Gaguritan Panca Yajnya

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Lontar ini berisikan tentang tahapan-tahapan melakukan yadnya pada masyarakat Hindu di Bali. Mulai dari melakukan pernikahan, kelahiran bayi, hingga manusia itu meninggal. Pada upacara yadnya yang dilakukan juga disikan pokok-pokok sarana yang wajib digunakan.

Selain itu, berisi kisah cerita bagaimana Dewi Uma dikutuk oleh Dewa Siwa menjadi Dewi Durga.

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN
KTR. DOKBUD BALI
PROP. DATI I BALI
8/60/G/DOKBUD
Judul: GAGURITAN PANCA YAJNYA.
Panj. 35 cm. Leb. 3,5 cm. Jml. 28 lb.
Asal : Gria Kawan, Sibetan, Kr. Asem
6/XII/5]
[1A]
Judul : GAGURITAN PANCA YAJNYA
Panj. 35 cm. Leb. 3,5 cm. Jml. 28 lb.
Asal : Gria Kawan, Sibetan, Kr. asem.] [ 2 ][1 1B]
1
||0||ᵒaum̐ᵒawighnamaṣṭu||0||paṅkuŕhaṅgenkawitbaŋ,ṅiriŋhiddhāputusiŋᵒiśwarayogiwibuhiŋhajñāṇatutūr·,pāhaṅganiŋśaraśwatya,wicākṣaṇa,su
tilahebĕkiŋwĕruḥ,dhaŕmmādhīpr̥ĕtammeŋgittha,suguṇnāsiṅhitiŋkawi||tanlupāriŋhajjisaśtra,syaŋlatrimaŕṇnahaṅrarasanin·,hajjitaŕkkawedyasāmpun·,
wyakāraṇamwaŋnittha,lyanhāgammā,samikasiṅitigtanu,hastiyimāriŋniṣkalā,taŕmolaḥparaniŋlakwi||moriŋcintyabhāwaṇa,sapaluṅguḥriŋhi
ddhahyaŋjagatpati,hlĕtan·kliŕsatuhu,maliṅgāsajroniŋpadhmā,haniraminsañjiwaniṅwaŋhajugul·,huṣṇiṣaṅkwipadannira,yogyamaṅgalaniŋgurit·
[2 2A]
||rikalapāndirinhida,ratuhaŕjjāᵒudhakāṅluŋpāpaśiḥ,riŋhamlāpuranāgantun·,wiŕyyaguṇabuddhīman·,sanmātaniŋdarinr̥ĕhambĕkhadusun·,swaga
ṭariŋpaṇdhittha,sammariŋwibuḥmwaŋmiskin·||tankuraŋriŋhajjisaśtra,rajjānirihagammāmwaŋsarodr̥ĕtti,tatwapr̥ĕlambaṅesampun·,rowaṅiŋharāraṣa
n·,niyahinĕm·,tanānaniŋbayahewuḥ,hikaŋwwaṅhiŋhamlāpura,sukasaddhasiyaŋlatri||nāhahandoniŋsapatuŕwan·,riŋwecomāwage
warajuluŋwaṅi,riŋśaśiḥknĕmmanuju,pañcamisūklāpakṣa,riŋᵒiśakā,kalābhaṣisan·gniku,trimūŕdhdhāsadmaṣṭakā,diwaśāṅaṅawitmĕṅawi||tu [ 3 ][2 2B]
2
hutwasiŋhakākawyan·,branteŋcittāmaṅkelajuhanunulis·,hakarasdaŋṅdaṅher̥mpaḥ,paniddhāhakiŋgaruña,ndinkacĕpeŋcitasudiŕyyahaṅruṅu
,śwaratanirūktyaŋkaṭa,tanhanutteŋrupenāg:hajji||yanuŋpwakakāṣanayaŋ,punaŋkaṭamanāwakwihuŋwyaktu,biṣaṅucaptanpahundhuk·,lumakutanpahi
dhpa,kadyaṅganiŋcabolmakbĕŕmanāruŋ,maṅuṅsipunaŋghaghaṇnākunaŋkunagnaruŋśaśiḥ||maṅkekṣmāknataṅwaŋ,ṅwaŋwimuddhāpunanāknasiṅgiḥ,satwa-
nekolug:hakekuk·,tantahuriŋhalaṅwan·,tanwriŋhiraŋ,maṅuñcaraṇatanwĕruḥ,manuturaŋhajisaśtra,mgatñambuŋtanpahindik·||hiṅgiḥmankinha-
[3 3A]
mpurayaŋ,ṅwaŋṅuṅguhaŋkacap·rarecilī,lanrarehaṅonmatmu,pr̥ĕdhaṇnalan·purūṣa,katatwaniŋmanuṣānuŕnbinurun·,ṅawitmaṅawemā
nuṣa,sakiŋbahumar̥kāśiḥ||sakiŋwahumakur̥ṇan·,puputṅanten·wnaŋsmāyutin·,makalākālayandhumun·,mawaṣṭāmabe
hākalā,luḥmawani,ṅicalaŋmalanpatmu,tūŕmāhurinriŋkāmulan·,ñakṣiyaŋbhaktiriŋwiddhi||yantanmasakṣibhaṭara,mwaŋpaṇdhitapāwiwahanekā
danin·hinucapmāsmaradudu,yaniŋpatutmakur̥ṇan·,wnaŋṅaŕyyaninsaṅgaḥkmulandumun·,ṅaransaṅgaḥpanĕgtĕgan·patmuhismārarāttiḥ|| [ 4 ][3 3B]
3
yaniŋsampunmadĕgdĕgan·,tūŕggaŕbhinīhupakāramāṅrujahin·,sahupakāranemanūt·,maniṣṭāmadhyahutama,yanhutamā,sucinemuṅgaḥkāha
tur·,miwaḥbantĕnhabatĕkan·,riŋsoŕmdāgiŋpĕbaṅkit·||makādigdoŋgdoṅan·,pacaŋmabin·riŋkalātiŕtthawyakti,kalukatkādyāstupunku,pupu
tsapĕtiṅkaḥ,wusmalukat·,pacaŋmuktirujak:huku,rujakemaṅkin·critayaŋ,masādanahāntuk·clagi||dahĕm·poḥdodoldalima,mwaŋpoḥha-
mplĕm·gulātbugulāpasir·,kilaŋmadhuwulābatu,makādisaŋsiyulan·,lwiŕpasaŋdāk·,madukaŋmaṅdensĕpatut·,mawadagiŋnjĕmbuŋsutra,huligaŋmi
[4 4A]
raḥkākaliḥ||maṅgenmāṅadukinrujak·,makumpulaŋmādukaŋpr̥ĕmaṅkin·,hantukṣidumāskawuwus·,hatĕṅan·horātsĕpĕhāĕ,wusmacāmpuḥ,
rujakemaṅkinkāhatur·,riŋhiddhasaŋpaṇdhittha,maṅdenpuputpujjāsami||tgĕsiŋpaṅupakāra,maṅdenhayurarenesajroniŋhr̥ĕddhi,kahuca
p·hutammāmuṅguḥ,riŋjroniŋmaṇikcucupwa,saŋhyaŋmr̥ĕtthasabwaṇanuṅgupuniku,liŋniŋśwarapādhanā,ṅaŕyyaninṅindikaŋgumi||maṅkinrareha
ṅonṅucapaŋ,yaniŋsāmpun·bliṅetigaŋśaśiḥ,patuteñakapaŋdu-mun·,yanṅanutaŋparikrammā,luḥmāwani,mahupakārāmanūt·,nemwani [ 5 ][4 4B]
4
manuhūt·bnaŋ,hir̥ŋmesipaŋniŋraṅin·||maṅgawwābuluḥgalaṅgaŋ,manumbakin·rwaniŋkumbaŋmahisi,betukadhidupmabuṅkus·,neluḥñuhuncarakyan·,
tūŕpinūjjā,deniŋsaŋpanditthaputus·,tūŕṅuntalmiraḥhapasaŋ,maṅkanakrammaniŋkawi||pitgĕspaṅupakāra,bnaŋbnĕŋ,slĕm·slĕkāwaṣṭani,nuhūt·ru
ruŋwaṣṭanhipun·,numbakṅĕmbakwaṣṭaña,galaṅgaṅe,hagĕŋgalaŋwaṣṭanhipun·,ñuhunmañuṅsuŋwaṣṭaña,dharakenekāwaṣṭanin·||carakāṅaranpa
hĕkan·,hipar̥kanhajakankawaṣṭanin·,hajakanhisanakcatur·,rumakĕt·riŋśarīra,halahayu,rumakṣāparaniŋlaku,yaniŋrarewahul̥kad·,marū
[5 5A]
pāyaharihari||sapunikāliŋniŋsaśtra,yaniŋmiraḥtgĕśipunsapuniki,satejjāmarūpahālus·,maṅdentankāhanañcalā,kacedāṅgan·,kasida
nmaṅdenrahayu,belwaḥmakaput·humbaŋ,kumbaŋṅarankĕmbaŋwaṅi||bṅaraniŋpambeda,paŋdĕbedā,ñanñamacātūŕṅawenin·,rareneriŋwahumtu,riŋbwa
ṇakoṭanāgara,wahul̥kad·,wentĕnhupakāranhipun·,bĕbantĕnhadāhanan·,jrimpĕnmiwaḥpĕrasguliŋ||hirarehaṅonṅawĕtwaŋ,kāmmāhabaŋ
rarecilikammāputiḥ,parokniŋsmāramatmu,kammāhabaŋkāmmaptāk·,tūŕmagnaḥ,riŋkuṇdhamaṇikcucupu,sirasaŋhyaŋmr̥ĕtthabwaṇā,maweḥpaṅan·silaŋlatri|| [ 6 ][5 5B]
5
hiraremagĕsĕŋñabran·,riŋdal̥miŋgaŕbbhawāṣaniŋbibi,hanwaraḥrarehiku,humuṅgwahiŋtatwaniŋsaśtra,yanhabulan·,madansaŋhyaŋmaṇikgaluḥ,ya
niŋmarādwabulan·,maṇikbhūṣaṇākādanin·||yaniŋsāmpun·tlubulan·,saŋhyaŋmaṇiktigāwaŕṇnakādanin·,phatlekyaŋmaṇik·śrigaduŋ,limag·
lekhyaŋkĕmbaŋwaŕṇna,nĕmlekṣaŋhyagmaṇikbuṭajĕṅilhuku,pituŋlekṣaŋhyaŋdiwimbā,wriṅinsuṅsaŋkutuśśaśiḥ||syalekṣaŋhyaŋtutup·bwaṇnā,kawaṣṭa
ninrarenesajroniŋhr̥ĕddhi,liŋniŋhajitatwahiku,rarehaṅon·ṅucapaŋ,hampelgadiŋ,ñritayaŋkalaniŋwtu,madansaŋhyaŋkawaṣpadan·,dukṣuma-
[6 6A]
laḥriŋpr̥ĕhiwī||mādansaŋhyaŋbwaṇakeṣa,tiṅĕsan·hariharinñānemaliḥ,nagāṅakwaṣanin·,duk:hiṅadĕgsarījñar·,bhuktinyusan·,nāgago
mbeŋṅaranhipun·,duklinṅan·saŋhyaŋlṅāĕ,pinupukantutup·bwani||duk:hiṅĕmbansaŋhyaŋśrojja,dukmākasūr·,mādansaŋhyaŋwindhusaki,hinuswanhyaŋbhūṭa
pr̥ĕnu,yanginulaŋgulaŋsaŋhyaŋ,hantaboghā,sināmbutkākaŕṣanneku,duklumiṅliŋsaŋhyaŋmeṅĕt·,kumr̥ĕbnagaśeṣawakti||miriŋsaŋhyaŋbayumiraŋ,biṣālu
ṅguḥ,saŋhyaŋhaṇnākadanin·,hadĕg:hantĕpsaŋhyaŋhayu,lumakubhūṭaglishyaŋ,bisaṅucap·,saŋhyaŋmeṅĕttutūŕhayu,dukcacāwĕtrajjalila,ṅaṅgokumarakā [ 7 ][6 6B]
6
danin·||dukmaputr̥ĕsaŋhyaŋtuhan·,wruḥmaṅaji,saśtrahagamanesami,saŋhyaŋtatwājñyaṇnāranipun·,wruhariŋsmādhdhiyoggā,miwaḥwidya,saŋhyaŋmahāwidhyā
sampun·,hampelgadiŋmañritayaŋ,lwiŕsinwamnigmadhugĕndis·||0||sinom·||hiṅgiḥmaṅkinkacarittā,pitgĕsiŋharihari,kocapmalākadiśawwa,hawa
nanmawāṅsuḥbr̥ĕśiḥ,makāputmadāgiṅin·,saŕwwahaṅĕthaṅĕtditu,mawadahinñuḥmasibak·,yasinaṅgaḥpadhmāsarī,misisurat·,pĕndĕm·riŋsampiŋjlaṇan·
||rahiskĕtāñcĕbinsaṅgaḥ,sundaŕbal̥manmākadi,saṅgaḥmraggāprajjāpatya,sundaŕhaṅĕnkādanin·,bal̥manpāṅsĕŋṅaniŋ,hariharinnekāl̥bur·,
[7 7A]
watĕsbulanpituŋdina,tutug:hicalmalāsami,sapunika,tatwaniŋlontaŕrareṅwan·||bahumarākpuspugsĕd·,wentĕnhupakāramāliḥ,ṅwaṅunaŋsaṅgaḥ
jmahan·,dewakumarāṅliṅganin·,saneriŋjabayanmaliḥ,gnaḥsatwayonihuku,sahābĕbantĕnkelana,jrimpĕnhamoŋpatĕḥsami,riŋkumarā
,tal̥ŕpatĕḥsapunikā||yanhaturanriŋhyaŋbrahmā,pañnĕŋbaŋdakṣiṇnādi,makādihabuhatamas·,mdaginkĕkojoŋmaliḥ,sundaŕsurattuŕmāda
giŋporosanlañjaransampun·,kalukathicatūŕsanak·,maṅlĕbūŕmālaniŋmijil·,ṅlĕpaśawon·,waṣṭañasāhahāturan·||tūŕmakaŕyyati [ 8 ][7 7B]
7
tīmaṣā,kocapmawāṣṭapĕthithi,sahapāṅaṅgeriŋhanak·,kĕkāmbuḥkocapwaṣṭanin·,roras·l̥mĕŋcritthamaliḥ,tal̥ŕhupakāramanūt·,sahabantĕnhadā
ndanan·,thĕnanlanpĕrasguliŋ,sapuputñadewwayonimwaŋkumarā||samilahĕŕkāhaturan·,bantĕnkelanhatandiŋ,riŋkalanāṅkĕnñoreyaŋ,mĕ
bantĕnriŋsatoyoni,kpĕlanptaŋtandiŋ,tatakindondapdap·tlu,hicatūŕsanalinukat·,hagĕntiharanemaṅkin·,haṅgapatya,mrajjāpatibha-
naspatya||miwaḥbhanaspatirajjā,maṅkanakojariŋhaji,tatwākandhaphatñriyaŋ,riŋhabulanpituŋwṅi,wentĕnhupākāramaliḥ,ṅaran·ṅluwaraŋ
[8 8A]
kĕkāmbuḥ,sahabĕbantĕnanhaturan·,hulaphambeprasguliŋ,sapuputa,haturanmariŋkmulan·||wusmaturanriŋkamulan·,hupakaranraremaliḥ,kātatabi
nbantĕnsamyan·,wusnatabmil̥hanmaliḥ,kapahonpamrajanmaliḥ,ṅicalaŋmalanesāmpun·,raremagĕntipākakas·,hatmarakṣapañjaŋhurip·,diŕ
ggāyuṣa,luputiŋlarāwighnā||hicatūŕsanaklinukat·,rawiŋhibunhanak:halit·,maṅdebr̥ĕśiḥtūŕhatiŕttha,ṅalukatmalanesami,sapunikāliŋniŋhaji
,dhammahusaddhakāwuwus·,pdhakeṅawĕtwaŋmalā,mgatkĕkāmbuḥkwaṣṭani,yaniŋsampuntigaŋśaśiḥrarehika||maliḥwenātĕnhupakāra,mawaṣṭamatigaŋśaśiḥ [ 9 ][8 8B]
8
,sahabantĕnhābatĕsan·,bĕhaṅkitgayaḥmkādi,bajaŋsambutanmaliḥ,jĕjaṅansar̥ŋkumpul·,lanhaturanriŋkmulan·,spuputamākasāmi,caritayṅ·,ma
ṅkinsampunpacaŋnatab·||mabhakttimariŋkmulan·,rawiŋhibuniŋraŕyyālit·,makṣudñanenunaslugr̥ĕ,kaŋrareyamintāhurip·,riŋbhaṭaraśiwwarawi,panĕmbene
pacaŋṅraṅsuk·,maṅaṅgomāssĕsocan·,hisanak·,hisanakpat·klukatmaliḥ,rawiŋrare,habr̥ĕṣiḥrarismatiŕttha||wusmatiŕtthāmahil̥han·,panakpanakannesami
,bĕligobatubulitan·,taluḥsamimākambĕnan·,maglaŋmapupukṣami,kocapbajaŋwaṣṭānhipun·,ṅil̥hinlĕsuŋbriyukaŋ,miwaḥjajaṅanmaliḥ,wusmil̥
[9 9A]
han·,mawaṣṭāṅluwaraŋbajaŋ||hicatūŕhagĕntiharan·,himalipahimalipi,bapābajaŋbahubajaŋ,maṅkanaliŋniŋtatwāji,kcāpsaŋhyaŋśruttismr̥ĕti,ṅucapaŋ
rarematuwuḥ,yansampuniŋnĕmbulan·,hupakāramaṅotonin·,tgĕshupun·,nunaslugr̥ĕriŋbhaṭara||tĕmbyaniŋmanāpaklĕmaḥ,maṅdenswecasaŋ
hyaŋwiddhī,tankatamanhupadr̥öwa,ṅrarismagogowanmaliḥ,tlagāmsimāspipis·,hulamtukad:hidup·pantun·,mahinmāmatkĕpguhuṅan·,misibraspa
cokbānpitik·,sanehluḥ,kocapsumaṅheŕwaṣṭaña||rahismāmalukatmatiŕttha,hiñammācatūŕmaṅiriŋ,wuslinukatgĕntiharan·,kūŕśikagaŕghgāsi [ 10 ][9 9B]
9
matri,saŋkarūṣyapĕtañjali,katuduḥdeŕrāsaŋwiku,muliḥriŋṅgwanyasowaŋ,maṅkanakojariŋhaji,sruttismr̥ĕtya,maṅkinṅutaŋbokcritayaŋ,tgĕshipunmaṅi
calaŋ,malaniŋpulipāli,wusmaktus·,maliḥwentĕnhupakāra||hapajĕgkocapbantĕnñā,makadibyakalahāliḥ,mawaṣṭāpaṅr̥ĕttiśwara,kutusdhulaŋda
dossami,hadulaŋhayambihiŋ,mahlĕdanpandanhiku,tumpĕŋhabaŋskaŕbarak·,nepĕpitukocapmaliḥ,hulamñane ,kocapdagiŋjajĕrowan·
[10 10A]
||hatigajiḥlimpāpuswan·,pĕparubabwahanmaliḥ,makādiñahātiprajñan·,nikamāṅgenmĕṅulamin·,mal̥dansliwaḥhasiki,mwaṣṭāsayutbrahmā
wiṣṇu,mal̥danhisĕḥsanuṅgal·,hatĕppr̥ĕmaṇākwaṣṭanin·,nesikiyan·,paṅĕtuthatmāwaṣṭaña||mdagiṅinlishapasaŋ,rawiŋmakāmbĕn·babali,msapu
kinsugiḥr̥ndaḥ,turuñanesukāwr̥ĕddhi,puputmabyakālamāṅkin·,mĕseḥrahiskāstupuṅku,matigasañcatūŕwaŕṇna,swambumr̥ĕttha,koṣyaṅcapin·,tgĕshipu
n·,samaṅdenmaṅr̥ĕttiśwara||wus·raremaktus·wnaŋ,matpoŋkaŕṇnāha-jahin·,maṅajitatwacaŕttha,wuskahananmānaḥbuddhi,satwārajaḥtamaḥwyakti, [ 11 ][10 10B]
10
hogyahurūkmaṅdenpatut·,kcāpswarāparidhanā,haṅgastyañritayaŋmaliḥ,haniŋsampun·,hanaked:hāĕtĕruṇnā||reḥkadadin·brahmahatyawnaŋhupakāramāliḥ,pamarisuddhariŋ
dewwā,ṅicalaŋl̥tuhesami,hapajĕgbantĕnñamaliḥ,sahupakāranepuput·,yanṅanūttaŋpaŕkrammā,mānurūt·kcapiŋhaji,rajjāśwalā,tĕmbeniŋkā
brahmāhatyan·||liniŋhaṅgastyañritayaŋ,maṅkinwentĕncritthamaliḥ,yansampunnĕm·,wentĕnhupakāramāliḥ,matātaḥyĕkawaṣṭanin·,ṅicalaŋma
laniŋrambut·,ṅilaṅaŋmāhalaniŋcaŕmmā,makadimālaniŋgigi,sapunikāmuṅguḥriŋkcapiŋsaśtra||mĕmotoŋgigimātataḥ,sahupākarane sammi,hicatūŕsanaklinu
[11 11A]
hat·,kocapmaṅdensar̥ŋbr̥ĕṣhiḥ,wuslinukatcritthamaliḥ,mabyakālasār̥ŋkumpul·,kapiŋrwaniŋhupakāra,humajjihyaŋsmārarāttiḥ,hanāmtami,ka
yowanansaŋmātataḥ||tatābanñahabatĕkan·,rawuḥkapamr̥ĕmma-nsami,pĕbaṅkitguliŋmwaŋgayaḥ,miwaḥsĕsattebĕbali,pikĕkĕḥyāminākā
di,pabyakālasar̥ŋkumul·,wentĕnmāliḥhapasal·,riŋpātatahanewyakti,pul̥kr̥ĕtti,mākadiñapĕpajaṅan·||rawiŋbantĕnpul̥ge
mbal·,tĕgtĕgmiwaḥplĕtikcĕṅkir·,pdāmĕl·skaŕsitāman·,bĕbalilimwaŋsaputkuniŋ,tdhunmĕpĕñjĕkanliṅgis·,ṅĕtokbancakĕtpiṅtĕlu,saŋmāta [ 12 ][11 11B]
11
taḥmabārattha,tandādoskĕpahonṅrañjiŋ,sapĕdĕman·,tuwuggaŋtigaŋrahina||yaniŋhanwentĕnmātataḥ,hatmanemaṅutgutihiŋ,riŋhayatānamā
gnaḥ,kocapaŋriŋliŋniŋhaji,hatmāpr̥ĕṣaṅsuṅĕcapin·,yanliwaŕsa-kiŋpunikuhihupakāramātataḥ,kawnaŋwnaŋṅehaliḥ,yanrahmaṇā,madhikṣapacaŋ
tujuṇa||hakṣudhipunmāṅicalaŋ,ltuḥdaśendriyasāmi,maṅr̥ĕtsadwaŕggāsarīra,makadiñamaṅden·br̥ĕśiḥ,hicatūŕsanakkesami,maliḥgantiharanhi
pn·sruttismr̥ĕttiṅucapaŋ,śwarāparidhānamāliḥ,mituruttaŋśaśāṇāniŋkapāṇditthan·||soriŋbrahmaṇamāwintĕn·,saŋmawintĕnmaṅdenbr̥ĕśiḥmaṅaṅge-
[12 12A]
putiḥpradĕgan·hinupakāramātulis·,hantuktĕbuminakadimadhumaṅgentoyanhipun·,sinuratderasaŋpandhya,nunaskaluputansami,tgĕshipun·,
tankātamanhupadrāwa||maguñcaraŋliŋniŋsaśtra,pr̥ĕgolanmiwaḥsāmaddhi,yadinṅuṅguhaŋriŋsurāt·,maṅdenrahayukāpaṅgiḥ,guŕktaḥniṣṭāwyakti,saśtraktaḥ
madhyahiku,sane pupuriŋsaswataḥ,punikapacaŋplajahin·,knisampun·,mawintĕnmāṅawaghawag·||sapunikākātatwanña,hanake mawintĕnsami,ya
dinmĕmaṅkunindewwā,riŋpusĕḥpamākṣanmaliḥ,wussinurāt·klukatma-liḥ,hatiŕtthamāṅdenepuput·,wusmatiŕtthamāṅdenepuput·,wusmatīŕtthamālabahan·,sdaḥtumros·waḥcaŋhu [ 13 ][12 12B]
12
rip·,tūŕmasurāt·,hantuk·śwarawiyañjaṇāᵒikaŋśwarāṅaransabdhā,wyañjaṇāpupulniŋhaji,kruktismr̥ĕttiṅucapaŋ,pitgĕsmatiŕtthamaliḥpaktisepiŋtriṇī
,makṣudṅaturaŋpamlayu,marisuddhahyaŋkawitan·,mañiyupiŋtiggāmaliḥ,tgĕshipun·,maṅlĕburan·hitrimalā||miwaḥmasugipiŋtiggā,tgĕshipunmā
mr̥ĕśihin·,hicatūŕlokāśarīra,haṅanwijāpituŋsiki,tanwĕnaŋr̥mĕkĕn·wakti,l̥djugākālaniŋṅidūp·,bibitsakiŋsaptātiŕttha,liŋniŋhajima
ṅdenhurip·,saptābayu,madewek:huripiŋjagat·,||hawananmāliḥmaskaŕr·,pitgĕsñasapuniki,sāmpunsuddhahitrimāla,triparisuddhakwaṣṭani-
[13 13A]
n·,dadosmadewek·waṅi,sapunikakcap:hiku,mariŋtatwakāpaṇdhitan·,mwaŋriŋmaheśwarātatwi,ᵒindr̥ĕhoka,ṅucapaŋriŋpahindikan·||maṅkingākpati
yan·,riŋtiṅgaliŋsaŋhyaŋhurip·,riŋhĕndirakwāhuṅgwaña,riŋhawwākojarinhaji,sakṣatbantaŋśawanneki,hinucapdahattiŋl̥tuḥ,kraṇnāṅaŕyyapabr̥ĕṣhihan·,ma
ṅdenñampūŕṇnayaŋkidk·,hupakārā,śawwamābr̥ĕṣhiḥtutuggaŋ||sane-mwaṣṭāpabr̥ĕṣhihan·,dadosaŋhadulaŋsami,mkanepinākamāṭa,wajanepinakāgi
gi,sikaphaṅalusaŋkulit·,himal̥mmākapāmulu,mwaḥhimiñakkalentaŋ,toyanmaṭakawastanin·,bĕbĕk:hiku,kocapdagiŋjĕjrowan·||ha [ 14 ][13 13B]
13
mpok:hampoktuhuŋbola,dawanpadmāhaniŋhistrī,mnuḥcaliŋkwagirekā,hanūt:hukūŕkajaŋsami,haṅĕnanminākādi,cawangulākulaktaluḥ,yanjinaḥkoci-
habidaŋ,clupinsigimisil̥ṅis·,ñjitinhapi,sinaṅgaḥsaptādewatthā||mtātakanbabkoran·,brasjinaḥkĕkāsaŋmaliḥ,hĕñuḥcāmaniŋtambaŋña,mdagiŋha
rūmahĕbĕkin·,pacĕkinhaṅĕnanmaliḥ,buṅsilmatānĕm·riŋharū,magnaḥriŋhuhuriŋśawwā,yantĕgĕsaŋmakĕsāmi,kocap:hiku,pahayuban·saŋhyaŋhatmmā||
maliḥwenātĕnliṅgansaṅgaḥ,riŋtṅĕnmagnaḥbcik·,kocapsaṅgaḥprajdāpatya,miwaḥpaṅawak:hyamaliḥ,lontaŕmriṅgitmajpit·,maśroboŋmawādaḥwakul·,pa
[14 14A]
nakbyukayudagiŋña,bolawer̥ŋmisipipis·,neriŋwakul·,bĕ-rasjinaḥbyuhijasan·||kocapmawaṣṭāmaṅawak·,mdagiŋcandanāwaṅi,ma
surātpindawoŋwoṅan·,pasimpaṅanhatmāṅĕtis·,siyosmariŋprajjāpatti,kocapsaŋhyaŋbrahmāmuṅguḥ,manampisalwiŕhaturan·,nekātūŕkāpra
jjāpatti,yantaŕppaṇnāsaŋhyaŋpitr̥ĕkocapmuktya||siyosnetbeniŋśawwā,bantĕndagan·pĕrasguliŋ,pisaccāsaṅkyaṃmahuktya,mwaŋkalādūŕghgābhū
carinikānampimakĕsami,bantĕndaganepaturūt·,makādibubūŕpiraṭā,pañjaŋtĕtukonemaliḥ,hikākocap·,kabhakttāmaṅgenrara [ 15 ][14 14B]
14
pan·||rahuriŋmaŕggāsaṅhā,saŋkāsirajjāmanampi,pañjaŋṅesaŋhasu-haṅsaŋ,manāmpirarismāmukti,jumaḥcritthamaliḥ,gĕgeñjeŕlantumpaŋsalu,-
magalakocap·l̥limmā,mĕbadiŋr̥kehasiki,kocap:hiku,pĕsinuta-nsaŋhyaŋpitra||maliḥmawaṣṭāgĕgañjaran·,bluḥgadiŋdowaŋkatiḥ,matĕto-
poŋhantukkaṣa,masundhukmādagiŋklāmbi,maslibaḥhantukgĕriṅsiŋ,mabu-ṅsĕlcawankaput·,tūŕmadagiŋgagĕtpan·,jinaḥsatakṣlahesami,ne
hakatiḥ,karikatutinmuñcukā||siyosmaliḥriŋjabayan·,saṅgaḥhasagansasiki,mdāgiŋsundaŕmaśroboŋ,hantukkaṣāmĕkaputin·,sundaŕñane
[1515A]
patĕḥsami,cawangulākulaktaluḥ,mañakṣigimacĕl̥paŋ,riŋbowoŋhijinaḥkoci,tūŕmahĕñjit·,kocapasaṅgrahan·||klĕjiŋsaŋhyaŋhatmā
,smahipoliḥkāgnaḥhin·,sagetrawuḥsagetbudal·,yankālānaŕppaṇnawyakti,har̥r̥ḥmaṅdene prapti,pacaŋnaṅgap·sajihiku,ṅliṅganinpratisantāna,
tūŕnāmpitaŕppaṇnasami,sapunikā,saśtrapūŕwwakañritayaŋ||yanmāliḥtīŕtthamuipāmanaḥ,makṣud:hipunsapuniki,saŋhyaŋhatmākicenmānaḥmaṅden·heliŋka-
dirihin·,kadidawĕgñanehurip·,pacaŋnampisajihiku,yaniŋtīŕttāpabr̥ĕśihan·,mr̥ĕśihincitansaŋmati,sahunikā,gĕsniŋmabr̥ĕśiḥkāpanaḥ||wusnaŕppa [ 16 ][15 15B]
15
ṇnakāwaliyaŋ,kaŋpitr̥ĕkawindhujatti,maṅkakojariŋsaśtra,tatwan·hanakmāmbraśihin·,nekārakṣāriŋnāgari,gr̥ĕhapāhomanhiku,yanśawwāpĕndĕm·riŋ
smā,dunuŋriŋhibupr̥ĕthiwi,hikaŋhatma,rinakṣabaṭaridūŕghgā||hidapāṅuluniŋsmā,maṅkanakojariŋhaji,tatwaniŋhamĕndĕm·śawwā,yanpacaŋmr̥ĕtekamā
liḥ,riŋgucapetigaŋwṅi,wentĕnhupakāranhipun·,kādal̥m·ṅulapinpitra,nunas·riŋhibupr̥ĕthiwī,sdahansmā,miwaḥriŋbhaṭaridūŕghgā||maktāpawakaniŋ
śawwā,kĕdeśāriŋṅgwanñariŋrihin·,riŋṅucap·beñjaŋtitiwa,pitr̥ĕhiṅaskaranmaliḥ,hantuk:hiddhāsaŋgurūdi,pitgĕśipunsapuniku,saŋhyaŋpitr̥ĕnunuhunpaddhā,
[16 16A]
hinugrahanmaŕgganwisik·,maṅdel̥pas·,sakiŋhipāpasaṅsara||sapunikātatwaniŋwwaŋ,naṅgaḥśiṣyariŋsaŋhadi,śiṣyaṅaranparanākan·,paranākan·wtuwya
kti,sakiŋhaddhāsaŋgurūdi,kapiŋrwaniŋjanmāhiku,maṅkanaliŋniŋpūŕwwakā,pitgĕsāmpunmāmaŕggi,sakiŋkuna,maṅkinpabenanhucapaŋ||yaniŋśawwaneriŋsetr̥ĕ,kaŕ
yyanaŋpondok·nemaṅkin·,tūŕkinĕnan·plukatan·,weḥdāhaŕkasturisicci,riŋpabenanñamaliḥ,tuṅgalaŋwakpitrahiku,riŋtahulanwaṅkehikā,riŋsmāhugā
kaŕyyanin·,binr̥ĕśihan·,ṅinĕntas·deśaŋpaṇdhittha||pitgĕstīŕtthapaṅĕntas·,payukpawakansaŋmati,bnaŋhuwak·gtiḥtoyo,hambĕṅanmakātmalaki,padaŋl̥pasha [ 17 ][10 10B]
10
tmāhistri,pripiśeṣaniŋbayujijihepinakālimpahattisumsumgajjaḥ,pusuḥpatu,hampruprajñyan·mwaŋhinĕban·||sabdhabayuhidĕp·sāmsa-
m·,raccādhānamākakulit·,makādidādikulitña,lidanñanetulaŋgihiŋ,hulantāgamakāmaŕggi,pamuput:huttamāhiku,mapānlas·riŋpr̥ĕṇawwā,ta-
nkandĕg·riŋlanaŋhistrī,sapunikā,kakdhaphajipūŕwwakā||tgĕstiŕtthapabr̥ĕṣhihan·,mr̥ĕśihincittasaŋmati,hawananṅaranpaṅĕntas·,ṅĕtasaŋtr̥ĕṣṇansaŋmatti,-
mĕṅaṣṭimaṅaranṅirim·,maṅirimpitgĕshipuniku,ṅlĕpasakĕnsaŋhyaŋpitra,lwiḥriŋwindhurupākādiṅuliḥhakĕn·,haṅgāpr̥ĕmananiŋtuwan·||sapunikākawā
[11 11A]
ṣṭarā,hiṅucap·riŋpūŕwwakāni,maliḥyanṅātmawedana,baligyar̥kewaṣṭanin·,baligyatgĕsaŋmaliḥ,pamāŕggāhiku,ṅawaṅunaŋlupākarā,saŋhyaŋpitr̥ĕ
kākaŕyyanin·,riŋbaligya,hinucap·dāhat:huttamā||yaniŋkaŕyyapaṅrorasan·,yantĕgĕsaŋsamituṅgil·,maṅastitisaŋhyaŋpitr̥ĕ,riŋgnaḥmulyakāhesti,kāturantaŕppa
ṇāsajji,hiwakanmāturūk·,malyamaṅdenetankuraŋ,hamr̥ĕtthariŋśūnyatādi,saŋhyaŋpitra,riŋniskalāmuktibhiggā||sapunikakātatwanña,pitgĕśirora
ssammi,makāmiwaḥhibaligya,hanūttaŋriŋtatwāhajji,hatmapāpacritamāliḥ,butthācuwilwaṣṭanhipun·,sanenoraramupakāra,magnaḥriŋhalaŋhakiŋ,mdhurira [ 18 ][17 17B]
17
gas·,kocap:haṅgenñapayuban·||katikṣṇaniŋhadityamaṅicĕkkasĕkmānaṅis·,manulamepanak·somaḥ,putukaŋkārimahurip·,sabdhanñatanpasrutti,nmaḥsa
ntananneliyu,huduḥcahipanakbapā,tanmatr̥ĕwlasiŋcahi,maweḥbubūr·,makāmiwaḥyeḥsatahap·||hakweḥbapāṅlaḥpyanak·,putubuyutpadhadini,bapa
kweḥmaweḥkasukan·,glaḥbapāgisincahi,tanhanāwāwankumatti,cahiṅaṅgopadhāditu,maṅwarishĕntomakjaŋ,mlaḥhaṅgoñcahi,bĕssiŋpisan·,hiṅĕ-
ttĕkeniŋkawitan·||pradenedādisiŋpisan·,samatr̥ĕpaṅraṣañcahi-pacaŋweḥtiŕtthapaṅĕntas·,hiḥsantānankakijani,naḥwastunacahiñahi,paŋsiŋnpu-
[18 18A]
kinrahayu,hapaŋmaṅgiḥhalphayuṣa,salakulampaḥsĕsahi,kasaṅsaran·,kucap·riŋpūŕwwājitatwa||kocap·gnaḥpāpa,tgalliṅgaḥhalaŋhakiŋ,mdāgiŋmĕdhu
riragas·,haṅgenmayubsar̥ŋsami,panasetwarajjāgigis·,kocapmaŕggiluṅhāmantuk·,kapipittaŋsar̥ŋsamyan·,yanwentĕnhanakmāmaŕggi,saminutug·,yadi
nluṅhāṅmāntukaŋ||hantukpanasekālintaŋ,puputsaminĕdāĕhaṅin·,yanwentĕnhat·māneluṅhā,kamr̥ĕccapadhānumadi,katutugsar̥ŋñasami,dadosbajaŋwa
ṣṭanhipun·,yanriŋraretlubulan·,mahupākāramajaṅin·,maṅluwaraŋ,hibajaŋmaliḥmantukā||yaniŋhatmāṅamāntukaŋ,katutugsamimriyukin·,riŋkalāha [ 19 ][18 18B]
18
nakmāligya,miwaḥrorasmadhyasami,saliŋlaṅkuṅinmĕmaŕggi,pitr̥ĕsaṅgewa-ṣṭanhipun·,wahupoliḥpitowasan·,wusmuktikātundhuŋmwali,ṅintĕk:hĕntak·,riŋhitgalpa
nāṅsaran·||sapunikakātatwaña,kaŋtanmupakārasami,hawanannĕmaḥsantāna,hinucap·riŋliŋniŋhaji,hawananhanakemaliŋ,tal̥ŕmuwattaŋrahayu,maṅdensampu
nkapānasan·,yandadostal̥ŕkaŕddhinin·,maṅdenhayu,rawuḥriŋdūŕmmākawitan·||dūŕmmā||hiṅgiḥmaṅkin·,bĕbantĕnmāliḥhucapaŋ,piniḥhuttamāsucci,sakṣat·wi
ddhītaya,hantukñatmākayaŋ,manampenāhinliŋniŋhaji,tanhanaŋbantĕn·,ka-hanaŋpujjāwyakti||sapuniki,katraṅansucihuttamā,tumbak:hĕmpattewyaktisaśwa
[19 19A]
ttimukya,jajjādāhaŕgurūsamwan·,pasaŋkĕmbaŋpisaŋhĕśaḥ,suklapawitra,lalāmpadanliṅgāmaliḥ||catūŕpmuktyan·,wedyamiwaḥpāpendetan·,pāraṅkatanmāka
dilankĕrikkramas·,miwaḥhiskaŕsitamman·,canaŋtubuṅanmākādi,mwaŋpañcaphala,miwaḥdummālṅĕwaṅi||makādiña,pnĕkpĕras·landakṣiṇa,pitgĕsñasapuniki
,mraggālawanpadmā,saraśwattiriŋtṅaḥ,makātuŋtūŋlawwāsami,dadosmaraggā,saŋhyaŋpr̥ĕṇawwāsmr̥ĕtti,sapunikākatraṅansuccihutammā,tohawanansaŋwushuniŋ,
tgĕsriŋpidabdāb·,kotamaniŋhajñyaṇa,tanlempasmakaŕyyasucci,yaniŋmottammā,katūŕriŋhyaŋmahāwidhī||sapunikā,tiṅkaḥhanakemāturan·,makṣud:hipu [ 20 ][19 19B]
19
nsapuniki,dakṣiṇnālanpĕras·,pĕrasñaputaŋkaŕyya,pañidakaŕyyanesami,hikaŋdakṣiṇnā,pinakāpāsagisagi||salwiŕnekiraŋ,bacakanbantĕnpuni
kā,dakṣiṇnāmakaṅĕntosin·,miwaḥbrasdaśayan·,kahucap·riŋniŋsaśtra,hawinantukaṅesami,mabwatpisan·,makaŕyyapasagisagi||tūŕkabhūkti,hantuk:hidasaŋ
hyaŋśrutya,catūŕpamuktyanmāliḥ,kabhuktyaniŋsaŋhyaŋ,hyaŋbrahmādāmaptya,wiṣṇurūdr̥ĕᵒiśwarādi,samidampatya,kahucap·riŋpūŕwwakādi||sapunika,hawina
nantandados·lempas·,hyaŋśruttimwaŋsmr̥ĕtti,tuṅgalpawtunña,samimahāhutamā,hisuccimuputtaŋsami,yadinmuktyan·,miwaḥpaṅaṅgesami||yadinbantĕn·,ha-
[20 20A]
baledulaŋdulaṅan·,yannentĕnmādagiŋsucci,nikātanpaguṇā,yanṅanūttaŋhuttamā,pacaŋkātūŕmriŋhyaŋwidhī,ṅĕbĕkinlapan·,bantĕnni
ṣṭākawaṣṭanina||soŕriŋsucci,maliḥmwaṣṭāhabatĕkan·,t:hĕnanminākādi,gurūlankur̥nan·,luwaŋmiwaḥpĕmapag·,paṅiriŋcoṅkakmā
kādi,hodĕl·jrimpĕnan·,kajropamr̥ĕmanṅrañjiŋ||lyantatāban·,pĕṅulap·lanpĕṅambeyan·,pañjagjaglanprasguniliŋ,pucakmaṇik·jrimpĕ
nan·,watĕkpitusanekucap·,naṅgaḥsaptādewawyakti,yanriŋhakṣara,ᵒoṅkarāṅganniraluwiḥ||lyanptambĕḥ,sĕsayutsahāwaṣṭaña,satusha [ 21 ][20 20B]
20
nutusami,sanemahutammā,yaniŋmadhyahuluŋdaśā,niṣṭāsakahyu-nāgiṅin·,yanyanhapasaŋ,yadyastunpadehatandiŋ||bantĕnmadhya,hapajĕg·
kocapwastaña,thĕnannetanmari,gurūmwaŋkur̥ṇan·,lwiŕjrimpĕnpaṅulap·,pañjĕgjĕg·lanprasguliŋ,mwaŋpaṅambeyan·,makādiñapuñcakmaṇin·||
yansĕsayut·,kenāginsakahyuṅuṅgahaŋ,bantĕnniṣṭācritamaliḥ,mwaṣṭāhadānan·,t:hĕnanmiwaḥpaṅulap·,pañjĕgjĕg·mwaŋpĕrasguliŋ,gurūpaṅambeyan·,pu
putmawaṣṭāhalit·||niṣṭaniṣṭā,mawaṣṭā,mawaṣṭādahananbuṅā,t:hĕnanñanetanmari,gurūpraspañnĕŋ,jrimpĕnhasapunikā,puputsampunmakasāmi,riŋpa-
[21 21A]
hindikan·,sinwamnĕŋtatwāhaji||soriŋsuccuriŋhasagan·,saŋpaṇdhitthamaṅūtpti,makādiñapaplukatan·,maṅr̥ĕcaḥsĕsayutsami,tanhĕnanñamukyādi
,ṅaṣṭawwāmaṅdānepuput·,bacakanbantĕnpunika,makṣudipunsapuniki,maṅdentĕrūs·,diŕghgāyuṣāsaŋkaŕyyanaŋ||yaniŋbantĕnriŋhasagan·,saŋhyaŋsūkṣmāhida
mukti,sawenātĕnbantĕnpunikā,nemuṅguḥriŋtabansami,wentĕn·critthamaliḥ,riŋtabanetal̥ŕmuṅguḥ,pabaṅkit·mwaŋpaṅulap·,pĕṅambeyanprasguliŋ,hadandana
n·,makāmiwaḥlishapasaŋ||hĕlisemākapāṅawak·,hirasaŋhyaŋjanūŕkkuniŋ,hawanantĕgĕpbacakan·,baluŋbasaŋhattisami,hiṅucap·riŋsaśtrāji,hajipūŕwwakākā [ 22 ][21 21B]
21
turūt·,pĕbaṅkittekabhūktya,hantuk:hyaŋbrahmasujati,dewidūŕghgā,makādibhaṭaraghaṇā||riŋsoŕmmaliḥglaŕśaṅhā,miwaḥcarūcarūsami,masaṅgaḥmiwaḥhasaga
n·,kalāmañcasanakmaliḥ,mañcabalikrammāmaliḥ,miwaḥkalātabuḥgĕntuḥ,yadyanhekadaśarūdra,makṣudkalābhūṭasami,sanemuktya,hucapiŋhajihakṣarā||
wusmuktyarariskasomya,kahunduŕbhūṭanesami,mantukṅeliṅanpahuṅgwan·,kapr̥ĕliṇnāmaṅden·mwali,dados·bhaṭaramaliḥ,dewwākalābhūṭakumpul·,dado
smaraggātuṅgal·,naṅgaḥhaŕddhānareśwarī,pamuputña,dadoshiddhāsaddhāśiwwā||yanhidaṅwibuhaŋhaṅgā,dadosdewatanesami,keṅinsaŋhyaŋnāwwāsa
[22 22A]
ṅhā,catūŕlokaphalamaliḥ,rawiŋkalābhūṭasami,yadyandadostakṣūtakṣū,yaniŋmaseroserowan·,dadoswalyankontenāgsami,mwaŋwawale
n·,kasurakaŋwoŋnāgara||dadosdewanpatiwĕnaŋ,dewansampat·dewanlidi,dewanlĕsuŋdewanhumaḥ,dewankorinekapujji,dewaniŋpunapijĕdiŋ,sa
ṅgaḥsaṅgaḥmiwaḥgunuŋ,hupamiwintĕniŕmmālā,sarānehaṅgenṅĕmbanin·,sapunikā,kahucap·riŋsaśtrāgammā||tatwaniŋbhaṭaridūŕghgā,yĕsinaṅgaḥdūŕ
ghgādewi,yanhidaluṅhākahabyan·,saŋhyaŋśĕrīkapĕseṅin·,kalāniŋhidākacarik·,dewihummākaŋwinucap·,yaniŋkagunuŋhalas·,kahucap·hyaŋgi [ 23 ][22 22B]
22
riputrī,yanriŋpantun·,bhaṭariśrīsinambat·||hawinanm·mliṅgāriŋsmā,riŋdal̥mhidamāliṅgiḥ,knisapāhantuk:hida,bhaṭaragurūṅwastenin·,kawitbaṭa-
risucci,kahutusmaṅr̥ĕr̥ḥsusu,hĕmpĕhan·l̥mbuhir̥ŋhuga,bhaṭarisuccimĕmaŕggi,tansaḥñujur·,jagatgoḥparāyana||pal̥bwanhidahyaŋśiwwā,bhaṭa
raṇāmrikṣanin·,kapratisarāṅeliṅaŋ,jagrawuḥbhaṭarisucci,maminĕḥmĕspĕs·raris·,sdĕt:hĕmpĕhanemtu,masulub·ṅr̥ĕr̥ḥhĕmpĕhan·,hyaŋ
gaṇnārawuḥñapatin·,saddhāgaṅsuḥ,bĕbahosebaṅgras·||hiḥmemetansolaḥdewwa,bikaseñulubinsampi,mĕminĕḥṅaliḥhĕmpĕha
[23 23A]
n·,ṅrusakṣaśanandewatī,tanmanūt·riŋśastrajji,sokmabahanṅaliḥsusu,kantitemaṅutaŋsilā,bhaṭarisucciñahurin·,huduḥcahi,hdĕlantaŋmakāruṇnā
||nejanicahitārima,brahmāstranbiyaṅetampi,mtugniṅabarabar·,kadigunuŋpacaŋndāgdi,humurub:hikaŋgni,jagrawuḥbhaṭaragurū,sahañapārabinhi
da,ṅudyaŋhadikroddhabuddhi,gurāgaddhā,tanmānūt·riŋsolaḥde-wwā||wastuhadiṅdadudūŕghgā,kasmānoṅosnejani,dadipaṅuluniŋsmā,didal̥
m·toṅosmĕṅanti,nānakdadidūŕghgādewi,naṅgapsajicamaḥditu,muponinhaturanjagat·,tkaniŋpamĕṅgakṣami,yadiñcaru,hadimuponinmakjāŋ,hyaŋsu [ 24 ][23 23B]
23
ccimaṅdadidūŕghgā,nampihaturanwoŋmati,kahucap:hidamanaṅgap·,haturanprajjāpatti,saddhāsĕriŋhidamūkti,raris·śaśiḥknĕmrawuḥ,siyĕp:hanakemā
turan·,tanpoliḥhiddhāmamūkti,kĕgumine,hidañusup·ṅdadibhūṭa||kbuspanĕskaŋnāgara,haṅsĕṅanbhaṭarisucci,mañusup·sajroniŋtanaḥ,gĕ
rātkaŋbhūwanasami,bhaṭarakewĕḥminĕhin·,hyaŋnawwāsaṅhamanuluŋ,hpaŋbhayukrasṅampĕhaŋ,maṅdenñampūŕṇnayaŋkidik·,mĕrottawuk·,waṣṭañabane
nkasaṅhā||til̥mkawulanekocap·,patutemacarūsami,riŋpasaŕkoṭanāgara,tabuḥgĕntuḥjrokaŕddhinin·,saṣṭikapoṣṭikādi,rakṣaṇañcasar̥ŋ
[24 24A]
kumpul·,lawankaŋhabhicarūka,mañcabalikrammāmaliḥ,wusmamūkti,maliḥdadosdewidūŕghgā||husanñusup·riŋhijagat·,ñusup·riŋmānūṣamaliḥ,kraṇā
manatabĕtiphat·,ṅlĕmĕkinsarīrawyakti,ṅasaṅhār̥kewaṣṭanin·,ṅlukatkaraŋdaṅkalhiku,tūŕmāturan·riŋkmulan·,ñiriyaŋbhaktiriŋwiddhī,sapunikā,liŋniŋ
hajiśruttismr̥ĕtya||manāmpiśaśiḥkādaśā,ṅawitmaliḥpulāphali,hacihaciriŋbhaṭara,miwaḥriŋmanūṣamaliḥ,riŋkawitanmākasāmi,sahupākāranema
nūt·,maliḥmūktihyaŋsūkṣmā,magĕhaŋjagattesami,sapunikā,puṅku-ranmaliḥhucapaŋ||paṅkuŕ||yanpujyanhukupunikā,patutwĕnaŋmĕbantĕn·ñmayuti- [ 25 ][24 24B]
24
n·,ṅawit:hukusintāhiku,bhaṭariratiḥpinujjā,budakliwon·ma-hayuśarīradumun·,masusūŕbhanendāgsūŕyya,mawaṣṭāhapagĕŕwwĕsi||maṅkintmpĕ
klandĕpkocap·,tanlyanhidahyaŋpasupattikāpuji,lĕlandĕpsamipĕhayu,hodalansaŕwwāsañjata,yanwariggā,śaniścarakliwonhiku,bhaṭariśrīkaŋpinujā,
saŕwwatumuwuḥmahurip·||wraspatiwageniŋsuṅsaŋ,miwaḥśukr̥ĕkliwon·-ñamaliḥbhaṭarārūdr̥ĕtumurun·,ṅuripinsaŕwwabhūṣaṇa,sugimanek·,koca
pwaṣṭañanehiku,ᵒaṅgarawaggeduṅgulan·,tmun·halājayāwyakti||-nmāwnaŋmabyakāla,ṅluwarakĕn·,malaniŋśarīrawyakti,masmāyutmaṅdenhayu
[25 25A]
budakliwonñanekocap·,saŋhyaŋmahādewwāpinujjipuniku,haṅuripinbaluŋhuwat·,kaŋwoŋwnaŋsmāyutin·||yadinriŋsaṅgaḥkmulan·,tal̥ŕpatutmatura
nbĕbantĕnkidik·,kuniṅanmāliḥkawuwus·,rinśaniścarakliwonña,saŋhyaŋ-gurūpinujjakalāpunika,maturanriŋsaṅgaḥ,tal̥ŕñiriyaŋsubhakti||rawuḥhiŋjanmā
nesamyan·,masmāyut·,makṣanñanemĕṅuripin·,caŕmmādagiŋwwātsampun·,budakliwonpahaŋkocap·,saŋyaŋśiwwā,pinujjakalāpuniku,ṅilaṅakĕnmā
lanmanaḥ,maturanriŋsaṅgaḥmaliḥ||krulut·śaniścarākliwan·,hyaŋᵒiśwarāhidākocapkaŋpinujji,saŕwwamahlaŕtuwuwuḥ,tumpĕk:huyehucapaŋ,saŋhyaŋbrahmāpinujika- [ 26 ][25 25B]
25
lāpuniku,haṅuripisaŕwwāsato,tumpĕkwayaŋcritthamaliḥ||saŋhyaŋbharūṇāpinujja,haṅuripinkaŋsaŕwwamiṇnanesami,wnaŋmaturanbubuḥ,hutiḥhabhaŋlanta
ṅan·,donhintaran·,maliḥbuddhāwagĕklāwu,hyaŋᵒiśorapinujjā,haṅuripinhĕmaspipis·||śaniścaramanis·kocap·,watugunuŋ-
hyaŋśwaraśwattipinujji,magĕhakĕntutūŕtutur·,mwaŋṅuripinkaŋhakṣarā,tūŕṅodalinsaŋhyaŋśaraśwattihiku,hatututñaṅĕdaslĕmahaŋ,mandhusmakumkuman·wya
kti,wusmatiŕtthāmalabahan·,tūŕloloḥ,bañunpinaruḥkwastanin·,mratayaŋmaṅdenrahayu,tansocapanriŋwogcamaḥ,hakĕsore,kantihĕndagbintaŋhiku,dadoswahumasir̥pan·,puput·bratthāñaraśwati||
[26 26A]
yan·kwentĕnansaŋhyaŋśastra,tanlyanhiddhāsaddhāśiwwāmaṅaŕyanin·,riŋsakālāmaṅdenmanūt·,marupāhnĕm·sorohan·,yanpigĕspamaŕggi
nsaśtrapuniku,ṅawitmawaṣṭāhagamā,haṣṭādaśāwyaharāddhi||kapiŋrohajiwaṣṭaña,saśtraweddhāpūŕwakādinñasami,katigātaŕkkākā-
wuwus·,saŕwwatnuŋmwaŋwariga,piŋphatñanewedyawaṣṭañanemanūt·,salwiŕniŋsaśtrahusaddhā,saŕwwahaṅilaṅaŋwaddhi||kapiŋmāwyakāraṇnā,mu
ṅgwiŋgita,mwaŋpr̥ĕlambaŋginurit·,knĕmnitthawaṣṭanipun·,saśtrahuṅgwiŋpawilaṅan·,mwaŋriŋhaṅgā,hajiwgig·twaḥpĕpitu,narañjanapapasaṅan·mahulaḥ [ 27 ][26 26B]
26
halātosami||puputsampunpituŋpasal·,kawentĕnansaŋhyaŋśastramakĕsami,wentĕnmāliḥcritthadumun·,bhaṭarariŋkāmulan·,wahuṅantenma
gaŕyyakmulanpatut·,mwaṣṭāsaṅgaḥpanĕgtĕgan·,maṅdenlaṅgĕŋhawet:hurip·||punikār̥keṅawinaŋ,kahuripanjanmānemaksami,tanlyan·gnito
yabayu,paragayansaŋhyaŋtiggā,riŋkmulan·,kocapāhidakasuṅsuŋ,hapisandhumunsatwayaŋ,brahmāwiṣṇuᵒiśwarāddhi||tgĕsaŋmaliḥhapasal·,saŋhyaŋśi
wwāsaddhāśiwwanemakāddhi,miwaḥpramāśiwwagurū,phapupulansaŕwwadewwā,yanriŋhibu,pamrajanmaliḥkawuwus·,tal̥ŕtigāmĕbahuran·,kocapsaŋ
[27 27A]
hyaŋtiggāwyakti||tiggāpinakĕmbanhida,pamuputtāhiddhāṅiŋwantaḥhasiki,hibupr̥ĕthiwitatwāmuṅguḥ,parokniŋhakaśātatwa,hawananñaphatpatsuccinekā
hatūran·,riŋtṅaḥkĕkaliḥmuṅguḥ,bilaŋsampiŋsikisiki||sikaleŕronrondewwāphatpat·,saṅgaŕhahuŋmakĕmiwaḥlimassarī,limaścatumwaŋhabunkul·,sika
wuḥmañjaṅansalwaŋ,neriŋtṅaḥtpas·ṅruraḥwastanneku,kocapliṅgiḥsaŋhyaŋbrahmā,saṅgaŕhaguŋliṅgāwyakti||sane riŋmañjaṅansĕlwag·,saŋhyaŋwṣṇukocap·
hiddhāmaṅliṅganin·,limassarisanāmuṅguḥ,limascatuśrīmaliṅgā,yaniŋwentĕn·,maliḥdoŋmerūmerū,kocappasimpaŋsimpaṅan·,kahucap·riŋ [ 28 ][27 27B]
27
liŋniŋhaji||0||punikikaraṅanpĕṅahinhiddhāpadaṇdhāgdhewahunsarenā,riŋriyakawuhansibtan·huloniŋpurāmerūdeśasibtan·||0||
puputkatdunkaliḥkasurātriŋhidāpadaṇdhāgdhewayahn·jlaṇṭiksidĕmĕnriŋgriyatṅaḥbudakliŋ,duriŋdinā,śa,pwa,waramatal·,paŋ,pig·,4,śaśiḥ,saddhā
,hĕŋ,7,raḥ,9ᵒiśakā,1897||0||puputsinurāt·riŋhidāñomanhalit·sakiŋgriyatṅaḥbaleŕriŋdĕśabuddhākliŋ,riŋrahinā,ᵒa,pwa,warā
hukiŕ,paŋ,piŋ,5,raḥ1,taŋ,10,ᵒiśakā,1909.ṅhiŋhampurayaŋsasuratanpuniki,kataḥkasasaŕ,kiraŋraṅkuŋhogyasaŋṅawacen·,
[28 28A]
mĕmatutaŋ,dumadak:hidāhyaŋwidhiwadhāṅiceninkasobagyan·makāmiwaḥkarahaywankaliḥkadiŕghgāyuśansaŋhadr̥ĕwelontaŕhiki|| 0 || 0 . 0 .
hunikilontaŕhindik·gāmapatihurip·,mwaŋdewwabhūṭyajñuhā,kawaṣṭanin·.0|| [ 29 ]Kaca:Bali-lontar-gaguritan-panca-yajnya-350ppi.pdf/29