnĕŋprabhu,duk:hikapanpacaŋhiwaṅ·,sālaḥ
tuṅgal·yĕtakenin·,wantaḥpatut·,maṅdekpasebanbāñciṅaḥ.mapanmānaḥduruŋtamā,riŋhatūŕdanenĕsāmi,ckutĕnmābudimahuwa
b·,lwiŕtiŕttaneriŋhukiŕ,pamuñinñānesawyakti,tanhusandulameditu,hantukkebhaṭāraᵒindhr̥ĕ,ṅaŕṣayaŋtuluŋmajurit·,riŋhiratu,kari
stahantuk:hibhoma.bĕcik:hipunepunika,ñandaŋmawosaŋmaṅkin·,mulamatuṅgālanrāwos·,deniŋkaśiḥhuliŋrihin·,punika-
[23 23A]
mawastasandhi,toñandaŋpagĕhaŋratu,hasiŋkaŕyyansaṅhyaŋᵒindr̥ö,cokoŕhidewanagiṅin·,ṅoyasāmpun·,keratuñalenbhāṭāra.ka-
dĕhaṅgāniŋwoŋmamaŕggā,maŕgyaŋratunenemaṅkin·,mamusuḥtkeniŋsaŋbhoma,kĕmbulinhipunriŋjurit·,yatnānehidatanmāri,dulurinrawo
sepatut·,punikĕyĕhumaḥdayā,tan·kneŋhinupiŕhupiŕ,nemakranasaŋnarenr̥ĕpuliḥyasā.nepuputiŋrawosprajñan·,wanene
haduwaŋmaṅkin·,punikakranajuñjuŋjagat·,kasukanpuruseŋju-rit·,dadikĕsatryaniŋbhumi,matĕmpuḥyuddhāneratu,patut:hipunepi [ 24 ][23 23B]
23
san·,maṅdesāmpunñandaŋkĕliŋ,maṅdesāmpuncokoŕhidewa-kaduluran·.tiṅkaḥhanaknāṅun·yuddhā,sāmpunaŋṅantĕg·nemaṅkin·
,suṅkĕminriŋpakahyunan·,yanhicenlumbraḥpuniki,wentĕnmāñaduwaŋgĕlis·,sinaḥkewĕḥdadoshipun·,maṅdasāmpun·glissĕṅkāla,-
kaŕyyanhiratunemaṅkin·,sapunikatiṅkaḥsaŋmasatrudetya.pa-ñjakerawiŋmasaṅwan·,maṅdepr̥ĕyatnāriŋmaŕggi,dayanepatpatjāla-
naŋ,sāmpunmāpikandamaliḥ,momonetwaḥpuṅgĕlin·,risdhĕkmusuhehandaruŋ,simpĕnaŋriŋpakahyunan·,saŋbhomadahatiŋjuti,krana
[24 24A]
tityapurunṅāturaŋpiwakas·.saŋbhomamaṅĕbug·swaŕggān·,bhaṭāraᵒindhr̥ĕsanemaṅkin·,bcik·hiyagĕbug:heṅgālaŋ,hipuntwarajumaḥmaṅkin·,
humaḥhipunemaṅkin·,glisaŋtlāsaŋhiyahĕñjut·,boŕboŕhapaṅĕbraṣtā,saŋbhomajantĕnmāwali,sakeŋkĕndranhipunmātiṅgalṅeṅgālaŋ.bhaṭāra
suhudkewĕhan·,hiratutal̥ŕṅaŕyyanin·,sāmpunpisankārihabot·,bawoŋsaŋpunikamaṅkin·,manawikahatūŕgĕlis·,riŋhibhomada-
hatrusuḥ,yaniŋkanyaŋhupayahaŋ,hinarākal̥wiḥśakti,kadipunikahatūŕsaŋpuṅgāwa.riŋhidasaŋnāthakraṣṇā,glishidamañawurin·, [ 25 ][24 24B]
24
bnĕḥtwarajĕhadĕsālaḥ,bukĕrawosbĕlipatiḥ,hĕntojalanaŋtwaḥjani,sĕkañcan·wadwaneliyu,saneñandaŋyĕjalanaŋ,saŋnisathami
nakadi,saŋṅulamukaratuwirarājaputrā.mĕkadiñĕsaŋsatya-kkā,saŋsāmbasaraṇamaliḥ,bwintĕlunpacaŋmĕjalan·,rawiŋtdhasjāransa
mi,mĕkadiyĕrathahiki,ketohidasaŋprabhu,ndawuhinsanemahaṅkat·,kajropurimaṅraris·,sāmpunrawuḥ,saŋkr̥ĕṣṇajroniŋ-
kadatun·.pr̥ĕpatiḥmwaḥparamañcā,mbudalinbañciṅaḥsāmi,mĕkadiñĕsaŋpaŕttiwa,danetanñandaŋdayanin·,pacaŋmaṅaduwaŋjurit·
[25 25A]
,sinamyanhegaŕriŋkahyun·,mĕkahyunjāyeŋriŋpraŋ,nemulatotosprajurit·,sinisuthasaŋsatyakitopaseṅan·.twarajĕṅisa
kebukan·,maṅkinkeratunel̥wiḥ,janisubĕtigaŋdinā,rājaputr̥ĕyadhusāmi,sāmpunmĕdabdāb:haglis·,hipañjaklenjāranhipun·
,mĕpamitriŋsaŋnarendhrā,haguṅetwaḥkaliḥdiri,twaraliyantr̥ĕpa-kr̥ĕṣṇabhāladewā.rathaneriŋglismāmaŕggi,gajaḥkudaminakadi,pādha
twarakĕniwilaŋ,tāmbureṅar̥dhĕgmuni,cuṅunetanlyan·goŋberi,maṅĕjĕŕjagateditu,maṅriyukkinñābanhujan·,bar̥ŋtkĕnhaṅintāri [ 26 ][25 25B]
25
k·,kalihalaḥdigul̥memañĕl̥bat·.kaliḥswaranpakṣinemlaḥ,pĕṅar̥psaŋyadhusāmi,sāmpunelintaŋpunikā,saŋsāmbaṅa
ṅinaŋṅuṅsi,padhamanuhutbuliḥ,swaranhigamĕlanluhuŋ,lenhigraḥ-manimbal·,mandramandrasawatrāwit·,wentĕndānu,tiŕttanyasucimali
laŋ.piṅgiŕñanelaṅĕpisan·,saŋsāmbatkāmaranin·,mĕmbahanetināmbĕṅan·,dadipĕmandusanriŋwukiŕ,ṣkaŕgĕlagaheputiḥ,masawaŋhuba-
nmāṅĕmpuŕ,rāwuḥmariŋkurudeśā,sāmpunsāmikalintāṅin·,maliḥwentĕntukadsakiŋṅawaŋṅawaŋ.riŋpiṅgiŕdahatiŋlaṅā,saŕwwaśarī-
[26 26A]
sdhĕŋmihik·,watĕkrāturājaputr̥ö,sāmimasucinemaṅkin·,l̥su-nehicalmākĕsāmi,sĕhĕŕhogĕŕbukasapuḥ,manaḥhniŋyĕmalilaŋ,mapan·
mr̥ĕtasañjiwani,parahaguŋṅesāhamimaliḥmamaŕggā.mañĕlupinhalaswayaḥ,bunhatanedahatiŋrawit·,masawaŋmalalañcāran·,saliŋju
juḥdahatrāwit·,deśahutarakĕpaṅgiḥ,punikĕlintaṅinsāmpun·,hantuksaŋyadhuwaṅśā,l̥wiḥhirikĕsawyakti,deniŋhakeḥdanemaṅgi-
hin·woḥwohan·.woŋdeśapadhamāturab·,kaliḥmabuṣaṇasāmi,tuhulwiŕkkātiṅgālan·,pasaŕjjimbaŕtansinipi,maŕggāneda [ 27 ][26 26B]
26
hatbĕcik·,noracaritaṇanriŋhnu,ramenesiŋkaliwatan·,-dadyañĕmakantĕnmāṅkin·,muñcukgunuŋ,samerunekagul̥mman·.riŋ-
halasekahabunan·,saŋwatĕk·yadhumabhakti,noralyanhidabhaṭārā,waṣṇunekasĕmbaḥmaṅkin·,pr̥ĕnāmyamaṅabhakti,riŋsāmpyangunuŋsa
meru,wentĕnmāliḥkālabhutan·,mĕwastĕkontamawyakti,liṅgiḥhidabhaṭārapurusotamā.toyanehniŋmalilaŋ,tihisangunuṅewyakti,
saŋwatĕk·yadhuwuspraptā,riŋgunuŋhimawanmāṅkin·,sukamaraŕyyansāmi,wentĕnmātuleṅseŕluhuŋ,kenak:hidamṅakṣiskaŕ,kaliḥyĕmaṇadhĕŋ
[27 27A]
mihik·,haṅinharismaṅampĕhaŋndhĕṅiṅskaŕ.sinamyansāmpunmāraŋyyan·,-masirammāliḥmamaŕggi,glismānaruŋmĕṅaleraŋ,riŋgunuŋhimawangiri,sagetca
nihiṅakṣi,hĕntopanagaranmusuḥ,deśanñānekagul̥mmān·,saŋwirayadhuwusaprapti,meḥsumurup·,saṅhyaŋsuŕyyapahakṣañjā.maraŋyyanmu-
ktisināmyan·,saŋprawirayadhusāmi,taṅgaŕmmāṅrakṣahipañjak·,twaratahenbĕlasmāṅkin·,pañĕṅkālenetaṅgārin·,siñatemilumaṅa-
duk·,denisatrusaŋdanāwa,deśanetkābudalin·,kĕgawoka-nkamlāhanñānehirikā,sawyaktinñĕhiladahat·,liṅgiḥñanetwaḥhi- [ 28 ][27 27B]
27
tuṅin·,yanhakudaŋlakṣadhĕpā,tĕgalñānekapondokin·,derasaŋyadhusāmi,miribdipaṅipyantuhu,pondokeriŋglispĕragat·,
hoŕttānesaliŋhoŕttahin·,watĕk·yadhu,nerawuḥsāmikajuta.soroḥputridagiŋpurya,dahatmarasmāmigi,deniŋkañcānetantumaḥ
,luṅapadhaṅĕndonjurit·,sināmyanpadhamaṅĕliŋ,rawiŋpyānakñānepaslagut·,lyanmāliḥyĕpadhabiṅaŕ,lenwentĕn·dhyh·kiteŋhati,hoŕ
tkādwatĕk·yadhuwaṅśanewuspraptā.paraputridagiŋjro,nene-gĕlusāmihajriḥ,mapanhadalyanmātiṅkaḥ,maṅĕṇaḥjarahajani,bānsa
[28 28A]
watĕkprajurit·,sanelenanwentĕnhibuk·,nenetr̥ĕṣṇatken·somaḥ,nadyapinjĕlekapaṅgiḥ,sayaṅaṅĕbakaldadijajarahan·.rakṣa
saṅĕbaginpurya,sanāthanorariŋpuri,bhālanehibukṣināmyan·,sanecĕlaŋmaṅĕjohin·,mapunduḥpunduḥyĕsāmi,maṅrāwosaŋ
dagiŋhipun·,kenkenbahan·yĕmĕnaṅgal·,watĕkiŋhikr̥ĕṣṇamahi,prayaṅawug·,jronhidanesaŋbhoma.mĕsahutpasleŋtimbal·,saneṅa
liḥdayasāmi,matĕbĕṅanpadhaṅrawos·,kewĕḥpacaŋmanandiṅin·,saŋwatĕk·yadhuwr̥ĕṣṇi,dewīyajñawatihaṅruṅu,saŋwatĕk·yadhune [ 29 ][28 28B]
28
tkā,lyaŋkahyunhidasaŋputrī,pdhasrāwuḥ,saŋnr̥ĕpatiputr̥ĕsāmba.magliyuranriŋjrokutā,putrīsahisaniŋpuri,kewaladewīlotamā,maṅra
wossar̥ŋtwandewī,maṅutusparamaṅkin·,hantuk·tr̥ĕṣṇanekadurus·,hipuṣpawatihadanñā,punikakĕhaṅgenceti,dahatririḥce
takaramakaruṇa.woŋsakiŋkendhranmulanya,mar̥kĕnriŋbhaṭāri-suci,sawijinoranawikan·,mañilib:hipunmāmaŕggi,biyuŕṇagarane-
sāmi,sāmpunhadoḥpamaŕgginhipun·,twarabisamaraŕyyan·,saŋrājaputr̥ĕhinuṅsi,dahatririḥhipunṅĕmaninsaŋṅujaŕ.0.pupuḥpaṅkuŕ.0.
[29 29A]
gipiḥmañumbaḥsaŋsāmba,hiṅgiḥdewadwaniŋtityaŋmariki,sadya-mamar̥k:hiratu,tityaŋmĕṅaturaŋsurat·,miwaḥsdhaḥduluranhipunde
wāguŋ,gantenhaṅgenulakaŋ,pinunasrahadendewī.nawiwentĕ-npakahyunan·,bĕciktityaŋṅiriŋhiratumaṅkin·,maniscaciṅak:hiratu
,punikahaṅgenṅenakaŋ,rājajwatthaketohidhĕpsarīmātūŕ,saŋ-sāmbariŋglisṅandika,riŋcetinerādendewī.hĕmboksāmpunsuma
ndeyā,hirañadyamar̥ksaŋkadiratiḥ,sāmpunaŋṅaturinhibuk·,kĕmit:hidahapaṅmĕlaḥ,hnehaturaŋhiranehusaddhaluhuŋ,gantene [ 30 ][29 29B]
29
dadipanawaŕ,saŋsāmbaketomabĕsĕnin·.mawalyahipunhyutusan·,tancāritariŋmaŕggiglisprapti,maṅuṅsiliṅgiḥdewāyu,gipiḥdewī-
nilotamā,sukamañiṅakgantenerawuḥ,pĕmal̥shidasaŋsāmba,radendewīgipiḥnāṅgapin·.hosaḥhidamadhĕkĕsan·,rājajwitthañiṅa
kswaraniŋtulis·,muŋgwiŋlawapudakrumrum·,wusumurupdiwaṅkāra,dadihĕñatkāpĕtĕŋmaṅliput·,bhintāṅepakañadñad·,bhulanendhalo
kñundarin·.sawaŋcaciṅaksaŋputrya,nekaharas·jroniŋkasuŕśarī,hambubuneputiḥhalus·,sawaŋsiñjaŋkalukaran·,bajaŋsleḥnene-
[30 30A]
sdhĕŋkakĕnanlulut·,hiṅaras·sajroniŋgambaŕ,hawocakgandasi-lyaśiḥ,ditubhālanesaŋsāmba,ṅĕndhyaŋhapimaṅidupadhadiṅin·,wusumu-
rupbhulanekawuḥ,mihikemalimpugan·,mwaŋkayukapulagakayugaru,punikahaṅgonbāl̥man·,latulatunepakñitñit·.murublwiŕ
ttātitṅāmbarā,dilaṅitepasladetṅulaṅunin·,tiṅgaŕpondo-kñāneliyu,rarishidasināmyan·,pararatunemamaŕggikalintaŋgupuḥ,
kĕhawas·nagaranemlaḥ,gĕdoṅemĕgāmbaŕsāmi.gluŋkorinepakañamñab·,māṇiksuŕyyakantĕnmāwukiŋrawit·,kabināwabĕ [ 31 ][30 30B]
30
cik:hipun·,laleyanekadbuṭā,sawaŋbukitñāl̥batmāñatĕpluluŋ,sāmpunmarāwuḥdinagarā,saŋwatĕk·yadhunesāmi.bhālaneṅĕbĕki
npasaŕ,sawaŋṅuntuŕṅaŕyyanaŋpaṅr̥ĕṣsawyakti,riŋtĕgalsurakembāruŋ,maṅĕjĕraŋgunuŋhalas·,pakar̥pwakbatunekĕtĕsṅuwantuk·,gajaḥkuda-
netanpĕgat·,naruwakrathaṅalilig·.tanmār̥n·yĕmaṅitĕŕ,-pĕtĕŋdĕdĕtbukamaṅr̥ĕsaŋhati,watĕk·kr̥ĕṣṇanepadhahumuŋ,bhāladhe
tyanesināmyan·,dahatprayatnāmijilsakiŋdeśasāmpun·,manimbal·yĕmasuŕyyak·,sr̥ĕgĕpsañjātanyawijil·.pamaŕggingājaḥ-
[31 31A]
mwaŋratha,dahat:hakweḥmahundĕhundĕwijil·,soroḥwatĕkiŋ-praŋhiku,tuṅgulepakarabwak·,ptĕŋdĕdĕtkĕdepankulambinemurub·,
gipiḥmatakuḥgĕlaŕ,par̥ṅĕnrathapadati.gajaḥgĕdesawaŋhombak·,maṅasaḥbhālanemĕkadipaśiḥ,jaranemaṅaroŋliyu,mĕ
sawaŋlombalomba,dadyañasahasamandĕsĕkmusuḥ,kĕparagsaŋyadhuwirā,pasleŋsĕmpal·yĕmajurit·.hadĕhyapasiliḥtumbak·,
saleŋpuṅgalkāpuṅgalditumaṅkin·,baṅkenemĕsasaḥliyu,yatnaneṅagawapanaḥ,glismĕmanaḥmaṅujaninbahanru,riŋsaŋwatĕk·ya- [ 32 ][31 31B]
31
dhuwirā,suŕyyakeramemalilit·.mabĕritmĕṅapak:hapak·,hadĕñaṅreŋkadikilapñāndĕrin·,riŋbujukasoranpagut·,kaliliḥsaŋ
yadhubhāla,ditusaŋsatyakimaramaṅamūk·,mandĕsĕkṣar̥ŋsaŋsāmba,lyansaŋsaraṇamaliḥ.mabaliksaŋyadhubhāla,maliḥṅanūkmĕmanaḥ
maṅujanin·,mañĕpĕgmānumbākgupuḥ,buwindadipuruśā,maṅĕmatpaŋmanujaḥmanwĕkditu,lennehadĕmaluwaran·,l̥suyĕpasleŋtigtig·.
paṅar̥pebwinmādhukan·,makar̥mpyaŋdadapñānemamuñi,ketotiṅkaḥñaneditu,tumutmākureyakan·,dĕkdĕk:hirakṣasaka
[32 32A]
tatonbānru,saŋsāmbaṅĕñcuŋmmāñakr̥ö,saŋsatyakimĕñar̥ṅin·.hināmūkdeniŋsaŋkr̥ĕṣṇā,maṅujaninpanaḥlanjĕmpariŋ,tuṅgalepajĕ-
mpaŋditu,watĕk·yadhuhirakṣasā,yanhupamiñasiṅarodr̥ĕpadhanhipun·,liliḥhibhālarakṣasā,maliḥwentĕnprajurit·.maśiḥyĕwaṅśa
kadetyan·,kr̥ĕŋnaṅgalpasaleŋtigtiginmāṅkin·,sawatĕkdetyaneditu,maṅamūkmāpulihaŋ,rawiŋbhālanyamar̥ṅinhipunṅāmūk·,gajaḥ
kudanesiyuwan·,tkāmanuwukmāñakitin·.lenmĕñabatbanpuṅgālan·,wentĕnmānigtigbahankāyucuriŋ,kadigunuṅeṅarudug· [ 33 ][32 32B]
32
,saŋwatĕk·yadhuwirā,hahr̥ĕdĕhanmāguluṅanjāniditu,patikĕlinṅāpuṅkuraŋ,liṅgiḥsaŋsāmbahinoṅsi.mapunduḥpunduḥmasaḥsaḥ,sane
matiliyukātonmāliḥ,saŋrājaputr̥ĕmajujuk·,sar̥ŋhidasaŋsatyaka,mapuliḥsaŋṅulmukaṅĕñcuŕbanhisu,rawuḥhibhālamakĕjaŋ,ni-
saŋṣaraṇabĕranti.maṅamūk:hajakmākĕjaŋ,sinar̥ṅan·nibakaŋpanaḥśakti,mĕmanaḥmañakr̥ĕmandhuk·,janiyĕhirakṣasā,siŋkalebaŋha
ntuk:hidawirayadhu,tkāmaṅaniyaŋtaṅkaḥ,lenbāwoŋpuṅgalṅulintik·.jaranerawuhiŋgajaḥ,tanpajaṅkĕpuṅgāwanñānesleŋtigtig·,gr̥ĕdĕ
[33 33A]
ganrathanenāruŋ,prajuritemaṅar̥paŋ,tanjaṅkāyanmāṅamūkmāṅruśakmusuḥ,liliḥhiwadwadanujjā,hatĕgal·neneṅĕmāsin·.ga
jaḥkudanesatusan·,pajulempaŋhataptĕṅahiŋjurit·,danu-jaśaktilāmpus·,satushanekapuṅgal·,riŋlaṅitesinakr̥ĕ
kĕpanaḥditu,labuḥyĕmagrudugan·,baṅkeneliyupajumprit·.wentĕnmādanhidetyaśura,duratmākamantritwahatihati,braṅti
nhipunekadurus·,riŋhidasaŋkr̥ĕṣṇaputrā,rawipyanakñāne-mapuliḥmaṅamūk·,muhugmāsasuŕyyakan·,krurakaramanakutin· [ 34 ][33 33B]
33
.gajaḥñanekabināwa,tĕgĕḥmasawaŋgunuŋmañĕgiŕ,bhālanhipunematurut·,maṇikesaŕwwamawaŕṇna,śwaranñānemacṅuriŋlaṅitbiru
,hĕntohiyĕnaṅkajutan·,yadhubhālanemajurit·.ndhĕsĕkaŋhiśuradetya,padhakrodharawiŋpyanakesāmi,pasyatñānesaddhalaju,pañja
kñānekagawokan·,wentĕnsiyusāmiwanennoraliyu,wiṣeśatūŕmapr̥ĕbhawā,sikapemogalankrassāmi.manujaḥbahantrisulā,we
ntĕnmānaḥmĕsawaŋhujanhapi,pañjaksaŋyadhunegĕmpuŋ,mĕtaturiŋpayudan·,kĕśakitanliyumatibabaŕhalu,dadililiḥmagliyuran·,wadwadwa
[34 34A]
rawatisāmi.braṣtākawiṣeśaniŋpjaḥ,tūŕkkahamukmābyayuwansāmi,kenepahalanyanulus·,kaburubānhirakṣasa,riŋhakaśamahimbuḥ-
sumaṅkinliyu,saŋmuraputr̥öṅulahaŋ,tansumaṅsayanāmpĕkin·.ma-nr̥ĕpparaniŋsathā,lyansaŋmurasahasĕmaṅĕmbulin·,mĕnāmpakribhuminhi
pun·,sakañcanñānemasuŕyyak·,caṅkaḥtĕlutumbakñānesāmimurub·,sahasĕtkāmanumbak·,lenmāñĕpĕgṅubat:habit·.saŋnisathalintaŋtaṅgaŕ
,maṅwal̥saŋbānsañjātajĕpṅĕndiḥ,sāmimĕmanaḥmaṅryuk·,mĕsar̥ṅansaŋṅulmukā,lwiŕhandhusmāṅruśaksañjātanmusuḥ,dhĕkdhĕk:hipuneka- [ 35 ][34 34B]
34
sĕmpal·,luŋluŋhipunmākasāmi.masṅitanhiyuraputr̥ö,riŋnisathamañĕmaknagatali,ṅar̥paŋhipunmānuhuk·,dyaṣtunyasepanan·,naga
pasaḥñanetastas·kneŋhru,kaninbāwoŋsinamyan·,kĕtañjĕbbā-npanaḥśakti.ñamanñāneṅawiraṅaŋ,maṅwal̥saŋpuruśadahat·braṅti,ṅĕ
mbulinnisathaditu,maṅrak:hipunpadhagalak·,ṅaṅgaŕggādhanñamabuddhiṅruśakditu,saŋyadhuwiranisathā,putranhidaśrī haji.hidhĕpñānepacaŋnu-
jaḥ,rihinanpĕgatlĕṅĕnemaṅkin·,kĕnawanyatastassāmpun·,ma-liḥwentĕnhirakṣasā,knabasaŋñanemarobosbahanru,pinanaḥdeniŋ
[35 35A]
saŋṅulmukā,nraṣtālilaŋriŋpr̥ĕthiwi.kahañcuŕhantuksaŋsāmba,matĕtĕmbaŋhidasaŋsatyaki,bhālansaŋmuranegĕmpuŋ,liyumatipajule
mpaŋ,kutiŋgajaḥjaranñānedhĕkdhĕk·r̥muk·,riŋpapraṅanpajule-mpaŋ,hirakṣasamuraruntik·.mṅār̥paŋṅojogsaŋsāmba,manaruṅaŋ-
gajaḥñanemaṅkin·,pakṣanñānepacaŋṅĕbug·,jiwanñānesaŋsā-mba,nagapasaḥñanesawaŋtatitmurub·,hantikahimatihibā,keto
sumbuŋñanembāli.sep:heṅgālancinakr̥ö,knābawoŋgtihemamuñcratmijil·,gajaḥñanetokar̥but·,suṅunyamakĕpatpat·,gĕtiḥ [ 36 ][35 35B]
35
hipunesāmimĕmbaḥpĕsu,samatinñānesaŋmurā,magliyuranpadhaliliḥ.soroḥhibhāladanujā,sāmimalahib:hajriḥsaleŋtindiḥ,we
ntĕnṅāmbaḥrahamubu,padhaṅaliḥpĕrarudan·,dahatdurariŋsdhĕkñānemalayu,bhālarakṣasasināmyan·,wentĕnnundenaŋmĕbalik·,mabali
kketomuñinñā,maśiḥrinjĕkmālahibpasleŋtandiḥ,ditusika-pñānelabuḥ,maśiḥtwaramatolihan·,liyupisanpuṅgālanrakṣasala
buḥ,lyanan·nemĕtatupjaḥ,sāmiyĕmĕkahadliliḥ.mĕlahibkājarokutā,lyabinurulyan·r̥r̥ssĕksĕkkāliḥ,nadyanyamapuliḥ
[36 36A]
ditu,rarismĕmanaḥtoŋsiddhā,tañcĕbpanaḥmaṅurejat:hilaŋrarud·,magr̥ĕdĕganriŋnagarā,huyutmakoloṅansāmi.lenhadĕmanuñjĕ
lhumaḥ,hĕndiḥmurub:handhusṅāl̥pugmijil·,gninemasawaŋgunuŋ,ha-nduseṅĕbĕkintĕgal·,kadipuñankāyuhaguŋñjĕl̥gmurub·,solaḥ-
ñasaŋyadhuwaṅśā,twarakahyunmamĕñjarahin·.ᵒistrisāmpunmāṅlaḥsomaḥ,kahiwaṅinhantuksaŋyadhusāmi,kabawoshantuksaŋratu,
talyabibinehunika,ṅĕmaṅgĕhaŋkĕdhaŕmmāndanenetuhu,kewalamāsmiraḥdewa,katlāsaŋtohināmbil·.bhālanhidanesaŋsa [ 37 ][36 36B]
36
mba,kabwatandeniŋhakeḥsawyakti,dwaniŋjĕjarahanhiku,hidasaŋkr̥ĕṣṇātmajā,sagetrawuḥhibhālapadhamanutug·,rawiŋsikapesi
namyan·,riŋpĕgaluhanmāṅuṅsi.kahyunetoŋdadilenaŋ,maṅdeñiṅakdewāyuyajñawati,prapteŋkanyabawanasāmpun·,saŋrāja
putr̥ĕsāmba,tankapaṅguḥhidasaŋdewaniŋhayu,jĕjĕḥkahyunesaŋsāmba,kagetcetineprapti.glishipunmātujuwaŋ,liṅgiḥhidatwande
wīyajñawati,saŋsāmbahegaŕriŋkahyun·,jumojogriŋbale-hmās·,hidewāyukapaṅguḥñalempoḥl̥su,maliṅgiḥdipabinan·
[37 37A]
,dewīnilotamaṅaliḥ.sdhiḥṅajap:hajapsaŋsāmba,mapimwamdeniŋ,riŋṅmaraniṅati,saŋwidyadaramahatūŕ,mĕñapasaŋwirasāmba,hatūŕdane
madhulurantāṅisditu,kagyat:hidarājaputr̥ĕ,maṅĕlutsaŋsāmbahagli-s·.yeḥciṅakepatĕmwas·,dr̥ĕṣmĕmbaḥmasawaŋpañapamaṅkin·,saŋsāmbaka
wtuheŋsmu,maṅrumrumsāmbilmāṅucap·,gipiḥṅĕmbandewāyuratiḥmanurun·,hinarasṅĕjabayaŋ,hakweḥpaṅayaḥmaṅiriŋ.mantukmāglisgĕlisa
n·,rājaputr̥ĕsāmbarawuḥriŋmaŕggi,saŋnilotamamakĕbuŕ,mulihiŋᵒindhr̥ĕbhawanā,paṅuṅsinesaŋwidyadharipuniku,saŋmantiwirahuddhāwa, [ 38 ][37 37B]
37
gipiḥmatulaknemaṅkin·.giraŋyĕmasukansukan·,ṅĕmaŕggininmāriŋsukuniŋwukiŕ,kalaṅĕneditupuput·,manuhutpiṅgiŕśagarā,daha
tsawatdeśapragyotinesāmpun·,handusemal̥pugṅĕnaḥ,masawaŋdewaniŋpuri.mĕṅayĕgmāgambahan·,masawaŋśiḥbatanekabudalin·,
hantukdānepararatu,sandiṅaŋgunuŋpunikā,pr̥ĕdeśamalawane-sĕṅkĕditu,sanekalokariŋjagat·,saŋjārasandaṅaguṅin·.musuḥhida
prabhukr̥ĕṣṇā,huliṅmālumulasĕṅitsawyakti,saŋyadhupr̥ĕyatnāditu,ptĕŋl̥maḥyĕmĕjalan·,tĕgalhalaspr̥ĕyatnānetwarasuhud·,sāmbilaŋyĕ-
[38 38A]
makĕkaraŋ,pamaŕgginesadagĕlis·.twarajĕbisarerenan·,kraṇaṅiṇapditĕṅaḥhalasrimbit·,deniŋl̥sunekadurus·,dadiharipsināmya
n·,hambulhapaliṅgaḥtĕgalñāneditu,kahebĕkandeniŋwadwā,disomingāganeñumprit·.gajaḥjaranesināmyan·,padhamaṅrik·twarasuhu
dmāmuñi,miribgul̥mmāṇadunaŋ,rawiŋlimutsinar̥ṅankilap:hipun·,noracaritapunikā,disir̥p·yadhunesāmi.saŋprabhujathasaṇdhā,cari-
tayaŋkaliwatdanebraṅti,risawatĕk·yadhuhiku,mĕkadiñawr̥ĕṣṇiwirā,mapanñiṅselakṣananecoraḥditu,pĕpĕkrāwiŋbhālanecoraḥ, [ 39 ][38 38B]
38
padhaṅalaspacaṅñilib·.bhālamaṇagakinrathā,tosatusanpadhamasikapkāndik·,mwaŋtimpasbĕlakasmurub·,maprayamañibaktĕndas·,kra
ṇayĕmatundenantĕlikditu,samyanmāṇagakinjāran·,kadhuŕmmāṅgatulakgipiḥ.0.gipiḥmaṅkātsaŋśrīhajisarasaṇdhā,sĕkañca
ncoraheṅiriŋ,rawuhedihalas·,nenenāmpĕkintĕgal·,samya-nmĕṇaŋnoraṅliŋ,mapankāyuhan·,ditul̥gan·nr̥ĕpati.pagadentrañiṅaksaŋ
yadhukulā,lupanoraṇahataṅi,riŋglismĕlakṣaṇā,hulihĕjoḥtkāmanumbak·,kadaroponmānuwĕkmāṅkin·,wentĕnmāmuṅgal·
[39 39A]
,padaṅemasawaŋtatit·.magr̥ĕdĕganutikprajuritsināmyan·,kiyapetansinapi,numĕdhĕmkātumbak·,lenmānuhuḥmadhuwuhan·,
hadĕnepaliŋmĕlahib·,bĕcatmānujaḥ,kontanñānemana-tonin·.dadyañahidasaŋrājaputr̥ĕsāmba,kacundukdānemaṅkin·
,bhālamagliyuran·,paduwuḥsāmiknātumbak·,gipiḥdanesaŋ-dharukti,baṅunpr̥ĕyatnā,maṅusappr̥ĕrahimaṅkin·.glisdānemaṅkinmanda
makjāran·,dasdānekaknininjāni,ṅrasapacaŋrusak·,kapinaraṅeŋpĕdhaŋ,taṅkĕjutmākĕcosgĕlis·,ṅaliḥhaliṅan·,mĕṅkĕbmānuwa [ 40 ][39 39B]
39
kduwi.nr̥ĕpatmājasāmbamĕtaṅiṅeṅgālaŋ,mahidĕŕriŋhalasrimbi-t·,maṅnāyaŋrathā,puputsāmpun·yĕkatiñcap·,sar̥ŋhidaradendewī
,maṅĕlutmādwa,takuteyĕbukĕmati.dewāyumĕṅakĕbinpaṅkonsaŋsāmba,hibuketansiniwi,rājaputr̥ĕsāmba,pinkuliŕsaŋraha
dyan·,laṅkāperariskāgisi,dahatkewahan·,twarahadĕñarathinin·.tohawanandānetoŋdadimaṅlāwan·,saŋrājasaṇdhamaranin·
,matĕgakangājaḥ,twarajĕmajaṅkĕjaṅkā,tutiŋpañjakemaṅiriŋ,ṅitĕŕsaŋsāmba,manumbakbankenr̥ĕśakti.lyantrikulasawyaktipagĕḥsaŋsāmba,
[40 40A]
hajriḥpisankātumbākin·,derāśrīmagaddhā,maṅuṅsidahat·kroddhā,saŋsāmbakal̥sonmāṅkin·,nāṅhiŋpuruśā,riŋpayudan·yĕma
taṅkis·.dahatbāl̥spadhamanujahakontā,dr̥ĕsesalwiŕhaṅintārik·,panaḥmĕkadiñā,sāmbĕḥliyupabĕl̥sat·,saŋsāmbal̥ṅĕneka
nin·,musuhesahat·,hidhĕpñānemaṅĕludin·.tohawana-nkādĕsĕkṅitĕŕsaŋsāmba,surudmāriŋraṇamaṅkin·,mmapankāpiyuhan·,ka
hyunesayanmāras·,taṅanegĕliskāgisi,muñcaŕpunaŋraḥ,ñiratinsaŋrājaputri.kĕsakitansaŋsāmbakaknānpanaḥ,kudanedadimĕ- [ 41 ][40 40B]
40
lahib·,bahanetanñandaŋ,saŋsāmbamĕñandĕtjāran·,sabuddhibu-ddhinñadadi,ñandĕŕsyandāna,ṅĕlakulakunemaṅkin·.dadyañarawuḥri
hutaradeśā,boyajĕmanuhutmaŕggi,sakiŋsĕmĕŋkocap·,mĕṅantitajĕgsuŕyya,rathanedraskādihaṅin·,riŋsĕṅkāneŋwanā,magumukgumu-
ksāmi.ditukagyatmāṅiriŋdanemĕjalan·,sagetmantĕpmāṅkin·,cakranñānecipak·,nejanihidasaŋsāmba,dahatlimuḥludinpaliŋ,runtuḥ
nuṅkāyak·,∅lanhidewīyajñawati.riŋmaŕggānesĕṅkĕhbukñāne-panas·,mĕr̥mkāl̥swankāliḥ,kawlasiŋtumiṅal·,dewayajñawatirara
[41 41A]
s·,mĕtaṅihidanemaṅkin·,dahatkebukan·,kahyunerahadendewī.mĕñadsadinsaŕsāmbabānkuruṅsutr̥ö,hirikamaṅaśihaśiḥ,nā-
ṅismāsambātan·,bliboyaciṅakketityaŋ,ketohidaradenputri,dahat·ndulameya,hĕntilaraneŋhati.0.pupuḥsinom·.0.
hiṅgiḥbĕliciṅaktityaŋ,sdhiḥkiṅkinpadhabhihi,riŋtĕṅaḥhalasekawot·,bĕcikmĕtaṅikebĕli,yeḥmatantityaṅemijil·,boyahusapbĕli
bhagus·,gĕluŋtityaṅebuyaŕ,dadipuwikpr̥ĕmaṅkin·,hidabĕndhu,boyaṅanikariŋtityaŋ.naḥsawurintityaŋdewa,hilaŋpaṅrumrumemani- [ 42 ][41 41B]
41
s·,sadukeṅabiṇaṅaras·,hasuŋgantensakiŋlati,daditantr̥ĕṣṇānemaṅkin·,boyakĕnipacaŋpupu,tĕlastanpagantulan·,sĕmanahaŋ
tityaŋbĕli,pasaḥsdhiḥkasadyayaŋbānhicoraḥ.krānanbĕlinedewa-ta,sukatityaŋsar̥ŋmati,maṅkinpuputmānaḥtityaŋ,mantantākaŋraganbĕli
,pr̥ĕmananehicalsāmi,boyameṅĕtriŋpakayun·,hidasaŋrahadendewya,maliḥmañĕsĕddhaŋmaṅkin·,nawibĕlimaṅkinṅubdhĕkabhagusan·.hu
ntunebĕcikṅĕrañab·,hisiteṅrijasamanis·,punikahimuraŋtityaŋ,wikanbĕliṅaśihaśiḥ,sagĕdhĕgtityaṅemaṅkin·,kabaṅkitanehiratu,sdhĕŋ
[42 42A]
ṅemaṅlesaŋtapihā,dadisuṅsutkapaṅgiḥ,ketol̥ganenenesubĕliwat·.pĕcakkĕdektityaŋdewa,punikamandaditaṅis·,yandadi
pamitaŋtityaŋ,maṅdemanutuggĕṅkāśiḥ,pakranantityaṅesdhiḥ,dahatiŋṅondewaratu,yantityaŋnumaṅkihan·,bĕlimanewatamaṅkin·,titaḥwi
dhimemebapatwaraholas·.dahatgĕmĕsmāmĕlasaŋ,bĕlital̥ŕsa-puniki,twaratr̥ĕṣṇāneriŋtityaŋ,maniṅgālintityaŋdini,tiṅkaḥhalase
rimbit·,sawyaktihalaspuniku,liṅgiḥbĕlihalaswayaḥ,liwatsĕṅkanepuniki,twaratawu,kadaŋwaŕggānesinamyan·.ṅonpacaŋṅolasi [ 43 ][42 42B]
42
ntityaŋ,mĕkadiñaraganbĕli,nenemal̥ganintityaŋ,naḥdĕpaŋbar̥ŋmati,bĕlikaliwatkāśiḥ,hantostityaŋbĕlibhagus·,maricĕpanmaŕggā
saṅā,boyadandāntityaŋbĕli,tityaŋhajriḥriŋtitihugalhagilya.punikibĕlikabinawā,hasunemĕcaliŋmahi,hipunnāgiḥṅam·haḥsawā,
disāmpiŋbĕlinemaṅkin·,kantĕnaŋtityaŋsawyakti,sĕbakṣĕbak:hipu-nñāluŋ,hipunmĕṅan·tosaŋtityaŋ,lāmpuntityaŋsubĕmati,hamaḥhipu
n·,twarahĕñak·yĕmakahad·.maṅaŕyyanaŋtityaŋsrantā,sawyaktinñasāmpunwĕṅi,saṅhyaŋsuŕyyasurupkocap·,tosawaṅaŋkaninbĕli,sayan·hilaŋ
[43 43A]
sawyakti,nemaṅkinmeḥsurupsāmpun·,r̥m·r̥mpĕtĕŋpunaŋrat·,kadimanaḥtityaŋjati,hinggiḥratu,saṅhyaŋcatūŕlokarāja.rakṣaṇan·ne
maṅkintityaŋ,sāmpunbhāṭāratanheliŋ,boyatuluṅinsaŋsāmba,tityaŋṅĕwal̥sñubhakti,dewaniŋsaŕwwamahurip·,tulungin·jĕtityaŋratu,bhaṭā
ramementityaŋ,twaŕlenankādimaṅkin·,tunastityaŋwantaḥpĕmagĕhanmānaḥ.dhuḥbhaṭārahyaŋniŋhalas·,mĕkadidewātasāmi,tulusaŋ
swecanintityaŋ,somaḥtityaṅetāmbanin·,hiṅgiḥhidupaŋmaṅkin·,yan·swecabhaṭāraguru,ketohidarājajwitthā,hinuwār̥ṅaniŋtāṅi [ 44 ][43 43B]
43
s·,norasuhud·,manragdhādhamadhĕkĕsan·.tiŕttānhakṣinepa-tĕmwas·,maṇampuhaŋmanisliriŋ,tomasawaŋtuṅgunsipat·,maṅdehi-
damuwuḥrawit·,rawiŋhalaseyĕsdhiḥ,buluhemaṅr̥ĕṣaṅkahyun·,ta-nmārimahogahan·,pakitukbuwahesāmi,mirib:hibuk·,puñanbāse
nesināmyan·.sdhĕkesaŋrājajwitthā,tāṅishidanemañĕrit·,sagetanwentĕnpaṇdhitthā,maktĕtiŕttāriŋdyutanalit·,sakiŋmasiram·yĕpra
pti,saṅhyaŋtapowanawiku,mañiṅaksaŋrājaputr̥ö,mĕtatudaha-tiŋrujit·,kawalaskahyuna,padhaṇdhajaniṅantĕnaŋ.kahyunemadal̥mpi
[44 44A]
san·,mĕtakenriŋhidasaŋdewī,sapasir̥jĕhidewa,dipaṅkuṅedahatsdhiḥ,tūŕmmākaronwoŋlaki,meḥsedasahĕmĕtatu,rade
ndewīsawuŕhalon·,padhaṇdhāhicanakenin·,nāṅhiŋpatut·,saŋṅandikaneriŋtityaŋ.tityaŋtulakriŋhibapā,ṅamaŕgyaŋdhĕmĕnhati,mĕra
ṅkatkĕpagunuṅan·,maṅĕṅkĕbaŋdewekmāṅkin·,maṅdasāmpunaŋwoŋhu-niŋ,deśadeśanedigunuŋ,sāmyanwuskālintāṅan·,hantuktr̥ĕṣṇāneta-
nsipi,matuṅgālandĕmĕntityaṅeriŋsomaḥ.tūŕtityaŋmahuriptuṅgāl·,dadikasĕṅkālariŋmaŕggi,tityaŋmañundukwoŋcoraḥ,mamaŕggikā- [ 45 ][44 44B]
44
laniŋwĕṅi,hiduṣtāmanumbākin·,somaḥtityaṅemĕmagut·,ṅagĕlisaŋmahaliṅan·,tityaŋmañĕlubsubmāṅkin·,boyaknihantuk:hi
duṣtamañjārag·.putunpadhaṇdhakakanyaŋ,punikĕkrananhimaliŋ,sāmihipunhaglisbudal·,mĕdaltityaŋsahataṅis·,sakareŋsukatĕmi
jil·,somaḥtityaṅekapaṅguḥ,yeḥmatantityaṅemĕmbaḥ,ñi-raminsaŋsāmbawyakti,kranaheliŋmadhĕkĕsantuŕmmāliyat·.tohaṅgo
ndidadalihan·,hidewāyuyajñawati,maṅasihinsaŋpaṇdhitthā,hantukemamir̥ŋmaṅkin·,hudhuḥsawyaktikeñahi,baskāśihaśiḥñahihayu
[45 45A]
,ñahisar̥ŋriŋsomaḥ,mandunutnālaniṅati,ketohidasaŋpaṇdhitthādahatwĕlas·.riŋgliskāsiratindiḥttā,saŋsāmbatūŕkahastrenin·,ma-
ntr̥ĕpamagĕhantiwwā,ginlāransaŋmahar̥śi,tiŕttānetuhul̥wiḥ,-pahican·,bhaṭāraguru,hĕntohaṅgonmāñiramaŋ,dadikenakpr̥ĕmaṅkin·-
,sāmpunpuput·,saŋsāmbakasiramaŋ.janimeliŋnunastoya,dahatiŋmahĕtuḥjati,nawunesaŋrājaputr̥ö,kahaturantoyamaṅkin·,ha
ntuk:hidayajñawati,winadhahan·jroniŋtmu,saŋsāmbasayanhena-k·,sukahidaradendewī,sāmpunmeliŋsaŋsāmbaglisṅāksama.hiṅgiḥba [ 46 ][45 45B]
45
pasaŋpaṇdhitthā,tulusaŋswecanemaṅkin·,kantininpunikitityaŋ,-tanpakadaŋtityaŋhiriki,takaniŋriŋwanarimbit·,hicaṅgāmbĕlsiṅgiḥ
hĕmpu,ketosaŋrājajwittha,haturetkeniŋsaŋr̥śi,tokapir̥ŋhantuk:hidanr̥ĕpatmāja.saŋpaṇdhitthādahat·swecā,dwaniŋhidamaṅlāwani
n·,maṅenakinrājajwittha,disubanhidanemeliŋ,maliyattuŕyĕmamuñi,hidhĕpebuṅaḥhumurub·,maṅantĕnaŋsaŋpaṇdhitthā,mĕhawanantityaŋ
kari,hantukbāpakaśihaśiḥñiṅaktityaŋ.padhaṇdhamaraganewa,-hinucap·wakbājr̥ĕśakti,padhaṇdhamanuduktityaŋ,hajaktityaŋdumunmāṅki
[46 46A]
n·,kagriyanbāpaneṅuṅsi,haguŋnāmpurahĕmpu,tityaŋmaṅuṅsipadhaṇdhā,natakinpicansaŋr̥śi,ketehatūŕ,saŋsāmbaneriŋpadhaṇdhā.
padhaṇdhaglismaṅandika,∅sadyabapayentwaḥcahi,sudinoṅosdiyowatapan·,ketopadhaṇdhañawurin·,saŋsāmbamĕṅadhĕgmāṅkin·,mamaŕggigraya-
t·gruyut·,ñawuḥñawuḥmatindākan·,kadihanakpuñaḥwyakti,-dahatlĕsu,gaswasaneṅaṅsuŕmmĕdal·.jaṅgĕljaṅgĕlmātindākan·,hantu
klĕsunetansipi,gipiḥkatuntunkĕgamĕl·,deradewīyajñawa-ti,ṅaśihaśiḥsahataṅis·,hambulhapakr̥ĕŋhipun·,hidĕdhapanhaṅso [ 47 ][46 46B]
46
kā,ñadaṅinkahyunewyakti,sendeḥlabuḥ,hambultoyĕmaklonñā.janisubĕṅantyaŋtkā,jabaninpatapanbĕcik·.saŋsāmbabuwinmāraŕ
yyan·,wentĕnbātugĕdeñĕgiŕ,tuyuhetansinipi,gĕtiheñaretcetpĕsu,meliŋmaliḥyĕmĕjalan·,mĕṅaṅkāttuṅkĕdemaṅkin·,sāmpu
nrāwuḥ,hidanapakriŋpatapan·.padhaṇdhagipiḥṅuśadhan·,maṅrarismĕr̥mtemaṅkin·,henakmaṅal̥ṅintāṅan·,kahyunekaliwat:hĕniŋ,
tanmārimaṅajapmāṅkin·,bhaṭārabrāhmapuniku,mañĕmpuliḥne-puruśā,saŋsāmbadahatiŋharip·,radendewīsaṅsayamañiṅakrakā.-
[47 47A]
twarajĕsuhudsandeha,kadenaŋrakanemati,glismānunduninsaŋsāmba,sāmbildānemañuginin·,heñjaŋhucapĕnsāmi,yanhakudaŋdinasā
mpun·,tāmbaneliyumaparak·,twarahadĕmambĕlurin·,karimaṅgĕḥkaninhidanesaŋsāmba.mĕtāmbabankājagegan·,dewahayuyajñawati
sokkenakriŋpakahyunan·,susunesaŋrājaputri,padĕtkĕbusgāmbĕlin·,nenepanasdādidawuḥ,sagetsāmpun·yĕsĕmĕṅan·,saŋrājaputr̥ĕ-
mataṅi,manuturaŋpañumpĕnandānenemlaḥ.riŋhidasaŋrājajwittha,wusanemasirammāṅkin·,kenepamuñinsaŋsāmba,hidewakantĕnsawyakti, [ 48 ][47 47B]
47
makurubsatr̥ĕputiḥ,tityaŋmĕñandiŋdewāyu,twarajĕtahenebĕlas·,riŋpawedayansaŋr̥ṣi,saṅhyaŋhagnimaṅĕṇdhiḥpunikadewā.twarajĕkantĕ-
nmānuma,saṅhyaŋtripuruśawijil·,sakiŋjroniŋpawakā,mĕṅayĕgmĕra-gadadi,macatūŕbujasawyakti,krurawaŕṇnanedinuluŋ,glishidamĕṅandika,
maṇik:hatmānepinuji,katibakaŋditaṅkaḥtityaṅedewā.glisbhāṭāramĕṅandika,sāmbahantijanidini,ketowĕcananbhāṭārā,dhuk:hidane
manibakin·,moktaḥhyaŋmrajapati,dhukbudalbhāṭāraguru,sāmpun·mrasatityaŋsĕgĕŕ,kenaksāmpuntityaŋmaṅkin·,hiṅgiḥratusāmpunaŋka-
[48 48A]
risandeyā.wentĕntosasaṅintityaŋ,mĕkadihidewamaṅkin·,dirawuheriŋmadhurā,tityaŋnaṅunkaŕyyal̥wiḥ,waṅunaŋtityaŋsāmi,pa-
caŋkatūŕriŋhyaŋwiṣṇu,nenedahatmaᵒuttama,liṅgayaŋmerunel̥wiḥ,saŋśrīhajikr̥ĕṣṇahasuŋñawijayan·.ketopĕṅandikansaŋsāmba,riŋhi
dasaŋmĕkadiratiḥ,radendewīsukagiraŋ,kadyaŋhujankapat·wyakti,suṅsutehicalmāṅkin·,kagĕntosinbankenakkahyun·,hantuk·l̥ga
netankocap·,dadiwijiltoyanhakṣi,sagetrāwuḥ,padhaṇdhaṅaturaŋtiŕttā.riŋhidasarājaputr̥ö,rawuhipanawaŕśiddhi,tiŕttanesāmpu [ 49 ][48 48B]
48
nminantran·,yoghapanunduṅansakit·,saŋsāmbasĕgĕŕmaṅkin·,ṅandĕ-kinhindhriyankahyun·,māliḥñuŕyyasewaṇā,putusiŋpatuluŋśiddhi,to
hawanansaŋsāmbajanimagebras·.suwenñānesiyudiṇā,saŋsāmbaditumaliṅgiḥ,patampyunhidapadhaṇdhā,caḥcahedadinabhaṅsi,bhāla
nsaŋsāmbanepuniki,dhaṅhyaŋdarukirawuḥ,lensaŋwirasināmyan·,padhamidhaŕttayaŋmaṅkin·,hikawulasāmisdhiḥriŋhidewā.hiṅgiḥratu-
dewantityaŋ,ketohatūŕñanesāmi,yensujatineratumās·,hĕntohaṅgonñañubhakti,maṅĕlutcokoŕhigusti,saŋsāmbaṅandi-
[49 49A]
kahalus·,bĕlidarukihirā,matakonjĕtkeniŋbĕli,saŋniŋ-satakjĕhĕnumahuripa.dijatoṅossaŋhugmukā,saŋsaraṇasatyakki
,kijatopadhalakuna,bĕlisaṅkankārihurip·,hiśatrumūŕkkajutti,pwarahinkehiratuhu,ketohidasaŋsāmba,saŋdarukimahatūŕgli
s·,hiṅgiḥdewarahayuhidasināmyan·.tanwentĕnhidakabranan·,saŋsaraṇasatyakki,saŋṅulmukarawiŋbhāla,makapatpat:hidagipiḥ,mĕ
nekinrathanesāmi,mayudaneśaddhalaju,tanmar̥nñakr̥ĕmĕmanaḥ,paṅar̥pmusuhesāmi,kadigĕntuḥ,mĕṅamūkpadhapr̥ĕwira.wentĕnmāñĕ [ 50 ][49 49B]
49
hitmasĕsumbaŕ,nenepuruṣariŋjurit·,manuwuḥnekatatonan·,ramenṅpraŋsilyokkiḥ,tūŕptĕŋdhĕdhĕtsawiyakti,masladukansa
leŋśudhuk·,yĕpadhamĕtakontakon·,ramesaleŋpasawutin·,sāmimuhug·,baṅkeneliyupajlempaŋ.knihipunkahidĕra-
n·,bhālamĕgadhanesāmi,kaliliḥkapĕn∅sanriŋpraŋ,sakañcanhipuneliliḥ,padhakatr̥ĕṣṇanhurip·,saŋśrījaraṣaṇdhahibuk·,mariŋpa
ntaraniŋhalas·,kahujanincakr̥ĕsuliggi,krananhipun·,glismaṅil̥saŋgajaḥ.malāyuhatawanbranā,wentĕnrājaputrahalit·,pyana
[50 50A]
kprabhurajasaṇdhā,bakatkahĕjuknemaṅkin·,sanekahinucapri-hin·,saŋpratiwawāṣtanhipun·,kajamaktuŕkabhaṣtā,sāmpunsapuni
kamaṅkin·,sāmisuṅsut·,baketankantĕnhidewā.0.pupuḥdhuŕmmā.0.dadiñasĕṅit:hidasaŋmawocarā,ṅgĕcekaŋgajaḥgipiḥ,mĕṅa-
yatbĕlakas·,dawanñanekabināwa,pahidhĕpanñamañjrihin·,hidhĕpñañĕmpal·,kakaṣaṇdhaśribhupati.prabhubhāladewataṅgaŕñĕmaklu
ghora,tutuŋnyakadilawiŕmaṇik·,mabajr̥ĕtatiga,riŋglissahayĕmanujaḥ,patiḥmahodharamaṅkin·,knākapisan·,beteldihulunhati [ 51 ][50 50B]
50
.maraweyangĕtiḥñanetwarahĕñat·,tinibhamareṅpitti,pjaḥyĕkapisanan·,pañjakñanepabĕl̥sat·,malayuhyasaliŋtindiḥ,wiya
ktibhraṣtā,sakañcanrakṣasasāmi,.0.pupuḥsinom·.0.prabhubhaśudewaputr̥ö,kapasyatanmaṅraris·,sarawuḥriŋpondhok·r̥ko,saŋ-
parahaguṅesāmi,śukapadhamamĕṇdhakin·,saŋyadhusatyakarawuḥ,mamĕṇdhakintuŕmmaṇambaḥ,mātūŕmadhulurantaṅis·,hiṅgiḥratu,saŋprabhu
sobagyeŋjagat·.dhĕkdhĕksaŋyadhusināmyan·,paraputr̥ĕhakweḥmati,minakadisaŋᵒāŕjjuna,hajinhiratunemaliḥ,putranhiratunema
[51 51A]
liḥ,saŋsāmbadrumallāmpus·,hiṅgiḥpunikadewa,layonhidasaŋ-karikti,kaśihaśiḥṅulintikṣaṇdhiṅinrathā.ketohatūŕsaŋsatyakka,-
hidasaŋkr̥ĕṣṇamnĕŋpr̥ĕmaṅkin·,kewĕhankĕbĕkeŋcitthā,saŋdharukimātūŕglis·,hiṅgiḥdewasaŋśrīhaji,hampuratityaŋhilucu,tityaŋmaṅkinmaṅa
turaŋ,saŋnarakaliwat·śakti,wentĕnratu,mwimaṇaputiḥkadbhuṭā.kampitdhekaliwatlumbaŋ,halakṣadhĕppaṅrasaŋhati,maliḥratuhoŕttaya
ṅā,kocapgĕnaḥparaputri,pāpacaŋsaŋbhomahaji,hayuhayudahatliyu,naṅhiŋtaruṇapisan·,saŋdhanāwarājamaṅkin·,buṅanhipun·,tuñjuŋ [ 52 ][51 51B]
51
hĕmāsmaśasocan·.punikasaṅkanñĕjaya,pituwimatibwinhurip·,maliḥmapratijñakocap·,boyapañjamaḥpaweṣtri,yanhipunduruŋpo
liḥ,micundaŋraganhiratu,riŋtĕṅahiŋranaŋgaṇā,ketohatūŕsaŋdharukki,saŋśrīhajiwiṣṇumūŕthisaruŕsmitā.maliḥyĕmanekinratha,ṅu
ṅsignaḥsaŋkirithi,ñulempaŋdhuhuŕsyandana,raganebarakbangĕtiḥ,rawuhiŋpararahi,tlaskasĕmburanmarus·,hulunhaṅĕnnesaŋnātha,riŋglishi
dasagetprapti,saŋśrihajimaṅlutlayonsaŋpaŕtha.taṅiselwiŕgr̥ĕḥkapat·,hudhuḥdewabĕlihadi,toyanciṅakbĕlinetkā,dahatpapa
[52 52A]
nekadimaṅkin·,padhajakmakĕjaṅdini,rawuḥkapayudansāmpu-n·,hidewadahatitr̥ĕṣṇā,mamisantĕkeniŋbĕli,maṅdaluhamatiriŋ-
payudan·.ketosaŋprabhumasāmbat·,saŋᵒāŕjjunamaṅlawanin·,maliyat:hasliyaban·,kantĕnsaŋnarendranāṅis·,gĕtĕgkĕtĕgsanema
ṅkin·,layonsaŋᵒāŕjjunaditu,hilaŋtaṅisesaŋnātha,saŋpaṇdhuśutthāniṅgālin·,jiwamāntuk·,mal̥catriŋwiṣṇubhawanā.saŋprabhujanaŕddha
ṇa,dahatiŋsdhiḥhidamaṅkin·,dadijagrawuḥpadhaṇdhā,bhagawan·dhūŕwathaśakti,saŋnāwakr̥ĕṣṇariŋglis·,maṅusappadhasaŋwiku,sahasĕmbaḥ- [ 53 ][52 52B]
52
pr̥ĕnāmya,kahyunelwiŕtiŕttāmahniŋ,mahamuniŋpr̥ĕnāmyaglisṅandikā.dhuḥdewasaŋnarendr̥ö,bapamakaraṇajani,saŋwatĕk·yadhune-
rusak·,bapamaṅidhupaŋjani,nāṅhiŋhasikihugi,sapasirapacaŋhidup·,biliḥhajinhidewa,makadiṅāsaŋkirithi,hambulhĕntohyabhaga
wan·glisṅandikā.saŋsāmbamahatūŕsĕmbaḥ,hiṅgiḥsaŋpaṇdhathaśiddhi,kemĕṅantityaŋriŋmānaḥ,yanhibapasāmpu∅nliṅsiŕ,tityaŋpatutmāṅĕnto
sin·,yadinsnag·ᵒaŕjjunahĕmpu,pyanak:hipunkaribhawaḥ,kaliḥñamanhipunkari,makacatūŕ,padhawiŕyyamapr̥ĕbhawā.yanhisāmbayĕhuripaŋ,
[53 53A]
ñamanhipunhakeḥkari,yanpadhaṇdhatulus·swecā,tityaŋmanunasaŋhurip·,saŋdrumaśribhupati,miwaḥputranhidasāmpun·,pu
nikaratusaŋrukmā,saŋᵒuttaraminakadi,ketohatūŕ,janiprabhujanaŕddhaṇā.0.pupuḥdhūŕmmā.0.ketohidasaŋprabhutwara-
pañjaŋ,bhagawanduŕwwaṣamaṅkin·,ṅgawesĕmaṅlenaŋ,hudhuḥdewasaŋkr̥ĕṣṇā,tuhuyanwiṣṇuśiniwi,dhaŕmmasatya,pagĕhaŋhidewaja
ni.prabhuwiśeṣatankāranandhaŕmmawlas·,kantĕnpisansanemaṅkin·,jayasaŋnarenarendr̥ö,matihibhomadiṣṭa,naḥwaṣtumnaŋriju [ 54 ][53 53B]
53
rit·,sulāheŋraṇa,jayapijabeŋbhumi.hambultobhagawanduŕwwaṣasidya,saget:hical·nemaṅkin·,bhagawanduŕwwaṣā,māntukriŋśawa
loka,saŋnātakr̥ĕṣṇahaglis·,ṅawaṅungĕlaŕ,gajendr̥ĕmaṅewĕhin·.watĕkratukr̥ĕpasalyalendiratha,hidaśrīdrupadhahaji,lenbali
karāja,saŋnāthasomadatha,paṅawakgālaremaṅkin·,nare-ndr̥ĕkr̥ĕṣṇā,bhāladewamakacahi.yadhuwirapinakabuntutiŋgajaḥ,kā
lawanhicakapatiḥ,mwaŋhiwirantaka,maliḥyadhuwr̥ĕpṇiwaṅśā,tankocappuputnemaṅkin·,sahiṇiŋhaṣtr̥ĕ,lwiŕjjaladhatitib·.saŋśrīnara
[54 54A]
karatuṇiŋdetyaśurā,mir̥ŋhoŕttanemaṅkin·,mijilprabhukr̥ĕṣṇa,mĕkadikaŕṣaṇanātha,tohawanankamĕdalin·,saŋyakṣendr̥ĕ,ma-
ntridetyamaṅiriŋ.paṅar̥pehidetyapañjaranya,detyalagariŋwwapatiḥ,mūkahagnikāla,mwaŋsaŋpakṣiwadana,nabendr̥ĕmūkatankari
,mebĕkiŋtĕgal·,mĕkadisagarahagni.saŋprabhubhomamabraṅtiṅapak:hapak·,mĕkadisumeruwyakti,latulatuniŋtiṅal·,sahasayĕtkāmĕṅaba
s·,sar̥ŋbhāladetyapatiḥ,mnatridanawa,lwiŕbhuṭāhanondagiŋ.miribgul̥msumaśabkadutharuwa,wadwahirakṣasasāmi,maṅundasañjatthā,te [ 55 ][54 54B]
54
maramaṅuyĕŋgadha,haritñanepadhaṅĕṇdhiḥ,tattitsamanya,caliŋñanepakañitñit·.yadhuwiradhiraśurasareŋpraŋ,hamaṅgiḥnoramawdhi,-
suŕyyak:hatawuran·,berisaṅkābaśwara,kadisamudr̥ĕmĕṅaliḥ,mo-mbak:hombakan·,handaruŋjĕŋkiŋṅukiŕ.mahadukansyateyĕpasleŋsĕmpal·,
hirakṣasayadhuhin·kti,ramesaliŋpuṅgal·,panaḥcakranetomara,kadihujanmañakitin·,knatinujaḥ,mĕkakĕb·yĕmariŋsitti
.dadiśraṅĕnhipatiḥnāgamūka,mamatĕkpanaḥśakti,hujanhakacĕhan·,miwaḥhrunepakañabñab·,paṅar̥p·yadhunemaṅkin·,bubaŕ
[55 55A]
rināmpas·,saŋnāthawiratharuṇtik·.gipiḥṅadhĕgsaŋprabhumamĕntaŋpanaḥ,saŋprabhuśalyañar̥ṅin·,saŋdrupadharāja,mĕkadisaŋbhahlikā,ṅuja
ninbanpanaḥśakti,mawaŕṇnawaŕṇna,panaheyĕpadhamijil·.dadir̥bhaḥjanisaŋwatĕkmahija,kaliliḥsaliŋtindihin·,patiḥsahamūka,puṅgā
lanñanekabwaŋ,saŋnāthawirathaṅintip·,nujaḥbanbajrā,gajendr̥ĕmūkapuliḥ.tkasahasahamaṅujaninban·trisula,saŋnāthaśalyanandiṅin·,mapanpa
dhawidhagdhā,wicitr̥ĕmĕmagut·yuddha,siliḥtujunorawdhi,saŋnāthaśalya,runtukkahyunemagkin·.dadiñasnagśalyaṅĕlebaŋpanaḥ,bhulantumaṅga [ 56 ][55 55B]
55
l̥wiḥ,tajĕpkabināwa,kālagajendr̥ĕmākā,kuraŋprayatnariŋjurit·,kontaltĕndasny·,hanibhamariŋśithi.gĕtiḥñanehaṇambuŕharaweya
n·,kawandanñanekari,maṅaṅgaŕkkalewaŋ,maṅadhĕg·r̥ŋganiŋratha,detyamohakālaruntik·,ndaruŋgajendr̥ĕ,panahemakadihaṅin·.
dadyañasaliŋdarumpakaŋgajaḥ,riŋsaŋrirathanrapati,sahasamanujaḥ,dadibaṅayaŋbhaṭāra,kahuduhiŋśrathimati,hidasnagnātha,rarihanā
mbutgādhawṣi.siliḥgadhapadhapuruṣariŋraṇa,praptasirakryanapatiḥ,tkamaṅĕmbullana,riŋsaŋhamwaḥhagnipjaḥ,maṣtakabĕñcaŕkĕlantig·,dinandeŋ
[56 56A]
gadhā,denirarakryanapatiḥ.suŕyyak:humuŋmkĕhadigĕntĕriŋsgara,saŋpañcajaṇamapuliḥ,gajaḥdahatgālak·,panahemĕkadihujan·,bhā
lakraṣṇahakweḥmati,śrīhalayuddha,mamĕndakparamaṅkin·.ṅayatpanaḥpadhakabināwarupā,saŋpañcajanyaruntik·,kitabhāladewa
,nejanigantinmumatya,lantashipunmānudiŋ,ketosumbuŋnya,mawaṅsulhipunhaglis·.dadimijil·tomarahabr̥ĕdhumilaḥ,sakiŋlidaḥña
nemijil·,ndĕsĕkaŋmanujaḥ.hidasaŋbhāladewa,hulukukkahaṅgontaṅkis·,dadiñamakr̥ĕp·,muktāgĕltomaraśakti.subakālaḥsi [ 57 ][56 56B]
56
kapehipañcajanya,maṅrasajanimati,sañjatthaᵒuttama,haśoraraṇaṅgaṇa,mureŋṅaŋpakṣamaṅkin·,saŋhaladhara,manaḥl̥huliduri.
tkaṅaṅgetbawoŋñanebantaṅgal·,kontalnyamariŋkṣithi,par̥kanyasiṅsal·,raḥnyamakurawiyan·,kawandanñanemañagiŕ,hapṭanyareṅgaḥ
,mañagegag·nibeŋkṣithi.wuskāwĕnaṅhiŋpatiḥpañcajaṇa,haywahagriwasmuruntik·,mapuliḥṅĕlisaŋ,tumandaŋsaharatha,krodhamanaḥmaṅuja
nin·,saŋnāthaśalya,mĕmapagtangigisan·.siliḥpanaḥmapanpadhawireŋpraŋ,padhawidagdhakaliḥ,prabhumadr̥ĕrāja,sahasamamĕntaŋpanaḥ,brāhmaha
[57 57A]
ṣṭradahatpiṅit·,murubjaŋgĕnya,riŋgliskalebaŋmaṅkin·.dadisadyanāṅhiŋmal̥yaŋratha,dhĕkdhĕkrimpuŋsanemaṅkin·,rawiŋkudanepjaḥ,pa-
tiḥhayagariwa,makĕbuŕmmā ṅuṅsilaṅit·,swaranyalwiŕglap·,maṅundabhajr̥ĕṣhakti.rarismāṅrakmānundenaŋmaṅdetaṅaŕ,ptĕŋnorakapinakṣi
maṅandĕliŋmega,hidasaŋśalyaprataynā ,dirathaṅadhĕgeŋpdathi,ṅundaŋtomara,limanñanekĕpatitis·.dadihĕmpallimanñaneriŋkĕna
wan·,tkarodr̥ĕkĕnāmpĕkin·,nekiwaṅundĕgadhā,rarismāṅrak·swaranhika,saŋśalyamamanaḥmaliḥ,pĕgatnekiwa,sayanjarodr̥ĕ [ 58 ][57 57B]
57
mamūŕthi.manuhunaŋmaṅuṅsisaŋnāthaśalya,hidaśrīpañcalahaji,sahaṅundĕcakr̥ö,maṅulun·yĕharaharaḥ,koṇṭaltĕndadhnyariŋlaṅit·
,maṅamaḥṅamaḥ,maṅuṅsinrapatikaliḥ.lwiŕdetyarawuḥtumdunmariŋl̥maḥ,lumpat·saŋśrīhajikaliḥ,tuhukabināwa,tĕndasekraraka
rā,mĕcaliŋmasulatsalit·,swambatambagā,socanyamañjĕri-hin·.dadihidasaŋprabhuhaladara,ṅĕpokbahanhĕluwsi,ṅĕlantigña-
jayaŋ,malumaluweŋgadha,gĕmpaŋtĕndasñanemati,suŕyyakguŕṇitha,saŋpakṣimūkamapuliḥ.wawumijilsakeŋmeghakrurakarā,netrane
[58 58A]
kadihagni,saŋwirasatyaka,gipiḥmaṅĕmbahaŋpanaḥ,panahetajĕptansipi,murubgĕninya,kadaswaŕmaṅr̥ĕsaŋhati.labdhakaŕyyahidasaŋwiratya
ka,detyapakṣindramaṅkin·,tĕndasñanesibak·,maṅulepatmaba-dhunaŋ,macabugsukuniŋwukiŕ,humraŋtaŋsuŕyyak·,saŋkaṅgenrama∅taṅi.ma-
liḥwaŕṇnanedadigarudhaswettha,masocahapimaṅĕṇdhiḥ,masuksukmalela,kukunedahatraṅap·,hĕntojanimañakitin·,ñandĕŕñajayaŋ,ᵒa
kweḥśatrumaṅĕmasin·.hajisikapkaŋhajirathalanpañcāla,pinuntaŋnantiŋriŋlaṅit·,binuncaŋriŋl̥wiḥ,r̥muk:hasiŋpinajahan·,saŋśinisutthakĕ [ 59 ][58 58B]
58
sabit·,mwaŋhundawa,minduhuŕmmāreŋlaṅit·.kapaluwaŋkacokcokmāpukaŋpukaŋ,binañcaŕnyariŋkṣithi,manapeninpilaḥ,sirarakryana
kicakā,waluyakadimapilpil·,maṅkyaṅuṅbarā,saŋkr̥ĕṣṇadhaŕmmasinariŋ.kapaluwaŋkahuyĕŋriŋṅawaŋṅawaŋ,cinucukkaśakitin·,waneḥyĕ
panaṅan·,kacineretpunaŋraḥ,bhraṣṭasaŋyadhukweḥmati,mahawinanbubaŕ,mĕlahib·yĕpatikĕlid·.mahusuṅan·twarahadanoliḥro-
waŋ,mĕsaḥsaḥliyumati,baṅkenepajlempaŋ,gĕtiḥmabrarakanriŋtgal·,limanemĕsaḥsaḥmaṅin·,bar̥ŋpuṅgalan·,magĕlaŕmmāriŋkṣithi.
[59 59A]
daditumiṅgalinhidasaŋkr̥ĕṣṇā,mar̥patñiṅaklāṅit·,dadikatiṅalan·,garudhakrurakarā,mĕjaṅgaŕgnimañĕrihin·,sirasaŋnātha,mĕṅadhĕ
griŋrathamaṅkin·.maṅubdhacakr̥ĕlwiŕgrahasawuran·,masĕmbaranpĕsuhapi,swaranyalwiŕglap·,saŋnāthahipiḥmañakr̥ö,makālaṅanmāriŋlaṅi-
t·,pĕgatgulunya,garudhanibeŋkṣithi.lwiŕhujan·raḥnyamabĕkeŋtgal·,maṅarubuk:hipunmati,maritĕṅahiŋpraŋ,saŋbhāladewaṅĕnal·,
maṅĕludṅanhĕluwsi,kapukaŋpukaŋ,hantuk:hidasaŋśrīhaji.deniŋhi-punmakraṇaliyurusak·,sawatĕkpraratusāmi,norakawaŕṇnahā,bhra- [ 60 ][59 59B]
59
ṣṭakagendramūkā,saŋbhomatumandaŋruntik·,mapanrus·bhraṣṭa,detyadanāwasāmi.sakeŋwimanamapuliḥdahat·brāhmantya,ṅajirakṣa
samaliḥ,katilakṣanwuttha,bharathanpahituṅan·,lwiŕraṇdhakatitib·,mĕnāmbĕlsuŕyya,bhāladanujanesāmi.saŋśrī hajipadmanā
thankebukan·,yadinsar̥ŋkĕkaliḥ,dahatmāwiśeṣa,maṅkinsaŋnāthakraṣṇā,maṅlawanriŋprithiwi,kaŕṣaṇanātha,minduhuŕmmariŋlaṅit·.
bukahampad:hirakṣasamaguluṅan·,taṅgālamaṅamahin·,kadigunur̥bhaḥ,kadihujan·waṅkenrakṣasa,galaŋṅaluntaŋriŋlaṅit·,
[60 60A]
neneriŋtĕṅaḥ,sahasamaṅĕmbulin·.śrīhajiwiṣṇumūŕthaśoriŋpraŋ,maṅuṇdhacakr̥ĕhaglis·,mañantratanpĕgat·,hirakṣasapajulempaŋ
,wentĕntĕndasñanetĕbiḥ,sirantratastas·,pukaṅanñapagulintik·.lwiŕguntuŕwaṅkenhirakṣasariŋl̥maḥ,hidasaŋnāthakadihagni,murubṅā-
rab:harab·,tūŕhĕntuṅinhambĕṅan·,siŋpatĕk·bhraṣṭabinasmi,dadalutulya,ṅar̥butkatageṅhagni.dadiñasaŋbhomajanimĕnāṅgal·,pakṣaṅa
ntos·śrīhaji,buwinkahincaṅaŋ,deraśrirakṣasendr̥ĕ,mayamaya-tanhinakṣi,ñaṇdhĕŕmañidr̥ĕ,mwimaṇabulakbālik·.dadipĕgattuṅgu- [ 61 ][60 60B]
60
lgidanesaŋkr̥ĕṣṇā,sinuratgārudhal̥wiḥ,matampigcanlaŕ,wimanadahatiŋgalak·,saŋnāthamĕṇdhĕkjañabit·,cakr̥ĕpradipta,sipadmā
nabapindriḥ.dadigahlissaŋnāthawimanasinakr̥ĕ,satusanjanimijil·,cakr̥ĕmanak:hanak·,ketĕŕpunaŋwimanā,cakranelwiŕdadali
,sāmidumilaḥ,sakiŋtaṅandrapati.dadiñaknabawoŋñanepĕgat·,saŋbhomadasmāṅĕmasin·,haywahakĕpatan·,mataṅkishantukla-
ṅkap·,laṅkapetagĕl·nemankin·,knākacinakr̥ĕ,riŋsaŋnāthaharimūŕthi.saŋnarakamakĕcos·niṅgalwimanā,wimanawusṅĕmasin·,mu
[61 61A]
raŋkaŋṅel̥maḥ,deniŋketosaŋbhoma,makĕbuŕmmāṅuṅsilaṅit·,dahatṅaghal̥minduhuŕtanhinakṣi.swaranñanemaṅrakmākonpraya
tnā,ṅundasyamoghaśakti,gninyalumarap·,waluyamĕkadilap·,hakuyĕṅanmārilaṅit·,saŋnāthar̥ṣṇā,śighr̥ĕṅadhĕgeŋpdhathi.no
ramar̥nsaŋnāthamaṅundacakr̥ĕ,maciṅakanmāriŋlaṅit·,biṅaŕriŋthathanya,magutikṣbanehulat·,wayahaputharahagni,gĕŋniŋbrāhmantya,lwiŕ
paŕwwatanāputi.tanpantarahidamañakrahakaśā,hasimamuñiyĕmañrit·,saŋnāthakeśawwā,mabiṇdhĕŕsāmbilñakr̥ĕ,kadimasolaḥ [ 62 ][61 61B]
61
nrapati,ṅlapaseŋcakr̥ĕ,haṅiŋsāmyamawali.saŋprabhudhanāwarājaśrīgumita,kebukandanemaṅkin·,humaraseŋcitthā,kaliṅane
mawiśeṣa,kitthakraṣṇajayeŋjurit·,yĕnorapalatr̥ĕ,hakuśukamaṅĕmasin·.ketohidhĕp:hidasaŋdhanāwarāja,maśukutuṅgalma
ṅkin·,naledleddhinlidhaḥ,dadimijil·syamogha,ṅarab:harabpĕsuhapi,lenbayubhajr̥ĕ,sahagĕlapmabar̥ŋṅin·.kadikĕrug·swaranña
nekapiñcĕraŋ,saŋnāthaharimūŕthi,mĕṇdhĕkṅundacakr̥ĕ,masĕmbara-n·krurakara,dadiñatagĕlpramankin·,punaŋsyamogha,saŋbhoma-
[62 62A]
dahat·braṅti.barakbihiŋmowanñanemijiltalnya,maṅrehaŋmantr̥ĕṣiddhi,saŕwwawimohahaṣtr̥ĕ,riŋglismānkinkālebaŋ,tkaptĕŋpunaŋprithiwi,
tanpagamĕlan·,woŋdwarawatisāmi.patigurapepaliŋtwaraṅnotrowaŋ,ramesaliŋtakenin·,sāmbĕnmabyayuwan·,lenmānu-
huḥknāpanaḥ,saŋnarakabwinmāmuṣti,maṅrehanmantr̥ĕ,maṅaran·bhuṭabhuṭi.dadimijilbhālabhuṭasināmyan·,hirakṣasacoraḥmiji-
l·,paheṅkrek·ṅnāmpĕkaŋ,mañĕmpalbahankālewaŋ,hadĕmu-ṅgalbahanharit·,ṅaluṅaŋbasaŋ,lenhadĕmañeretgĕtiḥ.dadiñabu- [ 63 ][62 62B]
62
baŕpaṅar̥psaŋnātha,hadĕnemawahidpahid·,liliḥmaguluṅan·,paliŋyĕpatidarumpak·,kaliḥtwaraṅĕnotmaŕggi,saŋyadhubhāla
,masiḥsaḥliyumati.maṅkinhidasaŋprabhukraṣṇapiwĕlas·,kaciṅakpañjakemati,lenmālayusāmburan·,kaburutūŕkatumbak·,ka
puṅgalkahubat:habit·,dadyasaŋnātha,hidawiraŋhaśruḥruntik·.riŋglishidamamūŕthimaṅraṇaśika,maṅadhĕgriŋl̥maḥhaglis·,raganne ṅĕde
yaŋ,waluyamr̥ĕtyurupa,tatigĕduhuremaṅkin·,matumpaŋtumpaŋ,mapĕṅakṣitigaŋdiri.kadigunusumerukabiṇabiṇa,mĕtaṅanpĕ
[63 63A]
taŋtali,jagatetatiga,punikawantaḥkragaya,kālabhuṭādhĕ-ṅĕnmijil·,detyapisaca,kubhaṇdhamĕñar̥ṅin·.saṅhyaŋcatūŕlokasā
mikĕragayaŋ,hidetyapisacasāmi,maṅuyĕŋsañjatthā,pagulantiŋriŋraganya,sakālawiṣṇumamūŕthi,tūŕmmākuṇdhāla,suŕyyaśrumañuṇdhihin·
.pakañabñab·wintĕnelwiŕbbhintaŋ,gĕluṅkuruṅemaṅĕṇdhiḥ,tūŕmmĕgĕ-laṅkāṇa,socanepakar̥dhap·,makjĕppañiṅakanmāṅkin·,hyaŋsuŕyyaca
ndr̥ĕ,lumarapwijilhapi.mawaŕṇnawaŕṇnataṅaneṅambĕlsañjata,ha-ṅkuslenkālahagni,daṇdhamwaŋmokṣala,gādhalentriśulahika,bhajr̥ĕdu [ 64 ][63 63B]
63
pamiṇakadi,kālahomarā,cakr̥ĕpar̥ratusāmi.rarisṅrakbhaṭāramasimanādha,galaŋṅaluntaŋnemaṅkin·,hĕntĕgmaṅāmbarā,rāmbu
teśawaŋjaladha,rumambemaṅr̥ĕṣaŋhati,meṅguŋpunaŋrat·,bhaṭāraharimūŕthi.sahasandĕdĕlmamapuhaŋwadwanetya,rakṣasamantrakweḥmati
,pindrapbhaṭāra,lendinandariŋbhuṭā,mijil·riŋragaśrīhajiŋ,dadiñabhraṣtā,bhālahirakṣasasāmi.saŋdhanāwapatiprabhubhomaśura,hida-
maciṅakanmāṅkin·,dadikatiṅalan·,wiṣṇumūŕthisaŋkr̥ĕṣṇa,saŋna-rakaṅraṣamati,ṅucapeŋcitthā,bayasaŋwiṣṇumamūŕthi.dadiñasaŋbho
[64 64A]
matĕdunmāñĕmbaḥ,riŋśukusaṅhyaŋhari,ndhĕŋmmāṅaṣtawa,wuwusiŋma-prayogha,saŋkṣithijĕgṅādhĕg:haglis·,lwiŕkālarupā,haśoŕpañjaṅe-
hiki.lwiŕpaŕwwatapaṅadhĕgesaŋyakṣendra,soktaṅanekakaliḥ,maṅāmbĕlsañjatthā,gadhawsicandr̥ĕhaṣa,kahuyĕŋmĕsawaŋtattit·,si
yudumilaḥ,daṅaṣtranemañuluhin·.tkasahasmañĕpĕgdhadhabhaṭāra,manigtigmāṅubat:habit·,dadigagr̥ĕtan·,bhaṭārahyaŋwiṣṇurāja,
nal̥jĕksaŋbhomamaṅkin·,hĕbaḥñĕlantaḥ,taṅan·hyaŋbhaṭārasāmi.mabriyuksāmimanuwĕksaŋbhoma,kapupugpanahesāmi,saŋbho [ 65 ][64 64B]
64
maprayatnā,mĕtanimaṅeṅgalan·,mataruŋyuddhasleŋtāmplig·,lwiŕnāgarodr̥ĕ,bhaṭārahyaŋharimūŕthi.magoñjoṅansahadanguminesināmya
n·,hiśūrahocakmāṅkin·,manilappaŕwwata,r̥m·r̥mtejansaṅhyaŋsuŕyya,humuŋpunaŋparar̥ṣi,sāmyamṅaṣtawā,ᵒaum̐karamantrasiddhi.dadime
liŋsaŋprabhuwiṣṇurāja,tuñjuŋhĕmaseśakti,ṅaradsaŋgarudha,hajahanraris·yĕtkā,waŕṇnakadimiraḥṅĕṇdhiḥ,haṅinkarurā,maṅĕrudukmĕnakutin·.
rarissahasanrajaŋmanāmpigtĕndas·,kontalkutanemaṅkin·,romamĕgāmbahan·,ṅar̥tĕkdahatgalak·,maṅuyĕŋpdaṅemiṅid·,saŋwenate
[65 65A]
ya,mĕñandĕŕhulidisāmpiŋ.tkasahasarodrañar̥gĕmkaŕṇna,ṅarubutmalpalbankāmpid·,dadiñayĕbakat·,tuñjuŋhĕmasekajĕmak·,saŋ
narakaliṇamaṅkin·,rarissaŋkr̥ĕṣṇa,nibakaŋsañjatthāriŋglis·.ka-knininhipunhidhanāwabhoma,raris·bhraṣtahipunmāṅkin·,maṅkincarita
yaŋ,layonhipunsaŋbhoma,kabucaŋmariŋpaśiḥ,tancaritayaŋ,puputkadipunikamaṅkin·.tlas·,puput:hañurat·riŋdhiṇa,bu,ka,wara
,hugu,titi,taŋ,piŋ,8,śaśiḥ,ka,5,hiśaka,1910||0||kaŋhañurat·higuṣtiñomandaṅin·,śakiŋpadhaŋ [ 66 ][65 65B]
65
kr̥ĕtthā,hamlapura,||0||punikihawihawiyan·bhoma,||0||
[66 66A]
matĕdunmāñĕmbaḥ,riŋśukusaṅhyaŋhari,ndhĕŕmaṅaṣtawa,wuwusiŋmaprayogha,saŋkṣithijĕgṅādhĕg:haglis·,lwiŕkālarupā,haśoŕpañjakehi
ki.ywi [ 67 ][66 66B]
empty