Tatwa Maha Jnana

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Tatwa Maha Jnana adalah karya sastra yang membahas mengenai ajaran-ajaran agama Hindu, seperti Cadhu Sakti, Panca Maha Bhuta, serta Panca Tan Mantra. Selain itu tatwa ini juga menjelaskan mengenai Moksa atau jalan untuk kelepasan.

Bahasa Inggris[uah]

Naskah[uah]

Tatwa Maha Jnana
505Tatwa Maha Jnana

[ 1 ][PERPUSTAKAAN
KTR. DOKBUD BALI
PROP. BALI
T/XXI/11/DOKBUD
Judul : TATWA MAHA JNANA
Panj. 40 cm. Jl. 77 lb.
Asal : Griya Gulingan, Mengwi, Badung.]

[1 1A]
1 [ 2 ][1 1B]
1
||0||ᵒom̐ᵒawighnamastu,namaḥsiddham·||0||nihan·kayatnāknadesaŋsewakadhaŕmma,saŋmahyun·luputeŋjanmasaŋsāra,hanasaŋhyaŋtattwajñānaṅaranira,yatika
kawruhaknantarumuhun·,lawanikadewatānya,ᵒenak·pwawruḥtariŋsaŋhyaŋtattwajñana,niyatasiratumon·janmasaŋsāramwaŋmantukarisaṅkanya.ᵒaparanikasinaṅguḥsaŋhyaŋ
tatwajñāṅaranira,sugyan·maṅkanaliṅasaŋpara,ᵒanam·wiḥsaŋhyaŋtattwajñānaṅaranira,ᵒanuŋpinakabuṅkaḥniŋtattwakabeḥ,ndyaliŕnyanihan·.cetana,ᵒacetana,cetana
ṅaranyajñāwruḥmeṅĕt·,riŋtutuŕtan·pabalik·lupa,ᵒacetanaṅaranyaᵒikaŋlupawyāmohatan·kahanan·tutuŕ.ᵒikaŋcetanalawan·ᵒacetana,yekasi
[2 2A]
naṅguḥśiwatattwalawan·māyātattwa,ᵒikaŋcetana,yekaśiwatattwa,ᵒikaŋᵒacetana,yekamāyātattwa,padhahitnyamwaŋsūkṣmanya,kunaŋkasoŕnikaŋmāyātattwadeniŋśiwa
tattwa,tan·pacetan·tan·pajñānaᵒikaŋmāyātattwa,kewalalupatan·kahanan·tutur·,tayapinakāwaknya,ᵒawaṅawaṅuwuṅuwuŋ,tan·pagamoṅan·,lupawiwarī
ha,swabhāwanikaŋmāyātattwa.tutuŕprakāśapwaswabhāwanikaŋśiwatattwa,ᵒikaŋsinaṅguḥśiwatattwa,tigaprabhedanya,lwiŕnya,paramaśiwatattwa,ᵒātmikatattwa.paramaśiwatattwaṅa
ranyakasthityan·bhaṭarariŋniskala,tan·polaḥ,tan·limbak·,tan·laku,tan·pasaṅkan·,tan·pawaran·,tan·pawkasan·,kewalasthiti,ᵒumiṅĕŋ,- [ 3 ][2 2B]
2
humnĕŋlaṅgĕŋjugasira,ᵒibĕk·taŋrāt·kabeḥdenira,kakasut·kahmukawyāpakakabeḥkaŋsaptabhuwanadenira,saptapātālasuṇdhul·wustu,pnuḥlyab·kaŋja
lat·denira,tan·kawnaŋlinoṅan·,tan·kawnaŋtinambĕhan·niṣkāŕyyaniśprayojanajugasira,tan·warawyāpārariŋhalahayu,niŕhuniṅatasiraᵒikakabeḥ,mwaŋta
n·hanaṅatītānāgatawaŕttamānarisira,tan·kahlĕtan·siradeniŋkāla,rahinasadājugasira,tanpakahilaṅan·lanājulasira,nahan·lakṣaṇabhaṭārapara
maśiwatattwa,yekakasthityan·bhaṭārariŋniskalar̥ka,siratabhaṭāraparamaśiwatattwaṅaranira.nihan·sadāśiwatattwaṅaranira,wyāpāratabhaṭārasadāśiwatattwa,wyā
[3 3A]
pāraṅaranyakinahanan·,siradeniŋsaŕwwajñamwaŋsaŕwwakāŕyyakaŕttāsira,saŕwwajñasaŕwwakāŕyyakaŕttāṅaranya,ᵒanam·piḥ,hanapadmāsanapaluṅguhan·bhaṭāra,caduśaktiṅa
ranya,lwiŕnya.jñānaśakti,prabhuśakti,kriyāśakti,nahan·taŋsinaṅguḥcaduśaktiṅaranya.jñānaśaktiṅaranyatigaprabhedanya,lwiŕnya,dūradaŕśśana,dūraśrawana,dūrātmaka.dū
hĕhadaŕśśanaṅaranyatumoniṅadohapar̥k·,dūraśrawaṇarumĕṅöśabdahadohadohapar̥k·,dūrātmakaṅaranyawruḥriṅambĕk·niṅadohapar̥k·,nahan·taŋsinaṅguḥ
jñānaśaktiṅaranya.wibhuśaktiṅaranyatan·hanakatunaniraᵒirikaŋrāt·kabeḥ.prabhuśaktiṅaranyatan·kalaṅbanan·,risakecchanira.kriyāśaktiṅaranyasi [ 4 ][3 3B]
3
rahumanakikaŋrāt·kabeḥ,ṅuniweḥᵒikaŋwatĕk·dewatākabeḥ,kadyaṅganiŋbrahmā,wiṣṇu,ᵒiśwara,pañcar̥ṣi,saptar̥ṣi,ᵒindra,yama,waruṇa,kubera,
weśrawaṇa,widyādhara,gandhaŕwwa,danawa,detya,rakṣasa,bhūtayakṣa,bhūtadṅĕn·,bhūtakāla,bhūtapiśāca,ṅuniweḥᵒikaŋbhuwana,pr̥ĕthiwi,ᵒapaḥ,teja,wāyu,ᵒā
kaśa,candra,ᵒaditya,rāragaṇa,yekagawebhaṭṭarasadāśiwatattwariŋniṣkala,ᵒikakabeḥ.kunaŋgawebhaṭarāsadāśiwatattwariŋsakala,saŋhyaŋśāstra,ᵒa
ji,wedya,taŕtka,wyākaraṇa,gaṇita,yatikagawebhaṭārasadāśiwatattwa,ᵒansirapramāṇaᵒirikaŋrāt·kabeḥ,siramakadr̥ĕwyaᵒirikaŋsakalaniṣkala,siratabha
[4 4A]
ṭāraᵒādipramāṇaṅaranira,siratabhaṭārajagannāthaṅaranira,siratabhaṭāramakāraṇaṅaranira,siratabhaṭāraparameśwaraṅaranira,siratabhaṭāraguruṅaranira,
siratabhaṭāramahulun·ṅaranira,siratamaṅaran·bhaṭārawaśawaśitwa,ᵒikatakabeḥ,sirāgawetan·ginawe,siratawnaŋmaṅhanākĕn·wnaŋmaṅhilaṅakĕn·,tan·ha
nalumwihanakeśwaŕyyanira,siratabhaṭāraguruniŋguru,nahan·talakṣaṇabhaṭārasadāśiwatattwa.nihan·taŋsinaṅggiḥᵒātmikatattwaṅaranya,bhaṭārasadāśiwatattwakunaŋ
lakṣaṇahanira,ᵒūtaprota,ᵒūtaṅaranyakadyaṅgananaṅapuy·hanariṅĕsĕyĕn·,sūkṣmajugakaṅapuy·hanariŋkayupriŋ,maṅkanatabhaṭārasadāśiwatattwa,ᵒan·wyāpa [ 5 ][4 4B]
4
kariŋmāyātattwa,tan·katon·tan·kinawruhan·,sirawibhuhumiŋbĕkiŋmāyatattwa,protaṅaranyakadyaṅganiŋmaṇik·saphaṭika,ᵒahniŋ,hamāyamāya,trusalilaŋtan·
kāwaraṇan·,taktāśnaᵒirikaŋwaŕṇna,dadimasalin·waŕṇnaᵒikaŋmaṇik·,sinaput·denikaŋwaŕṇnaraktariŋmāyātattwa,tankaton·tan·kinawruhan·,sirawibhuhumibĕkiŋ
māyātattwa,sinawut·denikaŋwaŕṇnaraktanyajugekaŋmaṇik·,makanimitta,pasahaknaᵒikaŋmaṇiklawanwaŕṇna,ndanirikamuliḥrūpanikāhniŋ,ᵒikaŋwaŕṇnaraktanyaṅūni,hanarikā
waknyajugekawkasan·.kadimaṅkanatabhaṭārasadāśiwatattwa,ᵒawyāpakacumetanekaŋmāyātattwa,malapwaswabhāwanikaŋmāyāttwa,yatasinaṅguḥkor̥r̥ṅga,ka
[5 5A]
raktan·malaṅaranya,mataŋnyan·kadihilaŋkahidhĕpanya,śaktibhaṭarawkasan·,kintuhata,ᵒapan·saphaṭikowama,ktaŋbhaṭārasadāśiwatattwa,tan·wnaŋcinampuran·,
tuhun·makāwak·tutuŕmmātra,jugakaŋcetanawkasan·,ndan·siratasinaṅguḥtaᵒātmikatattwaṅaranira,siratasaŋhyaṅātmāwiśeṣaṅaranira,siratabhaṭāra
dhaŕmmaṅaranira,siratahumibĕkiŋrāt·kabeḥ,siratapinakahuripiŋrāt·kabeḥ,saŕwwajanmakabeḥ,nahan·papadhanirakadyaṅganiŋrasaŋhyaṅāditya,tuṅgal·siratkawyā
pārariṅabhyantara,tuhun·tejanirajugalumrāmahasiŋdaśadeśa,humibĕkiŋrātkabeḥ,tumajaniŋhalahayu,ᵒabolawanawaṅi,ᵒikaŋtejatumejaniŋhala [ 6 ][5 5B]
5
hayu,ᵒabolawanawaṅi,ᵒikaŋtejatumejaniŋhalahayu,ᵒakweḥgaweniŋtejasaŋhyuṅāditya,hanamariṅahala,hanamariŋṅahayu,hanamariṅabo,hanamariṅawa
ṅi,hanamariŋrūpawaŕṇna,tlas·karuhun·saŋhyañaditya,saŕwwecchāsaŋhyaṅādityajugasirahanariṅabhyantara.maṅkanatabhaṭaradhaŕmma,tuhun·hanariŋniṣkala,jugasiramakāwa
kikaŋtūŕyyapada,tuhun·cetananirajugalumrā,humibĕkiŋrāt·kabeḥ,matmahan·saŋśayagacal·,pinakahurip·niŋsaŕwwajanmakabeḥ,māyātasinaṅguḥcetanamañetana
ṅaranya.nihan·praṣṭawan·bhaṭāradhaŕmma,ᵒanuŋmr̥ĕddhyākacetananira,bhaṭāramahulun·siramahyunmanon·wastusakala,yatamataŋnyaninicchāniratasaŋhyaṅātmā,pina
[6 6A]
tĕmwakĕniralawan·pradhānatattwa,pradhanatattwaṅaranya,ᵒanak·niŋmāyātattwa,yatamataŋnyan·lupawiparitaswabhāwanikaŋpradhānatattwa,turuṅaranyaniŋmānuṣa,lupa
pwāwak·niŋpradhānatattwa,tutuŕprakāśapwāwak·saŋhyaṅātmā,ᵒikaŋtutuŕmatmulawan·lupa,yatasinaṅguḥpradānapuruṣaṅaranya,ripamaṅgiḥᵒikaŋpradhānalawan·puruṣa,
ᵒikatayan·pānak·cittalawan·guṇa,cittaṅaranyagaṇal·niŋpuruṣa,guṇaṅaranyadadiniŋpradhānattwa,ᵒan·kacetanadeniŋpupuṣa,ᵒikaŋguṇatigaprabhedanya,
mapalenan·lwiŕnya,sattwa,rajaḥ,tamaḥ,yekkasinaṅguḥtriguṇaṅaranya,yatapinakaguṇadeniŋcitta,nahan·taŋcittasattwa,cittarajaḥ,cittatamah·.cittaṅaranyacetanasaŋ [ 7 ][6 6B]
6
puruṣakaraktan·kopar̥ṅgadeniŋtriguṇa,cittaṅaranyawkasan·,lakṣaṇanyakeṅĕtakna.yan·sattwaprakāśarumakĕtirikaŋcitta,yekaprājñawidagdha,wruḥriyogyala
wan·tanyogya,ᵒakamūlyan·denyāmawāmṅĕk·,ᵒahadyan·tṅĕn·,tan·guragadha,tan·babakujaŕ,bhaktitonandugaduga,ᵒasiḥtayariŋkasyasiḥ,ᵒanumodariŋhini
dīna,tuneŋsuṅsut·,satyabhakti,ᵒarumpatiŋhalanya,somyawasananya,ᵒatĕn·tayaṅucap·śāstra,kamuniwacananya,ᵒutsāhāṅusiŋguṇapaṅawruḥkasamyagjāñanan·,tanpa
maliṅhela,tan·kneŋsuṅsut·,kewalabuṅaḥpatiṅhalanya,saŋpolaḥnyamaŋdadyakĕn·haŕṣariŋsaŋtumiṅhal·,maŋdadyakĕn·tr̥ĕptiparituṣṭariŋcittaniŋwara,masoŕtaya
[7 7A]
riṅabhiprāya,maṅgākociwaho,tan·keponumahāŕsunpāmṅĕk·niŋpara,tatanahaṅkāra,tan·mohadenyāmawaprawr̥ĕtti,kewalabuṅaḥśāntālilaŋ,ᵒatniŋnirā
waraṇatan·patalutuḥ,ᵒataḥpinakajñānanya,ᵒaśrīpatiṅhalanya,yekawyaktinikaŋcittasattwa,nahan·lakṣaṇanikaŋcittasasttwa,ᵒarumakĕtirikaŋcittta.nihan·lakṣa
ṇanikaŋcittarajaḥ,ᵒan·rumakĕtirikaŋcitta,cañcala,ᵒadr̥ĕṣmolaḥ,ᵒaśighra,wanasbhāran·,ᵒaglis·baṅga,ᵒiŕṣyā,salaḥhāsa,sāhasa,capala,wawaŋtkasāhasa,tu
neṅasiḥ,tuneŋwlasiḥ,kumalwihakĕnawak·guṇa,göŋhati,krodhanyagöŋsuṅsut·,ᵒahaṅkāra,lobha,dambha,krura,taratakuta,kabhinawasapolaḥnya,maŋda [ 8 ][7 7B]
7
dyakĕn·r̥ṣ·niŋtumiṅhal·,śabdanyamaŋdadyakĕn·kaŕṇaśūlariŋsaŋmaṅr̥ĕṅö,ᵒalaṅghyaruhuŕpāmṅĕkanya,maŋdadyakĕn·hewaniŋcittaniŋpara,tanaṅgakoruŕwā,tanaṅga
soŕriṅabhiprāya,yekawyaktinikaŋcittarajaḥ,ᵒan·rumakĕtirikaŋcitta.nihan·lakṣaṇaniŋcittatamaḥ,ᵒan·rumakĕtirikaŋcitta,ᵒabĕyĕt·,ᵒalmĕḥ,guhya,simpa
nĕḥ,kaliṣa,ᵒamaṅanatanaṅhel·,ᵒatīs·,ᵒarip·,botturu,gĕmūdha,gĕŋrāga,gĕṅelik·,gĕŋwiṣaya,dr̥ĕdhatayaśuklaśoṇita,mapulaŋmaturula
wananak·rabinya,maṅkanawyaktinikaŋcittatamaḥ,nahan·lakṣaṇaniŋcittatamaḥ,ᵒan·rumakĕtirikaŋcitta.ᵒikaŋsattwa,rajaḥ,tamaḥ,rumakĕtirikaŋcitta,yekanimi
[8 8A]
ttaniṅāwmān·watmaḥtmahan·.nihan·kramanyakeṅĕtakna,yan·sattwakawala,prakāśagöṅirikaŋcitta,yekanimittaniṅātmāmamaṅgiḥkamokṣan·,ᵒapanikasattwaguma
wayakĕnaraṣaniṅagama,saᵒutsāhaprayatna,lumkasakĕn·kramaniŋkasamyagjāñanan·.yanpatmuᵒikaŋsattwalawan·rajaḥ,prakāśagöṅirikaŋcitta,yekanimittaniṅātmāparariŋswaŕ
gga,ᵒapanikaŋsattwamahyun·magawayahayu,ᵒikaŋrajaḥmaŋlakwakĕn·sumiddhākĕn·saprayojananiŋsattwa,nahan·yuktikaŋrajaḥ,milwawakaŋswaŕgga,keṇdhit·deniŋsattwa.yapwanikaŋsa
ttwa,patmulawan·rajaḥtamaḥ,prakāśagöṅirikaŋcitta,yekanimittaniṅātmāmaŋdadimānuṣa,ᵒapanikaŋsattwarajaḥtamaḥtanpatūkirakiranya,tāgawehayu,tāṅanakĕn·caŕmma,pū [ 9 ][8 8B]
8
ṇya,yaśa,liŋnikaŋsattwa.krodhāgnaṅaku,liŋnikaŋrajaḥ.guhyalmĕḥ,tāmaṅan·haturujugā,liŋnikaŋtamaḥ.maṅkanakirakiranikaŋsattwa,rajaḥ,tamaḥ,tan·patūt·mawalaŋwaṅan·,ya
tamataŋnyan·tan·hanakriyāhalahayu,kadadidenya,salaḥsawiji,nahan·yuktinikaŋmadadimānuṣa,ᵒikasaŋhyaŋṅātmā,maṅkanalakṣaṇanikaŋtriguṇarumakĕtirikaŋcitta,ripa
maṅguḥniŋtriguṇalawan·citta,mtutaŋbuddhi,palasaṇaniŋbuddhi,buddhihan·pahidhĕp·,ᵒikaŋbuddhindanahidhĕp·ya,kaditan·wruᵒikaŋbuddhi,ndan·wruḥya,kaditanpacetanekaŋ
buddhi,ndan·cetanaya,saŋkṣepanya,lgĕlgĕsthitihumiṅĕŋl̥mĕŋ,meṅĕt·riŋhalahayujugekaŋbuddhi,ᵒawakarisinaṅguḥbuddhiṅaranya,ᵒenihan·piḥ,gaṇal·niŋtriguṇa
[9 9A]
,kacetanadeniŋcitta,yekāsinaṅguḥbuddhiṅaranya,saṅkaniŋbuddhi,mtutaṅahaṅkara,ᵒahaṅkāraṅaranyagaṇal·niŋcitta,yatasinaṅguḥcetanamañetanaṅaranya,ᵒapadumeḥ
yan·maṅkana,ᵒapanikaŋcetanasaŋśayagaṇal·swabhāwanya,yatamataŋnyan·ᵒakweḥprabhedaniŋtutur·,ᵒagaṇalalit·swabhāwaniŋtutur·.nihan·kramanyakeṅĕtakna,bhaṭāra
mahulun·makacetanasaŋhyaṅātmā,saŋhyaŋṅātmāmakacetanaᵒikaŋcitta,ᵒikacittamakacetanaᵒikaṅahaṅkāra,yataᵒinaweśadeniŋkriyāśāktibhaṭāramapramāṇa,ya
tasinaṅguḥhurip·nihurip·ṅaranya,kriyāśaktibhaṭārapramāṇa,mwaŋpinakahurip·niṅahaṅkāra,pinakahurip·niŋbuddhi,yatamataŋnyan·pramāṇaṅaranikaᵒahaṅkārawaneḥ,ᵒa [ 10 ][9 9B]
9
pan·maṅakumamastuniriŋhanalawan·tanhana,maŋlakasakĕn·kāŕyyahalahayu,jugaguṇanikaṅahaṅkāramwaŋmaṅakusaŕwwadr̥ĕbya,liŋnya,dr̥ĕbyaṅku,bayuṅku,śabdaṅku,ᵒidhĕpku,śarīraṅku
,maṅkanaliŋnikaṅahaṅkāra,ᵒikaṅahaṅkāralawan·guddhi,sinaṅguḥwiśeṣa,ridenyasthitihumiṅĕŋtan·polaḥ,tuhun·tutuŕmmātralmĕŋmeṅĕt·riŋhalahayu,jugekaŋbuddhi,tuhun·pi
nakaparantijugekahananyadeniṅahaṅkāratribhedanya,lwiŕnya,siwekrata,sitejasa,sibhūtādi,nahan·yaᵒahaṅkāra.ᵒahaṅkārasiwekr̥ĕta,yekabuddhisattwa,ᵒahaṅkārasiteja
sa,yekabuddhirajaḥ,ᵒahaṅkārasibhūtādi,yekabuddhitamaḥ.gawenyayekiwuwusĕn·,ᵒahaṅkārasiwekr̥ĕta,yekamagawemanaḥ,mwaŋdaśendriya,lwiŕnya,cakṣu,śrotra,ghraṇa,jihwā
[10 10A]
,twak·,nahan·taŋsinaṅguḥpañcendriyaṅaranya,wāk·,pāṇi,pāda,ᵒupastha,pāyu,yekasinaṅguḥpañcakaŕmmendriyaṅaranya,wāk·,pāṇi,pāda,ᵒupastha,pāyu,yekasinaṅguḥpañcakaŕ
mmendriyaṅaranya,papiṇdhanikaŋpañcendriya,lawan·pañcakaŕmmendriya,yekasinaṅguḥdaśendriyaṅaranya,kasawĕlas·manaḥ,nahan·gawenikaŋsiwekr̥ĕtaᵒahaṅkāra.kunaṅika
ṅahaṅkārasibhūtādi,yekāgawepañcatanmātra.śabdatanmātraṅaranya,tutupitaliṅantakaliḥ,hanaśabdakar̥ṅö,lit·nikaŋśabda,yekaśabdatanmātraṅaranya.spaŕśśatanmā
traṅaranya,hanawāyumadr̥ĕṣ·,ṅarat·prahārakunaŋ,mar̥n·pwekaŋwāyu,lit·nikaŋsumilirūmĕsĕwiŋkulit·,yekaspaŕśśatanmātraṅaranya.rūpatanmātraṅaranya,duwĕgikāsa [ 11 ][10 10B]
10
sandhyā,sumurup·saŋhyaṅādityakulwan·,hanatatejanirakawkas·mātramātra,litnikaŋteja,yekarūpatanmātraṅaranya.rasatanmātraṅaranya,kadyaṅgāniṅamaṅan·ṣadhrasa,tla
s·pwāmaṅan·,hanatayaśeṣanyamātrakawkas·riŋlidhaḥ,lit·nikaŋrasa,yekarasatanmātraṅaranya.gandhatanmātraṅaranya,kadyaṅganiṅabuŋwaṅiwaṅi,candanāgurukunaŋ,luṅhataŋwāsakweḥ
rikahenatayaśeṣanikaŋgandhariṅiruŋ,yatahinambuŋrinasan·,lit·nikaŋgaṇdha,yekagandhatanmātraṅaranya.saṅkariŋpañcatanmātra,mtutaŋpañcamahābhūta,ᵒakāśamtusakiŋśabdatanmātra
,hawaṅawaŋhuwuŋṅuwuŋ,tan·palamoṅan·,maweḥᵒawan·lakṣaṇanya,śabdapinakaguṇanya.wāyumtusakiŋspaŕśśatanmātra,riwut·patabarat·prahāra,ᵒaṅulahakĕn·lakṣanya
[11 11A]
,spaŕṣapinakaguṇanya.tejamtusakariŋrūpatanmātra,prakāśawadha,ᵒapanas·pinakalakṣaṇanya,rūpawinakaguṇanya.ᵒapaḥmtusakariŋrasatanmātra,ᵒamlĕs·lakṣaṇanya
sadhrasapinakaguṇanya.pr̥ĕthiwimtusakiŋgaṇdhatanmātra,ᵒakāśagaṇal·lakṣaṇanya,gaṇdhapinakaguṇanya,ᵒikaŋgandhatigaprabhedanya,surabhi,ᵒasuradi,sacagandhasādhāra
ṇaḥ,ᵒakaŋtanawaṅitanabo,ṅa,nahan·talakṣaṇanikaŋpr̥ĕthiwi,yekapamkas·niŋtattwagaṇal·,ᵒikaŋpr̥ĕthiwi,ᵒapaḥ,teja,wāyu,ᵒākāśa,yataginawebhuwanadebhaṭāra,
ᵒaŕddharuhuŕsumiṇdhuhuŕ,tatumpaŋtumpāṅan·lakṣaṇanya,ᵒikaŋtattwaᵒiruhur·,pinakaguṇadeniŋtattwaᵒisor·.nihan·lakṣaṇanya,ᵒikāṅakāśamuṅgwiŋruhur·,tumūt· [ 12 ][11 11B]
11
taŋwāyu,yatamataŋnyan·roguṇaniŋwāyuśabda,spaŕśśa.ᵒakāśa,wāyu,tejayatamataŋnyan·tugaguṇaniŋtejaśabda,spaŕśśa,rūpa.ᵒakāśa,wāyu,teja,ᵒapaḥ,ya
tamataŋnyan·pat·guṇaniŋṅāwaḥśabda,spaŕśśa,rūpa,ṣadrasa.wāyu,teja,ᵒāpaḥ,pr̥ĕthiwī,yatamataŋnyan·limaguṇaniŋpr̥ĕthiwīśabda,sopaŕśśa,rūpa,sadhrasa,gandha.nahan·la
kṣaṇanikaŋpañcamahābhūta,ᵒanpaḥwoŕguṇa,ginaweᵒaṇdhabhūwana,debhaṭāra,lwiŕnya,saptaloka,pamkas·muṅgwiŋruhur·,tūmūt·taŋsaptapātālumuṅguḥᵒisor·,bhuwana
śarīraṅaranya,satyaloka,muṅgwiŋruhur·,ᵒisoŕnyamahāloka,ᵒisoŕnyajanaloka,ᵒisoŕnyatapoloka,ᵒisoŕnyaswaŕlloka,ᵒisoŕnyabhūŕ
[12 12A]
lloka.ndanikaŋbhūŕllokapatimbunaniŋtattwakabeḥ,ṅkaribhūŕllokasaptapaŕwwata,saptāŕṇnawa,saptadwipa,daśawāyu,daśendriya,ṅkānapwasamohaṅkebhūŕllokaᵒikakabeḥ.ᵒi
kaŋsaptapaŕwwata,pr̥ĕthiwirakĕtnyaṅkebhūwanāntara.ᵒikaŋsaptāŕṇnawa,ᵒapaḥraketnyaṅkebhūwanāntara.ᵒikaŋsaptadwipa,tejarajĕtnyaṅkebhūwanāntara.ᵒikaŋdaśawāyu,wāyurakĕtnyaṅke
bhūwanāntara.ᵒikaŋdaśendriya,ᵒakaśarakĕtnyaṅkebhūwanāntara.nahan·lakṣaṇanikaŋsaŕwwatattwa,pasamohariŋb:hāhuŕlloka.nihan·taŋsaptapātālaṅaranya,pātala,wetala,nitala
,mahātala,sutala,talātala,rasātala,ᵒisoŕnniŋsaptapātāla,balagaŕddabhamahānaraka,ᵒisoŕnniŋmahānaraka,ṅkānataṅgwan·saŋkālāgnirudra,ᵒapwidumilaḥsadākāla, [ 13 ][12 12B]
12
satusiwuyojanadilaḥnyamaṅaladalad·,saŋhyaŋkālāgnirudra,ᵒapuy·pinakadhasaŕnniŋsaptapātāla,maṅkadalakṣaṇaniŋṅaṇdhabhuwana,kapwamatumpaŋtumpaṅan·,kaditalaniŋ
tawwan·,ᵒikaŋtattwagaṇal·,samaṅkanakweḥnya,gawenikaṅahaṅkārasibhūtādimulanika.kunaŋlakṣaṇanikaṅahaṅkārasitejaca,yekadiwayuḥlakṣaṇanya,tu
muluŋsiwekr̥ĕta,lawan·sibhūthādi,milumagaweᵒekādaśendriya,lawan·pañcatanmātra.kunaṅikaṅahaṅkāratigalakṣaṇanya,mtusakarībuddhi,yataᵒumupa
gamaᵒirikaŋsattwa,rajaḥ,tamaḥ,syapakarikamaṅupagama,saŋhyaŋpramāṇaṅaranira,gaṇal·saŋhyaṅātmāhanariŋtūŕyyapada,sirasaŋsinaṅguḥsaŋhyaŋpramāṇaṅarani
[13 13A]
ra,siratamaṅakumamastwani,lumkasakĕn·kriyāhalahayu,kunaŋṅikaŋbuddhi,manaḥ,ᵒahaṅkakāra,sdhĕŋpinakasākasādhanajugahananya,ᵒikaŋtaŋbuddhi,manaḥ,pinakasā
dhanasaŋhyaŋpramāṇamamikalpa,ᵒikaṅahaṅkārapinakasādhanasaŋhyaŋpramāṇa,maṅaku,maŋlkasakĕn·kriyākāŕyyahalahayu.maṅkanalakṣaṇasaŋhyaŋpramāṇa,maka
sādhanaᵒikaŋbuddhi,manaḥ,ᵒahaṅkāra.mapakaribhedaniŋpramāṇalawan·wiśeṣa,ndanihan·robhedanya,padhaᵒatmāsirakaliḥ,kunaŋbhedanya,kasoŕsaŋhyaŋpra
māṇadeniŋwiśeṣa,wyāpārariŋhalahayusaŋhyaŋpramāṇa,kunaŋsaŋhyaŋwośeṣa,tan·wyāpāra,niṣkāŕyya,niṣprayojana,niŕhuniṅasirariŋhalahayu,kewalasthiti [ 14 ][13 13B]
13
humiṅĕŋtan·polaḥ,tan·limṅak·,tanlaku,tan·hili,maṅkanalakṣaṇasaŋhyaŋpramāṇawiśeṣamagaṇalalitika,maṅkanakaŋsinaṅguḥpramāṇa,tahampiḥ,padhā
tmāsirakaliḥ,ᵒikaŋpadajugamaprabheda,saŋśayagaṇal·pinakoṅgwan·saŋhyaŋpraṅātmā,yatatinūt·nikaṅātmā,magaṇalalit·,swabhāwaniṅātmā,ᵒikaṅā
tmāhanariŋtuŕyyapada,yayataḥpramāṇawiśeṣakojaranira,muṅguḥprasaŋhyaṅātmāriŋgrapada,yayataḥpramāṇakojaranira,muṅguḥpwasaŋhyaŋṅātmāriŋsupta
pada,nahan·wastunyaṅaran·saŋhyaŋṅātmāsthitihumiṅĕŋ,ᵒikatasinaṅguḥwiśeṣaṅaranya,saŋhyaṅātmāpāra,mamastwani,ᵒikataŋsinaṅguḥpramānaṅaranira,ma
[14 14A]
ṅkanalakṣaṇasaŋhyaṅātmāriŋsapadapada,pramāṇawiśeṣajugasira,mapakariduḥmaḥᵒikaṅahaṅkārasinaṅguḥpramāṇa,ridenyan·pinakasādhanariŋmaṅaku,mama
stwanijugasira,kunaŋnimittaniŋkadisapatiga,ᵒarakralwiŕnnikaŋbuddhi,ᵒikaṅahaṅkāratigaprabhedanya,maparantirikaŋbuddhi,yatigawr̥ĕddhimānak·limaŋpuluḥ,liŋmaŋ
puluḥwr̥ĕddhimānak·sātus·,sātus·wr̥ĕddhimānak·sewu,sewuwr̥ĕddhimānak·tan·kinawruhan·wilaŋnya,yekanimittaniṅātmāpatmaḥtmahan·.mapakariyukti
nikaŋsattwa,rajaḥ,tamaḥ,ᵒan·patmaḥtmahan·,maputĕrariŋswaŕgganaraka,mānuṣatriyak·.sugyan·maṅkanaliṅasaŋpara,ndanahanpiḥ,ᵒikaṅahaṅkāratigaprabhedanya,mapa [ 15 ][14 14B]
14
rantirikaŋbuddhi,hanabuddhisattwa,hanabuddhirajaḥ,hanabuddhitamaḥ,yatatumūtakĕsakāptiniŋyoninya,pinakajanmanya,wruḥpwasaŋnipuṇatattwa,ᵒan·maṅkanakramanya,yatama
taŋnyan·kawruhana,ᵒikaŋyonimaŋdadyakĕn·kamokṣan·,lawan·swaŕgga,ṅuniweḥᵒikaŋjanmawaluywaluy·,nihan·kramanyakeṅatakna.yapwananabuddhisattwa,tibrarikaliṅa
niŋkaprajñān·,muŋsiŋśāstramolahakĕn·kasamyagjañanan·,saŋhyaŋtripuruṣayoniniŋsattwayan·maṅkana.yapwananabuddhisattwa,tibrarikaliṅaniŋbrata,tapa,yoga,samādi,
pañcar̥ṣiyoniniŋtattwayan·maṅkana.yapwananabuddhisattwa,tībrarikaliṅaniŋwūjāŕṇṇaca,japa,mantramwaŋkastutyan·bhaṭāra,saptar̥ṣiyoniniŋsattwayan·maṅkana.yapwanana
[15 15A]
buddhisattwatan·paṅiwöhalahayu,ᵒasiḥtayariŋsaŕwwaprāṇa,dewar̥ṣiyoniniŋsattwayan·maṅkana.yapwananabuddhisattwa,tībrarikaliṅaniŋdhaŕmma,kiŕtti,yaśa,puṇya,de
wayoniniŋsattwayan·maṅkana.yapwananabuddhisattwa,tibr̥ĕrikaliṅaniŋkawanin·,kadhiran·,kaśūran·,tan·maliŋbhaya,jiwitaparityāgariŋhuripnya,bhaṅgaᵒumatyahumula
hakĕn·śarīranyamakanimittāsiḥnya,bhaktinya,rasikatan·wyāmohadenyamawaprawr̥ĕtti,,kewalaśāntacitta,ᵒalilaŋjugamanaḥnya,yan·gaweyakĕn·kadhiran·,
kawanin·,widyādharayininiŋsattwayan·maṅkana.yapwananabuddhisattwa,tībrarikaliṅaniŋkalaṅön·,haŕṣatayaŋr̥ṅöhunyahunyan·maŋdadyakĕkaŕṇnamaniharalaṅö,dr̥ĕ [ 16 ][15 15B]
15
dhatayariŋhigĕl·,kiduŋ,dr̥ĕdhatayācaṅkrama,ᵒasiŋramyalaṅöpinaranya,haŕṣatayamanon·skaŕwaṅiwaṅi,gandhaŕwwayoniniŋsattwayan·maṅkana.yatikatan·pakabhūminĕna
deniŋsamyagjāñana,yan·paṅusiŕkamokṣapadan·,kunaṅikaŋyogyapakabhūminĕn·deniŋkasamyagjāñanan·,kapaṅgihaniŋkamokṣan·desaŋr̥ṣi,dewar̥ṣi,sar̥r̥ṣi
,pañcar̥ṣi,makādisaŋhyaŋtripuruṣa,nahan·taŋbuddhisattwakaniṣṭa,madhyamottama.buddhirajaḥyekiwuwusĕn·,hanabuddhirajaḥ,wineḥśabdatan·yogya,hanekaŋkro
dha,kunaŋtapwan·wnaŋmaŋr̥t·,tan·,kawtuniŋwijil·henya,makanimittahanakaliṅaniŋpara,yatamataŋnyan·mnaŋjuga,humikĕl·swaśarīranya,sakariŋsĕknyarihatinya,
[16 16A]
drawatayamijil·matmahan·taṅis·,dānawayoniniŋrajaḥyak·maṅkana.hanabuddhirajaḥ,wineḥśabdatan·yogya,hanekaŋkrodha,kunaŋtapwan·humnĕŋjuga
ya,mnetayariŋkadohan·,ᵒujaŕtaya,liŋnya,ᵒadhikāradenanu,wnaṅaweḥśabdatanyogyaᵒiŕyyaku,kadyaŋwaṅawĕdyasakār̥pnya,kunaŋtapwanalmĕḥriŋwādajugaku,ᵒa
hataku,riṅayuṅku,detyaniniŋrajaḥyan·maṅkana.hanabuddhirajaḥ,wineḥśabdatan·yogya,kabaṅan·kumtĕŕśariranya,wawaṅaparāga,wākcapala,hastacapala,pā
dacapala.maṅrik·masiṅhanāda,mujarakĕnsamenakeriya,tan·paŋgal̥ŋliṅaniŋwara,rākṣasayoniniŋrajaḥyan·maṅkana.nihan·tattwanyarākṣasapinakahyaŋniŋna [ 17 ][16 16B]
16
dhga,gamangaman·saŋprabhu,salwiŕniŋnadhgawaŕttamānapaṅalap·hurip·,rākṣapinakadewatānya.detyapinakahyaŋniŋnadhga,pinakagamangaman·wwaŋtani,kadyaṅganiŋluke
pr̥ĕkul·,salwiraniŋnadhgapinakasādhananiṅamijilakĕn·kamopajīwa.detyadewatānya.dānawapinakahyaŋniŋnadhga,pinakagamangaman·saŋwiku,kadyaṅganiŋpamiso,
kaŕtri,karayu,dānawadewatānya.nahan·taŋbuddhirajaḥ,kaniṣṭamadhyamottama.buditamaḥyekiwuwusĕn·,hanabuddhitamaḥ,tan·haroharopinaṅan·,war̥g·deniŋgaṅana
n·sagtĕs·,sgĕsakṣĕl·,twak·satahapan·,parituṣṭawanaḥnya,denika,bhūtayakṣayoniniŋtamaḥyan·maṅkana,deśanyamuṅgwiŋwano,pinakahyaŋdhātu,muṅgwiŋ,liṅga,pratimā
[17 17A]
liŋgiŕpamūjarūjan·.yapwananabuddhitamaḥ,hapiliḥriŋpinaṅan·,tan·samās·rikahar̥pnya,hadidiŋtan·dĕlanya,ᵒiraṅiraṅan·tan·dr̥ĕpa,tan·saŋgrahamanaḥnya,yana
maṅgiḥbhoga,ᵒatis·tayamanaḥnya,bhūtadĕṅĕn·yoniniŋtamaḥyan·maṅkana,deśanyamuṅgwiŋwaŋlu,karamedhan·,pinakadewaniŋkayubanaspati.yapwananabuddhitamaḥ,sampada
n·yatariŋpinaṅan·,tanapiliḥrisakār̥pnya,salwiŕniŋmāŋsasinaṅguḥcampuŕ,pinaṅanyaᵒikakabeḥ,lamun·war̥gajugaliŋnya,bhūtakālayoniniŋtamaḥyan·maṅkana,deśanya
muṅgwiŋsma,watĕs·,pamaṅgahan·,satuspatha.yananabuddhitamaḥ,taṅgāmaṅanatanenak·,yatanimittanyaharuharawkasan·,kabarat·katimur·,tan·pamaliŋhel·,wruḥ [ 18 ][17 17B]
17
tayaparicadraridraniŋlen·,makanimittayālmĕḥmaṅelahanadudūkalmaḥ,dr̥ĕpatayariŋtañjakan·,haṅupiŋjugataliṅanya,ᵒan·paŋr̥ṅöbhoga,bhūtapiśācayoniniŋta
maḥyan·maṅkana,deśanyāṅambara,ᵒalakulaku,tan·polaḥ,yekasinaṅguḥsasabāwuḥ,liŋniŋloka.nahan·taŋbuddhitamaḥkaniṣṭamadhyamottama.ᵒikaŋsattwarajaḥtamaḥ
nimittaniṅātmāpatmaḥtmahan·,nahan·kramanyakeṅĕtakna.yan·patmuᵒikaŋbhūtayakṣa,lawan·dewadewar̥ṣisaptar̥ṣi,pañcar̥ṣi,tripuruṣa,prakāśagöṅirikaŋbuddhi,yekani
mittaniṅātmamamaṅgiḥkamikṣan·.kunaṅikaŋbhūtadṅĕn·detyamātrapatmulawandetya,widyādhara,dewatā,prakāśagöṅirikaŋbuddhi,yanimittaniṅātmāmamaṅgiḥswaŕgga.
[18 18A]
kunaṅirikaŋbhūtakālapatmulawan·rākṣasa,gandhaŕwwa,prakāśagöṅirikaŋbuddhi,yekanimittaniṅātmādadyamānuṣa.kunaṅikaŋbhūtapiśācamatmulawan·rākṣasa,prakā
śagöṅirikaŋbuddhi,yekanimittaniŋṅātmātibeŋnaraka.kunaŋṅikaŋyan·bhūtapiśācakewala,prakāśagöṅirikaŋbuddhi,yekanimittaniṅātmādadyatriyak·.nihan·
keṅĕtaknawyaggamuwaḥ,nimittariŋsaŋhyaṅātmāmapalenan·,saŋśayagaṇal·,saŋhyaŋtripuruṣa,triputuṣaṅaranya,bhaṭārabrahmā,wiṣṇu,ᵒiśwara,siratapinakādisattwa,ᵒikataṅā
disattwa,yan·pramākuraŋyoga,mañcar̥ṣitmahanya,pañcar̥ṣikuraŋyoga,saptar̥ṣitmayanya,sar̥r̥ṣikuraŋyogadewar̥ṣitmahanya,dewar̥ṣikuraŋyoga,dewatā [ 19 ][18 18B]
18
tmahanya,dewatākuraŋyoga,widyādharatmahanya,widyādharakuraŋyoga,gandhaŕwwatmahanya,gandhaŕwwakuraŋyoga,dānwatmahanya,dānawakuraŋyoga,detyatmahanya,de
tyakuraŋyoga,rākṣasatmahanya,rakṣasakuraŋyoga,bhūtayakṣatmahanya,bhūtayakṣakuraŋyoga,bhūtadṅĕn·tmahanya,bhūtadṅĕn·kuraŋyoga,bhūtakālatmahanya,bhū
takālakuraŋyoga,bhūtapisacatmahanya,bhūtapisacakuraŋyola,mānuṣatmahanya,ᵒikaŋmānuṣatan·kinahanan·deniŋjñānaśakti,ᵒapan·patimbunaniŋhalahayu,ha
mayadewatā,riŋmānuṣaśakti,limpad·kaliṅan·jugekaŋwatĕk·dewatāmonuṣakuraŋyoga,triyak·tmahanya,kalimaprakāraniŋtriyak·,paśuyadadiriŋwanwa,mr̥ĕ
[19 19A]
gadhadadiriṅalas·,pakṣīyadadiriŋsaŕwwamĕr·,minayadadiriŋbañu,pipīlikāṅaraniŋsattwamaŋlakulakudhadhanya,tanikinawruhan·ṅaranyawaneḥ,yekaᵒikaŋsina
ṅguḥsaŕwwakumilip·ṅaranya,sarīsr̥ĕpakaŋlumakwidhadhanya,sthāwaraṅaranyamolaḥriŋṅuṅwan·,lumakukaŋṅlurumur·,nahan·tmahan·saŋhyaṅātmāyan·mānuṣapramādakuraŋ
yoga.sasharaḥ,tan·pahiṅan·kaṣṭakāsyasiḥsaŋhyaṅātmā,tĕhĕl̥ŕl̥b·hilaŋtanwaluy·riŋjatinya,kaditan·pahidhĕpan·saŋhyaṅātmā,padhanira,kadyaṅganiŋwijiniŋjawa
sawiji,sĕsĕban·tayaparasewunĕn·,lṅoknariŋsamudra,ᵒatyantajugakapaṅgihanyariŋjātinyajawa,maṅkanatasaŋhyaŋṅātmā,yan·sāmpun·daditriyak·,l̥hĕṅganyaᵒikaŋda [ 20 ][19 19B]
19
dipaśu,ᵒapan·yawnaŋpinakasādhananiŋmagawehayu,ᵒikaŋdadipipilikā,kadyaṅganiŋtĕtĕk·lintaḥ,wdit·,warayaŋ,hiraspoḥ,salwiraniŋkinelikan·demānuṣa
,pisaniṅuyan·kolahana,lawan·tawaneḥ,ᵒikaŋtriyak·,hanakinawĕdyan·,tanakinelikan·,mapatakaliṅanya,ᵒikaŋkaŕmmahala,kaniṣṭa.madhyamottama,hatiṅkaḥ,ᵒa
patakaniṣṭaniŋmagaweyala,ᵒikaŋwoŋkaluputan·deniŋkrodanya,dadisāhsa,capala,maṅkanatawwaṅamuktyapagawenyahala,yatatigāriŋnaraka,hĕntasnyasaṅkeri
ka,yekawineḥdadimānuṣadesaŋyamabala,tan·padharūpanyalawan·saŋsādhu,yekiwikārajanmaṅaranya,kahanan·ceda,salwiraniŋceda,makaphalaniŋkaniṣṭade
[20 20A]
niŋgawenyāla.nihanikaŋwwaŋ,madhyadenyāgawehalamakanimittadeniŋkaswāsiḥnya,tananapaṅanĕnyasaṇdhaṅĕnya,maṅkanakāraṇanyāgawehala,lumakumaliŋparaci
drariŋdr̥ĕbyasaŋsādhu,sakāraṇanyamaṅama,pjaḥpwayamasuruṅulaḥnyamaṅkana,dumunutayariŋnaraka,hĕntasanyasaṅkenaraka,wineḥtayadaditriyak·desaŋyamabala,ndani
kaŋtriyak·kaŋwnaŋpinaṅan·,wnaŋpinaṅan·pinakasādhananiṅagaweyajñatawur·,pineḥmaṅkanawāsananya,nahan·madhyaniŋphalaniŋgawenyahala.nihanuttamaniŋgawenya
hala,ndamakanimittan·deniŋṅahaṅkāranya,deniŋlobhanya,deniŋmohanya,deniŋdambhanyamwaŋhiriṣyajñā,tan·wawasĕhan·,tuhul̥tuḥniŋjñānanya,porapuridenya [ 21 ][20 20B]
20
magawehala,hamraŋwoŋtanpadoṣa,haṅiwatadol·woŋtan·padoṣa,meweḥlarāmṅĕkiŋpara,ᵒamaṅan·padhanewoŋharanya,ᵒikatajanmamaṅkanakramanya
,sakālajugakinelikan·,kinariṣyan·,kinawĕdyan·deniŋsamanyamānuṣa,saparanyahasiŋsakahananyajugapinal̥hinaṅluḥ,pjaḥpwawwaŋmaṅkana,kramanyatan·
doḥdumunuŋmariŋnaraka,hĕntasnyasaṅkeṅkāna,wineḥtayadaditriyak·,desaŋyamabala,ndanahan·tmahanya,salwiraniŋtriyak·kinelikelikan·,kinariṣyan·,ki
nawĕdyan·deniŋmānuṣa,yekapinakajanmanya,nahan·phalanikaᵒuttamaniŋgawenyahala,l̥wiḥwiwarītanya,tanpasiŋkajanmanyasaŋhyaṅātmā,pisaniṅuwruhariŋka
[21 21A]
liṅaniŋdadinya,yapwan·hanagamanyawnaŋtumakwanaknakaliṅaniṅadhamanyariŋsaŋpaṇdhita.ᵒapanimittaniŋpañcatriyak·,satiṅkaḥniŋmānuṣamagawehalariya,mataŋnyahaga
weyaparariŋmānuṣa,pagaweyahirikaŋtriyak·.yan·maṅkanaliṅasaŋpara,ndanihanpiḥpar̥ŋmijilikaŋbhuwana,ᵒikaŋpañcatriyak·,tanucapĕnikaŋswaŕgganaraka,ṅuniweḥᵒikaŋ
saŕwwajanmahalahayu,ᵒan·pinakasajaniŋbhuwanagatinya,ᵒikaŋswaŕggaphalaniŋmagawewahayu,ᵒikaŋnarakaphalaniŋmagawehala,hĕntasnyasaṅkerika,ᵒirikatayan·paŋja
nmatriyak·,ᵒapanuliḥnyāgawehala,saŋkṣepanya,sajiniŋbhuwanajugekaŋhalahayu,ᵒumaṅkanamarakamiṅketriloka,maŋhidhĕp·sunaduḥna,larālapa,panastīs· [ 22 ][21 21B]
21
,tuhapati,sajiniŋjanmamaṅkana,nohan·wogan·,yatamataŋnyan·tan·hanakasaŋśayamamī,ᵒapan·sajiniŋbhuwanakamidebhaṭāra,mātimaŋjanmamwaḥ,jātinya
maṅkana.ndaḥyatikidonasaŋhyaŋtattwajñāna,ᵒapan·pinintonakĕn·rikitakamuŋpara,yatamataŋnyan·,yatamāŕyyamakajātinyamaṅkanekaŋrāt·,yan·wruhakitaru
mase,rumĕṅö,rasasaŋhyaŋtattwajñāna,yapwan·ᵒenakatamwanirasaŋhyaŋtattwajñāna,denikaŋrāt·,yekasaṅkaniŋtutuŕnya,gumawayaknarasaniŋprayogasandhi,makasuluḥ
taŋsamyagjañanan·,makabhūmyabrata,tapa,yoga,samādhi,yekatamṅāniṅātmāsaŋsāra.ᵒikaṅātmā,ndyamaŋhidhĕp·saŋsāra,kewwan·ṅmiŋrumasesaŋhyaŋtattwajñāna,ᵒa
[22 22A]
raḥ,ᵒapan·sinaṅgwasthitsaŋhyaṅātmāhanariŋtūŕyyapada,tlas·karuhun·bhaṭāramahulun·,sinaṅguḥwyāpiwyāpakasirahanariŋniṣkala,kriyāśaktibhaṭāra,ᵒumāweśaᵒikaṅa
haṅkāra,ᵒikaṅahaṅkāra,ᵒumāweśaᵒikaŋwāyu,ᵒikaŋwāyuyatasumusukiŋnādhī,ᵒikaŋnādhiyatasūkṣmariŋśarīra,ᵒikaŋśarīrayamaŋhidhĕpañcagatisaŋsāra,niyatanyaju
gebhaṭāra,ᵒikaŋmaŋhidhĕp·saŋsāra,yan·maṅkana,miludaditriyak·.sugyan·maṅkanaliṅasaŋpara,ndan·taham·piḥ,nahan·dr̥ĕṣṭopamakadyaṅganiṅapaṇdhewsi,wsigina
wenya,ᵒikaŋprabotanekalwiŕnya,paran·,palu,supit·,kikir·,ᵒasiŋpsijugakatuṅgalanya,maṅkanataŋwsikati,ginawenadhgadesaŋpaṇdhe,ᵒikaŋnadhgamakweḥlwiŕnya, [ 23 ][22 22B]
22
ᵒananadhgapinakagamangaman·saŋpaṇdhita,yayataḥnadhgajugakasaŋjñānyakabeḥ,yāwat·wsimalaṇdhĕp·,tāwat·nadhgajugakasaŋjñānya,tuhun·gawenyajugadudū,
ᵒikaŋnadhgahaneŋsaŋprabhi,kadyaṅganiŋcurik·,malalyaśaṅkuḥ,pinakasādananiṅapraŋmaṅalap·huripaknanya,ᵒikaŋnadhgahanariŋwoŋtani,kadyaṅganiŋluke,pr̥ĕkul·,pinakasā
dhananiŋṅamijilakĕn·kaŕmopajīwa,paknanya,ᵒikaŋnadhgahanariŋsaŋpaṇdhita,kadyaṅganiŋpakisi,kaŕtri,karayu,pinakasādhananiṅamiso,paṅripaknanya,ndan·nadhga
jugatumampuḥriŋhalahayu,kunaṅikaŋprabwat·piḥ,tan·miluᵒikatumampuḥriŋhalahayu,tuhun·pinakapagawejugahananya,tlas·karuhun·saŋpaṇdhe,wyāpīwyāpa
[23 23A]
kajugesaŋpaṇdhe,ᵒicchāniŋmanaḥsaŋpaṇdhejuga,gumaweᵒikaŋwsikati,saŋpaṇdhejugawruhitmahanikaŋwsikati,ᵒan·makasādhanahidhĕp·nira,makapagaweᵒikaŋprabwa
t·,prabwat·tayan·pagawesaŋpaṇdhemolahaknekaŋprabot·,yan·marāŕyyan·saŋpaṇdhe,ᵒumnĕŋprabwat·ᵒika,sthitihanaripakĕkĕsanya.ᵒalihaknapwataliṅapaṅraṅö,ma
ṅkanatabhaṭāramahulun·,hanawyāpakajugasira,cetananirajuga,gumawayakaŋsaŕwwajanmakabeḥ,ᵒan·makasādhanekaŋkriyāśaktibhaṭāra,makapagaweᵒikaṅātmāhanariŋ
tūŕyyapada,lawanikaṅātmāhanariŋjāgrapada,ᵒan·gumaweyekaṅātmāganariŋsuptapada,wineḥniramaŋhidhĕpawañcagatisaŋsāra,sunaduḥna,laralapa,panastīs·,tu [ 24 ][23 23B]
23
hapāti,saŋkṣepanya,ᵒātmekaŋginawesaŋsāradebhaṭāra.nihan·kramanyakoṅĕtakna,bhaṭāramahulun·mahar̥panon·wastusakala,yatamataŋnyaninicchāni
rekaṅātmā,tuṅgal·,ᵒapanaparolwiŕnyasaŋhyaṅātmā,rikālaniraᵒinicchādebhaṭāra,ᵒan·kinon·siramañetaneŋpradhānatattwa,ndanirikatasaŋhyaŋmaparowkasa
n·,hanawyāpāra,lawan·tanwyāpāra,ᵒātmāwyāpāraṅaranya,rikālanirakinon·mañetanariŋpradhānatattwadebhaṭāra,mañetanaṅaranyaᵒumyaparakĕn·tutuŕ
nira,maŋhidhĕp·maṅanāṅĕn·yekasinaṅguḥmañetanaṅaranya.ᵒatmātanwyāpāraṅaranya,bhaṭāramahulun·marāŕyyan·humnaŋ,makon·mañetana,humnĕṅikaṅātmāma
[24 24A]
rimañetana,kadilawanikaŋdr̥ĕṣṭaṅūni,prabot·saŋpaṇdhe,humnaŋṅikaŋprabot·,maṅkanalakṣaṇasaŋhyaṅātmā,marisirakinon·mañetanadebhaṭāra,hu
mnaŋsaŋhyaṅātmāmarimañetana,welyasthitihumidhĕŋtan·polaḥ,tan·limṅak·,siratasinaṅguḥᵒatmāwiśeṣaṅaranya,siratabhaṭāradhaŕmmaṅaranirawaneḥ,
kunaŋkālanirawyāpāramañetana,ᵒirikatasirapramāṇaṅaṅaranirawaneḥ,ᵒikaṅātmāsinaṅguḥsaŋhyaŋpramāṇa,lawan·saŋhyaṅātmāwiśeṣa,kewalasthitihanariŋ
tūŕyyapada,kunaṅikaṅātmāhanariŋjāgrawada,yayataḥtuṅgalakṣaṇanira,kadilakṣaṇaniṅātmahanariŋtūŕyyapada,kunaŋrwabhedanya,ᵒagaṇalalitika,ᵒātmā [ 25 ][24 24B]
24
hanariŋjāgrapada,ᵒapan·cetanaswabhāwanya,cetanaṅaranya,gaṇal·niṅātmāhanariŋtūŕyyapada,ᵒikaṅiṅaranan·citta,ᵒikaŋkaraktan·deniŋtriguṇa,sittaṅa
ranya,tutuŕwyāpāratan·wruhiŋhalahayu,ᵒikataŋtutuŕlawan·citta,tuṅgal·swabhāwanya,cittaṅaranyawyāpāra,tutuŕṅaranyarikālanyasthitihumidhĕŋtan·polaḥ,
ᵒikaṅātmāhanariŋjāgrapada,tuṅgal·tutuŕwyāpāra,lawantanwyāpāra,bhedanya,yayataḥᵒātmājugākasaŋjñānya,ᵒikaṅātmāpwaginawe,wineḥṅidhĕp·saŋ
sārasunaduḥna,ᵒikaṅātmāᵒinarananahaṅkāra,yatikaginawedebhaṭāra,wineḥmatmahan·saŋśayagaṇal·,makaprabotikaṅātmāhanriŋjāgrapada,la
[25 25A]
wanikaṅātmāhanariŋtūŕyyapada,yekapagawedebhaṭāra,nahan·kramanyakeṅĕtakna,ᵒikaṅātmāᵒinarananahaṅkārasiwekr̥ĕta,yekaginawedebhaṭāra,lawan·
daśendriya,kunaṅikaṅātmāᵒinarananahaṅkārasibhūtādi,yekakinon·debhaṭāramagaweyapañcatanmatra,lawan·pañcamahābhūta,kunaṅikaŋmanaḥ,manaḥṅara
n·hidhĕp·,ᵒikaŋhidhĕp·yatawinimṅanamuwaḥ,ᵒan·matmahan·yatātmālawĕlawö,ᵒātmālawĕlawöṅaranikaᵒātmāpariwāra,ᵒātmāpariwāraṅaranya,nihan·lwiŕnya,ᵒā
tmā,parātmā,nirātmā,ᵒāntarātma,sūkṣmātmā,yekapañcātmāṅaranya,hidhĕp·katuṅgalanya,yahikasinaṅguḥpamkasiṅātmāgaṇal·,yekatumampuḥriŋhalahayugatinya,ta [ 26 ][25 25B]
25
npahusan·tmĕn·.śakaṭepamīpradhānīpuruṣowr̥ĕṣabhopamaḥ,ṅūśasārathisīyuktījagat·bhramitacakrawat·.ᵒikaŋpradānatattwayāṅkĕn·śakaṭa,ᵒikaṅātmāyāṅkĕn·wr̥ĕṣabha
,ṅūśaḥbheṭāraṅjaśwarasirakāṅkĕn·sārathya,humr̥ĕgikaṅātmāmaŋhirid·gritan·,jagat·bhramitacakrawat·,ᵒikaŋjagat·kaṅkĕn·cakraniŋgiliṅan·gumuluṅaputĕran·riŋ
dewatā,mānuṣa,triyak·,makanimittadeniŋkaŕmmahalahayu,maṅkanawkasaniṅātmāgaṇal·,yekanadhgakāṅkĕn·gawesaŋpaṇdhe,kunaṅikaṅātmāwyāparahanariŋtūŕyyapa
da,yekakāṅkĕsupit·saŋpaṇdhe,kunaṅikāṅātmātanwyāpārayataknapar̥ṇasaŋpaṇdhe,ᵒikaṅātmāhanariŋjāgrapada,lawanikaṅātmāhanariŋtūŕyyapada,tan·milu
[26 26A]
tumampuḥriŋhalahayu,tlas·karuhun·bhaṭāramahulun·,wyāpīwyāpakajulasira,ᵒicchāniŋmanaḥratajuga,gumawayikaŋsaŕwwajanma,ndyatikaṅātmāsinaṅguḥmaŋhidhĕ
p·saŋsāra,yataliṅasaŋpara,sinaṅguḥtayātmāmaŋhidhĕp·saŋsāra,ndanikaṅātmāᵒinarananahaṅkārasiwekr̥ĕta,yekabuddhisattwa,yekamaŋhidhĕp·lara.ᵒikaṅā
tmāᵒinarananahaṅkārasitejasa,yekabuddhirajaḥ,yekamaŋlare,ᵒikaṅātmāᵒinarananahaṅkārasibhūtādi,yekabuddhitamaḥ,yekapinakalara.nihan·tapra
bhedanyātmāmaŋhidhĕp·,lawanikaṅātmātan·paŋhidhĕp·,ᵒapawwayamataŋnyan·bhaṭāracaŕmma,ᵒan·sirapinakahurip·niŋsaŕwwajanmakabeḥ,tlas·karuhun·bhaṭāramahulu [ 27 ][26 26B]
26
n·,ᵒan·sirarakwatumūt·maŋjanma,pinakaᵒurip·niŋhurip·.siṅgiḥbhaṭarahanapinakahurip·niŋwoŋkabeḥ,ndan·ᵒūtaprotalakṣaṇanira,ᵒūtaṅaranya,kadyaṅgani
ṅapuy·hanariṅĕsĕyĕn·,priṅampyal·kayu,kunaŋtan·kinawruhan·,tan·katonjugahananya,pyaktatan·wyaktajugahananya,ᵒapakaliṅanya,yatabaraṅĕsĕyĕ
ṅwaṅirikaŋpriṅampyal·kayu,niyatanyan·pamijiyaknapuy·,kaŋyogyamijilaknapuy·,ᵒapanewĕḥkaŋkihanan·deniṅapuy·.ᵒalihaknataliṅapaṅraṅö,
kadimaṅkanatabhaṭāra,ᵒan·hanerikaŋsaŕwwajanmakabeḥ,wyaktatanwyakta,jugahananirahanariŋrāt·kabeḥ,nahan·paṅhiṅganariwyaktaniralawan·tanwyaktanira,hanari
[27 27A]
waŋkabeḥ,haywinucapikaŋjanmakabeḥ,samanya,ᵒikaŋtananatutuŕnya,mwaŋtananakaprajñāniriya,ᵒikasaŋkinahanan·deniŋtutuŕlawan·kaprajñān·,siracaritākĕn·
rumuhun·,saŋsāmpun·wruḥrikaliṅaniŋprayogasandi,ṅuniweḥsirasaŋlumkasakĕn·tapa,brata,yoga,samādhi,ᵒapakapomataŋnyan·mewĕḥᵒikasaŋwnaŋmanuwuha
kĕn·jñāna,lawan·wnaŋtumamwayogawiśeṣa,kenakanya,sabarinya,wruhariŋyogasamādhi,lumkasakĕn·tapa,brata,yoga,samādhi,wnaŋsirasakāmakāma,wnaṅa
tasirajugalumkasakĕn·prayojananira,sakweḥnikaŋlumkasaknikaŋprayogasandhi,tan·kewĕhanajugasira,ᵒapan·padhakinahanan·ṅaranya,siradĕniṅātmāwiśe [ 28 ][27 27B]
27
ṣa,mewĕḥᵒikaŋsaŋṅinandĕlan·deniŋbhaṭāra.protakapwapaŋhiṅgananta,kadyaṅaniŋtejaniŋmaṇik·,maṅekadeśahananya,ndaḥmaṅkanabhaṭāra,ᵒinoṅgwan·siramaṅeka
deśa,ᵒādhyātmikajugasaŋhinandĕlan·deniŋbhaṭāra,ndātan·padonikaŋbrata,tapa,yoga,samadhi,gawayakna,ᵒāpan·tananaṅaranika,ᵒikaṅinar̥par̥p·
yan·maṅkanā,ᵒapan·mewĕḥsirasaŋkinahanan·deniṅātmāwiśeṣa,mewĕḥsirasaŋhinandĕlan·deniŋbhaṭāra,liŋniṅāgama.sugyan·maṅkanaliŋsaŋpara,taha
m·piḥ,gawayaknahikaŋbrata,tapa,yoga,samādi,ᵒapanikaŋsamādhi,ᵒiśwarapraṇidhāna,yekakāŕddhanan·saŋhyaṅātmāwiśeṣa,ṅuniweḥkāŕddhanan·bhaṭāramyapwan·
[28 28A]
siŋlot·humabhyāsa,ᵒikaŋsamādhi,ᵒiśwarapraṇidhāna,tan·paṅucapālawas·,masĕŋkĕrahurip·,hurip·sirahumabhyāsaᵒikaŋsamādhi,rijanmanirasohaḥ,matutuŕjugasira
humabhyāsaᵒikaŋsamādhi,ndaḥmaṅkanatatuturan·piḥbhaṭāra,hinandĕlan·siradeniŋbhaṭāra,saŋkṣepanya,ᵒinaŕddhanasinamādhi,tkabhaṭāra,ᵒan·hanasiraᵒirikaŋwoŋ,ya
tan·hinaŕddhana,tan·sinamādhi,siratan·hanaᵒirikaŋwoŋ,nihan·taŋpanṇatriyak·,ᵒan·sinaṅguḥmaripāwak·bhaṭāradhaŕmma,ᵒapapwamataŋnyan·pinarītatananatu
tuŕnya,kenakanya,matuturatayariŋprayojanakabeḥ,yan·tuhuyakinahanan·deniŋbhaṭāradhaŕmma,ᵒapapwagawenyatan·maṅkana,yekapaŋhiṅganan·paṅanumā [ 29 ][28 28B]
28
nan·,ᵒan·lalis·bhaṭāreriya,kewalatan·kinahanan·juga,gatinyadeniṅātmāwiśeṣa,ᵒikaṅātmāndyahowahanaṅkāna,ᵒikaṅātmālawĕlawöjuga,ᵒikapamka
s·niṅātmāgaṇal·,ᵒikaŋhinaranan·hidhĕp·,yatamataŋnyanikaŋwāyu,śabda,ᵒidhĕp·jugahanaṅkāna,wāyupinakahuripnya,ᵒikaŋhidhĕpinakāṅĕnaṅĕnya,ᵒikaŋśabdapina
kaswaranya,yatamataŋnyan·,tan·pawastuśabdaniŋtriyak·,ᵒapan·tan·kinahanan·deniṅātmāwiśeṣa,kunaṅikaŋwāyu,śabda,hidhĕp·jugalariḥwaŕtta,ᵒikariŋtriyak·ma
göṅadmit·,tkariŋsthāwara,jaṅgama,tr̥ĕṇa,taru,latā,lulma,tananakatunan·,wāyu,śabda,hidhĕp·,ᵒikaŋsattwatuwuḥ,kunaṅikaŋsaŋhyaṅātmāwiśeṣa,kewalajugasi
[29 29A]
ratan·hanaṅkāna,ndan·lupalakṣaṇāknariŋjanmasamaṅke.ᵒikaŋwāyu,śabda,ᵒidhĕp·jugalariḥwaŕtta,hanariŋjanmamānuṣa,mwaŋkaniṣṭa,madhyamottama,tananakatunan·wāyu
,śabda,ᵒidhĕp·,kunaŋsaŋhyaṅātmāwiśeṣa,ᵒādhyātmikajugasira,saŋkinahananātmāwiśeṣa,tlas·karuhun·bhaṭṭāramahulun·,maṅaŕṇṇdhaneriya,ᵒikaŋjanmamānuṣakabeḥ
,tan·padhalawan·rowaŋnya,hanatutuŕ,hanalupa,hanaprajñān·,hanapuṅguŋ,ᵒapakaliṅanya,saŋkihanan·deniṅātmāwiśeṣa,prajñānatutur·,ᵒapanikaṅatutuŕ
ṅaranya,yekapaṅawak·saŋhyaŋwiśeṣa,maṅkeriŋmānuṣaᵒikatasaŋprajñān·,lawan·saŋmatutuŕkaniṣṭa,madhyamottama,ᵒikalwiŕnya,ᵒapadumeḥyan·maṅkana,ᵒapakani [ 30 ][29 29B]
29
ṣṭa,madhyamottama,lakṣaṇasaŋhyaṅātmā,saŋkumahanan·riŋmānuṣajanma,yatamataŋnyan·kaniṣṭa,madhyamottama,lwiŕnikaŋsaŋmatutuŕlawan·prajñān·,kunaŋsaṅapuṅguŋ
lawan·saŋmalupa,ᵒakdhik·tutuŕnya,kaniṣṭaniŋkaniṣṭa,ᵒikaṅātmāṅaranikayanmaṅkana,nahan·yuktinikaŋjanmakaniṣṭa,madhyamottama,denyāmaṅgihakĕn·kaprajñan·
lawantutur·,ᵒapanikaṅātmākaniṣṭa,madhyottama,lakṣaṇanyahanariŋjāgrapada,lawan·hanariŋtūŕyyapada,yanātmāᵒuttama,hanarikaŋwwaŋ,ᵒuttamanikaŋwwaŋ.ᵒumaṅguhakĕn·
kaprajñān·lawan·tutur·,yan·medhyakaṅātmā,hanarikaŋwwaŋ,madhyadenyāmaṅgihakĕn·kaprajñānanyalawan·tutur·,kunaŋyan·kaniṣṭaniṅātmā,hanarikaŋwwaŋ,kaniṣṭa
[30 30A]
denyāmaṅgihakĕn·kaprajñān·lawan·tutur·,kunaŋyan·kaniṣṭaniŋkaniṣṭaᵒikaṅātmā,hanarikaŋwwaŋ,tan·hanekaŋkaprajñān·lawan·,yan·maṅkana,tuhun·tu
tuŕmātrajuga,hanarikaŋwwaŋ,yan·maṅkana,kunaŋsaŋkinahanan·deniṅātmāwiśeṣa,ᵒuttama,siratamewĕḥᵒātmāᵒuttama,ᵒātmāwiśeṣaṅaranira.ndan·taham·piḥ,ᵒade
ᵒikaŋpadhataŋwwaŋkinahanan·deniṅātmāwiśeṣa,tananakatunawiśeṣaᵒikaṅaranya,ᵒikaŋrāt·kabeḥ,kunaŋsoŕl̥wiḥlawan·rowaŋnyawaneḥ,ᵒikaŋśubhāśubhakaŕmmadu
madyakĕnika,yekanimittaniŋjanmakaniṣṭa,madhya,ᵒuttama,lwiŕnya.maṅkanaliṅantasaŋpara,siṅgiḥśabdasaŋpara,ᵒikaŋsunaduḥnaṅaranika,ndanikaŋśubhāśubhāṅaranira,ᵒikaŋpra [ 31 ][30 30B]
30
jñān·lawan·puṅguŋ,ᵒikaŋtutuŕlawan·lupa,yekicaritarumuhun·,ᵒapapwanimittanya,hanaprajñān·kinahanan·deniŋtutur·,ndan·kāsyasiḥjugaya,tan·kina
hanan·deniŋwibhawa,ṅuniweḥyan·wikārākārakunaŋ,ᵒikaŋjanmamaṅkana,ndan·tutuŕlawan·kaprajñān·,tan·saḥjugasakeriya,yekapinakadr̥ĕbyanya,pinakamā
smaṇiknya,hanatayajanmasalisuḥ,ᵒamaṅgihawibhawat:hĕr·,tan·hanatutuŕnya,tan·kinahanan·deniŋprajñān·,ᵒapan·dumadyanika,ᵒadeᵒikasĕṅguhan·śubhakaŕmma
dumadyakĕnika,saŋkṣepanya,laraṅan·jugasaŋkinahanan·deniŋṅātmāwiśeṣasaŋprajñān·,saŋmatutur·,saŋkinahanan·deniṅātmāwiśeṣa,nihan·paŋlaṅganeri
[31 31A]
kaŋrāt·kabeḥ,tananawehanapuṅguṅalawanikaŋlupa,kewalatutur·,kaprwajñān·lwiranyakabeḥ,ᵒikaŋjanmakaniṣṭa,madhya,ᵒuttama,tan·hanalupalawan·pu
ṅguŋ,matuturaprajñān·jugakenakanyakabeḥ,ᵒapan·padhahinandĕlan·,padhakinahanan·deniṅātmāwiśeṣa,liṅantakamuŋpara,ᵒapawwagawenyatan·maṅkana,nahan·paŋ
hiṅganamaṅanumānan·,ᵒan·mewĕḥᵒikasaŋkinahanan·deniṅātmāwiśeṣa,saŋhyaṅātmāwiśweṣaṅaranira,prajñān·makāwak·tutuŕprakāśa,juga,nahan·paṅanumānan·,ᵒikaŋ
janmalupalawan·puṅguŋ,tan·kinahanan·deniŋtutuŕ,lawan·prajñan·,tan·kinahanan·jugatinyadeniṅātmāwiśeṣa.ᵒikaṅātmāndyaprahanaṅkānayan·maṅkanā,ᵒika [ 32 ][31 31B]
31
ṅātmāwyāpāra,kaŋhanariŋjagrapadajuga,ᵒikaṅinaranan·dita,sinaṅguḥmaṅaku,mamastwanitan·kawastwan·,manon·tan·katon·,yekahaṅkānayan·maṅkana,ya
tamataŋnyan·wruḥmamastwaniriŋhanalawan·tanhana,nahan·kal̥wiḥnyasaṅketriyak·,tuhun·tan·wruḥtayariŋwidheṣa,tan·wruḥtayariŋśāstrāgama,yatasinaṅguḥjanmaᵒiwĕ
ṅiwöṅaranya,katmujugakaŋtutuŕdenya,kahadhaṅanaŋjugakaŋhayudenya,ᵒapan·tan·pasuluḥśāstrāgama.kunaŋyan·hanajanmakaton·prajñān·,widagdhawruḥmaṅaji,nda
n·kaniṣṭadenyāmaṅgihakĕn·kaprajñan·lawan·tutur·,yayataḥjugatan·kinahanan·deniṅātmāwiśeṣa,ᵒatmĕhandyapwahaṅkāna,ᵒikaṅātmāwyāparahanariŋtūŕyya
[32 32A]
pada,sirahanaṅkāna.kunaŋyan·hanajanmakaton·prajñān·,widagdhawruḥmaṅajitan·hanakoliḥnirariŋguṇakabeḥ,samyagjañanakunaŋsira,ᵒuttamadeni
rāmaṅgihakĕn·kaprajñān·,ndanirikatayanātmāwiśeṣa,hanaṅkānayamaṅkana,ᵒātmāwiśeṣaṅaranira,bhaṭaradhaŕmma,bhaṭaradhaŕmmaṅaraniraᵒikaṅātmātan·
wyāpārahanariŋtūŕyyapada,ᵒikaŋsinaṅguḥprajñān·,pinakatutuŕprakāśa,siratahanaṅkānayan·maṅkana.kunaŋyan·hanajanmakaton·limpad·,denyaᵒumaṅguha
kĕn·sakeṅuttamani,ᵒikaŋprajñān·lawan·tutur·,limpad·sakeṅuttamaṅaranira,wnaŋsirawyāpipyāpakariŋsakala,wnaŋtamamintonakĕn·paṅanumānan·,maka [ 33 ][32 32B]
32
dr̥ĕbyakāṣṭeŋśwaŕyyan·,mwaŋmanĕmwakĕn·yogawiśeṣa,ᵒuttamadeniraᵒumaṅguhakĕn·kayogīśwaran·,ndātan·wnaŋrinakwan·,bhaṭārādipramāṇahaneṅkānamaṅkana,bha
ṭārādipramaṇaṅaranirabhaṭārasadāśiwātattwa,ṅuniweḥbhaṭāradhaŕmma,siraᵒikahanaṅkanayan·maṅkana.nahan·prabhedaniṅātmā,ᵒan·kaniṣṭa,madhya,ᵒuttama,saŋ
kumahanekaŋjanmatutuŕlawan·prajñān·.ᵒikapuhan·ṅwaŋrumaseṅikaŋtattwaharah·,ᵒikaŋsinaṅguḥᵒatmālawĕlawö,jugatamumpuhiŋhalahayu,liŋniṅāgama,kunaŋṅikaṅā
tmāhanariŋjāgrapada,lawanikaṅātmāhanariŋtūŕyyapadha,yekatan·milutumampuḥriŋhalahayu,liŋniŋtattwatamṅeyan·,maṅkepwayasirapinakātmā,samaka
[33 33A]
niṣṭa.madhyaᵒuttama,deniraᵒumaṅguhakĕn·tutuŕlawan·kaprajñan·,ṅuniweḥᵒikaŋpuŋguŋlawan·lupa,tlas·karuhun·deniraᵒumaṅguhakĕn·limpad·,sakeṅuttama,ᵒi
kaŋtutuŕlawan·prajñān·,niyatamaśarīrajugabhaṭārayan·maṅkana,ṅuniweḥᵒikaṅātmāhanariŋjāgrapada,lawanikaṅātmāhanariŋtūŕyyapada,niyatanyan·maśarī
rajugayan·maṅkana,yāwat·maśarīra,tāwat·miluᵒikatumampuḥrihalahayuyan·maṅkana.sugyan·maṅkanaliŋsaŋparandan·tahampiḥ,nihan·dr̥ĕṣṭopama,kadyaṅganiŋmaṇi
k·sphaṭikasāmpun·kinaniścayanikaŋmaṇik·sphaṭika,ᵒan·kewalaśuddhaputiḥniŕmmala,nirāwaraṇatanpatalutuḥ,jugawaŕṇnanikaŋmaṇik·,tathāpinyan·maṅkana [ 34 ][33 33B]
33
raktaknatayaᵒirikaŋwaŕṇna,yanabaŋ,yanakuniŋ,ᵒikatayan·masalin·waŕṇnaᵒikaŋmaṇik·,ᵒan·makawaŕṇnaᵒuṅgwanikaŋrumakĕt·jugakawkasan·,yekasinaṅguḥkarakta
n·lawan·kopar̥ṅgan·ṅaranya,kadihilaŋwaŕṇnanikaŋmaṇik·kahidhĕpanya,tlaŕjugawaŕṇnanikaŋtanpatulutuḥ,makanimittapasahaknahikaŋmaṇik·lawanikaŋwaŕṇna,nda
nirikatayan·katon·śuddhaputiḥniŕmmala,ᵒikaŋmaṇik·lawanikaŋwkasan·,muwaḥrijātinyaᵒini,ᵒikaŋwaŕṇnaraktanyaṅūni,hanekāwakanyajugekawkasan·.ᵒa
lihaknataliṅapaṅraṅö,ᵒiwamaṅkanatasaŋhyaṅātmāhanariŋjagrapada,lawan·saŋhyaṅātmāhanariŋtūŕyyapada,ᵒan·pinakātmāniŋrāt·kabeḥ,ndanalitacintyasūkṣma
[34 34A]
jugasira,niŋmala,śuddhaputiḥ,nirāwaraṇatanpatalutuḥ,makāwak·sphaṭikajñānajugasira,yatamataŋnyan·tan·knasirariŋhalahayu,katunusiratan·gĕ
sĕŋ,kal̥buriŋbañusiratan·tlĕs·,ᵒapanalit·sūkṣmajugasira,ᵒacintyāṅandĕlitan·kandĕkan·jugasirariŋjñāna,manon·tan·katon·,maṅakutan·kāku
,mamastwanitan·kawastwan·jugasirariŋwāyu,śabda,ᵒidhĕpn·,tuhun·sirakopar̥ṅgajugasiradenikaṅinuṅgwanira,sarūpanikaṅinuṅgwanirapinakarūpanira,yatamataŋnya
n·kadimilukahidhĕpanira,tumampuḥriŋhalahayu,kintutaha,ᵒikaṅātmāhanariŋsuptapada,lawanikaṅātmāhanariŋswapnapada,jugamaŋhidhĕp·saŋsāra,ᵒaputĕran·riŋ [ 35 ][34 34B]
34
dewatā,mānuṣa,triyak·,tumampuḥriŋhalahayu,suptahowadaṅaranyaᵒikaŋlupa,yekanimittaniṅātmāmaturu,swapnapadaṅaranyahowaraniṅātmāmaṅipi,ᵒikaṅātmā
hanariŋsuptapadalawanikaṅātmāhanariŋswapnapada,yekasinaṅguḥᵒātmāsaŋsāraṅaranya,kintutuṅgal·saŋhyaṅātmā,ᵒikajugapadhamaprabhedasaŋśayagaṇal·,ᵒātmā
mahlĕtikaŋsaŕwwatattwa,ᵒan·matumpaŋtumpaṅan·,kaditalaniŋtawwan·kakṣaṇasaŋhyaṅātmā,hanariŋsapadapada,ᵒātmāyataᵒinaranan·hanak·niŋtawon·,ᵒumu
ṅguḥᵒirikaŋpada,nihan·lakṣaṇasaŋhyaṅātmākeṅĕtakna,yanumuṅguḥsirariŋswapnapadalṅĕlṅöhiwĕṅi,wĕŋjugalakṣaṇanya,hanan·tuturaŕddhawurāwutan·waspada
[35 35A]
kadilakṣaṇaniŋmaṅiloriŋwwejugatumoniŋwastuhanalawantanhana.maṅguḥkaposirariŋsuptapada,ᵒalupawiparītatan·kahanan·tutur·,kadihilaŋjugasaŋ
hyaṅātmāluṅhatka,ᵒapan·sinaputiŋkālanidrā.muṅguḥkaposirariŋjāgrapada,ᵒawas·pratyakṣasaŋhyaṅātmā,tumonikaŋwastuhanalawan·tanhana,ᵒapan·pra
kāśaniŕmmalekaŋpada,tejanirawaŕṇnakāśa,ᵒahniŋᵒanilānipa,maṅkanalakṣaṇasaŋhyaṅātmālanariŋjāgrapada.suptapada,swapnapadakakasut·kahmujugadeniŋpradhāna
tattwa,sahiṅaniŋpradhānāmaṅku,kahasan·kalaṅlaṅan·kaparacakrajugadeniŋmanaḥmaṅalpana,kalaṅkahan·yadeniŋrahinawṅi,kunaŋprabhedanya,ᵒikaŋsatahun·riŋpānu [ 36 ][35 35B]
35
ṣa,yekapinakawṅiriŋjāgrapada,ᵒikaŋrowlas·tahun·riŋmānuṣa,yekapinakalek·riŋjāgrapada,ᵒikaŋsayugariŋmānuṣa,yĕkapinakatahun·riŋjāgrapada,
ᵒikaŋcatuŕyyugariŋmānuṣa,yekasatapariŋjāgrapada,nahan·lakṣaṇasaŋhyaṅātmāhanariŋjāgrapada.ᵒumuṅguḥkaposirariŋtūŕyyapada,ᵒenak·tmĕn·waspada
saŋhyaṅātmātumon·riŋsaŕwwawastu,hanalawan·tanhana,ᵒenak·deniŋrakumawruḥᵒirikaṅatītānāgatawaŕtthamānaᵒapan·makāwak·tutuŕprakāśasira,tejanira
śuddhaputiḥ,kadiwaŕṇnaniŋmaṇik·sphaṭika,ᵒalilaṅahniŋtanpatalutuḥ,tmĕnityakālajuga,rahināsadātan·kahlĕtan·deniŋrahinawṅi,ṅuniweḥtan·katkan·de
[36 36A]
niŋmanaḥmaṅalphana,tunaṅikaŋjāgrapadampiḥ,kedĕran·kaparacakradeniŋmanaḥmaṅalpana,nahan·kasoŕnikaŋjāgrapadadeniŋtūŕyyapada,ᵒapanalitikaŋtuŕyya
pada,kewalajugatatan·katkan·deniŋhidhĕp·,tlas·karuhunikaŋtūŕyyapada,ᵒapanuṅgwan·bhaṭāramahulunikaŋtūŕyyāntapada,tejaniraprakāśadumilaḥ,kadi
tejaniṅādityasewu,tuhun·tanapanas·bhedanya,kewalaprakāśapadhaŋjuga,rahināsadānityakāla,tan·kahlĕtan·deniŋrahinawṅi,kinahanan·sira
deniŋsaŕwwajñāsaŕwwakāŕyyakāŕttā,jñānaśakti,wibhuśakti,prabhuśakti,kriyāśakti,nahan·kasoŕnikaŋtuŕyyapada,deniŋtūŕyyantapada,kintupadhalitnya,mwaŋsūkṣmanya,yata [ 37 ][36 36B]
36
mataŋnyan·kewalajugatan·katkan·deniŋhidhĕp·,saŋkṣepanya,saŋpanya,saŋmanĕmwakĕn·yogawiśeṣajugatkaṅkana.ᵒapawwamataŋnyan·tanawanaṅinuwakĕn·rihananiŋtūŕyya
padamwaŋtūŕyyantapada,ᵒapan·tan·katkan·deniŋhidhĕp·,hapanikaŋhidhĕp·ṅaranya,yekawinakasadhananiŋmaṅawruha,wastuhanalawan·tanhana,sugyan·maṅkanaliṅa
saŋpara.dhatadonikaŋpramāṇatlu,pinakasuluḥmatakitakasamyanjañana.pramāṇatluṅaranya,pratyakṣapramāṇa,ᵒanumānapramāṇa,ᵒāgamapramāṇa,ᵒikataŋwastaga
ṇag·,sakaton·sakar̥ṅö,sakagamĕl·deniŋtaṅan·,yekakawnaŋdeniŋpratyakṣapramāṇa.kunaŋṅikaŋsūkṣmakadilakṣaṇatūŕyyapada,yekakawnaŋdeniṅanu
[37 37A]
mānapramāṇa.kunaṅikaŋparamasūkṣmakadilakṣaṇanikaŋtūŕyyāntapada,yekakawnaŋdeniṅātmāgamapramāṇa.nahan·lakṣaṇanikaŋpada,magaṇalalit·,yatatinūti
kaṅātmā,magaṇalalit·swabhāwaniṅātmā.ᵒikaṅātmā.ᵒikaṅātmahanariŋjāgrapada,yekakumiṅkin·kempĕniṅātmāhanariŋsuptapada,lawanikaṅātmāhanariŋswapnapada,yapwa
nenak·papisanikamarariŋjāgrapada,muliḥtasiramariŋtūŕyyapada,ᵒenak·pwāndĕl·nirariŋtūŕyyapada,muliḥtasiramariŋtūŕyyāpada,nahanalakṣaṇasaŋhyaṅātmā
hanariŋsūkṣmaᵒikakabeḥ.0.ᵒutpatyaknapwasira,riŋjanmasamaṅke,saŋhyaṅātmāmaŋjanmariŋprĕthiwī,ᵒumandĕliriŋbhuwanaśari,wyāpakapwasirariŋṣadhraṣa,sāriniŋñcamahā [ 38 ][37 37B]
37
bhūta,prĕthiwī,ᵒāpaḥ,teja,wāyu,ᵒākāśa,yekamamijipakĕn·ṣadhrasa,nahan·lwiŕnya,ᵒamla,kaṣāya,tikta,kaṭuka,lawaṇa,madhura.hamlaṅaᵒasĕm·,kaṣāya,ṅasĕ
pĕt·,tiktaṅapahit·,kaṭukaṅaᵒapdhĕs·,lawaṇaṅaᵒasin·,madhuraṅamanis·.nahan·sinaṅguḥṣadhrasaṅaranya,yekaṅaraniŋpūŕwwaniṅamuwuḥśarīra,kapiŋrwaniṅamuwuḥ
śarīra,ᵒikaŋṣadhrasapinaṅaniṅinum·deniŋlakilaki,sārinikaŋpinaṅaniṅinum·,yekamatmahan·raḥdagiŋgajiḥ,kapiŋtiganiṅamuwuḥśarīra,sarinikaŋraḥ
dagiŋgajiḥ,dhatikamatmahan·kāmaratiḥ,yekapinakapaṅgihakĕn·deniŋrāga,yekamaŋdadimuwaḥ,yekākwehikaŋkāmasakeŋratiḥ,yekadadilanaŋ,yanakwā
[38 38A]
hikaŋratiḥsakeŋkāma,yekadadiwadon·,yapwan·samākwehikaŋkāmawanratiḥ,yekadadikdhi,walawadikunaŋ,kunaṅikaŋkāma,yekadaditahulan·,hoto
t·,puhun·wulu,ᵒikaŋratiḥ,yekamatmahan·raḥdagiŋgajiḥ,nahan·wyaktinikaŋpañcamahābhūta,mūlaniŋśarīrasamaṅke,wyaktinya,prĕthiwīpinakakulit·,ᵒāpaḥ
pinakaraḥ,tejapinakadagiŋ,wāyupinakatahulan·,ᵒākāśapinakasumsum·.ᵒikaŋpañcatanmātra,tmahanya,śabdatanmātradaditaliṅa,spaŕśśatanmatramaŋdadiku
lit·,rūpatanmatramaŋdadimata,rasatanmatramaŋdadilidhaḥ,gandhatanmatramaŋdadiᵒiruŋ,yekasinaṅgupañcagolakaṅaranya,tumambĕḥtaṅaṇḍhabhuwana,saptapātāla,sa [ 39 ][38 38B]
38
ptabhuwana.saptabhuwanaṅaranya,bhūŕllokawtaŋbhuwaŕllokahati,swaŕllokadhadha,tapokagulu,janaŕlokaᵒilat·,mahaŕllokakaᵒiruŋ,satyallokamata,nahan·sinā
ṅguḥsaptabhuwanaṅaranya.saptapātālaṅaranya,patālasilit·,wetalapupu,nitalatur·,mahātalawtis·,sutalapaglaṅaniŋsuku,talātalawahakaṅiŋtalampakan·
,rasātalal̥pal̥panyaᵒisor·,nahan·taŋsinaṅguḥsaptapātālaṅaranya.nahan·taŋsinaṅguḥᵒaṇdhabhuwanaṅaranyariŋśarīra,ᵒikaŋjanmasamaṅke,mandĕltaŋsaptapaŕwwata,lu
mulak·lumimbak·taŋsaptāŕṇnawa,l̥mĕŋsumnĕtaŋsaptadwīpa,ᵒumiritaŋdaśawāyuriŋnādhī.saptapaŕwwataṅaranya,wuṅsilan·gunuŋmālyawān·,palitalitan·guuŋniṣedhali
[39 39A]
mpagunuŋgandhamādana,paruparuguuŋmalayamahidhara,ᵒamprugunuŋtriśrĕṅga,hatiguuŋwindhya,pusuḥpusuḥmahāmeru,nahan·sinaṅguḥsaptapaŕwwataṅaranya.saptāŕṇa
waṅaranya,mūtratasik·tok·,raḥtasik·kilaŋ,ᵒariṅĕt·tasikasin·,gajiḥtasik·tasik·miñak·,ᵒidutasikamadhu,sumsum·tasik·suusu,ᵒutĕk·tasik·
pahan·,nahan·sinaṅguḥsaptāŕṇnawaṅaranya.saptadwīpaṅaranya,tahulan·jambudwīpa,hotot·kuśadwīpa,dagiŋśaṅkadwīpa,kulit·śālmalidwīpa,wulugomedhadwīpa,ku
kus·puṣkaradwīpa,ᵒuntu,kroñcadwīpa.nādhiṅaranya,lyaŋniŋhotot·,buṅkaḥnya,ᵒioŕriŋnābhi,miṇdhuhuŕtayatkeŋpusar·,hanatapaṅumalaŋkweḥnyasewipituŋpuluḥro [ 40 ][39 39B]
39
ᵒanatayanādhīwiśeṣakweḥnyasapuluḥ,lwiŕnya,ᵒidhā,paṅgilā,suṣumnā,gāndhārī,hasti,jihwā,pūthā,ᵒalambuṣā,kuhūḥ,śaṅkinī.ᵒidhāṅaranyaᵒikaŋnādhītṅĕn·,ᵒawaniŋskul·wruḥ
smaluṅlaṅan·tkeŋl̥t·,piṅgalāṅaranyaᵒikaŋnādhīkiwa,ᵒawaniŋwwewruḥsmaluṅkaṅan·tkeŋhuyuhuyuhan·,suṣumnāṅaranyaᵒikaŋnādhītṅaḥ,hawaniŋwāyuᵒamatlu,gāndhārīṅa
ranyapasimpaṅaniŋnādhī,hawaniŋwāyumariŋtutuk·,mariŋmata,mariṅiruŋ,mariŋtaliṅa,mariwunwunan·,hastiṅaranyapasimpaṅaniŋnādhī,hawaniŋwāyutkeŋsaŕwwasandhi,wruḥ
smaluṅlaṅan·tkeŋkulit·,puhun·wulu,jihwāṅaranyapasimpaṅaniŋnādhī,hawaniŋwāyutkeŋpusuḥpusuḥ,pūṣāṅaranyapasimpaṅaniŋnādhī,hawaniŋwāyutkeŋparuparu,ᵒa
[40 40A]
lambuṣāṅaranyapasimpaṅaniŋnādhī,hawaniŋwāyutkeŋhati,lawanampru,kuhūḥṅaranyapasimpaṅaniŋnādhi,hawaniŋwāyutkeŋlimpa,śaṅkinīṅaranyapasimpaṅaniŋnā
dhī,hawaniŋwāyutkeŋwuŋsilan·mwaŋtkeŋpalitalitan·,nahan·taŋsinaṅguḥdaśanādhīṅaranya.kunaṅaraniŋwāyuwuwusĕn·,lwiŕnya,prāṇaᵒapānasamānaᵒudānawyāna.
wāyusiprāṇahaneŋpusuḥpusuḥᵒidhadhahiṅanya,ᵒumadimaŋlakwan·wāyukabeḥ,pinakajīwa,pinakośwāsapaknanya.ᵒapānaṅaranya,ᵒikaŋwāyuhaneŋhuyuhuyuha
n·,ᵒumawasāriniŋpinaṅaniṅinum·,matmahan·kāmaratiḥ,ᵒampasnyadaditahihuyuḥ,sāriniṅinambaŋ,matmahan·r̥haktumbĕl·.ᵒudhānaṅaranya,ᵒikaŋwāyuhaneŋ [ 41 ][40 40B]
40
wunmunan·,ᵒaṅulahakĕn·mata,lawan·tutuk·paknanya,wyānaṅaranya,ᵒikaŋwāyuhaneŋsaŕwwasandhi,ᵒaṅulahakĕn·śarīramwaŋhumawas·tuhapatipaknanya.samā
naṅaranya,ᵒikaŋwāyuhaneŋhati,ᵒumawasārīniŋpinaṅaniṅinum·,matmahan·rāḥdagiŋhampru,yekasinaṅguḥpañcawāyuṅaranya,sapuluḥnyanihan·,lwiŕnya,nā
ga,kūŕmma,krĕkara,dewadatta,dhanañjaya,wāyusināga,magawewawatĕb·,ᵒikaŋwāyusikūŕ,magawektĕr·,klutiŋśarīra,ᵒikaŋwāyusidewadatta,magaweṅo
b·paknanya,ᵒikaŋwāyusikrĕkara,magawewahin·paknanya,ᵒikaŋwāyusidhanañjayapinakaśabdapaknanya.nihan·sinaṅguḥdaśawāyu,kintusawlas·kweḥnikaŋwāyu,ga
[41 41A]
wenyajugasapuluḥ,yekanimittanyasinaṅguḥdaśawāyu.hlas·maṅkana,humandĕl·taṅātmālawĕlawö,lwiŕnya,ᵒātmā,parātmā,ᵒantarātmā,sūkṣmātmā,nirātmā.ᵒa
tmāᵒikaŋhidhĕp·muṅgwiŋhati,pinakapaṅaṅĕnaṅĕn·paknanya.parātmāᵒikaŋhidhĕp·muṅgwiŋmata,pinakapanon·paknanya.ᵒantarātmāᵒikaŋhidhĕp·muṅgwiŋwunmunan·,pinakapā
ntaraniŋtaṅhilawan·turupaknanya.sūkṣmātmāᵒikaŋhidhĕp·muṅgwiŋtaliṅa,pinakapaŋr̥ṅöpaknanya.nirātmāᵒikaŋhidhĕp·muṅgwiŋkulit·,pinakapaṅidhĕp·panastis·paknanya
.nahan·yaŋsinaṅguḥpañcātmāṅaranya,ᵒidhĕp·katuṅgalanya,tumamṅĕḥtaŋdaśendriya,lwiŕnya,śrotrendriyahaneŋkaŕṇna,yakāraṇaniṅātmāpaŋṅöśabdahalahayu.twa [ 42 ][41 41B]
41
gindriyahaneŋkulit·,yakāraṇaniṅātmāmaŋhidhĕp·panastīs·,maṅrasanisinaṇdhaŋhanasal̥mbut·.cakṣwindriyahaneŋmata,yakāraṇaniṅātmāmanon·rūpawaŕṇna.
jihwendriyahaneŋlidhaŋ,yanimittaniṅātmāmaṅrasaṣadhrasa.ghrāṇendriyahaneṅiruŋyakāraṇaniṅātmāpanabda,ᵒamastwanihanalawan·tanhana.pāṇīndriyahaneŋta
ṅan·,yakāraṇaniṅātmāmaŋgamal·.pādendriyahaneŋsuku,yakāraṇaniṅātmālumaku.pāywindriyahaneŋl̥t·,yakāraṇaniṅātmāmaṅintut·,maṅisiŋ.ᵒupasthendriya
haneŋbhagapurus·,yakāraṇaniṅātmāmaśuklaśwanita.nahan·rakĕt·nikaŋdaśendriyariŋbhuwanaśarīra,tumambĕḥtaŋbuddhimanaḥᵒahaṅkāra,ᵒikaŋbuddhi,yapinakasādha
[42 42A]
naniṅātmāpaṅĕnaṅĕn·.ᵒikaŋmanaḥyekapinakasādhananiṅātmāpamikalpa,maŋrūpaka.ᵒikaṅahaṅkāra,yapinakasādhananiṅātmāpaṅakudr̥ĕbya,mwaŋpinakasādhana
niṅātmāpal̥kasakĕn·kriyāhalahayu.ᵒikaŋbuddhimanaḥᵒahaṅkāralawan·daśedriya,yasinaṅguḥtrayodaśakaraṇaṅaranya,tumambĕḥtaŋtriguṇa,sattwarajaḥ,tamaḥ.
saŋhyaŋtripuruṣa,pūŕwwaniṅumandĕl·,brahmāriŋhati,wiṣṇuriṅampru,ᵒiśwarariŋpusuḥpusuḥ.ᵒandĕl·niŋpañcar̥ṣinihan·,saŋkuśikariŋkulit·puhun·wulu,saŋgaŕggahanariŋraḥdagiŋ,saŋ
metririŋwuduk·,riŋhotota,saŋkuruṣyariŋtahulan·,riŋsumsum·,saŋpr̥ĕttañjayariŋtumpuk·niŋśarīra.ᵒandĕl·niŋdewar̥ṣinihan·,saŋhyaŋmaheśwarariŋwuŋsilan·,saŋhyaŋ [ 43 ][42 42B]
42
rudrariŋdal̥man·,saŋhyaŋśaṅkarariŋlimpa,saŋhyaŋśambhuriŋhuṇdhahuṇdhuhan·,saŋhyaŋsadāśiwarihuyuhuyuhan·,saŋhyaŋparamaśiwariŋdhadha.handĕl·niŋsaptar̥ṣinihan·
,ᵒādityariŋmatatṅĕn·,somariŋmatakiwa,ᵒaṅgārariŋtaliṅatṅĕn·,budhariŋtaliṅakiwa,wr̥ĕhaspatiriṅiruŋtṅĕn·,śukrariṅiruŋkiwa,śaniśṇarariŋtutuk·.ᵒandĕl·
niŋdewatānihan·,hyaŋᵒindrariŋdhadha,hyaŋyamariŋtaṅan·tṅĕn·,hyaŋwarucariŋwalakaŋ,hyaŋkuberariŋhaṅan·kiwa,hyaŋweśrawaṇariŋmadhya.ᵒandĕl·niŋwidyādha
ra,gandhaŕwwanihan·,citrasenapinakakawanin·,citrāṅgadapinakakaśūran·,citrarathapinakakadhīran·,gandhaŕwwapinakaśānta,pinakatr̥ĕpti,pinakaramya,pi
[43 43A]
nakahaŕśśapinakawijaḥ,pinakakalaṅĕn·,nahanandĕl·niŋsattwa.0.ᵒandĕlniŋrajaḥnihan·,dānawapinakakrora,pinakāglis·,pinakapanasbharan·.de
tyapinakakodha,pinakaglĕŋ,pinakasuŋsut·.rākṣasapinakamoha,pinakadambha,pinakiŕṣyā,pinakacapala,pinakasāhasa.nahanandĕl·niŋrajaḥ.0.ᵒandĕl·
niŋtamaḥnihan·,bhūtayakṣapinakalapa,pinakāŋliḥ,pinakawlakaŋ.bhūtadṅĕn·,pinakaŋhela,pinakal̥su,pinakalara.bhūtakālapinakawar̥g·,pinakamtaḥ,pinaka
wĕr̥.bhūtapiśācapinakaluhya,pinakalmĕḥ,pinakakaluśa,pinakārip·,pinakaturu,pinakapuṅguŋ,nahanandĕl·niŋtamaḥ.handĕliŋpadanihan·,ᵒikaŋjāgrapada,ye [ 44 ][43 43B]
43
kanimittaniṅātmāmataṅimatuturamaṅkeriŋmānuṣā.ᵒikaŋsuptapada,yekanimittaniṅātmāmaturu.ᵒikaŋswapnapada,yekanimittaniṅātmāmaṅipi,maṅampĕ
lu,maṅkeriŋmānuṣa.mahanandĕl·niŋpada.kunaŋpradhānatattwa,yekapinakāwak·saŋhyaṅātmā,ᵒambĕk·ṅaranya,maṅkeriŋmānuṣa,ᵒikaṅambĕk·,yekapinakā
wak·saŋhyaṅātmā,maṅkeriŋmānuṣa,pinakātmāhanariŋśarīrasamaṅke,ᵒaṅgapwaṅaraniŋśarīra,ᵒambĕk·pwaṅaraniŋpradhānatatwa,ᵒikaṅambĕk·lawan·śarīra,yekasinaṅguḥ
ᵒaṅgapradhānaṅaranyamaṅkeriŋmānuṣa,yakāraṇaniṅambĕk·pasamohaniŋhalahayu,mtusakeṅambĕk·jugaṅalahayu,sukhaduḥkhabhinuktideniŋmānuṣa,mijil·saṅkeṅambĕk·
[44 44A]
jugayan·pamiṣaya,makasādhanadaśendriya,makadwāraᵒikaŋdaśamāŕgga,mahastayariṅaṇdhabhuwanamamiṣaya,meṅĕt·pwayasaŋnipuṇatatwa,maṅkanakramanya,yatama
taŋnyanikaŋdaśendriyawatĕkĕn·sawiṣayanya,ᵒulihaknamariṅambĕk·,ᵒikaṅambĕkwaluyaknapramāṇa,muwahadhaŕmmawiśeṣa,dhaŕmmawiśeṣa,muwahaᵒanta
wiśeṣa,ᵒantawiśeṣa,waluyaknaᵒanantawiśeṣa,ᵒumapadeniṅumaluyaknasirariṅantawiśeṣa,yadonikaŋprayogasandhi,kinawruhan·desaŋyogīśwara,ᵒikataŋprayo
lasandhi,tan·wnaŋyatan·pakasuluḥsamyagjāñana,paratadeniŋkumawruhaknaprayogasandhi,yatan·pakanimittasamyagjāñana,yayataḥtan·pānakaknajugakawiśeṣan·bha [ 45 ][44 44B]
44
ṭāra,ᵒikaŋsamyagjāñana,tan·wnaṅikayatan·pakabhūmibrata,tapa,yoga,samādhi,saŋkṣepanya,makabhūmibrata,yoga,samādhi,makasuluḥsamyagjāñana,maka
sādhanaprayogasandhi,sirajugasaŋwnaŋtumkanikawiśeṣan·bhaṭāra,kadyaṅganiŋhrupinanahakĕn·,sāmpuniŋlaras·,ᵒabnĕŕjugatampuḥnya,hanapwawoṅamanahakĕn·hruta
nhiŋlaras·,tanabnĕŕlakunya,ᵒanasaraṅuntit·lakunikaŋhruyan·maṅkana,luputinujunya,kaliṅanya,kaliṅanya,hanasirasaṅamaṅgihakĕnikaŋbrata,tapa,yogasamādhi,lumka
sakĕnikaŋprayogasandhi,ᵒan·maṅkanaluputiŋnasamyagjāñana,risdhĕŋnyatīkṣṇadeniragumawayakĕnikaŋsamādhi,tībramwaŋsādhananya,ᵒan·maṅkanasirakepwan·tan·wruḥritampu
[45 45A]
haniŋjñānanira,ᵒapan·siratan·wruhiŋtattwajñāna,tan·pasuluḥsamyagnāna,niyatasaraṅuntit·,salaḥwarajugasamādhisaŋyogīśwarayan·maṅkana,phalaniŋbrata
jugamanuntunakĕn·,ᵒamintabhinukti,ᵒamnĕŕmarariŋswaŕggajugasaŋhyaṅātmāyan·maṅkana,phalaniŋsamādhi,yekarumakṣaphalaniŋbrata,tlas·pwaphalaniŋbratabhinuktide
niŋṅātmāriŋswaŕgga,tumurun·tasaŋhyaṅātmāmuwaḥ,maŋjanmatasirariŋmānuṣaloka,yekadadiratu,mwaŋsugiḥ,kr̥ĕtapuṇyajanmasira,swabhāwaniŋmānuṣapwaya,kinahana
n·deniŋtutuŕmwaŋlupa,rikālanyatkatutur·,kadadipwekaŋśilarahayudeniŋjanma,rikālanyatkalupa,kadaditekaŋśīlamahaladeniŋjanma,ᵒirikatayan·ma [ 46 ][45 45B]
45
putĕran·,riŋswaŕgganaraka,mānuṣatriyak·wkasan·,maṅkānawāsanāniŋwwaŋlumicin·,tapwan·yatan·samyagjāñana.kunaŋsirasaŋwyāpārajñānanirarumuhun·,ndan·ma
kaputusaniŋmasimpĕn·wāsanānya,yekasaṅamriḥmaṅusiŕkasamyajjāñanajuga,yayataḥsiramakabhūmibrata,tapa,yoga,samādhī,ᵒan·tan·wnaŋsamyagjāñana,yan·
tan·makanimittasamādhi,ᵒapakaliṅanya,nihan·kramanya,ᵒikaŋsattwa,rajaḥ,tamaḥ,tanaṅgapatūta,tāgawehayu,tāṅĕnakĕn·dhaŕmmapūnya,maṅkanaliŋnikaŋsattwa.kro
dhāglĕṅakuliŋnikaŋrajaḥ.ᵒalmĕḥ,luhya,tamaṅaniṅinum·,ᵒaturujuga,liŋnikaŋtamaḥ.maṅkanakirakiraniŋsattwarajaḥ,tamaḥ,mapalaṅan·tan·patūt·,ᵒikaŋrajaḥtamaḥ
[46 46A]
,ᵒapuṅguŋswabhāwanya,ᵒikaŋsattwaprakāśa,prajñān·widagśampinakaswabhāwanya,meṅĕt·pwasaŋnipucatatwamaṅkanakramanya,mataŋnyanikaŋrajaḥtamaḥ,tinĕdhuhakĕnirariŋsa
mādhi,makasādhanaprāṇāyāma,makasahāyacittabuddhimanaḥ,śāntālilaṅahniŋnirāwaraṇa,tanpatalutuḥ,ᵒikaŋjñānalaṅgĕŋniŕmmala,ᵒenak·pwānikaŋrajaḥ,tamaḥ
,mapagĕḥmanūt·mariŋsattwa,prakāśaᵒirikaŋsattwa,nahan·yuktinikaŋprajñān·mtusakiŋsamādhi,yāwat·kapaṅgiḥᵒikaŋprajñān·,ᵒariwāriwaᵒikaŋsamyagjāñanan·,katmude
niŋkayogīśwaran·,ᵒikaŋsamyagjāñanan·,kumawruhiprayogasandhi,makabhūmibrata,tapa,yiga,samādhi,sirāmnĕrakĕn·dumunuŋdenirāmaṅgihakĕn·yogawiśeṣa, [ 47 ][46 46B]
46
ᵒan·makasuluḥsamyagjāñana,makasādhanaprayogasandhi,makabhūmibrata,tapa,yoga,samādhi,ᵒikaŋprayogasandi,kāṅkĕn·hrumalaṇdhĕp·maluṅit·,ᵒikaŋsamyagjāñana
,kāṅkĕn·hĕlaŕnya,ᵒikaŋbrata,tapa,yoga,samādhi,kāṅkĕnikaŋdaṇdhacāpa,lumpasakĕnikaŋprayogasandhi,makahlarikaŋsamyagjāñana,makalarasikaŋbrata,tapa,yo
ga,samādhi||0||nihan·taŋprayogasandhi,keṅĕtakna,prayogasandhiṅaranya,ᵒupayalwiŕnya,ᵒāsana,prāṇayāma,pratyāhāra,dhāraṇa,dhyāna,taŕkka,samādhi,makā
pusapusikakabeḥ,sandhiṅaranya,ᵒikaŋcetanajugawehĕn·prakāśamaṅekatwa,tanparoŕwaṅadĕg·,hĕmĕŋtan·padhĕm·,māwakiŋcatuŕdhyāna,catuŕdhyānaṅaranya,lwiŕnya,
[47 47A]
tiṣṭan·,bhojan·,gacchan·,suptan·,tiṣṭan·,bhaṭāramaluṅguḥ,bhojan·,bhaṭāramaṅan·,gacchan·,bhaṭāralumaku,suptan·,bhaṭāramaturu,saŋkṣepanya,bhaṭārajugaka
tuturakna,sapolaḥbhawaniŋwwaŋ,ᵒapanikaŋtutuŕṅaranya,yekapaśariran·bhaṭāraramaṅkeriŋsakala.muwaḥhanatāsanaṅaranya,lwiŕnya,padmāsana,wajrāsana,payyaṅkāsa
na,swastikāsana,widyāsana,daṇdhāsana.nahanikaṅāsana,nĕm·prabhedanya,tuṅgalawaknya,yatapilihanapaluṅguhana,saŋmaṅabhyāsaprayogasandhi,tlas·pwasiramaluṅguḥ
,yatasiraᵒumimpĕnakĕn·saŋhyaṅurip·,petĕn·riṅekacitta,tlas·kempĕnan·saŋhyaṅurip·,maprāṇāyāmatasira,hanawāyupamasĕḥṅaranya,lwiŕnya,recaka,pū [ 48 ][47 47B]
47
raka,kumbhaka,recakaṅaranya,wĕtwaknekaŋwāyurumuhun·saṅkeŋtutuk·,hĕntekna,muwaḥtṅĕn·kuñcīnĕn·,patguhĕn·,saklariṅaṅuñci,muwaḥᵒispĕnikaŋwāyu,ye
kapūrakaṅaranya,kumbhakaṅaranya,ritlasnyāṅispikaŋwāyu,pgĕṅĕn·,kuñcinĕn·patguhĕn·,sahulihiṅaṅuñci,wijilaknariŋnetradwāra,yapwan·tanabhyāsa,wijilaknariṅi
ruŋ,mahalonahayekinumṅĕk·,piŋpitudiwasaniṅaṅuñci,yanaṅhel·taharāŕyyana,tuhunikaŋkuñcīhaywatumular·,donikaŋprāṇāyāma,ginawayakĕn·ritdhahaniŋrajaḥ,
tamaḥ,riprakāśaniŋsattwa,ṅuniweḥhaywaniŋśarīratowi.muwaḥhanatakuñcīlyansakerika,tan·pamĕtwakĕn·wāyu,saŋkṣepanya,humaŋjuga,ndan·wuwusikarecaka
[48 48A]
,kumbhaka,ᵒikarumuhun·,yatanyan·gawayaknaᵒikaŋkuñcīrahasya,saŋkṣepanya,ᵒikaŋcetanajugawehĕn·prakāśa,ᵒandĕlaknariŋkadalīpuṣpa,yapwanenakandĕ
l·niraṅkāna,kar̥ṅötikaŋhatisahĕnĕb·,wrustakeŋriṅantaḥkaraṇa,ndaḥyatikasinaṅguḥmamūjākĕn·prāṇasandhilajāti,ṅaranya,yekapūjājātiṅaranya
,sĕmbaḥhyaṅalit·,yapwan·maṅkanatīkṣṇadeniṅasamādhi,wyaktahilaṅikaŋwāyugaṇal·,mātīlinarisaṅkanya,ᵒapan·tañcinetanadeniṅātmā,nahan·māŕggakunṇi
rahasyaṅaranya.muwaḥhanatapratyāhārayogaṅaranya,ᵒikaṅindriyakabeḥwatĕkĕn·sakeŋwiṣayanya,kinĕmpĕliŋcittabuddhimanaḥ,tan·wineḥmaparanparanakinĕmpĕ [ 49 ][48 48B]
48
liŋcittālila,yekapratyāhārayogaṅaranya.ᵒikaŋjñānatanparoŕwa,tanpawikāra,ᵒenak·tikaŋhnaŋhniŋnya,ᵒumidhĕŋtan·kāwaraṇan·,yekadhyānayogaṅa
ranya.tutupikaŋdwārakabeḥ,ᵒiruŋ,tutuk·,taliṅa,wāyurumuhun·ᵒisĕpĕn·,wĕtwĕnikaŋwunwunan·,kunaŋtanpabhyāsaᵒikaŋwāyuwinehadalanaṅkāna,dadiᵒa
dalaneṅiruŋ,halon·wtuniŋwāyu,yekaprāṇāyāmayogaṅaranya.hanaᵒom̐kāśabdamuṅguḥriŋhati,yatekadhāraṇān·,yaṅilaṅikaŋkar̥ṅö,rikālaniŋyoga,ya
tekaśūnyaṅaranya,śiwātmāwak·bhaṭāraśiwayan·maṅkana,yatikadhāraṇayogaṅaranya,ndākāśarakwasaŋhyaŋparamāŕttha,ndan·palenanirasakeṅākāśa,tan·
[49 49A]
hanaśabdarisira,yatakaliṅaniŋparamāŕttha,palenanirasakeṅawaṅawaŋ,padhanirekaṅalilaŋ,yekataŕkkayogaṅaranya.ᵒikaŋjñānatanpaṅupekṣa,tanpaṅalupa,
tananakahar̥p·nira,tananasinādhyanira,malilaŋtan·kahilaṅan·,tan·kāwaraṇan·,tanpawastuᵒikaŋcetana,ᵒapan·marihumidhĕpikaŋśarīra,luput·sakeŋ
catuŕkalpanā,kinawruhan·,maṅawruhi,maŋdewruḥ,ᵒikaŋcatuŕkalpanāṅaranya,ᵒikatakabeḥ,tan·hanarisaŋyogiśwara,yapwanenak·paluṅguḥnikaŋcittahniŋ,ye
kasinaṅguḥmuliḥriṅambĕk·ṅaranya,yekapūŕwwaniŋcetanapinratiṣṭa,linuṅguhakniṅambĕk·ṅaranikayan·maṅkana,kapiŋroniŋtutuŕpinahayu,kumwapwaliŋnya,ᵒika [ 50 ][49 49B]
49
ṅambĕk·yatawaluyaknapramāṇa,ᵒumapadeniṅumaluyaknakaṅambĕk·pramāṇa,nihanikaŋcittabuddhimanaḥ,jugawatṅĕnawehan·makāwakaŋtutuŕprakāśa,sphaṭiko
pama,kadimaṇik·sphaṭikayepwanenak·tīkṣṇanya,yekasinaṅguḥsphaṭikajñānaṅaranya,yapwanenak·prakāśadilaḥsaŋhyaŋsphaṭikajñāna,gsĕṅĕniraᵒikaŋsaŕwwata
ttwa,nihan·lawan·śubhāśubhakaŕmma,ᵒapadeniŋgumsĕṅan·śubhāśubhakaŕmma,mwaŋsaŕwwatattwa,nihan·,saŋhyaŋsphaṭikajñānajugaluṅguhaknariŋbrahmāsthāna,yapwanenakandĕl·
niraṅkana,gsĕŋbhasmibhūtakahidhĕpanikaŋsaŕwwatattwamwaŋśubhāśubhakaŕmma,yatikasinaṅguḥmamūjā,mahomariŋkuṇdhajātiṅaranya,ᵒumĕntyakĕnikaŋsaŕwwakleṣakabeḥ,yeka
[50 50A]
sinaṅguḥdharaṇayogaṅaranya.kapiŋtiganiŋcetanapinratiṣṭa,kumwapwaliŋnya,ᵒikaŋᵒom̐kārapraṇawahanariŋhr̥ĕdaya,yatalīnāknariŋśiwatattwa,kaliṅanya,ᵒikaŋci
ttapiḥ,luputaknasaṅkariṅaṅgapradhana,wehĕn·maṅekacittariŋsūkṣmajuga,makāwakaŋtūŕyyapadan·don·meṅĕt·wruḥsirawiśeṣa,lmĕŋdumliŋtan·padhĕm·,kadila
kṣananiŋpañjut·haneŋjroniŋdyun·,tan·polaḥ,tn·kdhĕk·,lmĕŋmaṅadĕg·,jugamaṅekacittalwirajñānanta,makāwak·l̥ṅgaŋniŋtutur·,ritlĕŋniŋsandhijñānanya
,ndaturuṅatayatapwan·turu,ᵒapan·sdhĕŋmakāwakaŋjagrapadaṅaranya,mapaṅgiḥpwakaŋjāgrapada,lawan·tūŕyyapada,l̥yĕp·taŋpatĕk·dewatā,ᵒamiśrariŋdhyana, [ 51 ][50 50B]
50
ndakathālyan·tutuŕdhĕp·saŋhyaŋpradhāna,msat·saṅkariṅaṅgapradhāna,yasinaṅguḥᵒabhisandhiṅaranya,papasaḥniŋpradhāna,lapan·puruṣa,ᵒaṅantiriŋpatajyaniŋ
tutuŕmwaŋlupa,saŋhyaṅātmāyan·maṅkana,yatasinaṅguḥmuwaḥdhaŕmmawiśeṣaṅaranya,makāwak·wāsanānikaŋsaptāṅga,saptāmr̥ĕta,ᵒinandĕlan·tasiradeniŋsaptā
gni.saptāṅgaṅaranya,puruṣa,sattwa,rajaḥ,tamaḥ,buddhi,manaḥ,ᵒahaṅkāra.saptāmr̥ĕtaṅaranya,śabda,spaŕśśa,rūpamrasamgandha,kinawruhan·,sinaṅkalpa.saptāgni
ṅaranya,manon·,maŋr̥ṅö,maṅrasa,maṅambuŋ,maṅaku,mamastwari,mamikalpa.yan·kawruhanikaŋsaptāṅga,ᵒan·pinakāwan·desaŋyogīśwara,yekanimittanirāsa
[51 51A]
naparipūŕṇnaśarīranira,tan·kneŋwighna,tan·kneŋjarāmaraṇa.yan·kawruhanikaŋsaptāmr̥ĕta,ᵒan·pinakahurip·nira,yekanimittanirasaŋyogīśwarayo
wana,tan·padhāyuṣaniralawan·janmasamanya.yan·kawruhanikaŋsaptāgni,ᵒumandĕlisira,yekanimittanirasaŋyogīśwara,wnaŋsirawyāpī,wyāpaka,wnaŋsirasakā
makāmā,maṅkerisakala,ᵒapan·bhaṭāramahulun·makaṅaran·saptagni,yatamataŋnyan·saŋhyaŋsāptāgnipaŋgsĕṅanikaŋsaptāṅga,saptāmr̥ĕta,ᵒapanikamaŋdadyakĕnupasaŕ
gga,ᵒupasaŕggaṅaranya,wāsananikaŋtriguṇa,rumaktiŋśarīraniŋṅātmā,nihan·dr̥ĕṣṭopama,kadyaṅganikaŋdyun·wawan·hiṅgu,ᵒalapanahiṅgunyasaṅkerikaŋdyun·,wasĕ [ 52 ][51 51B]
51
hanekaŋdyun·pahalilaṅĕn·,yayataḥmamĕjugakaŋhiṅgu,ᵒirikaŋdyun·.ᵒiwamaṅkanatawāsanāniŋtriguṇa,rumaktiŋśarīraniṅātmā,ᵒan·taŕwawaŋhilaŋdeniŋsa
mādhi,tamṅayan·,yatagsĕṅanadĕsaŋyogīśwara,ndyakarilwiŕnikaṅupasaŕgganihan·.yapwan·hanakaton·kadigandhaŕwwa,hanakadiwidhyādhara,yatamanuṅsuŋri
saŋyogīśwararikālaniŋyoga,muwaḥhanatamarūpadewatā,manuṅsuṅisuhāsanamās·,makon·maluṅguharisaŋyogīśwaramuwaḥhanonar̥ṣidhatĕŋ,mamūjā
riŋpuṣpawaŕṣṣa,ᵒathawiᵒumawahaŕtthaniṅaji,ndanahajarakunaŋsaŋyogīśwararikālaniŋyoga,sattwopasaŕggakapaṅgiḥdesaŋyogiśwarayan·maṅkana.kunaŋyan·ka
[52 52A]
ton·,kadīnuntitakĕn·,kadīnayun·,kadīnayun·,kadīnulahulaḥ,hanakadiṅinoŋboŋ,hanakadimaŋlayaŋriṅākāśa,kunaṅawak·saŋyogīśwararikālaniŋyoga,ᵒa
tawadon·dānawa,kunaŋdetya,rākṣasa,ᵒumalaṅisamādhisaŋyogīśwara,rajopasaŕggaᵒikayan·maṅkana.kunaŋyanabyĕtawak·saŋyogīśwararikālaniŋ
yoga,ᵒatawakagyatahumaras·kumtug·,gĕgĕṅĕn·rumabmuririŋ,hanakadipintĕkĕn·riŋhatĕk·,hanan·malupawiparīta,kadihilaṅikaŋcetana,rikālaniŋ
yoga,prayatnaturusaŋhulun·,tamaḥᵒikakapaṅgiḥdesaŋyogiśwarayan·maṅkana,ṅuniweḥyan·matmuriyantaniŋyoga,kunaṅikaṅupasaŕgga,bhayan·kitayan·maṅkana, [ 53 ][52 52B]
52
hanagawehalatapwan·bhinukti,phalanyakaliṅanika,ᵒataprihĕn·gsĕṅanadesaŋyogīśwara,waṅunĕnirekaŋsamādhi,muwaḥsaŋhyaŋsaptāgni,r̥gapinira,we
hĕn·prakāśaᵒikaŋsamādhi,makāwakaŋtutuŕsaŕwwajña,saŕwwakāŕyyakaŕttā,yapranenakdilaḥsaŋhyaŋsaptāgnirikaŋsamādhi,gsĕŋbhaṣmībhūtakahidhĕpanikaṅupasaŕgga,ka
wkas·tāwak·saŋyogiśwara,ᵒalilaṅahniŋnirāwaraṇatanpatalutuḥ,kadililaŋniṅākāśa,yekasinaṅguḥtaŕkkayogaṅaranya.waluyariṅantawiśeṣa,ᵒikasaŋ
hyaṅātmāyan·maṅkana,waluyasayodyalawan·bhaṭārasadāśiwatattwa,muwaḥsaŕwwajña,saŕwwakāŕyyakaŕttā,knānaśakti,wibhusakti,prabhuśakti,kriyāśakti,luput·sa
[53 53A]
ṅkeŋkaŕmmawipākāśaya,ᵒikaŋsadāśiwatattwa,kaŕmmawipākāśayaṅaranya,kaŕmma,ṅaraniŋgawehalahayu,wipākāṅaranya,ratĕŋphalanyabhinuktiriŋśarīra,ᵒāśaya
ṅaranya,śeṣanyabhinukti,yatekarumakĕtiṅātmāmamaṅun·kaŕmmamuwaḥ,yatasinaṅguḥwāsanāṅaranya,yanahalawāsanānikaŋkaŕmmaṅuni,moghamahar̥p·maga
wehahalaᵒikaŋwwaŋdenya,yanahayuwāsanānikaŋkaŕmmaṅūni,moghamahar̥pmagawehahayuᵒikaŋdenya,tan·hanapwekakabeḥ,rumakĕtiṅātmā,yekalu
put·saṅkeŋkaŕmmawipākāśayaṅaranya,sinaṅguḥriŋya,ᵒaliwat·saṅkeŋhalahayu,ᵒikaŋsadāśiwatattwa,nahan·kapiŋpataŋcetanapinratiṣṭalinuṅguhakĕn·.kapiŋli [ 54 ][53 53B]
53
maniŋcetanawinakahayu,kumwapwaliŋnya,saŋhyaŋwiśeṣa,maluyaknāntawiśeṣa,mapadeniṅumaluyaknasirariŋᵒanantawiśeṣa,nihantatūŕyyāntapada,jugapinakā
wak·deniŋsamādhi,tūŕyyāntapada,ṅaranya,luput·sakeŋrwa,rwaṅaranya,tan·han·taya,kaliṅanya,ᵒacchedya,ᵒalit·sakariṅalit·,sūkṣma
sakariŋsūkṣma,luput·sakariŋparawyāpāra,marisaŕwwajñasaŕwwakāŕyyakaŕttā,kewalaniṣprayojanajugatan·laku,tan·hili,tan·limṅak·,tan·polaḥ,ᵒasthiti
ᵒumidhĕŋjuga,yekasinaṅguḥsamādhiyogaṅaranya,ᵒapan·samādhiṅaranyapinakāpusapus·niŋsādhanakabeḥ,nahan·kasthityan·bhaṭārasadāśiwatatwa,yekasi
[54 54A]
naṅguḥmaluyariṅantawiśeṣaṅaranya.0.yapwan·maṅkanalwiŕnikaŋsamādhi,kapaṅguḥdesaŋyogiśwara,wyaktasiramakadr̥ĕbyakāṣṭeśwaŕyyan·maṅleriŋsakala,ᵒapa
sinaṅguḥkāṣṭeśwaŕyyan·ṅaranya,ᵒanuṅgaŋsāmpun·manĕmwakĕn·yogawiśeṣa,hanakasiddhyan·ṅaranya,nihan·,ᵒaghimā,mahimā,prāpti,prākāmya,ᵒi
śitwa,waśitwa,yatrwakāmāwasāyitra,ᵒaṇimāṅaranya,ᵒikāwak·saŋyogīśwara,gaṇal·tambayan·,wkasanalit·,sūkṣma,yatamataŋnyan·saŋyogīśwarawnaŋsa
paranira,tan·katahan·siradeniŋgunuŋwatu,wnaŋtasirāsilurupiŋlmaḥ,tanhanamadhanakeśwaŕyanira,yekasinaṅguḥᵒaṇimāṅaranya.laghimāṅaranya,ᵒi [ 55 ][54 54B]
54
kāwak·saŋyogīśwara,ᵒabyĕtamṅayan·,wkasanadhaṅan·kadikapuk·,yatamataŋnyam·saŋyogīśwaraᵒamṅaramāŕgga,ᵒanampak·gagana,ᵒajalāntara,wnaŋmanampa
k·wwe,yekalaghimāṅaranya.mahimāṅranya,marasirariŋdeśāntara,pinūjāsinĕmbaḥsirakinabhaktyan·sira,saparaniratan·ginulaṅgulaŋ,yekasinaṅguḥmahi
māṅaranya.prāptiṅaranya,tkasakahyunirekaŋwastu,tanulihiṅhaṅlel·,yekaprāptiṅaranya.prākāmyaṅaranya,wnaŋtasirāgawerūpanira,dadyānom·,dadyatuha,
dadyalanaŋ,dadyawadon·,wnaŋtasirāmasukiŋjñāna,ᵒirikaŋrāt·kabeḥ,yekasinaṅguḥprākāmyaṅaranya.ᵒiśitwaṅaranya,marasiramariŋswaŕggakahyaṅan·,pinū
[55 55A]
jāᵒinaŕccanasiradeniŋwatĕk·dewatākabeḥ,ᵒatawiwnaŋsiraᵒumadĕhikaŋwatĕk·dewatā,rikahyaṅanira,tan·hanadewatāsumikareŋsira,ᵒapan·bhaṭāra
mahulun·hanariṅāwak·saŋyogīśwara,yekasinaṅguḥᵒiśitwaṅaranya.waśitwaṅaranya,tan·hanawnaŋlaṅganasawuwus·niratan·kahalaṅan·sirariŋsakecchānira,ye
kasinaṅguḥwaśitwaṅaran·.yatrakāmāwasāyitwaṅaranya,wnaŋtasiratumimbaḥᵒikaŋwatĕk·dewatā,ᵒishatmahanya,tan·hanawnaŋlaṅghanasawuwus·nira,tan·kahalaṅan·,sawa
len·wnaŋtasirasumapadewatā,maŋdadyamānuṣa,yan·laṅghyānarisira,yekasinaṅguḥyatrakāmāwasāyitraṅaranya.0.nahan·taŋsinaṅguḥkāṣṭeśwaŕyyan·ṅaranya,cihna [ 56 ][55 55B]
55
saŋsāmpun·manĕmwakĕn·yogawiśeṣa,ᵒapan·tan·hĕl̥m·ṅaranya,ritkaniŋpāti,kaŋsinaṅguḥkalpasĕn·ṅaranya,maṅkejugakatonacihnanira,saṅamaṅgiḥkalpasĕn·
ṅaranya,ᵒapan·tan·kawnaŋsinilibakĕn·saŋsāmpun·cihna,manĕmwakĕn·yogawiśeṣa.ᵒapadumeḥsaŋyogīśwara,tan·wawaŋlpas·,ᵒapan·sāmpun·ṅaranikasiramama
ṅguhakĕn·yogawiśeṣa,ᵒatawilyan·wnaŋtasirawyāwīwyāpakamaṅkerisakala,wnaŋtasiratumiṅgalaᵒurip·nira,tumiṅgalaknaᵒaṅgapradhāna,tan·hanakapwakaŕmmarumakĕ
t·risaŋyogīśwara,ᵒapan·tlas·ginsĕniraᵒikakabeḥrikālaniŋyogapada,yatamataŋnyan·tan·hanakaŕmmarumakĕt·risaŋyogīśwara.sugyan·maṅkaliṅasaŋwa
[56 56A]
ra,ndawāsanānikaŋrajaḥtamaḥṅaranika,tlas·ginsĕŋniraṅunirikālaniŋyogapada,wāsanāniŋsattwayekamaṅaweśarisaŋyogiśwara,ᵒapan·jātinyan·rakwama
ṅkana,ᵒapan·phalanikaŋbuddhisattwarakwapaṅilaŋsaŋyogīśwara,riphalaniŋbuddhirajaḥ,mal̥staphalaniŋbuddhisattwa,pinakāwak·desaŋyogīśwara,wkasan·yatabhinūktidesaŋ
yogīśwara,ᵒinĕntyākĕnirapĕpĕdanya,winimṅajayapinawolunira,wineḥniramakāwakaŋṣṭeśwaŕyyan·,yapwan·hĕntyawāsanānikaŋsattwabhinūktidesaŋyogīśwa
ra,ᵒirikatayan·mapasaḥᵒikaŋpañcamahābhūta,muliḥryasthitinirasowaŋsowaŋ,maṅkanasaŋyogiśwara,meṅĕt·matutuŕjugasira,muliḥsayodyaśarīra,lawan·bha [ 57 ][56 56B]
56
bhāraparamaśiwattwa,makasādhanaŋprayogasandhi,makabhūmibrata,tapayoga,samādhi||0||ᵒitisaŋhyaŋtattwajñāna,saŋhyaŋprayogasandhi,parisamāpta||0||
makasuluḥsamyagjāñana||0||
||0||ᵒawighnamastu||0||riśdĕŋsaŋkumāramaṅajiribhaṭāraguru,tumañakĕn·rasasaŋhyaŋmahājñāna,manĕmbaḥtasiraribhaṭāra,liŋnira,ᵒom̐namaḥśiwāya,ritla
s·niramanĕmbaḥ,ᵒujaŕtasira,liŋnira.wyāptohisaŕwwabhāweṣuśarīresmin·śarīriṇām·,kāyenamanasāśubhītasmemayāsamudāhr̥ĕtam·.1.sājñābhaṭāra,kṣa
[57 57A]
ntawyāknahikiŋhowanĕmbaḥrānak·bhaṭāra,mwaŋkatattwan·hyaŋlyabiŋrāt·kabeḥ,wnuḥriŋjagat·,mwaŋsyāwak·niṅātmānātha,kahanan·bhaṭāra,ᵒapan·maṅkanapwakadiwyan·bha
ṭāra,yatamataŋnyan·panĕmbaḥṅhulun·hyaŋmami,kāraṇaniṅhulun·sumĕmbaḥripādukāhyaŋmami,ᵒikeṅawak·niṅhulun·,henakāgran·bhaktiriŋbhaṭāra,mwaŋwuwus·ni
ṅhulun·rahayu,lawanenakambĕk·rahaywanak·hyaŋmami.kiŋnusuptiśarīresminkiŋnujāgaŕttijāgrati,kiŋnugatīdaśadiśikiŋnujaratijiŕyyati.2.sājñāhyaŋmami,
ᵒaparan·tekimaturuṅkeŋśarīra,ᵒaparan·tekiwiḥ,mwaṅaparan·tekimahasṅkeŋśarīra,lawan·haparan·tekimasyuḥṅkeṅawak·,maṅkanatakwan·saŋkumārariŋ [ 58 ][57 57B]
57
bhaṭāra,dewaᵒuwāca,sumahuŕbhaṭāra,liŋnira.daśendriyāṇisuptāniwāyuragniścajāgr̥ĕtaḥ,manodaśadiśigatīpr̥ĕthiwyambanījīŕyyataḥ.3.hekamuŋkumāra,ᵒanuŋsi
naṅguḥmaturu,ᵒikaŋdaśendriya,ᵒikaŋmataṅhi,wāyulawan·teja,yasinaṅguḥpañcawāyuṅaranya,lwiŕnya,prāṇa,ᵒapāna,samāna,ᵒudāna,wyāna,ᵒikasinaṅguḥtejaprabhā
wa,sūb·niŋśarīrayatekāmaṅĕnahariṅawak·,ᵒikaŋmahas·riŋdaśadeśa,manaḥbhrāntāwaknya,pinakasahāyaniŋmaṅhipi,ᵒikaŋmasyuḥ,lmaḥlawan·wwayika,kadyaṅganiŋhari
ṅĕt·prawr̥ĕttinya.ᵒekābhāŕyyātrayaḥputradwehaledaśadhenawaḥ,sukṣetremamapasatiŕyyowettisariwiŋwrajet·.4.hanayānakbituṅgal·,ᵒanak·tayatlu,hana
[58 58A]
talalaŕwaŋsiki,lawan·l̥mbusawuluḥ,ᵒuṅgwanyatṅaḥniŋsawaḥ,ᵒan·pwamuwaḥriŋtānakṅituṅgal·mānak·tlu,mwaŋhikaŋgalaŕwalawanikaŋl̥mbusapuluḥ,mwaḥhikasawaḥka
hananya,yatekatkaripadabhaṭāraśiwa,saŋwruḥᵒirika,yatumĕmwakĕnisaŋpinakaswāmīniŋrāt·kabeḥ.bhāŕyyāwyaktīguṇāḥputrāmanobuddhiścadwehale,dhenawaśce
ndriyāṇyewahr̥ĕdhayīkṣetramucyate.5.ᵒikaŋpradhāna,yasinaṅguhanakṅituṅgal·,ᵒikaŋtriguṇa,yasinaṅguhanak·tlu,ᵒapan·mijil·sakeŋwradhānaya,ᵒikaŋbuddhimanaḥ
yasinaṅguḥgalaŕwaŋsiki,sinaṅguḥl̥mbusapuluḥ,ᵒikaŋdaśendriya,yasinaṅguḥsawaḥ,ᵒikaŋwit·niṅati,mwaŋpusuḥpusuḥ,ᵒikatakabeḥkawruhanadesaŋmahyunakalpasĕna [ 59 ][58 58B]
58
.mātarīwitarīlatwādwoŋharodwocabrāhmaṇo,sarāṣṭrīnagarīhatyārudralokamawāpnuyāt·.6.bapantamwaŋhibunta,sinapatyananta,mwaŋmaliŋrwa,mwaŋbrāhmaṇaŕwa,
watyanantateka,tlas·pjaḥpwabapantamwaŋhibunta,mwaŋhikaŋmaliŋrwa,lawanikaŋbrāhmanarwa,mwakadhatwan·lawan·waŕṇnamami,kapanhhuḥtaŋrudralokadenta,maṅkanaliŋbhaṭāra.
mātarīprakr̥ĕtiŋwidyāt·puruṣīcapitarīwibhuḥ,dhaŕmmodhaŕmmaścadwoharobuddhiŕmmanaścabrāhmaṇo.7.saŋprakr̥ĕtisirasinaṅguḥᵒibu,saŋpuwuṣasirasinaṅguḥbapa,dhaŕmmādhaŕ
mmaᵒikasinaṅguḥmaliŋrwa,ᵒikaŋbudimanaḥyasinaṅguḥbrāhmaṇāŕwa.daśendriyānirāṣṭrīhiśarirīnalarītathā,ᵒātmānātuhatwāsaŕwwīrudralokamawāpnuyāt·.8.
[59 59A]
yasinaṅguḥkadhatwan·,ᵒikaŋdaśendriya,yasinaṅguḥwadwa,ᵒikaŋśarīra,ᵒikatakabeḥpatyananta,patyanataṅaranya,tiṅgalaknakaliṅanika,sāmpun·pwakawaśaka
beḥkatiṅgal·,mātikaliṅanya,kapaṅguḥtaŋrudralokadenta.ᵒākāśejāyatepuṣpīnadwījwalitapāwakaḥ,mr̥ĕduwr̥ĕṣṭānikūŕmmāṇīrātocajāyaterawiḥ.9
.hanakambĕṅiṅakāśa,hawanapuy·dumilaḥridal̥m·wway·,hanayapasmapĕsgigiŕnya,hanatādityamturiŋwṅi,ᵒikatakawruhanadesaŋmahyun·kalpasan·.kaᵒākā
śaścakiŋpuṣpīkānadīkohipāwakaḥ,kūŕmmapr̥ĕṣṭānikānyewakārātriḥkorawistathā.10.ᵒaparan·tekasinaṅguḥbhaṭāraᵒākāśa,ᵒaparan·tekasinaṅguḥkambaŋ [ 60 ][59 59B]
59
wiḥ,ᵒaparan·tekasinaṅguḥlwaḥ,ᵒaparan·sinaṅguḥhapwiriŋdal̥m·wway·,ᵒaparan·tasinaṅguḥpasmapĕsgigiŕnya,ᵒaparan·tasinaṅguḥwṅiṅaranyapiḥ,ᵒaparan·si
naṅguḥᵒadityariŋwṅi.khaśarīrīmanaḥpuṣpīᵒom̐kāraḥpāwakaḥtmr̥ĕtaḥ,daśendriyācikūmmāścasaŕwwānādhyonadyaḥsmr̥ĕtāḥ.11.ᵒikaŋśarīra,yaᵒākāśaṅaranya,
saŋhyaŋmanaḥsirakambaŋ,saŋhyaŋᵒom̐kārasiraᵒapuy·ridal̥m·wway·,ᵒikaŋdaśĕndriya,yekapasmapĕsgigiŕnya,ᵒikaŋlwaḥṅaranya,nādhīᵒātwatik·.rātriścaprakr̥ĕtiŕjñe
yārawiścapuruṣastarā,ᵒātmajñānītuwijñāyamucyatenātrasaŋśayaḥ.12.saŋpradhānasirawṅi,saŋpuruṣasirādityamturiŋwṅi,saŋhyaṅātmāsirasinaṅguḥjñāna,wruḥ
[60 60A]
pwawwaṅirikakabeḥ,tan·sandehāknamuliḥmariŋpadabhaṭāra.skandhorātriścawijñeyaścakṣuścawārawistathā,manojñanītuwijñāyasamucyatewejanmanaḥ.
13.sinaṅguḥwṅiṅaranyawaneḥ,ᵒikaŋśarīrapañcamahābhūta,rawiṅaranya,ᵒikaŋdaśendriya,sinaṅguḥjñānātmā,sirataluputiŋjanmasasāra.manobuddhiraha
ṅkārowāyubhiḥpañcabhiḥsaha,prāṇāṣṭesaŕwwabhūtānāṃśariraṃsūkṣmamucyate.14.lwiŕhanatamanaḥ,buddhi,ᵒahaṅkāra,hanatapañcawāyuṅaranyawaneḥ,lwiŕnya,
prāṇa,ᵒapāna,samāna,ᵒudāna,wyāna,limabhedanya.prāṇāṣṭosaŕwwabhūtānām·.ᵒikatakabeḥ,wwalupiṇdhanya,pinakaprāṇaniŋbhūtakabeḥ,śarīraṃsūkṣma [ 61 ][60 60B]
60
mucyate.yasinaṅguḥsūkṣmaśarīraṅaranyawaneḥ.rathaᵒindriyāṇītyuktaḥpuruṣaścewasārathiḥ,dhaŕmmādhaŕmmotathādharāpanwāḥprakr̥ĕtirucyate.15.rathaṅaranya,ᵒi
kaŋdaśendriya,puruṣasirasārathi,ᵒikaŋdhaŕmmādhaŕmma,pinakatatali,saŋpradhānasirapinakāwak·.śakaṭīwiṣṇurityuktīwr̥ĕthabhowāpitāmahaḥ,ᵒiśwaraḥsārathiŕjñe
yośījīwaḥśakaṭāsyāntare.16.saŋhyaŋwiṣṇupinakaratha,saŋhyaŋbrahmāpinakawr̥ĕthabha,saŋhyaŋᵒiśwarasirapinakasārathi,bhaṭāraśiwasiraᵒumuṅguḥritṅaḥniŋratha,sira
pinakajīwanikakabeḥ.sāŕddhāṅgulistribhuwanemaṇdhalamadhyasāraḥmtasmin·sthititribhuwanepr̥ĕtyakṣacūtabimṅam·,teṣutrikoṇīparamīprawicāŕyyayukti,bhagnibhaje
[61 61A]
sthānapadocahabhamadeśa.17.ᵒitṅaḥnikaŋtribhuwanamaṇdhala,hanatabrahmābhuwana,mwaŋwiṣṇubhuwana,rudrabhuwana,pratyakṣacūtabimba,kadipwalwiŕnya,ᵒitṅaḥnikaŋcūta
bimba,hanatatrikoṇamaṅkana,kahananirabhaṭāraśiwa,lawanikaŋpadmanumuṅguḥripāntaraniŋsusumwaŋṅaliḥ,sinaṅguḥbrahmābhuwana,mwaŋwiṣṇuwanayatatahumāpitiŋkaŋru
drabhuwana,siratāṅĕnaṅĕnta,yanahyun·lpasa,haywakolik·wiḥ,ᵒapan·sirasinaṅguḥparaŋbrahmadeśa,hanaᵒamuharaprihati.śakaṭaṃwiṣṇurityaktaṃwr̥ĕthabhowāpitā
mahaḥ,ᵒiśwaraḥsārathiŕjñeyojiwaḥśakaṭāsyāntare.18.saŋhyaŋwiṣṇupinakaratha,saŋhyaŋbrahmāpinakawr̥ĕṣabha,saŋhyaŋᵒiśwarasirapinakasārathi,bhaṭāraśiwasiraᵒu [ 62 ][61 61B]
61
muṅguḥritṅaḥniŋwatha,siraṣinakajīwanikakabeḥ.sāŕddhāṅgulistibhuwanemaṇdhalamadhyasāraḥ,tasmin·sthitītribhuwanepratyakṣacūtabimbam·,teśutrikoṇīparamī
prawicāŕyyayuktī,bhagnibhajesthānapadocahabhamadeśa.19.ᵒitṅaḥnikaŋtribhuwanamaṇdhala,hanatabrahmābhuwana,mwaŋwiṣṇubhuwana,lawan·rudrabhuwana,pratyakṣacu
tabimba,kadiwwalwiŕnya,ᵒitṅaḥnikaŋcūtabimba,hanatatrikoṇamaṅkana,kahananirabhaṭāraśiwa,lawanikaŋpadmanumuṅguḥripāntaraniŋsusumwaŋṅaliḥ,sinaṅguḥbrahmā
bhuwana,mwaŋwiṣṇubhuwanayatatahumāpitiŋkaŋrudrabhwana,siratāṅĕnaṅĕnta,yanahyun·lpasa,haywakolik·wiḥ,ᵒapan·sirasinaṅguḥparaŋbrahmādeśa,hanaᵒa
[62 62A]
muharaprihatī.bindocawĕdyīnanucāṣṭayuktamaŋguṣṭamātramadhikaprabhawam·,padmanāpuṣpicittaᵒiśwarekosadyaḥrasurupīśiwamadyīmasyāt·.20.hanata
wintaṅaranya,ᵒamprusāṅguṣṭagöŋnya,ᵒumuṅgupradeśaniṅhati,prasiddhayasinaṅguḥkāṣṭeśwaŕyyan·ṅaranya,ᵒitṅaḥniŋṅampru,ṅkānataᵒuṅgwan·bhaṭāreśwara,siratapūjākĕ
nta,ᵒikālāntamūjāhantaṣadhwaŕṇna,ᵒom̐sabataᵒaᵒi,nahan·taliṅanta,ᵒathawā,ᵒom̐namaḥśiwāya,nahan·taŋṣadhakṣaraṅaranya,lwiŕniŋṣadhwaŕṇnaᵒika,siratapamūjā
nta,huwus·pwanikāmūjā,ᵒumaṅĕnaṅĕn·bhaṭāraśiwa,ᵒan·wyāpakebrāt·,ᵒalilataŕkneblĕŋ.tripadīpuṇdhariŋkasyahr̥ĕdimūlekaṇṭematam·,saŕwwānādhīḥsamā [ 63 ][62 62B]
62
hr̥ĕtyaraśmayohihareriwa.20.hanatapadmaᵒumuṅguḥrihati,lawan·riŋpusĕr·,mwaŋriŋgulu,tigakweḥnya,ᵒatyantarisūkṣmaya,ᵒiruhuŕwitnya,sumuṅsaŋᵒisoŕskaŕnya
.saŕwwānādhīḥsamāhr̥ĕtya,ᵒikaŋpadmayataṅāśrayanikaŋnādhīkabeḥ,witnyaliṅanyatejanyakaditejaniŋᵒāditya,kamalaṃyaddhr̥ĕdimūletiktaṃkrapnaṃbhr̥ĕṣaṃbhawe
t·,ᵒakr̥ĕṣṇīcakr̥ĕṣṇāndhīlokanāthaḥśiwālayaḥ.21.swaliṅgīparaliṅgīwāswayamewakarotiyaḥ,līyatesaŕwwabhūtānāṃswaliṅgeliyatedwijaḥ.22.hanataswaliṅgaṅa
ranya,mwaŋparaliṅga,saŋkṣepanya,rwaᵒikaŋliṅga,ᵒikadumeḥwwaŋwruhagumaweñahyaliṅga,ᵒikaŋparaliṅga,yekaswaliṅgaṅaranyakaliṅaniŋsaŕwwabhūtamwuwusĕntatekaŋswaliṅgaᵒa
[63 63A]
nakusaŋkumāra.ᵒātmaniswayamutpannaṃswaliṅgamiticodyate,swaliṅgaṃpūŕwwamutpannīparaliṅgaṃprocyatebudheḥ.23.ᵒikadumeḥkitawruhariᵒātmantawiḥ,ᵒanuŋ
samasaŕwwajñayasinaṅguḥᵒātmaliṅgaṅaranya,ridenyaᵒikeŋᵒātmaliṅga,yatikawyaktakinawruhan·rumuhun·,kamnaŋkitawruhariŋbāhyaliṅga,simanayakĕnikaŋswaliṅga
,yatakawruhanakamuŋkumāra.śiwaliṅgasahasraṃtuᵒātmaliṅgānnatatsamam·,ᵒataḥparatāraṃnāstiᵒātmaliṅgaṃwiśiṣyate.24.ᵒikaŋbāhyaliṅga,lwiŕnya,paŕhyaṅa
prāsadayadyan·sewukweḥnya,ᵒikatakabeḥpadhayakalawanātmaliṅga,ham·piḥ,tanpadhaᵒika,ᵒaṅhiŋᵒātmaliṅgajugal̥wiḥsaṅkariŋliṅgakabeḥ.ratnaliṅga [ 64 ][63 63B]
63
cahasrāṇiśiwaliṅgānnatatsamam·,ᵒakṣiliṅgasahasrāṇiᵒātmaliṅgānnatatsamam·.25.sewutakwehanikaŋratnaliṅga,padhahatakadiwyan·lawan·śiwaliṅgatu
ṅgal·,ᵒakṣiliṅgasewu,padhahatakadiwyan·lawan·ᵒātmaliṅgatuṅgal·,nihawaneḥ.tryakṣaraṃcapadaṃyuktam·ᵒom̐kāraḥsamudāhr̥ĕtaḥ,liṅgodbhawaṃmanastiṣṭecchiwa
liṅgaṃmahottamam·.26.sirasaŋhyaŋtryakṣara,mwaŋpatlu,hanabrahmāpada,mwaŋwiṣṇupada,mwaŋrudrapada,sirasinaṅguḥᵒom̐kāraṅaranira,hanatamanaḥmapagĕḥ,makāśrayabhaṭāra
śiwa,liṅgarūpa,yatekaśiwaliṅgaṅaranya,tan·padhaᵒika,nihan·waneḥkocapanyadesaŋwruḥ.ᵒāṣsudewodwijātīnāmr̥ĕthiṇāṃdiwidewatā,śilākhaṇdhaṃcalo
[64 64A]
kānāṃmunīnāmātmewadewatā.27.liŋsaŋwatĕk·brāhmaṇa,riŋtīŕtthakādhikāran·bhaṭāra,liŋsaŋwatĕk·r̥ṣi,riŋᵒākāśakādhikāran·bhaṭāra,riŋlokapwaya,riŋ
watu,riŋkayu,lawan·liṅiŕpratimākādhikāran·bhaṭāra,kunaŋrisaŋwatĕk·yośī,risaŋhyaŋᵒātmākādhikāran·bhaṭāra.puruṣyapr̥ĕtenaṃtasaṃsaṃkālasaṃkhyamuttama
m·,puruṣyasyantariwuhaṃsaṃsāraśṇacarācaraḥ.28.hanasaŋkālajñānaṅaranya,wruḥnyarikagiwaŋsaŋpuruṣa,yekasaŋkālajñānaṅaranya,nimittaniŋmanĕmwakĕn·,hanataᵒa
jñānahumādhikārākĕn·kasaŋsāran·saŋpuruṣa,ᵒan·pawaliwaliriŋjanmaloka,māyākajanmasaŋsāraṅaranya,nimittaniŋmaṅguhakĕn·punaŕjjanmaniŋṅhulun·,liŋbhaṭā [ 65 ][64 64B]
64
ra.paraliṅgāniyoŕcchayed·ᵒātmaliṅgesamohitaḥ,ᵒaŕccayanticayemūŕkkhāḥphalaṃkiñcit·prāpnuyusta.29.hanawwaŋmaglĕmamūjāriŋbāhyaliṅga,ndātan·wruḥyariŋ
ᵒātmaliṅga,ᵒikatawwaŋmaṅkana,yekamūŕkkhapamūjāṅaranya,madhalayadipun·kapaṅgihanya,yadyapin·ᵒakdhikdhikatowimadhalataya.sakr̥ĕt·smarantimāṃkecit·
śataṃsmarantimāṃpare,nityaṃsmarantimāmanyeparaṃtatkāŕyyameteṣām·.30.hanatawwaŋhumaṅĕnaṅĕnakupisan·,hanatawwaŋhumaṅĕnaṅĕnakupiŋśata,hanatawwaŋhu
maṅĕnaṅĕnakusatata,nityaśayatan·kahilaṅanyāŕttha,manaṅguḥpinakatutuŕnya,ᵒuttamakāŕyyanyal̥wiḥya.yugāntaḥswapnaᵒityuktoyugāntodakṣiṇāyanam·,
[65 65A]
tūŕyyamewasuṣuptaṃcaᵒittaraṃjāgraducyate.31.hanataswapnapadaṅaranya,yasinaṅguḥyugānta,dakṣiṇāyanaṅaranya,hanatajāgrapadaṅaranya,yasinaṅgiḥᵒu
ttarāyaṇaṅaranya,hanatasuṣuptapadaṅaranya,yasinaṅguḥtūŕyyapadaṅaranya.tripadaṃpuṇdharīkasyapadaṃswapnasyadakṣiṇe,padaṃjāgradidaṃwāmesuṣuptaṃsthāna
ᵒewaca.32.hanatapadmatigakweḥnya,loŕkidul·ritṅaḥsthānanya,swapnapadaᵒikaŋpadmakidul·,jāgrapadaᵒikaŋpadmalor·,suṣuptapadaᵒikaŋpadmaᵒitṅaḥ.
jalāśrayasamāyuktam·,namastestumewanandanam·.ᵒikaŋpadmaritṅaḥyatumiṇdhihiruhur·,ᵒikaŋpadmakidul·mwaṅikaŋpadmalor·,yekaṅaran·bhūmiwaŕddhana [ 66 ][65 65B]
65
kaditalāgamasat·.ᵒūŕdhwaṃbisīpramāṇenatripramāṇenawāwiduḥ,tryaṅguliŕnyakpramāṇenasthānepramāṇaᵒucyatĕ.33.samaṅkanahiriṅanyapiṇdhuhuŕnya
tigaṅaṅguli,samaṅkanaliriṅanyatigaṅaṅgulitaya,piŋsoŕnyan·tigaṅaṅgulitaya,nahan·talwiŕniŋpadmakośariŋśarīra.tripadaṃmaṇdhalatrayaṃtrikoṇaṃbhuwa
natrayam·,śiwasyaramatetatremāṃmāyiwidadherawiḥ.34.ᵒikatripadaṅaranya,jāgrapada,suṣuptapada,swapnapada,yamaṇdhalatigaṅaranya,hanatatrikoṇaṅkāna
,kunaṅitṅaḥnikaŋtrikoṇa,ᵒiṅkānatakahanan·bhaṭāraśiwa,tamolaḥmagagewamāyā,ᵒakweḥlwiŕnira.padmanālaṃhr̥ĕdisthitaṃjāgratswapnotawewaca,ᵒiśwaraḥpa
[66 66A]
dmanālewesaŕwwadewasamanwitaḥ.35.ᵒikaŋpadmanālaya,ᵒumuṅgwiŋhati,jāgrapadayarowaŋnyamuṅgwiŋhati,hyaŋniŋpadmanāla,hyaŋᵒiśwara,mwaŋᵒikaŋdewatākabeḥha
saṅkāna.padmanālasyahr̥ĕdayesuṣuptasthānamucyate,yatradewaḥsthitonityaṃtadwoddjimunipuṅgawa.36.ᵒikaŋpadmaritṅaḥniŋrwa,yasuṣuptapadaṅaranya,yatekakahanan·
bhaṭāranityakāla,siratakawruhaknantakamuŋkumā.ᵒagniwaŕṇnasamaṃnābhohr̥ĕdayerawisannibham·,tālukaᵒinduwaŕṇnābhaṃnāsāntaḥsphaṭikaprabham·.37.
lwiŕniŋtejanirahaneŋpusĕr·,kaditejaniŋᵒapuy·,lwiŕniŋtejahaneŋhati,kaditejaniṅāditya,lwiŕniŋtejanirarilaklakan·kaditejaniŋwulan·
[65 65B]
65
kaditalāgamasat·.ᵒūŕdhwaṃbisīpramāṇenatripramāṇenawāwiduḥ,tryaṅguliŕnyakpramāṇenasthānepramāṇaᵒucyatĕ.33.samaṅkanahiriṅanyapiṇdhuhuŕnya
tigaṅaṅguli,samaṅkanaliriṅanyatigaṅaṅgulitaya,piŋsoŕnyan·tigaṅaṅgulitaya,nahan·talwiŕniŋpadmakośariŋśarīra.tripadaṃmaṇdhalatrayaṃtrikoṇaṃbhuwa
natrayam·,śiwasyaramatetatremāṃmāyiwidadherawiḥ.34.ᵒikatripadaṅaranya,jāgrapada,suṣuptapada,swapnapada,yamaṇdhalatigaṅaranya,hanatatrikoṇaṅkāna
,kunaṅitṅaḥnikaŋtrikoṇa,ᵒiṅkānatakahanan·bhaṭāraśiwa,tamolaḥmagagewamāyā,ᵒakweḥlwiŕnira.padmanālaṃhr̥ĕdisthitaṃjāgratswapnotawewaca,ᵒiśwaraḥpa
[66 66A]
dmanālewesaŕwwadewasamanwitaḥ.35.ᵒikaŋpadmanālaya,ᵒumuṅgwiŋhati,jāgrapadayarowaŋnyamuṅgwiŋhati,hyaŋniŋpadmanāla,hyaŋᵒiśwara,mwaŋᵒikaŋdewatākabeḥha
saṅkāna.padmanālasyahr̥ĕdayesuṣuptasthānamucyate,yatradewaḥsthitonityaṃtadwiddhimunipuṅgawa.36.ᵒikaŋpadmaritṅaḥniŋrwa,yasuṣuptapadaṅaranya,yatekakahanan·
bhaṭāranityakāla,siratakawruhaknantakamuŋkumā.ᵒagniwaŕṇnasamaṃnābhohr̥ĕdayerawisannibham·,tālukaᵒinduwaŕṇnābhaṃnāsāntaḥsphaṭikaprabham·.37.
lwiŕniŋtejanirahaneŋpusĕr·,kaditejaniŋᵒapuy·,lwiŕniŋtejahaneŋhati,kaditejaniṅāditya,lwiŕniŋtejanirarilaklakan·kaditejaniŋwulan· [ 67 ][66 66B]
66
,lwiŕniŋtejanirahaneŋᵒiruŋ,kaditejanuŋmaṇik·sphaṭika.bhrumadhyemaṇīndanilaṃlalāṭecatelanibham·,pāṇorūpyābhaṃwijñeyaṃśiromadhyenirañja
nam·.38.pāntaraniṅalas·,kadiprabhāniŋmaṇīndranīla,ᵒikaŋrahikadilwiŕniŋmiñak·,riŋpāṇikaditejaniŋpirak·,ritṅaḥniŋhulu,tatan·hanatejaniran·ha
naṅkāna,niŕwwaŕṇna.ᵒākāśamaṇdhalaṃprāprabrahmadwāramudāhr̥ĕtam·,ᵒagnināmalaśuddhīcaśūnyasthamantīwiduḥ.39.dhataŋpwayariŋᵒākāśamaṇdhala,kapaṅguḥtaŋbrahma
dwāra,wusrunan·,brahmadrāra,ṅa,ᵒikatakabeḥgsĕŋdeniŋᵒapuy·ripisĕr·,ᵒuwus·pwayagsĕŋsahananya,tkatayaripadabhaṭāra,ᵒikapadatananaᵒuttamaliŋbhaṭāra.jā
[67 67A]
gratswapnocawijñeyosuṣuptaṃpadamewaca,kewalyaṃparaṃsaptākāśamityucyate.40.hanajāgrapadaṅaranya,hanaswapnapadaṅaranya,hanasuṣuptapada
ṅaranya,hanatūŕyyapadaṅaranya,hanakewalyapadaṅaranya,hanaparamakewalyapadaṅaranya,hanatūŕyyāntapadaṅaranya,ᵒikatakabeḥya,sinaṅguḥsaptāśaṅara
nya,ᵒākāśapitu,maṅkanawuwus·bhaṭāra,riŋsaŋkumāra.kr̥ĕtayugaṃjāgratproktaṃtretrataṃswapnapadaṃwiduḥ,dwāparaṃcasuṣuptaṃnukalistaŕyyamityucyate.41.ᵒikaŋjāgrapa
dayakr̥ĕtaṅaranya,ᵒikaŋswapnapadayatretāṅaranya,ᵒikaŋsuṣuptapadayadwāparaṅaranya,ᵒikaŋtūŕyyapadayakalisaŋhāraṅaranya.nābhimūlebhawejjāgrat·swapnahr̥ĕdaya [ 68 ][67 67B]
67
ᵒucyate,hr̥ĕdayāntesuṣuptaṃcakaṇṭetuŕyyamihocyate.32.riwit·niŋpusaŕyasinaṅguḥjāgrapada,riŋhatiyasinaṅguḥswapnapada,ryagraniŋhr̥ĕdayasinaṅguḥsuṣuptapa
da,riŋtuŋtuŋniṅiruŋguruṅan·,yatūŕyyapadaṅaranya,maṅkanaliŋbhaṭāra.lalāṭecewatūŕyyantaṃkewalyaṃcapāṇosthitam·,śirasiparaŋkewalyaṃsūkṣmataduḥprakīŕtthitā.
43.ᵒiŋrahimuṅguḥtūŕyyānta,riŋpāṇimuṅguḥkewalya,riŋhulumuṅguḥparamakewalya,nahanikasaptasūkṣmapiṇdhaṅaranyawiḥ.pūŕwwāhnejāgraditruktaṃmadyāhneswapnaᵒewaca,ᵒa
parāhnwesuṣuptaṃcarātryāṃtūŕyyamihocyate.44.ᵒikaŋjagrapada,yasakatambe,ᵒikaŋswapnapada,yatṅaḥṅwe,ᵒikaŋsuṣuptapada,yasore,ᵒikaŋtūyyapada,yawṅi.śuklawaŕṇnībha
[68 68A]
wejjāgrat·swapnaścarawisannibhaḥ,suṣuptaṃcandrasaṃkāśaṃtūŕyyaṃsphaṭikasannibham·.45.putiḥwaŕṇnaniŋjāgrapada,kadiwaŕṇnaniṅāditya,ᵒikaŋswapnapada,ᵒikaŋsuṣuptapada,kadiwu
lan·waŕṇnanya,kadisphaṭikawaŕṇnanikaŋtūŕyyapada.tūŕyyāntaṃrūpyasaṃkāśaṃkewalyaṃkāñcanowamam·,ᵒātmawat·paraṃkewalyaṃparaṃkewalyaṃśāntidam·.46.waŕl̥niŋtūŕyya
nta,kadipirak·,waŕṇnaniŋkewalya,kadihmās·,waŕṇnaniŋparamakewalya,ᵒanaprabhāswarajuga,saŋkṣepanya,ᵒikaŋparamakewalya,katmukalpasan·.padaṃjāgratmubrahmaṇaḥ
swapnowiṣṇupadaṃtathā,suṣuptaṃpadaṃrudrasyatūŕyyapadomaheśwaraḥ.47.hyaŋnikaŋjāgrapada,saŋhyaŋbrahmā,hyaŋnikaŋswapnapada,saŋhyaŋwiṣṇu,hyaŋnikaŋsupuṣuptapada,sahyaŋrudra, [ 69 ][68 68B]
68
hyaŋnikaŋtūŕyyapadasaŋ,hyaŋmaheśwara.tūŕyyāntasyamahādewānāmnāśiwapadaṃtathā,paramātmanaścakewalyaṃparaṃkewalyaṃśāntidam·.48.hyaŋnikaŋtūŕyyānta,saŋ
hyaŋmahādewa,sirasinaṅguḥśiwapadaṅaranya,hyaŋnikaŋkewalya,saŋhyaŋᵒiśāna,hyaŋnikaŋparamakewalya,bhaṭāraparamaśiwa,sirataśāntidaṅaranya,sinaṅguḥkamoktan·
,maṅkananiliŋbhaṭāra,ᵒumaraḥmaraḥrisaŋkumāra.jāgraccāśwamedhayajñowājapeyaścaswapnakam·,puṇdharīkaḥsuśuptaṃcarājasūyaścatūŕyyakam·.ᵒikaŋ.jāgrapada,yaᵒa
śwamedhayajña,ᵒikaŋswapnapada,yawājapeyayajña,ᵒikaŋsuṣuptapada,yapuṇdharīka,ᵒikaŋtūŕyyapada,yarājasūyaṅaranya.jāgrad·waṃśantarityuktidiwyarūpaṣcatūŕmmukhaḥ,bhasma
[69 69A]
byamajaṭadharobrahmācārīcapaṇdhitaḥ.49.ᵒikaŋjāgrapada,yapakuwwan·watĕk·hyaŋbrahmā,ᵒibĕkan·pwacatūŕmukhadiwyarūpasira,padhaputiḥdeniṅawu,padhamaṅunyā
kĕn·catuŕwwedamantra,mwaŋjaṭadhara,padhabrahmacārīsira,padhamasawit·brahmasūtra,maṅkanapahyasnira,nityasamūjānisaŋhyaŋbrahmāsira.swapnasyadetācyutodiwyarūpaśca
tuŕbhujaḥ,śaṅkhacakragadāhastaḥkhagendrawarawahanaḥ.50.ᵒikaŋswapnapada,yapakuwwan·watĕk·hyaŋwiṣṇu,kapwadiwyatūpa,padhasiracatuŕbhuja,kapwasiramaŋgĕgöśaṅkhaca
kramwaŋgadā,padhamanuṅgaṅigarudha.suṣuptasyadewatoktorudrarūpaḥkāladharaḥ,trinetrastriśūlahastaḥśaŕwwopabhawāhanaḥ.52.ᵒikaŋsuṣuptapada,yapakuwwa [ 70 ][69 69B]
69
n·śiyyabhaṭārarudra,sirapadhamaŋgĕgökāla.kapwasiratrilocana,padhamamawatriśūla,padhamanuṅgaṅil̥mbu.tūŕyyasyaceśānaḥproktonityatr̥ĕptowirāgataḥ,ni
rāhāraścanīrājowāyubhūtaścarācare.52.ᵒikaŋtūŕyyapada,yahowakuwwan·śiṣyabhaṭāreśwara,kapwasiratr̥ĕptisadākāla,tanpalwiŕsira,tāhan·hanakahyunira,
wāyupinakaswabhāwanirahanariŋsaŕwwabhūta.tūŕyyānteśiwaᵒityuktar̥ṣiŕyojñānecittakaḥ,yojñātwetāmātmānañcewabhawāntacārītismr̥ĕtaḥ.43.ᵒikaŋtūŕyyā
ntapada,yapakuwwan·kahanan·bhaṭāraśiwa,siratakawruhanadesaŋwiku,siramaṅĕnaṅĕnajñānadebhaṭāra,lawan·saŋhyaṅātmā,parananyamsat·,rikālaniŋ
[70 70A]
pralaya,tātam·hanaŋjanmaliŋbhaṭāra,tan·dadyakapunaŕbhawa.tiktamewamahādewomahājīwomaheśwaraḥ,daŕppaṇecayāmāyewaᵒupadeśonigadya
te.54.saŋhyaŋmahādewasiratiktaṅaranira,saŋhyaŋmaheśwarasirajīwa,kadyaṅganiŋmāyākatoniŋcr̥ĕmin·,maṅkanabhaṭāra,ᵒan·pinakajīwaniŋrāt·kabeḥ,ᵒanan·
katoniŋśarīra,ᵒikatakabeḥ,yaᵒupadeśaranya,liŋbhaṭārarisaŋkumāra.tiktakamīśwarojñeyaḥsiwowāsamudāhr̥ĕtaḥ,chāyenadaŕśśanaṃtasmin·tūŕyyānta
syanidaŕśśanam·.55.saŋhyaŋhinajarakĕn·bhaṭāra,ᵒitṅaḥniŋtikta,kadyaṅganiŋmāyākatoniŋcr̥ĕmin·,maṅkanasirakatoniŋcitta,saŋhyaŋᵒiśwarasiratikta,nihan·.ka [ 71 ][70 70B]
70
malaṃcapraṇalaṃcatiktamaṃśwaraᵒewaca,śarīrāyatanediwyetatrasthāpyomaheśwaraḥ.56.ᵒikaŋparuparu,yakamala,yekaṅaran·praṇāla,ᵒikaŋtikta,yataṅaranya
liṅga,ᵒikaŋśarīra,yataṅaran·kahyaṅan·,putusniŋsinaṅguḥdiwyabhaṭāramaheśwara,sirapratiṣṭeṅkāna.ᵒikaŋśarīrapradhāna,maṅkanalawaŋsaṅa.ᵒaṅguṣṭamātramāsthā
yasphaṭikābhaṃmaheśwaram·,śarīrāyatanediwyetatracittemaheśwaram·.57.kunaṅikaŋtikta,sāṅguṣṭapramāṇanya,prabhāwabhaṭāreśwara,kadisphaṭika,ᵒikaŋśarīratu
lyakahyaṅan·,maṅkanatabhaṭāreśwara,ᵒaṅĕnaṅĕntānakusaŋkumāra.tawehantuwadan·mandaḥ,tiktamewamawacahat·,saptadwīpapramāṇaścarājābhawatiwīŕyyawān·.58.ndya
[71 71A]
nikaŋmahāpuṅguŋ,mawādajātinya,ᵒaṅinujarakĕn·tikta,ᵒadeᵒikasāṅguṣṭagöŋnya,ᵒikaŋtikta,ᵒan·padhagönyasapitu,ᵒapanikaŋsaptadwīpaṅaranya,maṅka
natabhaṭāreśwara,siratamahāprabhāwajugataŕwwanyamapaga,nahan·taliŋnikaŋmamuṅguŋ,yasinaṅguḥsaŋpaṇdhitamadwan·.wāmebāhosthitowiṣṇuŕdakṣiṇecacatuŕ
mmanaḥ,maheśwarasamudbhawobrahmāwiṣṇuścadwāwubho.59.saŋhyaŋwiṣṇusiramuṅgwiŋñahukeri,saŋhyaŋbrahmāsiramuṅgwiŋbāhutṅan·,bhaṭāramaheśwarasiramuṅgwiŋpatṅaḥtṅahan·saŋ
hyaŋbrahmāwiṣṇu,saŋhyaŋtigāwak·bhaṭāra,saŋkṣepanyan·katiga,saŋhyaŋbrahmāwiṣṇumaheśwara,ᵒawak·bhaṭārasira.hr̥ĕdhayesūkṣmabhūtaṃsajñānetiṣṭatinityaśaḥ,sū [ 72 ][71 71B]
71
kṣmatwaṃcawibhutwaṃsakathaṃjñeyaḥsitosthati.60.risamaṅkananiŋsūkṣmaṅhati,tathapinyamaṅkanakinawruhantayadeniŋjñāna,ᵒamĕṅanyawkasan·,ᵒumuṅguḥriŋjñānalanā,sa
yogyalawan·bhaṭāra,hanataśūnyasakeŋśunya,hanatamalit·sakeŋmalit·,paramakewalya,nirāśrayaṅaranya,tan·kinahanan·deniŋsukhaduḥkha,maṅkanaliŋbha
ṭāra.hr̥ĕdayepadmakośaścamokṣadaṃtripadaṃjñeyam·,saŕwwaśwayathānimahātsthanaṃsacyapratiṣṭati.61.hanatapadmariŋhati,hanatapadmariŋparuparu,yatapadma
koṣaṅaranya,hanatahr̥ĕdayatripadaṅaranya,sumuṅsaŋyamalyaŋpiḥ,ᵒikatakabeḥyatripadaṅaranya,ᵒuṅgwaniŋrāt·kabeḥ.sūŕyyakoṭisahasrāṃśuŕhr̥ĕdayaṃwimalaṃśubham·
[72 72A]
,hr̥ĕdayāntepadaṃśūnyaṃparaṃkewalyamucyate.62.ᵒikaŋhatimalilaŋmalit·.yapadhalawanādityasewu,tejanyālilaŋparipūŕṇnariŋhayu,tumpuk·niŋhatiye
kapadaśīnya,yasinaṅguḥparamakewalya.hr̥ĕdimdharaṇakr̥ĕtyañcaśewaṃsūkṣmaṃparaṃpadam·,yajñātwāśarīresmin·mucyatenātrasaṃśayaḥ.63.kaŋhati,hanaśiwapa
daṅaranya,ᵒikaŋᵒom̐kārayaparamaśūnya,sūkṣmawiḥ,ᵒikaŋwwaŋkumawruhikaŋśiwapadasaṅkeŋśarīra,yatekatan·kasandehakna,liŋbhaṭāra.saṃsārasāgaregho
repuruṣaḥsthitonāgawati,ᵒom̐kārogarudhojñātwāyatanāyanītyaddhaṃ.64.lwiŕniŋsaŋpuruṣa,sdhĕniran·hanetṅaḥniṅāpaḥ,kadiᵒulasiran·katatakut·,saŋ [ 73 ][72 72B]
72
hyaŋᵒom̐kāratasiraharan·garudha,siratāmawasaŋpuruṣariŋśiwapada.ᵒom̐kārāgnipradagdhātmāmanasaḥprawimucyate,śarīraṃtasyawāgdagdhaṃniŕbṅijaṃjanmanāśanam·.6
5.nihan·deyasaŋmahyulpasa,ᵒikaŋśarīrayatunuwehĕn·gsĕṅa,denirasaŋhyaŋᵒom̐kāra,siratamaṅaranapuy·.saŕwweṣāmakṣarāṇaṃcaᵒoŕkāraścawiśiṣyate,ᵒom̐
kāraḥparamasūkṣmaṃtattwaṃniŕwwāṇaprāpakam·.66.kadiwyan·saŋhyaŋᵒom̐kāra,siral̥wiḥsaṅkeŋmantrakabeḥ,sirasinaṅguḥparamasūkṣma,maṅkanaᵒikaŋkamokṣan·kapaṅguḥ
denira,saŋhyaŋᵒom̐kārapinakamāŕggadesaŋyogīśwara.nirakṣaraṃbhawennityaṃnissattwaṃcewaniskalam·,nīrūpaḥsaŕwwabhāweṣumokṣaᵒeṣaprakīŕttataḥ.67.tan·kna
[73 73A]
riṅakṣara,tan·hana,ṅuniweḥsaŕwwabhāwakabeḥ,ᵒikaŋmaṅkanayatasūkṣma,liŋbhaṭāra.ᵒatmācewāntarātmācaparamātmātathewaca,ᵒatyantaścawibhuśūnya,ᵒantyo
bhūḥparamaḥśiwaḥ.68.hanataᵒātmāṅaranya,hanataᵒantarātmāṅaranya,hanataparamātmāṅaranya,ᵒitṅaḥnikaŋtiga,hanataᵒatyantātmāṅaranya,śūnyasiraprabhu,sina
ṅguḥparamaśiwa,niḥśreyasa,kayatnāknatmĕn·tmĕn·.ᵒātmāwiṣṇuritijñeyaḥ,ᵒantarātmāpitāmahaḥ,paramātmātathārudraḥ,ᵒatyantaḥparamaḥśiwaḥ.69.saŋhyaŋwiṣṇusira
ᵒātmā,saŋhyaŋbrahmāsiraᵒantarātmā,bhaṭārarudrasirapamāhmā,bhaṭāraśiwasiraᵒatyantātmā.ᵒakārojāgradityuktamukāraḥswapnaᵒewaca,makāraścasuṣuptaṃbhoᵒom̐kāra [ 74 ][73 73B]
73
staŕyyamewaca.70.ᵒikaŋᵒakāra,yajāgrabīja,ᵒikaŋᵒukāra,yaswapnabīja,ᵒikaŋmakārayasuṣuptabīja,ᵒikaŋᵒom̐kāra,yatūŕyyabīja.sthānānyathacatwāriᵒom̐kārasyaparigra
haḥ,nābhohr̥ĕdayekaṇṭwecamastakecawidowiduḥ.71.hanatasthānahāt·kweḥ,ᵒom̐kāralawan·bhaṭāra,ndyatadeśaniŋpāŕ,lwiŕnya,pusĕr·,ᵒiŋhati,ᵒiŋgulu
,ᵒiŋhulu.manaḥkelyaṃwijñeyaṃbuddhiŕbrahmāprakīŕttitaḥ,ᵒahaṅkārastathārudraḥsattwaṃcecawamaheśwaraḥ.72.bhaṭārawiṣṇusirahyaŋniŋmanaḥ,bhaṭārabrahmāsirahyaŋniŋbuddhi,bhaṭā
rarudrasirahyaŋniṅahaṅkāra,bhaṭāramaheśwarasirahyaŋniŋsattwa.sajñānādhikārājñeyaḥ,sahasranāwasasahāyaḥ,yojñātatattosaṃśayaṃcasadyodr̥ĕṣṭamaheśwaraḥ.73.
[74 74A]
sirabhaṭāramewĕḥkapaṅgihanira,tan·kinawruhan·deniŋmapuṅguŋ,dumeḥyamaṅkana,sakarikweḥniŋjñāna,ᵒikatawwaŋwruḥriŋbhaṭāra,mwaŋhenak·donirawruḥritattwabhaṭā
ra,yatekatan·kasandehāknayakalpasan·.saŋsārasāgareghoreᵒom̐kārohinoścocyate,yenottīŕṇnaḥpārāwāronāwāsyakiŋprayojanam·.74.makweḥsaŋ
hyaŋṅinajarakĕn·,hanaᵒom̐kāraṅaranira,siraparahusabhāwanta,ᵒikaŋsāgarakaharantasikta,saŋhyaŋᵒom̐kārapwasiraparahwanta,yatanyan·hĕntasanikaŋpāpamagöŋ,tlas·
pwakitadhataŋripādabhaṭāralawan·sayogyakita,tĕntyakĕntaparahunta,hapantananaprayojananta,ᵒan·huwus·lpas·,prayojananta,samaṅkananugupaknanya.ni [ 75 ][74 74B]
74
ggguṇaṃsaŕwwabhūtānāṃsūkṣmajñānabhāwasthitam·,hr̥ĕdayelakṣayettatomokṣaᵒeṣaprakiŕttitaḥ.75.nihan·yogantarihuripta,hanapadasūkṣmaniŕgguṇa,tan·ka
hanan·rajaḥtamaḥ,ᵒirikajñānapinakaswabhāwanya,rihaneŋśarīra,yatakaton·dentariŋhati,ᵒapan·yekamūŕttibhaṭārasira,yasinaṅguḥkamokṣan·liŋbhaṭāra.
kāmaṃkrodhaṃcalobhaṃcamohaṃmātsaŕyyamewaca,ᵒom̐kārāgnotānidagdhwaniḥśokaᵒiwacandramaḥ.76.ndyāŕthanya,kāma,kahyun·,krodha,glĕŋ,moha,lobha,puṅguŋ,mātsaŕ
yya,kimburu,mahyun·tumuṅgalaknasuta,ᵒikatakabeḥ,pūjāknarisaŋhyaŋbrahmā,ᵒikasaŋhyaŋᵒom̐kāra,siraharanapuy·,ᵒuwus·pwagsĕŋᵒikakabeḥ,suwaniḥśreyasakita,tan·
[75 75A]
katampĕlan·mala.ᵒācāŕyyakr̥ĕtopadeśaᵒekastwaṃśr̥ĕṇuputraka,yathārudhaṃtathāliṇdhaṃmucyatesaŕwwaduḥkhebhyaḥ.77.kunaŋrisaŋsumaṅguhakĕn·saŋhyaŋᵒupadeśa,ᵒekakitāna
kusaŋkumāra.putraputraṅkukita,wacanatikaŋwuwuskurikita,śr̥ĕṇuyakar̥ṅökĕnanta,kadilwiŕnikaŋjñānawiḥ,casaŕlwiŕnikaŋphalapaṅguhĕnta,maṅkanaᵒikaŋkhaṇdhaṅāścaŕyya,samaṅkanalwiŕni
raluput·sakeŋpāpa.ᵒataḥprayojakānnityaṃguruṃśuśruṣetasadā,yathāśāstitathākuŕyyāt·sawaktāhrupadeśānām·.78.kadiwyan·ᵒikasaŋhyaŋkr̥ĕtopadeśa,taŕppaniṣpha
la,maṅkanaliŋsaŋguru,ᵒan·misanakĕn·lawan·bhaṭāraguru,nityaśaḥsiramakāgulagulbhaṭāra.gātraṃwāsaŕwwaśāstrāṇaṃdhr̥ĕtamom̐kāramewaca,tatrasāredhr̥ĕtaṃguhyaṃyajñā [ 76 ][75 75B]
75
twāśāntimāpnuyāt·.79.ᵒikatawidesaŋguru,salaŋsaŋhyaŋśāstrataḥ,dewanirayan·paweḥkalpasan·,haswasimadwārākĕn·,maṅkanadeniran·maweḥᵒupadeśa,haywasiramaṅicchā
wiḥ,ᵒapan·saŋhyaŋśāstrapaṅalapan·rasa,padhasiralawan·śānti,paṅalapan·madhupāthar·,saŋhyaŋᵒom̐kārapwasiramuliḥṅamut·putus·niŋdiwya,gĕgön·ᵒidhĕpĕn·,ᵒaṅĕnaṅĕnĕn·,pa
māŕtthanya,hanapwasirasaŋwruḥpinakaswaminiŋrāt·,mwaŋsaŋwruḥrisaŋpinakanimittaniṅaji,siratahumaṅguḥsaŋhyaŋkalpasan·,wyaktaṃcaprakr̥ĕtiŋwidyādawyaktaṃpuruṣaṃwiduḥ,tayorasad·
wyaktaṃsaccapuruṣamawyaktaṃpiduḥ.ᵒikaŋprakr̥ĕti,yasinaṅguḥwyaktaṅaranya,wyaktaṅaranya,tan·hanatṅaḥnikaŋrwa,hanatasirasaŋpuruṣaṅaranira,jātiniraniŕwwikāraprakr̥ĕtiṅaranira,si
[76 76A]
ratayuktikawruhanakamuŋkumāra.yathāswawr̥ĕttitoyanticandrakāntasyaraśmiwat·,tathāstheyamathatūŕyyaṃjāgratswapnasuṣuptakam·.80.kunaŋṅikaŋtūŕyyapada,yadu
meḥmolaḥ,ᵒikaŋjāgraswapnasuṣupta,magantimolaḥ,ᵒinulahakĕn·pwayadeniŋtūŕyya,yamataŋnyan·wnaŋmakolaḥgawenya,yatanyan·kapaṅguhaswawr̥ĕttinya,ka
dyaṅganiŋtekaṅkatūt·swawr̥ĕttiniŋwulan·.rudraloketathāmātāᵒiśwarowātathāwitā,guruŕwwāpimahādewaᵒitidewawidowiduḥ.81.saŋhyaŋr̥ṣiᵒibunta,saŋhyaŋᵒiśwa
rabapanta,saŋhyaŋmahādewasiragurukakinta,nahan·lwiŕniŋdewatapinakājātinya,pinakawitanta,liŋsaŋwruḥrasaniŋtattwa.rātriścaprakr̥ĕtiŕjñeyārawiṣṇapuruṣastathā,dyu [ 77 ][76 76B]
76
tiścawāmahādewaḥśūnyaṃcaparamaḥśiwaḥ.82.ᵒikaŋprakr̥ĕtiyasinaṅguḥwṅi,saŋpuruṣasirasinaṅguḥᵒāditya,saŋhyaŋmahādewasīrapinakateja,bhaṭāraśiwasira
śūnya,siratayuktikawruhana,mahājñānemahāguhyaṃsaŕwwabhāweṣunityaśaḥ,wyaktāwyaktaparityājyeᵒupadeśonigadyate.83.ᵒikaŋjñānamahājñānaṅaranya
,putus·niŋguhya,nityahananyariŋsaŕwwabhāwakabeḥ,ᵒikaŋwyakta,ᵒawyakta,yātekahaŕyyakna,yataᵒupadeśaṅaranya.mahājñanemahākathāṃkr̥ĕṣṇāpuṣpadyateśi
waḥ,śaṣyānugrahabodhaneᵒetattemaṅgalaṃdadmaḥ.84.ᵒanuŋᵒumaṅĕnaṅĕnikaŋjñānakabeḥ,kahananyabhaṭāraśuwajuga,siratakahananirapiḥ,ᵒikatadon·bhaṭā
[77 77A]
ra,matanyan·gawayakĕn·tekaŋkaŕmma,mwaṅamintonakĕn·kuśala,rīhyuniranhumanugrahānaᵒikaᵒirikita.mahājñānemahātattwaṃsamāptāᵒihasaṃśayāḥ,ᵒā
tmaliṅgeśiwaḥsthitaḥśūnyaśūnyāntaretathā.85.ᵒiṅkesaŋhyaŋmahājñāna,mahātattwa,sirawiśeṣaniŋtattwa,samāptatulus·tkariŋdinonya,haywatasaŋśayakitānakusaŋku
mara.ᵒātmaliṅgeśiwaḥsthitaḥ.bhaṭāraśiwasiraᵒumuṅguḥriṅātmaliṅga.śūnyaśūnyāntaretathā.sinaṅguḥśūnyaṅaranya.jñānaṃsaṃkṣepatohyatrajñānasandhiścaprocyate
,jñānametanmahāguhyaṃyatnād·gr̥ĕhnītaputrakaḥ.86.ᵒikesaŋhyaŋjñāna,yagahya,pājaŕkurikitānakusaŋkumāra,yatekayātnāknantānaku,yan·mahyuniŋpadawiśe [ 78 ][77 77B]
77
ṣa,nahan·taŋyajñānasaŋkṣipta,jñānasandhiṅaranyawaneḥ,yatakawruhaknanta,tandakapunaŕbbhāwa,maṅkanaliŋbhaṭāra,mawarawaraḥriŋsaŋkumāra,riŋᵒupadeśalawan·ta
ttwanisaŋwatĕk·r̥ṣi,saŋsiptakalpasan·,mantuk·bhaṭāra,mwaŋbhaṭārī||0||ᵒititattwasaŋhyaŋmahājñāna,muliḥṅantawiśeṣa||0||hinān·rontalpunikikasĕlaŋriŋ
papupulan·puṣṭakadruwen·hidahidewwagdhecatra,jrokaṅinan·sidmĕn·,maṅkinjĕnĕkriŋhamlāpurā.puput·katdhun·,riŋrāhina,pa,ra,paniŕwan·,warapahaŋ,paŋ,piŋ
,6,śaśi,ka,7,raḥ,tĕŋ,0,ᵒiśakā,1909.0.kasūrāt·riŋjrotgal·sidmĕn·,hantuk·saŋhatĕṅran·higustilanaŋsidmĕn·maṅku.0.ᵒaikṣamāknaᵒai
[78 78A]
,spaŕśśapinakaguṇanya.tejamtusakariŋrūpatanmātra,prakāśapadha,ᵒapanas·pinakalakṣaṇanya,rūtapinakaguṇanya.ᵒāpaḥmtusakariŋrasatanmātra,ᵒamlĕs·lakṣaṇananya
,sadhrasapinakaguṇanya,ᵒikaŋgandhatigaprabhedanya [ 79 ][78 78B]
78