Gaguritan Sarasamuscaya

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ]PERPUSTAKAAN
KTR. DOKBUD BALI
PROP. BALI
G/XVII/9/DOKBUD

[1 1A]
63
gaguritan· śaraśamuścaya.
GAGURITAN SARASAMUSCAYA
[stamp] [ 2 ][1 1B]

[2 2A]
//0// ᵒaum̐ᵒawignāmastusidaṃ.nihan·gaguritan·śarāsamuścayā.ṅa.muŕ-
ddhāwakyāpanuhun·.pupuḥduŕmmā.ᵒaum̐hyaŋnarānarāyaṇnā,namastute,stirāhyaŋśarāswa-
tṭi,jayastumaṅgalā,sĕranār̥nuhusnirā,maṅgĕḥmalaniŋmipil·,śarāśamuścayā,linaro
nanyādadyaniŋgurit·.ᵒaum̐kĕsamāswamaṃsmpuŕṇnānamaḥ,sadoṣaniŋtrĕkayeki,doniŋkapi [ 3 ][ma2 2B
,1,
ṅgiṅan·,sindreŋpaṅrindhuniŋmanaḥ,mamindāsaŋkawi-lwiḥ,lwiḥhaṅeman·,sināhajāpupukpahit·.
ᵒaum̐swastihastusaŋparāsujaṇnā,sukaŕṣāsirāha-ṅapi,sr̥ĕdāmaweḥkĕsamāmwaḥsradāmaṅudāsinā,
hapantandhuwāriŋsastrādi,makādon·sĕda-ṇnā,tatwamhaśisiliḥhaśiḥ.tĕmbenyāmamipil·
maṅun·pĕlambaŋ,jināpwon·sr̥ĕphaṇnāśaśikr̥ĕ-ṣṇāpakṣāpiŋtigā,warāsuŋsaŋsakākalā,bhū

[3 3A]
thākalāmūŕtṭibumi,karuṇnāmuditṭā,hupekṣāmetripinriḥ.saŋhamipil·sadñājujuluk·kila-
rā,daŕmmāsewakaniŋwaŕṇni,mañjutṭipr̥ĕdeṣā,punpunan·dahātawanan·,wĕwayaŋṅannewwoŋju-
gil·,hadĕgelañjaŕ,sadāwuṅkukan·hagigis·.swastihastukalugrahākasumpuŕṇnan·,saŋnu-
rat·haṅwacenin·,mugirumĕsĕpā,tumus·sidālinakṣaṇnā,sapatuwuḥhikaŋᵒaji,bratṭā- [ 4 ][3 3B]
,2,
katā,nelwiŕl̥mbunan·dini.ᵒaum̐hayutr̥ĕddhiyaṣāwr̥ĕddhipradñā,sukāsriyaḥdaŕmmāwr̥ĕddhi,sĕntaṇnā-
wr̥ĕdistā,santutesaptāwr̥ĕdayaḥ,ᵒaum̐ᵒawigna-masñasidi,saktyaṃjayate,tatasrahastrĕsati-
ta.bĕgawwan·nawĕruccimupulhakĕn·,sarāsa-rāsaṅyaŋᵒaji,hastādaṣāpaŕwwā,gawebĕgawwan·
byaṣā,mataŋnyanṣirāṅastuti,ribĕgawwan·byaṣā,kunĕŋliṅaniresĕtuti.hanāsirāmahaŕṣi

[4 4A]
tankapiṅgiṅan·,kinātwaŋṅan·tribuwaneki,sirārumĕntashakĕn·,ptĕŋjñanan·saŕwwābawā,hanan·
dewwisatyāwatṭi,pĕtĕmwannirā,lawan·parāsarār̥śi.parāsutṭāritṅahiŋkr̥ĕṣṇādwipā,ṅa
rannirābyaṣār̥śi,sirātāsĕmbahĕn·,kamnaniŋṅwaŋmujarā,saraniŋgawekyāᵒaji,nihan·
kotamanyā,lwiŕhimawwan·mwaŋtasik·.ᵒan·kalihan·masmaṇnik·saŕwwāmulyā,maṅkanāsakwe [ 5 ][4 4B]
,3,
hiŋᵒaji,bĕratṭākatāgawenhirār̥śibyaṣālwiŕhantāsakaniŋ,hutamārasā,rahasyādñaṇnā
mĕkadi.konĕŋkotaman·saṅyaŋbratṭākatṭā,riŋdenyanṣirānityeki,pinakāmijiwwanā,
mĕkadisaŋkawiwarā,lwiŕsaŋprabucujāneki,pajiwwaniŋwadwā,lwiŕhaṅusiŕwigaweki.tatanhanā
tatwāᵒajiriŋbwaṇnā,tanpakāsrayāhikiŋ,byaṣāwĕcanā,kadihaṅganiŋsarirā,byaktāyāta

[5 5A
nhaneki,yātanpĕsrayā,lwiŕhikaŋsaŋᵒahare-ki.lawan·waneḥkotamanisaṅyaᵒajyā,yananā
tlas·ruṅwani,rasanikiŋtatwā,pisaniṅun·jugāsirā,hahyunārumĕṅwani,lwiḥkatantarā,lwiŕ
gitṭāwenuwinadi.lwiŕniŋṅwaŋrumĕṅwasusabdhaniŋkwoŋ,wus·rumĕsĕp·riŋhati,laṅĕniŋswaranya,ha
maṅun·rasaniŋcitṭā,tatanhanāgantaneki,kahyunārumĕṅwā,sabdhaniŋgagak·haṅr̥ĕ‌siŋ. [ 6 ][5 5B]
,4,
samaṅkanāliŋbĕgawwan·warārucyā,pĕnamaskaranireki,riŋbĕgawwan·byaṣā,nhĕŕhamujārakĕnā
,kotamaniŋsaṅyaŋᵒaji,hikihināranak·,śarāsamuścayājati.hikaŋśarāṅaran·wiśeṣa
niŋtatwā,samuścayāmupulaniŋ,nyan·mataŋnyan·,hikisamuścayā,ṅaraniŋkisaṅyaŋᵒaji,gawe
nnirābĕgawan·warārucci.nyan·pitkĕt·bĕgawwan·wesampayaṇnā,riŋmahārajābupatṭi,

[6 6A]
saŋjaṇnāmejayā,kalaniŋcumaritakĕn·,bĕratṭākatṭāmikadi,yātikimimitan·,śarāsamuścaya
jati. ||pupuḥsĕmarandanā.—samṣarālantĕtujon·hurip·,saŋjaṇnāmejayācniŋ,salwiŕwa-
rāwaraḥ,midaŕtṭāyaŋcatuŕwaŕggādaŕmmā,haŕtṭā-kamāmokṣā,salwiŕpawakanyā,salwiŕpaṅlakṣa
ninhipun·,hirikiwentĕn·samyan·.dagiŋ-newentĕn·hiriki,muṅguḥriŋsanelyanan·,ya [ 7 ][6 6B]
,5,
niŋhirikitanmaṅgaḥ,boyāwentĕn·riŋlyanan·,muṅguwiŋkĕsinahanyā,hirikimimitanhipu
n·,wentĕneriŋsanelyanan·.riŋsaŋkataḥsaŕwwāmurip·,wantaḥdumaddhimanuṣā,sanemĕlakṣa
ṇnā,ṅlakṣaṇnayaŋjlemlaḥ,mariŋr̥ŕṇnāsolaḥhalā,wantaḥriŋlakṣaṇnāhayu,pikoliḥdado-
s·manuṣā.hawanan·sampunaŋsdiḥ,hantukelacuŕdaridrā,haguŋhagĕtaŋdimanaḥ,punapike

[7 7A]
hawinanñā,dwaniŋmewĕḥsidāpaṅguḥ,dumaddhidadosmanuṣā.yadyastucĕndalāyoni,manr̥ĕstidu
maddhijadmā,jatiwantaḥmahutamā,dwaniŋhipun·mañidayaŋ,nuluŋdewek·kĕsaŋsaran·,mĕsĕda-
ṇnāhantuk·patut·,kotaman·manumaddhijadmā.jadmānetanbĕlakṣaṇnahin·,lakṣaṇnāhayuki
nucap·,kaṅgĕḥpĕñakit·punikā,mĕnados·tamban·nĕrakā,sat·jadmāsakit·maṅruruḥ,gnaḥ [ 8 ][7 7B]
,6,
tankoṅgwanantambā.dwaniŋhasapunikāraris·,pikantĕnanñāsĕtatṭā,dagiŋhipun·satatisaŋ,
tanpisan·mĕmaṅgiḥsukā,sakālwiŕpidabdabñā,tĕpĕṅannesidāmaṅguḥ,dumaddhidados·manuṣā,sa
kiŋmewĕḥsidāpoliḥ,manr̥ĕṣṭidumadijadmā,waluyāhandan·kaswaŕggā,salwiŕhaneṅawinaŋ,ña
laŕraŋtanṣidāmwaḥ,punikāmaṅgĕhaŋtuhu,maṅdāsidākĕlakṣaṇnāyaŋ.dwaniŋmañadmanemaṅki,

[8 8A]
n·,gnaḥmalāhayuwantaḥ,riŋkĕditwan·mikolihaŋ,woḥpĕgawenñāwastanyā,jatiwantaḥhasapu
nikā,lwiŕpĕgawehalāhayu,pacaŋbuktiriŋkĕditwan·.riŋtlasñāmamuponin·,kandhugimaliḥmĕña-
dmā,nuwut:hugiwĕsaṇnanyā,woḥpĕgawenesubā,wĕcaṇnāmatgĕs·lahad·,lahad·siṣābosaru,satu
raḥniŋtambāmatṭā.hiṅgiḥpunikāṅawinin·,jroniŋpalindĕŕtitahe,bulakbalik·swaŕggānĕrakā,ṅhiŋ [ 9 ][8 8B]
,7,
halāhayuniŋhulaḥ,hulaheriŋkĕditwan·,tanpĕwoḥsujatin·hipun·,dwaniŋmaṅkin·kabwatanñā.la
kṣaṇnānekawon·bcik·,samāpawoŋṅan·manuṣā,haṅbospisan·hinucap·,tanbinākdepa-
nkilap·,sĕmaliḥktil·kniyaŋ,hawinan·patitis·tuju,hasiŋmĕlarapan·daŕmmā,salwiŕsaneṅaŕddhi
nin·,rwatiŋragāsarirā,hutawimĕpalāswaŕggā,maliḥyaniŋwentĕn·ṅĕniyaŋ,manr̥ĕṣṭimanumadijadmā,

[9 9A]
tulak·riŋsĕdaṇnāpatut·,kĕdalonaŋsugiḥwiŕyyā.lobāhidĕpñātanmari,kinucap·jadmāsaŋ-
kalā,saŋmanumadikĕmanuṣan·,dyastumadaŕmmāsĕdaṇnā,tan·rwat·sakiŋsaŋsarā,yanmaliḥtu-
mitishipun·,talĕŕkinucap·saŋkalā.dwaniŋ-tityaŋsapuniki,maṅulapin·maṅujiwat·,mapitu
tuŕmapidaŕtṭā,muṅgwiŋdagiŋpajaŕtityaŋ,misarataŋhaŕtṭākamā,maṅdāmĕsadaṇnāpatut·,sampunaŋtula [ 10 ][9 9B]
,8,
k·riŋdimmā.sapunikaṅĕwaṅṣitin·,keṅin·tanwentĕn·ṅĕr̥ṅhāyaŋ,rihantukan·mewĕḥkĕbawo
s·,ṅlakṣaṇnayaŋkĕdaŕmman·,punpikehawinanñā,kandhugesanemaṅgĕḥpatut·,yaniŋhaŕtṭākamāsa
dyan·.daŕmmanegarap·piŋriyin·,dwaniŋsinaḥmĕñidayaŋ,mikolihaŋgaŕtṭākamā,sapunikāwya
ktinñā,pacaŋniŕddon·mikolihaŋ,haŕtṭākamānekĕwuwus·,yan·sakiŋlempas·riŋdaŕmmā.=

[10 10A]
||maṅkin·pupuḥsinom·.mimitan·daŕmmā,mwaḥlakṣaṇnādaŕmmā.—muṅgwiŋhidāsaŋpaṇditṭā,saŋ-
ṅamoŋdaŕmmākapuji,kĕsayaŋṅaŋgantuk·hidā,reḥsukājatikĕpaṅgiḥ,tanpisan·saŋsugiḥ,dwaniŋsugiḥ
hekĕwuwus·,boyājatimaṅguḥsukā,lobahindriyānetanmari,dwaniŋkantan·,kĕgodāba
hanbiyaḥparā.dwaniŋsanemĕwastādaŕmmā,maŕggikĕswaŕggan·maṅilis·,muṅgwiŋkĕdaŕmman·punikā, [ 11 ][10 10B]
,9,
kadiprahuyanhu+(pa)mi,maṅgĕḥjalaŕran·sujati,dwaniŋhibagyāṅĕlantuŕ,sidāṅalintaŋsagarā,sapunika
yanhupami,sandaŋpatut·,daŕmmānehaṅgen·jalaŕran·.saŋyatṇāṅulatihaŕtṭā,kamāmokṣāmi-
nakadi,huniŋpacaŋtanpĕmalā,naṅhiŋsaŋyatṇāmĕmriḥ,daŕmmāhaṅgen·mĕñalarin·,sinaḥmapiko
liḥhipun·,dyastuhacĕpan·kemawon·,mapikoliḥkĕwastanin·,saṇdhaŋpatut·,daŕmmāpu-

[11 11A]
nikāmaṅgĕhaŋ.kadimijil·saṅyaŋsuŕyyā,ṅicalaŋptĕŋṅeriŋbumi,sapunikāhimanuṣā,neṅamoŋdaŕ
mmāsujati,salwiŕcoraḥñalisik·,dwaniŋsaŋmĕñadmāhiku,nenistāmadyāhutamā,sokpa
tutekĕtindihin·,tlĕb:hipun·,sinaḥsidākĕhacĕpaŋ.maliḥkotamaniŋdaŕmmā,pinaṅkan·wĕsaṇnā
lwiḥ,tibāriŋsaŋṅĕlakṣaṇnayaŋ,kaliḥkaṅgen·-pr̥ĕkanti,hantuk·saŋpaṇdhitṭālwiḥ,cutĕt·daŕmmāne [ 12 ][11 11B]
,10,
kĕwuwus·,paṅlukatan·jagattigā,dwaniŋsaŋpagĕḥṅanutin·,daŕmmāpatut·,lwiḥniŋsadyāhinuca
p·.kĕbawos·hantuk·saŋprajñan·,kulāmitra-nñātanheliŋ,ya∅dyastun·jāmaṅumbarā,mlakṣaṇnā
ṅipil·ṅipil·,kekĕhaṅgen·mĕñambuŋhurip·,dwaniŋkĕsujatinipun·,kaditoyāyanhu
pamiyaŋ,nemtĕṅin·tbuṅilis·,boyātbu,kewantĕn·poliḥtuluŋṅan·.sarĕŋrawuhiŋ-

[12 12A]
bun·padaŋ,netampĕk·riŋtbusami,sarĕŋhipun·katuluṅan·,keṅin·sapunikāwyakti,saŋ
maṅgĕḥriŋdaŕmmāsatiti,haŕtṭākamāyaṣāhiku,sarĕŋkĕhaṅkus·samyan·,yan·jadmāmlakṣaṇnā
bcik·,nitishipun·,sakiŋswaŕggāhokasan·.bagus·jgeg·tuŕmaguṇnā,kwaṣālanṣukāsu
giḥ,wĕsaṇnan·tiṅkaḥñāmlaḥ,rahayumaṅkin·kĕbikti,maliḥsiyos·kapihuniŋ,riŋwatĕshala, [ 13 ][12 12B]
,11,
s·paṅkuŋ,maliḥriŋsagnaḥgnaḥ,salwiŕsanemakewĕhin·,twinhipun·,kalāmaliḥmariŋpayudan·.tankĕ
tamanan·saṅkalā,hidāsaŋdaŕmmākĕbudi,dwaniŋ-pĕgawenemlaḥ,sidārumakṣamĕṅĕmit·,maliḥ-
siyosan·kabukti,hanak:histrihanom·hayu,hanebaṅkit·hasin·sinandaŋ,wikanmaṅe
nakinlaki,humaḥluwuŋ,nebcik·matumpaŋtu-mpaŋ.paṅan·hinum·kĕhebĕkan·,saŕwwamo

[13 13A
lemolemaliḥ,kaliḥsaŕwwāmahĕl·,-mas·maṇnik·minākadi,punikādruwenesami,ha
ntuk·saŋdaŕmmākatuhu,bkĕlpañjak·paliṅgihan·,pacaŋṅrawuhaŋdiri,marĕp:hipun·,mantuk·riŋsaŋdaŕmi
kā.lwiŕparaniŋkdis·katak·,keṅin·ṅrawuhaŋdiri,riŋsemeŕmiwaḥriŋtlagā,mawinan·saŋja
grābudi,kaditankĕtitan·pati,hindik:hidāpagĕḥpuguḥ,misarataŋkĕñadbahan·,hutawi [ 14 ][13 13B]
,12,
kĕsugyan·maliḥ,ṅhiŋkatuhu,kalāmisarataŋdaŕmmā.kadisinaḥñambak·siraḥ,hikalāmr̥ĕtya
ṅuṅṣi,noṅos·mataṅṣihan·hidā,ñujuŕ-ṅul̥ŋnekĕhapti,lwiḥkadaŕmikaniŋbudi,maliḥyaniŋ
jadmānewruḥ,neṅintanumpak·riŋsiraḥ,hikalantakātanmara,sinaḥhipun·,tanpisan·lo
kāriŋmuinuiḥpaṅan·.punapimaliḥmlakṣaṇnā,netanpatut·minākadi,punikākehawina

[14 14A]
nñā,muŋpuŋbajaŋṅepatitis·,panĕdĕŋragānepu-niki,haṅgenmĕsadaṇnāhayu,nujuhaŕtṭādammā
jaṇnā,dwaniŋkwateliŋṅṣir·,binālaṅkuŋ,riŋhalit·bajaṅekocap·.haṅdenñālalaŋṅetwā,ne
sampunhatĕp·tuŕhakiŋ,tlas·tajĕpñāpunikā,tiyos·hupāsamāmaliḥ,haliḥtajatikĕwa-
stanin·,maṅgĕḥhupāsamātuhu,withalit·liṅṣiŕdadinñā,loŋsalwiŕriŋpiranti,ragāhiku,ka [ 15 ][14 14B]
,13,
,daŕmmāyakṣana
diwatṭāpithāslesmā.cetṭāpiṭāslesmākocap·,watṭāpambĕkan·kaŕtinin·,pitṭāñalikĕhaŕto
saŋ,slesmālamadkĕtgĕsin·,punikāmawak·piranti,pirantin·ragānekukuḥ,yanpunikājatitunā,tunā
kĕkwatnneraris·,dwaniŋhipun·,mahaṅgĕḥpirantiniŋragā.=||pupuḥgināddhā.mimitan·daŕmmāla
kṣaṇnā.=parikandaniŋmañadmā,halitebajaŋmaṅanti,bajaŋṅetwāmĕṅantosaŋ,yanṣampun·-

[15 15A]
twānekĕpaṅguḥ,kocap·sampun·,riŋbabinan·kalantakā.punapimaliḥkĕhantosaŋ,wantaḥpadĕmeṅĕ
raris·,mawinanñāhutṣahayaŋ,bwat·lakṣaṇnanepatut·,nemĕwastāmr̥ĕtyupunikā,wantaḥmati,-
lwiŕpinakit·pahaṅurĕgnyā.hawinan·tuwuhetunā,yaniŋtunāpunaŋhurip·,rawuḥpadĕmepunikā,-
dwaniŋsampunaŋtanruṅu,sarataŋmaṅutṣayaŋ,ṅaŕ-ddhibcik·,nuntun·rawuḥriŋkaditwan·.tĕpĕŋṅa [ 16 ][15 15B]
,14,
nhugiñidayaŋ,muṅpuŋsdĕŋhanom·maṅkin·,durusaŋ,ṅlakṣaṇnayaŋ,sanemĕsadaṇnāpatut·,dwaniŋhuri
peyāmaṅobaḥ,sirāhuniŋ,pĕṅrawuḥsedānepacaŋ.maliḥtanwentĕn·ṅoŕtṭāyaŋ,kalāse
dāneṅrawuhin·,dwaniŋyāhikadaŋwaŕggā,rawuḥriŋtunon·manutug·,muṅgwiŋnenutug·wkasan·
,maṅgĕḥkanti,kalaniŋdados·piṭārā.wantaḥhalāhayun·solaḥ,ṅlantuŕnutug·riŋmaŕggi,daŕmmā

[16 16A]
sĕdaṇnāsarataŋ,deṅabiḥpacamĕnuntun·,nemaṅgĕḥkantin·hidewwā,mĕñarĕṅin·,keṅin·rawuḥriŋ
kĕditwan·.kĕtatwan·kadaŋwastanñā,rikalādewwāṅĕmasin·,niṅgalin·ragāsarirā,wadagenistā
kĕwuwus·,pĕmuput·raris·kĕhĕntuṅaŋ,yanhapami,tanbināblahan·cawan·.kĕsuṅkĕmin·hantu
k·kadaŋ,jroniŋlakṣaṇnātwi,pamuput·padāmatiṅgal·,samyan·mĕṅaliḥhuṅkuŕ,dwaniŋdaŕmmā- [ 17 ][16 16B]
,15,
nesarataŋ,maṅgĕḥkanti,ṅulatiyaŋswaŕggālannĕra-kā.kĕdaŕmmanehĕntohaluyā,kĕpatutan·kĕ
wastanin·,lwiḥsatṣat·kĕsugihan·,naṅhiŋlasyāneriŋkayun·,l̥wiḥtatakannepunikā,riŋ
panĕs·tis·,punikāsujatitambā.prayaścitṭāṅĕl̥buŕmalā,samyag·ñaṇnanejati,wruḥriŋta
twāsukṣmā,kabuwatan·hutamālaṅkuŋ,sanemikolihaŋmokṣā,ᵒahimṣāmaliḥ,tanmĕmatimati

[17 17A]
kocap·.sĕmaliḥtambrāgĕdĕgan·,sukāsĕkalākwastanin·,sujatikinucap·tuṅgal·,tatujo
n·ᵒagamāhiku,tanṣandaŋmaliḥsaŋsayā,riŋkwastanin·,l̥wiḥmoliḥswaŕggālanmokṣā.dwaniŋ
padamabinayan·,pidabdabemañuṅkĕmin·,maliḥbiṅuŋṅeṅawinaŋ,boyāmaṅgĕḥkaṅgĕḥpa
tut·,kasĕṅguḥriŋgwāliṅgaḥ,minākadi,kotaman·saṅyaŋᵒagamā.hawinan·sampunaŋdewwā [ 18 ][17 17B]
,16,
,coṅaḥriŋhanakeliṅṣiŕ,patutcucud·-mapinunas·,maṅdeledaŋhidāṅuruk·,dwaniŋ
sanemĕwastādaŕmmā,lwiŕl̥lipi,pĕmaranñā-tanñagĕŕraŋ.keṅin·rawuḥsakiŋklod·,sakiŋka
loŕhil̥lipi,srutinedumun·bawosaŋ,catuŕweddāmaṅgĕḥtuhu,kaliḥsaṅyaŋdaŕmmāśastrā,wa-
ntaḥsamr̥ĕtṭi,muṅgwiŋtgĕsñāpunikā.saṅyaŋsrutinekinucap·,maliḥkinucap·samr̥ĕtṭi,pa

[18 18A
tut·haṅgen·pr̥ĕmaṇnā,tinutin·haṅgen·pituduḥ,riŋsakālwiŕkabwatan·,yanhanutin·,la
ntuŕhulaheriŋdaŕmmā.muṅgwiŋhidāsaṅyaŋweddhā,hidāmaṅgĕḥmaṅāmimit·,pinaṅganiŋcatuŕwaŕṇnā
,nadab·paṅr̥ĕṣṭyan·kĕwuwus·,maliḥnadab·pr̥ĕtiṅkaḥñā,sikisiki,rawuḥjagatesamyan·.
maliḥsaŋcatuŕhasramā,nematgĕs·brahmāca-ri,gr̥ĕḥᵒaṣṭāwanāprastā,maliḥbisukākĕwuwu [ 19 ][18 18B]
,17,
s·,salwiŕhuwusan·mawak·,jroniŋdadi,hutawimaliḥmawak·.hawinanñāsaṅyaŋweddhā,sandaŋ
papaliŋhĕhiŋhati,mĕsĕdaṇnāhityaṣā,kaliḥpuraṇnākĕwuwus·,dwaniŋhajriḥsaṅyaŋweddhā,riŋsaŋkdi
k·,huniŋṅeriŋpĕplajahan·.hiḥdewwādewwāpirĕṅaŋ,hdāñen·hidewwāmati,mahimĕmahĕ
kinbapā,r̥kesapunikātakut·,samaliḥsandaŋheliṅaŋ,sakālwiŕ,kĕkcap·hyaŋcatuŕweddhā.

[19 19A]
sujatinnemwastādaŕmmā,maliḥkĕkcapemijil·,sakiŋsĕmr̥ĕtṭipunikā,keṅinan·daŕmmākĕwuwus·
,kaddhugiholiḥsaŋsaptā,daŕmmāwyakti,siptānesatyāwĕcaṇnā.saŋhaptākaṅgĕḥsĕraddhā,maṅgĕḥdado
s·gurusucci,keṅin·mĕpahicātatwā,makātĕtagākĕwuwus·,wyaktikĕwastanin·daŕmmā,siliḥ
tuṅgil·,maṅgĕḥlwiḥdaŕmmāhinucap·.daŕmmāsrutṭimaṅgĕḥpisan·,sanataṇnādaŕmmāmaliḥ,kĕbya [ 20 ][19 19B]
,18,
ktoyaŋᵒiṇdhudaŕmmā,daŕmmāsamdhatṭikĕwuwus·,ke-ṅin·mĕwastādaŕmmāśastrā,ṅlantuŕmaliḥ,mawastādaŕ
mmāśistācarā.rikalaniŋsatyāyugā,prabhumanumadabdabin·,rikalātretṭādwāparā,ya-
jñāwalkyākĕwuwus·,sarĕŋsaṅkāmwaŋlikikā,kaliyuggāmaliḥ,holiḥr̥śiparāsarā.maliḥ
wentĕn·pawilaṅan·,wtusakiŋkĕlantarin·,hantuk·sarirāpunikā,maliḥbĕbawosan·lanka

[20 20A]
yun·,netanñuṅkanin·hidewwā,mĕṅawini-n·,kadukitanṣahakit·manaḥ.punikāsampu[strike]naŋpisa
n·,hidewwāṅlakṣaṇnāhin·,sampunaŋtanṅaṅgesukat·,muṅgwiŋsolahekĕwuwus·,paṅriṅkĕs·daŕmmā-
wastanñā,neṅiwaŋṅin·,sampunaŋṅĕlakṣaṇnā-yaŋ.solaḥsaŋśistāsaŋhaptā,satyawĕcaṇnāmaṅi
lis·,kaliḥṅasoŕraŋᵒiṇdhriyā,jatisajānru-stumus·,tanmarimĕdasaŕdaŕmmā,bcik·hanutin·, [ 21 ][20 20B]
,19,
yankĕsidan·mĕwastādaŕmmā.muṅgwiŋhidāsaṅyaŋdaŕmmā,ñusup·mahiliḥmariŋbumi,tanwentĕn·kaṅkĕni-
nhidā,hidātalĕŕtanmĕṅaku,keṅin·tanmĕpranaḥhidā,riŋsakālwiŕ,tanbināpyanak·luḥjahat·.-
sanetanhuniŋṅinbapā,dwaniŋtanwentĕn·kaṅkĕnin·,ṅaṅkĕnin·ṅaṅgen·pyanak·,hidāsapuni
kātuhu,tanwintĕn·ṅaṅkĕninbapā,dwaniŋrimbit·,sidāneriŋhulaḥdaŕmmā.hawinan·pi

[21 21A]
rĕŋhimpĕsaŋ,nekinucap·daŕmmājati,yanṣudā,sampun·mirĕŋṅaŋ,r̥ṣĕp·cumponin·riŋkayun·,
kadinewawukatuŕraŋ,yantanṅĕliyaŋṅin·,sampunaŋpisan·niwakaŋ.muṅgwiŋjadmānetanpisan·,-
maṅaddhiālakṣaṇnābcik·,nemĕwastādaŕmmāsĕdaṇnā,waluyābĕblukan·pantun·,br̥ĕkantaluḥsa
menyā,sinaḥjati,kawentĕnnetanpaguṇnā.sahulahiŋpr̥ĕtakjaṇnā,tanpoliḥdaŕmmākamā- [ 22 ][21 21B]
,20,
di,padĕm·kabwatanharipñā,kabwatanñānelampus·wantaḥmaliḥmanumadyā,boyāhuniŋ,riŋkĕbwa
tan·daŕmmākamā.punikāhipr̥ĕtak·jaṇnā,pidabdab·hipunehurip·,boyāpadĕmñākĕma
naḥ,hiddayaŋraṣayaŋhipun·,tanbināsĕkadi-padaŋ,hidup·mati,jroniŋtumbaḥpadĕm·bwat·.
maliḥjadmāpariwadā,riŋkandaniŋdaŕmmājati,sakiŋpuṅguŋñāṅawinaŋ,tlĕb·riŋhulaḥtanpatut·,

[22 22A]
hasiŋmiturut·putuinikā,sinaḥmaṅgiḥ,kĕsakitan·kĕsaṅsaran·.maliḥhitambĕt·hinucap·,
nelempas·riŋhulaḥjati,ruwatñāsakiŋnĕrakā,manadiburon·tanhuruŋ,dwaniŋhipun·baṅĕ
t·ñasaŕmanumitis·,saŕwwāpranikambiŋsbo.panuñcap·panumadyanñā,pĕmkashipun·tumitis·,ja
dmāl̥tuḥnistāpisan·,sakit:hatin·hipun·-mal̥ṅku,nandaŋwiraŋkĕsaṅṣaran·,sdiḥkiŋkiŋ,tamĕ [ 23 ][22 22B]
,21,
maṅgiḥl̥ganmanaḥ.hawinan·hasapunikisandaŋ,bwataŋṅlakṣaṇnahin·,mas·tankĕwnaŋriŋnampas·,ta
nṣidājagākĕpaṇdhuŋ,manugtug·riŋsedanhidā,mas·ᵒutami,ruruḥmandāmikolihaŋ.yadyastu
baṅĕt·saṅṣarā,pikolihesidāmĕhurip·,hantuk·pituluŋpĕbahaŋ,yandĕgdĕg·pagĕḥriŋpa
tut·,sugiḥragānerapaṣāyaŋ,deniŋjati,daŕmmānemaṇnik·saŋprajñan·.ruruḥsarataŋhu

[23 23A]
latiyaŋ,kadinesampun·kapihuniŋ,mas·maṇnik·mahāprajñan·,dwaniŋtanṣidākĕpandhuŋ,maliḥ
tanwentĕñaṅkalā,sakālwiŕ,tanṣidāpacaŋ-ṅrusakaŋ.sĕmaliḥpihuniŋtityaŋ,saŋñidayaŋmĕ-
ñuṅkĕmin·,muṅgwiŋkĕdaŕmman·punikā,boyākehidāmĕmaṅguḥ,mĕkadipaṅupājiwwā,hawina-
n·tanpoliḥṅasag·.pikolihaŋjĕjaṅanan·,kaliḥtoyāsakalwiŕ,hampaŋmoliḥsaŋnunasaŋ, [ 24 ][23 23B
,22,
mĕkadihipahaṅanhinum·,punikimaliḥheliŋṅaŋ,kahataḥhugi,jĕjaṅanneriŋhalas·.keṅintukade
riŋhalas·,tanlĕtuḥdal̥m·lanbr̥ĕśiḥ,matoyāsucciniŋmalā,maliḥkĕsuluhan·hantuk·,sinaŕ
galaŋsaṅyaŋᵒulan·,tan·mriḥsugiḥ,maṅdātankalak·sepā.kayāmaweḥmlakṣaṇnā,noṅo
s·ṅaṅṣuŕsajroniŋ,ṅlakṣaṇnāyaŋkĕdaŕmman·,saŕwwiyaŋhaŕtṭāneruruḥ,slaniŋhaṅkĕp·papisan·,

[24 24A]
kadisampi,kĕñjĕkan·madagiŋhugā.milĕḥmĕmatĕk·riŋsawaḥ,sambilaŋhipun·mĕṅambis·,
padaŋsiŋpahĕk·tĕdanā,[strike]sajroniŋmaŕgginhipun·,pawwāsaṇnāhipunlĕgā,moliḥbukti
,sĕkadil̥mbupunikā.maliḥsiyos·kĕbawosaŋ,kalintaŋwibuḥwyakti,nemaparab·saŋṅyaŋ
daŕmmā,dahat·kasukṣmālaṅkuŋ,tanbināriŋtampak·hulam·,mariŋwaraḥ,ṅhiŋkĕruruḥhugihi [ 25 ][24 24B]
,23,
,catuŕwaŕṇnā.
dā.holiḥhidasaŋpanditṭā,tataklandhuḥhinānampi,mĕparab·hidukāsukā,maṅgĕḥdĕdĕk·mĕ
pakayun·,maliḥmaṅusahāpisan·,ṅlakṣaṇnahin·,maṅdāsidāṅamolihaŋ.= ||0|| pupuḥdaŋ
daŋ.catuŕwaŕṇnā.—parikandan·catuŕwaŕṇnāmaṅkin·,kapidaŕtṭā,dumun·kĕhuniŋṅayaŋ,brahmaṇnāmukyanwaŕ
ṇnāne,kĕsatriyāwesyāmaṅukuŕ,punikāsaŋketrini,samidwijatihidā,dwijatitgĕshipun·,hĕ-

[25 25A]
mbas·piŋkaliḥhinucap·,kalanhidā,tlĕb·magu-rasubakti,katiwakin·saŋsaṅaskarā.hawinanñā
samidwojati,makātigā,ṅhiŋhisudrāwaṅṣā,nekapiŋpat·waŕṇnāne,hĕmbas·hapisan·kĕwuwus·,
boyākeṅinkatiwakin·,lwiŕbratṭāsaŋsĕkarā,boyāmĕpasramanhipun·,parikandān·waŕṇnākĕ
pat·,ṅgīḥpunikācatuŕwrṇnākĕwastanin·,tanwentĕn·kĕlimāwaŕṇnā.śwādaŕmman·saŋbrahmaṇnāmĕ- [ 26 ][25 25B]
,24,
ṅaji,mwaḥmayadñā,lan·mĕdaṇnā,matiŕtṭā-mahniŋhniŋṅe,ndatanmarimĕpitutuŕ,ṅrayonin·yajñā
maliḥ,kaliḥnaṅgap·daṇnāpunyā,maliḥbĕbratṭan·kawuwus·,riras·keṅin·wilaŋṅanñā,daŕmmāsa-
tyādaŕmmāwapāpiŋhĕmpat·niki,limāwimatṣaritwā.hriḥtitikṣāhaṇnasuŕyyāmaliḥ,yajñādaṇnā,
dr̥ĕdimwaŋkĕsamā,jaṅkĕp·roras·pawilaŋṅe,daŕmmāsatyānepamuguḥ,tapāneyākatgĕsin·,

[26 26A]
midabdab·misakit·ragā,maṅdāmanĕtĕpinlaku,makiraŋṅin·wĕwnaŋṅan·,daŕmmākocap·,landuḥsa
jroniŋhati,wimatṣaritwātanhiŕsyā.hriḥhedal̥m·saṅĕt·ṅĕrikanin·,ṅedal̥maŋ,risa
ndaŋkimudaŋ,titikṣātanbaṅĕt·runtik·,hanāsuŕyyātgĕshipun·,tanbaṅĕt·mrasābiṅit·,riŋka
hiwaŋṅanhanak·,yajñānemamujātuhu,daṇnānemĕdaṇnāpunyā,dr̥ĕṣṭicniŋ,kĕsamātatanbĕle [ 27 ][26 26B]
,25,
daŋṅin·,bĕbratṭan·saŋbrahmaṇnā.saŋkĕsatyāpatut·mahurukin·,saṅyaŋweddhā,ñabran·magni
gotrā,mayajñāṅamoŋjagate,r̥ṅhāmariŋpañjak·ruṅu,rawuhiŋsakulāwaŕggi,tanmarimarimĕdaṇnā
punyā,yan·sampun·sidakĕlaku,swaŕggālokākĕbuktyaŋ,riwkasan·,manut·riŋmanuṣāmr̥ĕtṭi,
tanwĕnaŋjñĕk·kendriyā.mwaḥsaŋwesyāmĕṅajimapunyāmaliḥ,riŋbrahmaṇnā,mwaŋriŋkĕsatriyā,

[27 27A]
kalanepadāwaṣanne,manujudinārahayu,kĕdumdhumin·daṇnāsami,sĕkataḥsaŋmapinunas·,riŋ
hyaŋtrighnimanuhan·,saṅyaŋhaghnitĕtigāwilaṅanñā,ᵒahawañāgaŕhaspati,lan·citṭāghnihinu
cap·.ᵒahawanyāhikaŋghni,pĕṅratĕŋṅan·,haṅgen·ṅratĕŋṅin·paṅan·,haneṅaran·gaŕhaspa
tine,ghnipĕwaraṅantuhu,maṅgĕḥsakṣyaniŋmabuñciŋ,wit·citṭāghninehinucap·,paṅĕsĕŋṅa [ 28 ][27 27B]
,26,
n·saŕwwatuhu,punikāghnitĕtigā,kotamā-yaŋ,holiḥsaŋwesyāmamukti,miliḥmariŋswaŕggā
hokasan·.swadaŕmmāsaŋsudrānebakti,riŋsaŋtigā,keṅin·sahāsidan·,yanwusledaŋ-
saŋtigāne,sinewakāhantuk:hipun·,rwat·malanhipuraris·,dwaniŋhipun·sidākaŕyyā,ka
daliŋbhaṭārāmanu,riŋhimanuṣāmr̥ĕtṭikinucap·,wantaḥtuṅgal·,saŋsudrānekĕhisti,maṅgĕḥriŋ

[28 28A]
daŕ,ᵒāsewakā.pradewentĕn·pahindikan·sapuniki,pikantĕnñā,saŋkĕsiṇnātriyā,kaweriweri-
nhulahe,saŋbrahmaṇnāhaṅrapu,cahuḥriŋtaṅan·tanmari,sawesyāyuḥyāriŋkaŕyyā,mĕdagaŋka
liḥmĕmacul·,saŋsudrāl̥mĕḥñawitṭā,riŋtriwaŕṇnā,paṇdhitṭāduṣilābudi,sujaṇnāniṅgal·swādaŕmmā.
saŋbrahmaṇnāṅaliñek·tanmari,mitrāwakyā,strilwiḥduŕsilā,sĕmaliḥwaṇnāpraptāne,saŋbwat· [ 29 ][28 28B]
,27,
maṅdāmmĕmaṅguḥ,moliḥkĕmokṣan·sujati,kantun·koṅgwanan·ᵒiṇdhriyā,mĕratĕŋṅan·hidāgu
luk·,ṅawr̥ĕdiyaŋragāsarirā,sukāṅragā,parānabekĕplaŋpaŋṅin·,ṅalāliyaŋgnaḥpiwaraḥ.
natan·liṅuriŋwĕsaṇnāyukti,punaŋjagat·,ta-nkĕwĕṅkunatṭā,grāhastātanpĕsweccane,riŋpa-
rāparāputrātanliṅu,tan·r̥ṅhāriŋjagat·-maliḥ,sapunikāwilaṅanyā,saneṅawesdiḥ

[29 29A]
ṅunṅun·,sinaḥpacaŋmĕmaṅguhaŋ,pañĕṅkalā,manumariŋmanusamr̥ĕtṭi,sapunikākojaranyā.mwaḥki
nucap·swādaŕmmanasaŋcatuŕwaŕṇni,ṅgiḥᵒaŕjawwā,polos·hadātwarā,nr̥ĕṣaŋṅṣātgĕsñane
,ṅulaḥsukandirihipun·,tanṅaṅgesikut·riŋdiri,tanpĕṅetaŋsakit:hanak·,ndewek·ṅa
wel̥gan·hipun·,punikānr̥ĕṣaṅṣāṅaran·,solahetan·,sapunikākĕwastanin·, [ 30 ][29 29B
,28,
kinucap·hanr̥ĕṣaṅṣā.ṅaran·daŕmmāhuniŋṅe,ṅĕlemekin·,ragāgĕragā,ᵒiṇdriyānigrahā,
kĕhr̥ĕtaŋᵒiṇdriyāne,ptaŋpawos·kĕwuwus·,hamoŋṅan·saŋcatuŕwaŕṇni,bhaṭārāmanuṅajaŕri,
sandaŋsidayaŋmiturut·,ᵒaᵒimṣāsatyāpunikā,tanṅariñcikaŋ,halan·hisaŕwwāpraṇni,tatak·-
kaliḥpratṇā.saŋmĕṅamoŋhindikepunikāsami,puput·ṅaran·,putusniŋkĕsukan·,yantanhaŕ

[30 30A]
jaŕwwādasaŕre,gumimatiharanhipun·,kamokṣahannetanṣidāmoliḥ,ṅhiŋyandasaŕreᵒaŕjawwā,
brahmālokāknipupu,keṅin·mĕpalākĕmokṣan·,maṅgĕḥdasaŕ,haṅgen·paṅriṅkĕs·riŋhati,ta
npadonhujaŕrejañjan·.tan·nr̥ĕṣaṅṣāpunikāmuktyaniŋdaŕmmiā,muṅgwiŋtatak·,putusniŋkĕsa
ktyan·,yanhuniŋmaktāragāne,heliŋriŋpĕpantĕshipun·,punapimaliḥhuniŋ,riŋjatin·ragā [ 31 ][30 30B]
,29,
sarirā,hiṅgiḥpunikānekĕwuwus·,raha-syan·jaṇnāwastanñā,mawak·bratṭā,tanliyan·
satyākatgĕsin·,sapunikāwyaktinñā.halan·saŋṅulahaŋsukandiri,kĕgdĕgiŋ,hidupñādija
gat·,saŋtambĕt·dolĕg·ṅatonin·,ndatan·kinonaŋṅanhipun·,kaditiṅkahe
ṅimpasin·,ṅimpasin·dwiwaluyā,kali-hapisemeŕtuḥ,sapunikājatinñā,[strike/],[/strike]tuŕsa

[31 31A]
myan·,padāṅĕjoḥmaniṅgalin·,punikā-hinr̥ĕsaṅṣā.kotaman·daŕmmānekocap·
maliḥ,kapidaŕtṭā,jatihuniŋpisan·,maṅlemekin·ragāne,dĕgdĕg·sampurāriŋkayu
n·,mĕjalaŕran·hantuk·meliŋ,huniŋmakeliṅin·ragā,lwihan·riŋsugiḥhiku,mĕwa
stāsĕsugihan·,kĕkasuban·,sukāwiŕyyāhaguŋmoliḥ,kantun·soŕran·riŋdaŕmmā.- [ 32 ][31 31B]
,30,
reḥpunikāsaŋsugiḥjati,saŋhuniṅātan·ma-druwedaŕmmā,kĕtaman·hantuk·krodāne,
ṅhiŋsaŋṅamoŋjuidaŕmmātuhu,sinaḥtanruntaḥjati,dwaniŋhidāmuput·jagrā,jatilwihiŋkawuwus·,
muṅgwiŋdaŕmmānepunikā,yanriŋdaṇnā,kasinahanñāsugiḥ,mewĕḥmikolihiŋdaŕmmā.maliḥsi
yos·pisan·boyākĕwastanin·,mĕlushikā,nema+(wa)stāmañirame,maliḥsanemañjus·,

[32 32A]
saŋmoliḥdaŕmmajati,sanekĕwastanin·tdas·,sĕmaliḥdaṇṭākĕwuwus·,sujatimaṅgĕḥma
siram·,sapunikā,bĕbawos·saŋmahāmu-ni,dwaniŋjabājrosamplaḥ.sapunikāpĕṅlakṣa
ṇnan·daṇamaliḥ,tankĕliñok·,tankiraŋhanhegaŕ,kalāmĕmaṅgiḥsukāna,tandhakākĕhiba
n·kewuḥ,dwaniŋskĕn·hidāhuniŋ,wikan·riŋpahindikan·tatwā,huniŋmakeliŋṅaŋkayun·,sĕ [ 33 ][32 32B]
,31,
,hindik·trikayā
maliḥmaṅgĕḥriŋdaŕmmā,dĕgdĕg·pisan·,pĕkayunnehniŋbr̥ĕśiḥ,punikāmĕwastādaṇṭā.=||pu
puḥsinom·.hindik·trikayā.liyan·maliḥkapidaŕtṭā,wantaḥᵒiṇdhriyāsujati,kĕbawo
s·swaŕggānĕrakā,yaniŋsidāhantun·naṅgĕnin·,waluyāswaŕggākĕpaṅgiḥ,yantanṣidāṅatĕd·
hipun·,satṣat·nrakātmokaŋ,pikoliheṅatĕd·maliḥ,pañjaŋhumuŕ,solaḥrahayuda

[33 33A]
dinñā.sĕmaliḥpagĕḥriŋyoggā,kĕsaktyan·sidāpoliḥ,maliḥyaṣākĕkasuban·,daŕmmāhaŕ-
tṭāsidākni,holiḥsaŋñidayaŋwyakti,pĕṅatĕd·ᵒiṇdhriyan·hipun·,maliḥdaŕmmāpatṭā,mĕṅatĕd·
ᵒiṇdriyājati,kataḥhipun·,dakapatut·klakṣaṇnā.pawosanmanaḥtĕtigā,ptaŋpawos·ka-
ndan·muñi,pawos·ragānetĕtigā,trikayāhadaṣāsami,pawosanmanaheriyi [ 34 ][33 33B]
,32,
n·,sanetĕtigākawuwus·,wilaŋṅanñaneswaŋswaŋ,piŋsikitandadoshiri,piŋdwanhipun·,tanbĕ
ndhuriŋsaŕwwābawā.kapiŋtiganñanekocap·,pagĕḥmaṅuguneṅilis·,riŋnemadan·kaŕmmā
phalā,woḥpĕgawekĕhaŕtṭinin·,punikātĕtigāsami,lakṣaṇnan·manaḥkĕwuwus·,maṅgĕḥha
ṅr̥ĕt·ᵒiṇdhriyā,pawosan·bawos·wilaŋṅin·,nekĕwuwus·,mĕbawoslĕtuḥtuitanwĕnaŋ.

[34 34A]
piŋkaliḥbĕbawos·baṅgras·,misunākapiŋtrini,kapiŋhĕmpat·mĕbawos·liñek·,punikā
papat·himpasin·,sampunaŋmawosaŋhugi,maliḥkumñĕm·riŋkayun·,muṅgwiŋbĕbawos·pu-
nikā,tan·yogyāmlakṣaṇnāmaliḥ,sapuniku,mĕmatimatitanwĕnaŋ.dwaniŋhambĕk·mĕme-
gal·,maliḥsanekapitrini,nekinucap·parādarā,rasaherihanak:histri,sampunaŋṅlakṣa- [ 35 ][34 34B]
,33,
ṇnahin·,riŋpunapilwiŕhipun·,kalāhelaḥkĕpr̥ĕpĕkan·,mariŋpañumpĕnan·maliḥ,netĕtlu,ke
ṅin·himpasaŋpunikā.dwaniŋkĕhuniŋṅan·punikā,wantaḥlakṣañnāṅawinin·,kaliḥmanaḥhe
punikā,lanbawosemaliḥ,pidabdab·punikāsami,kawiseṣājatinhipun·,ṅawanaŋpadāhuni
ṅā,dwaniŋhayunekaŕddinin·,tuŕpaŋcaluḥ,riŋsolaḥbawos·lanmanaḥ.mewĕḥkĕlaṅkuŋkinu

[35 35A]
cap·,pidabdabeṅlakṣaṇnahin·,kotaman·kĕyawak·man·,yadyastumarupārimbit·,sampunaŋ
ñĕṅguḥmyalaŋṅin·,hutṣayaŋhugipatut·,maṅdāsidāmikolihaŋ,ketaman·punikāsami,lwiŕka
wuwus·,kotaman·kayawak·manaḥ.muṅgwiŋhuntĕŋñanemanaḥ,ṅawetumandĕl·riŋhati,sĕsa-
mpun·kĕhumandĕlaŋ,wawubawos·klakṣaṇnahin·,holaḥṅaruntutin·maliḥ,dwaniŋmanaḥ [ 36 ][35 35B]
,34,
hekĕwuwus·,maṅgĕḥpisan·ṅawiśeṣā,kaṅgĕḥpinaṅkaniŋdiri,wantaḥhipun·,mwastāpukuḥᵒiṇdhri-
yā.hipun·sanemlakṣaṇnā,nekinucap·kawonbĕcik·,dwaniŋpatut·hutṣayaŋ,ṅatĕd·manahe
litwi,kĕtatwan·manahemaliḥ,midĕŕluṅhābyaṣanhipun·,tuŕkataḥr̥riñcikanñā,wtuhacĕpan·
tankidik·,dadibiṅuŋ,sapunikāwyaktinñā.yanwentĕn·jadmāñidayaŋ,ṅatĕd·manaḥñane

[36 36A]
culig·,punikāmĕmaṅguḥsukā,sĕkalāniskalāmukti,himanaḥmaliḥwilaŋṅin·,riŋciṅa
kmaṅkin·kĕwuwus·,punapimaliḥciṅake,talĕŕdadoskanti,kalābiṅuŋ,tanṅantinin·pa
ñiṅakan·.wyadin·pacaŋmañiṅak·,ñiṅakin·punapulwiŕ,hugitankantĕn·hantukñā,dwa
niŋmanaḥmaṅuniŋṅin·,kasinahanñātanmari,manahemaṅgĕḥkĕwuwus·,punikipatut·he [ 37 ][36 36B]
,35,
liṅaŋ,wentĕn·punikāpiranti,riŋhanak·luḥ,tanbĕcik·traŋṅaŋpisan·.hipun·reḥpiṅitaŋ,
kawentĕnanneriŋhistri,bruŋmañes·ñestuŕrograg·,punikāsanekapiṅit·,holiḥ
hanakkehistri,keṅin·tanbināriŋbruŋ,ya-npunikātlĕktĕkaŋ,naṅiŋkĕsĕṅkalāhugi,holiḥ
bruŋ,sanebinapunampenñā.tanliyaneṅlantaŕraŋ,byuḥparanmanaḥṅawitin·,jantos·si-

[37 37A]
dāsapunikā,paṅodag·manahejati,maliḥwentĕn·kapihuniŋ,mukāsawwāwastanhi
pun·,kelemĕṅĕsoŕraŋtwak·,hasapunikā,hĕluḥmwani,pĕgatik:hipun·,yanpunikātlĕ-
ktĕkaŋ.dwaniŋtanwentĕnbinanñā,riŋkelekĕwastanin·,saneṅuimĕṅciŕraŋtwak·,haṅiŋke-
yantuhutampenin·,wtukayun·gilāgtiŋ,yan·buṭāsawwākĕsĕṅguḥ,sukāpadaṅĕraṣāyaŋ, [ 38 ][37 37B]
,36,
koyākeñĕṅkalādiri,mapithipun·,sakiŋbināpĕnampenñā.maliḥhindik·mukāsawwā,
siyos·hantuk·dĕgĕsin·,mĕbawesaŋmĕmiṅuŋṅaŋ,hidĕp·jadmāneluḥmwani,kalārisĕ
pṣĕp·lati,yan·tlĕktĕk·wyaktin·hipun·,tanbināriŋwiduḥludaḥ,yanhiduḥludaḥkĕwastani
n·,mĕwastuhipun·,gilāgtiŋpĕnadosñā.pĕnampenesapunikā,mĕwastāpĕñakit·

[38 38A]
haglis·,ciṅak·siyosnesĕnuṅgal·,punikāpunapil̥hiŕ,siyos·hantuk·manaḥmĕnampe
nin·,sinaliḥtuṅgil·kĕwuwus·,buktinñānesinaḥ,susun·byaŋhanakehalit·,bi-
nālaṅkuŋ,hacĕpan·hipiyanak·.pyanakehisĕŋriŋbyaŋ,riŋhisĕŋdaneneriŋhihaji,ṅra-
sayaŋsusupunikā,cutĕt·manaḥmĕṅawinin·,mawanan·bināmĕnampi,buktisiyo- [ 39 ][38 38B]
,37,
s·maliḥkatuŕ,kadihidāsaŋbikṣukā,neṅamoŋbratṭāsami,nekĕwuwus·,lwiŕbratṭāśaribr̥ĕ
jakā.midĕŕñusup·pisarataŋ,kasĕmpuŕṇnaniŋmahurip·,maliḥjadmānekĕᵒiṇdhriyan·,lu-
lut·kosen·riŋwwoŋhistri,sĕmaliḥhasuhasiki,sanetĕtigākĕwuwus·,ṅĕton·
sĕtrihayusanuṅgal·,padābināmĕnampenin·,yaniŋsaŋbikṣu,baṅkekĕsĕṅguḥpunikā.

[39 39A]
dwaniŋhidājagrāpisan·,riŋsakiŋsakālwiŕresami,samimĕpawakan·hobaḥ,yan·saŋlu-
lut·mariŋhistri,jĕg·dmĕnhipun·nampeni-n·,ṅhiŋpĕnampennehihasu,kasĕṅguḥbĕbakṣa
n·mlaḥ,yansalaḥsĕṅguḥmĕnampenin·,manaḥtuhu,sujatimĕṅawebinā.maliḥnepatut·
heliŋṅaŋ,kat:hĕban·manahejati,kĕhanutin·hantuk·solaḥ,marĕp·riŋpunapilwiŕ,bukti [ 40 ][39 39B]
,38,
nhipun·wentĕn·maliḥ,kadihibapāpuniku,kalāṅaras·rabinhidā,maliḥputrānekĕharasi
n·,wyaktihipun·,padāmĕdagiŋkĕhonaŋṅan·.paṅrasan·hibapābinā,duk·mĕṅaras·ma
kākaliḥ,dwaniŋwit·kabwatanmanaḥ,wantaḥmabinayanhugi,wentĕn·maliḥsapuniki,pidā
bdab·jadmākĕwuwus·,mlĕd·riŋpaglahanhanak·,ṅĕton·hanak·sukāhiri,jadmāhi-

[40 40A]
,hindik·
kĕsama,
ku,maṅdāpisan·maṅguḥsukā.riŋsĕkalālanriŋniskalā,nandaŋsaṅṣarāpriḥhatin·,dwaniŋhiri
nepunikā,kĕtiṅgal·kaliḥkĕdohan·,holiḥhidāsaŋmĕmriḥ,bwat·dĕgdĕg·ripĕkayun·
,laṇdhuḥriŋjroniŋpaṅraṣā,maṅdāmoliḥnesu-jati,sukānrus·,sukātanpĕbalik·dukā.
=||pupuḥpaṅkuŕ.hindik·kĕsamā.—maṅgĕhaŋriŋpĕkayunan·,kabwatanne,haśiḥriŋsaŕwwāpra [ 41 ][40 40B]
,39,
ṇni,maṅdājatisidākukuḥ,sampunaŋdot·lanhiṣyā,ṅajap·ṅajap·,sanetanwentĕn·kĕwuwus·,
sanetanṣandaŋsampunaŋ,baṅĕt·hantuk·ṅayunin·.hawinan·patut·kr̥ĕtaŋ,tgul·pkĕk·hipahañca
ndriyāsami,maliḥkalāmĕpakayun·,sampunaŋmurug·laraŋṅan·,salwiŕkopĕt·,sanelika
d·mewĕḥlaṅkuŋ,sanesapunapilwiŕña,mawāsaṇnāneñuṅkanin·.jadmāhaririŋsĕsaman·,mĕ

[41 41A]
ṅĕtonin·,bagus·jgeg·kwaṣāsugiḥ,maliḥsadyāsukākasub·,nemĕpĕwwoŋṅan·hutamā,
yanpunikā,sanemĕṅawinaŋmtu,hiridulĕgñāpunikā,puput·saṅṣarākĕwastanin·.kinu-
capjadmāpunikā,dkĕt·sakit·,nelaṅkuŋmewĕḥnambanin·,punikiheliŋṅaŋlawut·,sĕkañcan·
saŕwwātumitaḥ,sakuwuban·,riŋsatyālokā-kĕwuwus·,padruweyan·sakĕsamawak·,nemaŕ- [ 42 ][41 41B]
,40,
tṭos·landuḥdĕgdĕg·hniŋ.hugirawuḥriŋkĕditwan·,maṅgĕḥhidā,madruweyaŋmakāsami,dwaniŋhi
rikikĕsumbuŋ,kasorin·hantuk·jagat·,riŋkaditwan·,jagat·hutamākĕpaṅguḥ,dagiŋñāsaŋ-
kĕsamawan·,pamkas·kĕbawos·sugiḥ.kaṅgĕḥmas·maṇnik·punikā,saŋñidayaŋ,nulak·na
ṅkis·ṅĕmusuhin·,kĕsakten·ᵒiṇdriyāhiku,kaṅin·tanwentĕn·ñidayaŋ,ṅlaṅkuŋṅin·,muṅgwiŋ

[42 42A]
kĕhutama+(nĕ)n·hipun·,maṅgĕḥwkasin·patyā,pa-tṭādaṇnāpetṭāhugi.tgĕs·petṭādaṇnāpe
tṭā,taṅlempasin·,pĕmaggipatut·kwastanin·,jalaŕran·hutamālaṅkuŋ,ṅantinin·sĕpa
rāparan·,tanpilihan·,riŋsĕlamin·la-minhipun·,pidabdab·saŋkĕmawwan·,tanbinā-
kadipr̥ĕtiwwi.samyanhugikĕtatak·,pradenetan·,sapunikāhidāraris·,tanwentĕ- [ 43 ][42 42B]
,41,
,hindik·
kroddhā
n·śwāmitrātuhu,kawakin·krodāsamyan·,sĕkañcanñā,hisaŕwwābawwāyābiṅuŋ,samipadabr̥ĕ
gdĕgan·,padāyāsaliŋmusuhin·.=||pupuḥduŕmmā.hindik·kroddhā.—yaniŋwentĕn·jadmāsa
nemañidayaŋ,niṅgalaŋkroddhābraṅti,mĕsadaṇnātatak·,kadihil̥lipihinucap·,ṅutaŋku
l̥s·tanhĕlipĕtin·,jadmānepunikā,kinucap·mĕñadmālwiḥ.maṅgĕḥpisan·sujatimwastā

[43 43A]
manuṣā,kawyaktinñāsapuniki,yadyastukĕsidyan·,hasiŋmusuḥñākalaḥ,boyaknihetaŋma
liḥ,madĕmaŋmusuḥñane,hasiŋhanekĕgdĕgin·.yanṣĕpahañjaŋhurip·hipunepunikā,hnule
n·gdĕg·kĕmaŕgginin·,sinaḥnatantĕlas·,muṅgwiŋmĕsĕḥñanepunikā,sanetanpĕsatrujati,
jadmāneñidayaŋ,maṅatĕd·kroddhābraṅti.ṅgiḥpunikiwentĕn·jamukiriman·,sanekrayunaŋ [ 44 ][43 43B]
,42,
poliḥ,hi+(da)saŋprajñan·,ṅawinaŋkbus·[strike/],[/strike]raṣāne,mapwarāmanlumaliḥ,boyāmĕñaṅkalā,riŋsaŋma-
hāprajñan·jati,sĕmalihāsidāmaṅicalaŋyaṣā,ṅawinaŋnrakāmaliḥ,dwaniŋtankĕtĕdā,holiḥ
hijadmāsĕbaraŋ,wantaḥsaŋpaṇdhitṭālwiḥ,sidāṅrayunaŋ,dwaniŋhidātguḥjati.br̥ĕg:hĕganhikāhinum·kwa
ṣayaŋ,tiṅgalaŋkaseraŋsami,muṅgwiŋkahyutanñā,maṅdāsidāmĕmaṅguhaŋ,kopĕsamanehutami,

[44 44A]
dwaniŋsaŋkiriman·,nematgĕs·bĕṇdhubraṅti.dwaniŋhidāsaŋṅambĕkaŋhupāsaman·,ndatan·kĕbi
nāyan·sami,hisaŕmamñĕkin·,mantukeriŋra∅ganhidā,pajaŕhidāsapuniki,yeḥpatuḥma
kjaŋ,dwaniŋhidātanñakitin·.boyāpisan·hidāṅrañjiŋṅin·,kroddā,dwaniŋpunikājati,
pinaṅkaniŋsukā,keṅin·maṅgiḥsukā,sapunikāhidāmaliḥ,riŋkĕditwan·,sukātalĕŕ [ 45 ][44 44B]
,43,
kĕpaṅgihin·.yaniŋjadmāsĕtatṭāmatuŋṅkas·,sĕtatṭākewĕḥkĕpaṅgiḥ,sĕlampaḥlakunñā,twinhi
pun·riŋpadĕman·,boyāhumahandĕl·riŋhati,sat·mdĕmin·humaḥl̥lipu.sapunikāsaneta
nbĕcik·pulĕsña,wilaṅanñājadmāsakit·,ma-liḥjadmāgtap·,kaliḥwentĕn·kĕgdĕgaŋ,jadmā
netanmariheliŋ,riŋswākaŕyyānñā,jadmānekaᵒinddriyān·maliḥ.dagiŋhipun·lwihan·jadmā-

[45 45A]
newantaḥ,saneṅawiśeṣābraṅti,riŋkawiśeṣāyaŋ,holihiŋbr̥ĕgdĕganñā,yadyastujālaṅkuŋmo
liḥ,sugiḥlanwiŕyyā,tankiraŋpunapilwiŕ.jadmātatak·lwihanhuliriŋkĕtatak·,yadyastun·kĕwiŕyyan·
moliḥ,dumadimanuṣā,jatilwiḥhutammanyā,riŋtankĕmanuṣan·nr̥ĕṣṭi,yadyastun·laṅkuṅan·,
paṅanhinum·minākadi.sawunikātalĕŕhidāsaŋpaṇdhitṭā,baṅĕt·hutamayan·hugi,sakiŋpa [ 46 ][45 45B]
,44,
ṇdhitṭā,yadyastun·laṅkuŋlimbak·,maliḥcukup·-sukāsugiḥ,lwiŕriŋkawiŕyyan·,mas·maṇnik·minā
kadi.yaniŋjadmākĕkodag·bahan·br̥ĕgdĕgan·,hasiŋkĕbantĕnaŋsami,salwiŕkĕdaṇnāyaŋ,sĕkañcan·
keŕtṭiyaṣanñā,sanekĕhaṅgen·hommāmaliḥ,toḥpunikā,sahyaŋyammāmikolihin·.boyā
wentĕn·hipun·punikāmuktyaŋ,soktuyuḥñākĕpuponin·,punikāhawinan·,kroddhābraṅtibr̥ĕ-

[46 46A]
gdĕgan·,salwiŕnemĕwastāruntik·,sandaŋtiṅgalaŋ,punahakwasaŋsami.waspadāyaŋpyagĕmemĕṅamoŋ
tapā,mamunaḥkrodhdābraṅti,ṅamoŋlwiḥkĕhutaman·,padĕm·helik·mwaḥhiŕṣyā,yanmĕṅamoŋ
saṅyaŋᵒaji,padĕmaŋhaṅkarāne,punaḥplaŋṅemaliḥ.sanehaṅgen·ṅamoŋragāsĕsirā,wantaḥ
yatbānetwi,kaliḥkĕwaspadan·,siyosmaliḥkĕbawosaŋ,kroddhānemaliḥkwastanin·,ma [ 47 ][46 46B]
,45,
ṅgĕḥkalantakā,rawuḥmariŋtr̥ĕṣṇānemaliḥ.sanaṅgĕḥtu[strike/]da[/strike]kad·waitĕriniṅaran·,smĕŕmadugamawe
ci,toyanñanekinucap·,kbus·diṅinñākalintaŋ,baṅĕtpisan·maṅr̥ĕ‌sin·,punikāhitr̥ĕṣṇā,maliḥ
kasinahaŋhugi.muṅgwiŋhinucap·tukad·waitĕrini,pĕmaŕggisaneklintaŋṅin·,mañujuŕnĕrakā,neke-
bĕkan·saŕwwāmalā,bañĕḥhulĕd·nanaḥgtiḥ,haṅit·hambuñā,toyanñāsuluk·tangigis·.

[47 47A]
muṅgwiŋhidāsaṅyaŋᵒajirahasyajñaṇnā,waluyāl̥mbunan·dini,sidāṅĕwtuwaŋ,salwiŕriŋkĕbratan·,kĕsanto
sanemaliḥ,lwiŕnandanāwaṇnā,taman·riŋkendran·ṅlahaṅĕnin·,yaniŋjadmmākatitaḥhantuk·gdĕgñā,
sināmlakṣaṇnāpliḥ,maliḥmañedayaŋ,nekĕhaṅgengurupĕṅajyan·,laṅgap·riŋsaŋsadumaliḥ,paŋ
paŋriŋsaŋdaŕmmā,maniwakaŋsabdhāwecci.yaniŋjadmākatitaḥhantuk·kroddhā,boyāpisan·hi [ 48 ][47 47B]
,46,
punhuniŋ,hiwaŋpatutiŋbawos·,maliḥhipun·-tanhuniŋṅā,riŋhulaḥlaraŋṅan·maliḥ,purun·ma
wosaŋ,hanetanmanut·sujati.kawyaktinñāsanekinucap·kroddhā,musuḥriŋragāsujati,
pradewentĕn·jadmā,sidāmaniṅgalaŋkro-ddhā,sinaḥpisan·kĕhasorin·,kaliḥkĕhe
man·,saswen·hipunemahurip·.muṅgwiŋmaṅkin·ṅatĕd·kroddhānesarataŋ,harĕperiŋsa-

[48 48A]
puniki,muṅguwiŋwilaŋṅanñā,riŋdewatṭāriŋsaŋnatṭā,riŋsaŋbrahmaṇnāmaliḥ,rarehnumasiṅal·,riŋjadmā
mobot·mĕkadi.hanak·liṅṣiŕsanesampun·huṅkuḥpisan·,malihāmariŋhanak·sakit·,riŋsaŋ-
sapunikā,ṅatĕd·kroddhānesarataŋ,maliḥ-siyos·kapihuniŋ,wentĕnan·jadmā,netata
k·riŋpanĕs·tis·,kayāṅuṅṣikasidan·riŋdaŕmmāhaŕtṭā,tatak:hugihipun·nampi,halaha [ 49 ][48 48B]
,47,
,hindik·
nasmikā
yuniŋhujaŕ,kasidan·mĕñayākroddhā,pagĕhekĕhaṅgen·nasarin·,sakiŋpunikā,kadutdut·
jagatesami.=||0||pupuḥkumambaŋ.hindi-k·nasmikā.ṅgiḥpuniki,wentĕn·pĕpawosan·ma
liḥ,sanĕsandaŋtiṅgalaŋ,hidĕpetanmaṅugwanin·jagateriŋkĕditwan·.sĕmaliḥwoḥ,pĕgawe
halālanbĕsik·,ñadcad·saṅyaŋweddhā,maṅupĕt·dewatṭāmaliḥ,hiritūŕñumbuŋṅaŋragā.lo

[49 49A]
bāhaṅkarā,gdag·br̥ĕkapakan·maliḥ,bas·bruṅu-han·,tiṅgalaŋpunikāsami,dohaŋsakiŋpĕkayuna
n·.yadyastun·,sumbaŋsayāhidāhugi,hindik·kawentĕnan·,swaŕggānĕrakāminākadi,kaliḥhi
ndik·kaŕmmāphalā.yadyastun·,jantos·sapunikāmaliḥ,bcik·jwātiṅgalaŋ,pĕgawehalānesa
mi,sapunikāliŋᵒagammā.jĕg·himpasaŋ,sakālwiŕriŋmaŕggi,yaniŋsampun·kahadaŋ,holiḥsaŋpaṇdhi [ 50 ][49 49B]
,48,
tṭālwiḥ,dyastuliñok:hugihidā.hugiliño-k·,sahyaŋᵒagammāpitwi,keṅin·tanpĕpalā,pĕ
gawehalālanbĕcik·,bĕyāwentĕn·kĕkawonan·.mĕmiŋsiṅgiḥ,pĕwaraḥsaŋmahāmuni,do
han·sakiŋhiwaŋ,manut·hucap·saṅyaŋᵒaji,yan·maṅgĕḥsaṅyaŋᵒagammā,sinaḥmawoḥ,hasiŋ-
sakālwiŕriŋpĕkaŕddhi,jadmānenastikā,yanpadĕm·kĕl̥buraris·,riŋkawaḥnrakālokā.saŋpa

[50 50A]
ṇdhitṭā,tataskehidāṅawikanin·,hindik·swaŕggānĕrakā,dwaniŋmaṅgĕḥpitlĕbin·,mĕkadisaṅyaŋᵒaga
mā.dwaniŋskĕn·,kaditatas·hidāhuniŋ,maliḥsiwos·kocap·,yan·tanmaṅgiḥṅuggwanin·,mu
ṅgwiŋwaraḥsaṅyaŋśastrā.tan·ṅugwanin·,kcap·daŕmmāl̥wiḥ,hicapiŋsĕsaṇnā,tankanutiŋliŋṅiŋᵒaji,
sinaḥmahatiṅgal·hyaŋᵒatmmā.nĕsaŋsaran·,manumahadibulakbalik·,jadmāpariboyā,tanpisan·hi [ 51 ][50 50B]
,49,
pun·ṅugwanin·,muṅgwiŋhindik·phalākaŕmmā.yaniŋmamurug·,riŋlaraŋṅan·saṅyaŋᵒaji,yanhipun·ñambramā,
ddohan·sampunaŋnampenin·,dwaniŋpunikātanbinā.haṅinbarĕt·,riŋpuṅgiŕpaṅkuŋhupami,ṅamplĕk·
mĕṅampihaŋ,ṅuluŋṅaŋhipun·ṅĕraris·,mahaliḥkadibubuk·hupamiyaŋ,nemĕl̥puk·,kantĕntalus·
laṅkuŋsiṅid·,nekoṅgwanan·malā,jadmāpariboyāmaliḥ,kaliḥjadmāneniskriyā.saniskri

[51 51A]
yā,nemwastātanpatut·moliḥ,daŕmmāhaŕtṭākamā,maliḥjadmātanṅugwanin·,riŋdagiŋsaṅyaŋᵒagammā.ta
nṅugwanin·,pitutuŕsaŋgurumaliḥ,jadmānemlakṣaṇnā,ñakitin·mĕmatimati,kaliḥjadmātanmĕtiṅkaḥ,jadmā
sane,sapunikāsampun·sami,muṅgwiŋpr̥ĕtiṅkaḥñā,keṅin·samikwastanin·,jadmāpadĕm·walu
yanñā.solaḥjadmā,pariboyākatuŕmaliḥ,sok·dewek·wadagñā,kapiharākĕhapiki [ 52 ][51 51B]
,50,
n·,ṅawr̥ĕdiyaŋraḥdagiŋnyā.salwiŕhundhuk·,mapikoliḥpr̥ĕmaṅkin·,hugiklakṣaṇnāyaŋ,yan·solahe
pacaŋmoliḥ,swaŕggālan·nrakāhokasan·.pulĕs·hipun·,boyālibuḥboyāhajin·,riŋdaŕmmālanmo
kṣā,dwaniŋsanekatlĕbin·,wantaḥdagiŋhaŕtṭākammā.=||pupuḥdmuŋ.hindik·wak·.—manut·tityaŋna
mpenin·,wyaktinñā,kaliḥpawos·jwākawuwus·,solahesanekĕsumbuŋ,jadmāsanetannahĕ

[52 52A]
nin·,mĕbawos·l̥tuḥpurusyā,jadmāneta-npisan·hipun·,maṅriñcikaŋhalā,salwiŕriŋsola
hetanyukti,jadmāsanesapunikā,riŋjagat·lwiḥkasumbuŋ.nepatut·bawosaŋhugi,neṅawinaŋ,sadā
nemĕmaṅguḥhayu,ṅucap·kĕdalon·tanpatut·,maliḥdot·kĕwastanin·,prajñan·riŋbĕbawosa-
n·,dwaniŋsañtan·sañtan·mawuwus·,keṅinneṅawinaŋ,hui[strike/]‌ ·[/strike]wentĕn·honĕwentĕn·helik·,ta [ 53 ][52 52B]
,51,
nbĕcik·kawyaktiyanñā,hindik·punikākawuwus·.yandagiŋbawosebcik·,pidabdabñā,maṅdābcik·ha
ntuk·nabuḥ,kadugisukārahayu,wĕsaṇnanhipunebcik·,dyastun·bcik·kabwatanñā,yanhiwaŋhantuk·mĕnabuḥ
,keṅin·saŋmawosaŋ,mawwāsaṇnākawon·raris·,tabuhekawon·tanbinā,kadipanaḥwyaktinhipu-
pun·.hasiŋkĕtĕmpuḥwtusakit·,ñusup·manaḥ,tan·nĕdātanpulĕs·lawut·,l̥maḥptĕŋhĕtusuṅsu

[53 53A]
t·,dwaniŋbawosetanbĕcik·,punikātankĕmdalaŋ,holiḥsaŋmagĕhiŋkayun·,nekinucap·dirā,ma
ṅgĕḥbudiman·sujati,sĕmalihāhantuk:hidā,nepagĕḥsuciriŋkayun·,bawosekawon·ṅlarani
ñusup·praṇnā,ñusup·manaḥtulaŋsumpum·,dwaniŋpunikākĕpatut·,katiṅgal·kaliḥkĕdohin·,
holiḥhidāsaŋdaŕmmikā,yanhalas·lanlantuŕhipun·,habas·yākdasaŋ,tumbaḥyāwaluyājati, [ 54 ][53 53B]
,52,
yankĕtiban·hujaŕhalā,budinñātanṣidātumbuḥ.punikāpatut·himpasin·,pariceddā,riŋja-
nmācenaṅgāhiku,kiraŋlaṅkuŋdewek:hipun·,jadmātanhuniŋriŋtalis·,maliḥjadmāsaŋṅṣarā,lwiḥyā
mariŋl̥tĕḥhipun·,sanekĕtiban·saŋṅkalā,jadmāniṣṭātambĕt·maliḥ,janmānetakut·takuta
n·,sampunaŋñedayaŋhipun·.sampunaŋhampaḥtanmari,gĕmbāgĕmbā,ṅĕwtuwaŋbawos·l̥tuḥ,dwaniŋ

[54 54A]
bĕbawosel̥tuḥ,kĕniṣṭāyaŋkĕwastanin·,dwaniŋsaŋdaŕmmikā,nesatyāṅamoŋkĕsadun·,tanho
pĕt·misuṇnā,ñadcadin·ṅaliñok·maliḥ,laṅkuŋyatṇāriŋbĕbawos·,ṅiṅanin·halan·mawuwus·.
maliḥwentĕn·jadmāmuji,yanriŋharĕp·,maṅupĕt·kalāriŋguṅkuŕ,jadmāl̥ṅit·wastanhipun·,
midoḥrahayukĕpaṅgiḥ,hurip·riŋrawuḥriŋpadĕmñā,dwaniŋmaṅupĕt·tanpatut·,kaliḥṅĕr̥ṅā [ 55 ][54 54B]
,53,
,hindik·
satyā,
yaŋ,tukup·kaŕṇnānehugiŋ,kawyaktinñābcik·,tiṅgalin·dohin·hipun·.jadmānenistikāmaliḥ,
hajriḥpisan·,riŋjadmāṅaliñok·hiku,sĕmaliḥhajriḥhipun·,riŋjadmākroddhātanmari,dwaniŋja
dmānepunikā,tanbināl̥lipihipun·,muṅgwiŋpidabdabñā,sampunaŋmawosaŋmaliḥ,muṅgwiŋhidāsaŋ
maŕmikā,sinaḥtanmĕbawos·l̥tuḥ.—||pupuḥginanti.hindik·satyā.—wisyāhamr̥ĕtṭākawu

[55 55A]
tan·doḥriŋragānuṅgonin·,yantambĕt·kawyaktiyanñā,ruitlĕb·riŋtanpatut·maliḥ,wisyānepacaŋ-
paṅguhaŋ,yaniŋstatyānetindihin·.tuŕpagĕḥriŋdaŕmmāpatut·,sinaḥhamr̥ĕtṭākĕpaṅgiḥ,muṅgwiŋkotamaniŋsa-
tyā,yajñābratṭādaṇnāmaliḥ,sajroniŋsamimaṅru-wat·,baṅĕt·riŋsoriŋsatyājati.yan·riŋmanuṣā
kĕwuwus·,brahmaṇnāpiniḥlwiḥ,yan·riŋtejāsaṅyaŋsuŕyyā,riŋragāsarirāmaliḥ,taṅan·cokoŕ [ 56 ][55 55B]
,54,
mikadinñā,sirāhugipiniḥlwiḥ.sajroniŋdaŕmmā-kĕwuwus·,ṅhiŋsatyāpiniḥhutamā,yanwentĕn·jadmā
mĕbawos·,ṅawekewĕḥhanakraris·,ñaṅgupaŋpacaŋñidayaŋ,kabwatan·hanakemaliḥ.naṅhiŋmaṅli
ñok·hipun·,jadmāpunikakĕwastanin·,tanhajriḥriŋnĕrakā,tankeṅawekewĕḥdiri,dyastun·jāha
nak·liyan·,muktiyaŋkewĕḥñāraris·.sapunikicĕndĕk:hipun·,sampunaŋpisan·ṅaŕddinin·,ṅĕ

[56 56A]
wtuwaŋbĕbawos·liñok·,nesandaŋbawosaŋhugi,wantaḥbĕbawosepĕsajā,sampunaŋñakitin·hati.
sampunaŋmaṅupĕt:hiku,wĕsaṇnahayukaŕddinin·,mĕbawos·l̥tuḥlanbaṅgras·,ṅulaḥpikoliḥmandiri
mamisuṇnāmĕkadinñā,sampunaŋmawosaŋsami.lakṣaṇnan·satyākĕwuwus·yan·pradenekĕta
kenin·,miboyāpisan·maṅubdāyaŋ,ñinahaŋsakiŋsujati,tĕtwiyan·kadihuniṅā,punikā [ 57 ][56 56B]
,55,
satyākĕwastanin·.sapunikijatinhipun·,boyānebawosehugi,haneliñok·hadwāwa
stanyā,tan·jāsokṣajāmaliḥ,nekinucap·mĕwastāsatyā,kawyaktiyanñāsapuniki.yadyastiliñok·
kawuwus·,naṅhiŋwĕsaṇnanñābcik·,ṅrahaywaŋsaŕwwā-bawwā,punikāsatyāsujati,dyastubawosepĕsa
jā,yan·wĕsaṇnanñātanbĕcik·.keṅin·liñok·wastanhipun·,dwaniŋsarataŋkaŕddinin·,kĕra

[57 57A]
haywan·saŕwwā,sayaŋriŋsaŕwwāmahurip·,dwaniŋsanemĕwashājitwā,mĕmagĕhaŋcatuŕmaŕgi[strike].catuŕ,maŕ
ggātgĕshipun·,daŕmmatatwānampimaliḥ,kaliḥmo-kṣānepunikā,pradewentĕn·maṅrukṣak·hurip·,di
kapan·boyāṅicalaŋ,sanemĕwastācatuŕwaŕggi.talĕŕsapunikāhipun·,neṅrahaywaŋsaŕwwāmahurip·,
mĕmagĕhaŋcatuŕwaŕggā,punikāhipun·kĕwastanin·,saŋtanñidayaŋṅrakṣā,habhuṭāhitṭākĕwastanin·. [ 58 ][57 57B]
,56,
hindik·
ᵒaᵒimṣa.
.=||pupuḥmĕgatruḥ.—hindik·ᵒaᵒimṣā.—dwaniŋhipun·,hijahadmāmanuṣāhiku,baṅĕt·sayaŋñariŋ
ᵒurip·,punapihawinanhipun·,ṅrusak:hurip·saŕwwāpraṇni,punikāboyāsĕhimbaŋ.salwiŕhundhuk·,neṅa
wisukāriŋkayun·,patut·sapunikājati,nekĕhaṅgen·hasĕpantuhu,marĕperiŋsaŕwwāpraṇni,sapu
nikāriŋsiyosan·.maliḥhipun·,ragāsarirākĕwuwus·,tanpagĕḥhipun·sukājati,ta

[58 58A
[strike]nanāsĕlamin·hipun·,dwaniŋkalāsedāra-ris·,tanpisan·kantun·hutamā.luṅan·.ṅi
riŋdumun·,bawosaŋkidaŋpuniku,manak:hipun·sam̐kam̐sam̐kam̐,naṅiŋhipunhihasu,nĕm·nĕm·papituka
ndhugi,yanhipunmanak·(*)hapisan·.yadyastun·,manak·nĕmnĕm·papitu,tanmahurip·punikāsa
mi,dwaniŋsanetĕdanhipun·,corahan·tukāñalarin·,lwiḥmawak·mañaṅkalā.sĕmalihā, [ 59 ][58 58B]
,57,
sĕkañcan·tĕdanhipun·,mĕjalaŕran·hantuk·weci,saŕwwānecamaḥlanlĕtuḥ,boyāsapunikā
keṅin·,hindayaŋjwākayunaŋ.wentĕn·maliḥ,sapunikitiṅkaḥhipun·,tanñakitin·saŕwwāpraṇni,tanṅĕ
matyaŋtanmĕnĕgul·,sat·mĕṅawesukābcik·,kasukan·hisaŕwwābawwā.yaniŋsapunikā,paṅlakṣa
ṇnanhipun·,pramāsukākĕpaṅgiḥ,piŋkaliḥhipun·kawuwus·,jadmānetanmañakitin·,mĕmati

[59 59A]
matiriŋjagat·.wyaktin·hipun·,sirahelaṅkahinkasu,dwaniŋsapunikājati,punapihawinan·hipu-
n·,hupākarāsĕdaṇnahin·,mañĕṅkalāsaŕwwābawwā.dijātuhu,muṅgwiŋkaŋkĕpatutan·hipun·,dwaniŋsarirā
puniki,puput·niṣṭāwastanhipun·,biliḥhulĕd·hawon·bacin·,sapunikāpĕnadosñā.
nepuniku,yatnahin·tuŕtututuhu,sĕmalihāsĕdaṇnahin·,ñakitin·siyosanhipun·,mĕka [ 60 ][59 59B]
,58,
disaŕwwāpraṇni,punapikehawinanñā.dagiŋhipun·,bhutṭāhitṭānelinaku,sasidāsidāyan·hugi,dwaniŋ
jadmānelumaku,maluṅguḥmaliḥmĕtaṅi,maliḥkĕsirĕp·punikā.yantantuhu,muṅgwiŋsapidabdab·hipun·,ṅaŕddi
nin·rahayujati,bhuṭāhitṭānekĕwuwus·,tanwentĕn·binanñaneraris·,polaheriŋwĕpasi
dāmaṅguḥ,hasiŋhacĕpaŋkaruruḥ,hasiŋkabwatanñāmaliḥ,sakiŋhelaḥsidāmaṅguḥ,tanwentĕ

[60 60A]
n·myalaṅin·,sakiŋlasyāṅamilihaŋ.dagiŋhipun·,ṅuiyan·ñadyaŋjgeg·bagus·,mulus·ta-
npĕcadcad·waŕggi,purasālanpañjaŋhumuŕ,kĕsaktyan·kĕjagran·maliḥ,mĕmatimatisampunaŋ.
wentĕn·maliḥ,mĕdaṇnāhabayāhipun·,habayānekatgĕsin·,tanhajriḥmaweḥdayuḥ,marĕ
p·mariŋhisaŕwwāmahurip·,sapunikālakṣaṇnanñā.maliḥhipun·,kuisakituhusayaŋhipun·,kwalĕ [ 61 ][60 60B]
,59,
s·hantuk·tanhajriḥ,sanematgĕs·rahayu,holiḥhisaŕwwāmahurip·,hurip·rawuḥriŋpadĕmñā.maliḥ-
hipun·,daṇnāpunyānekĕwuwus·,marĕp·mariŋhisaŕwwāmahurip·,bandiŋṅaŋmĕdaṇnātuluŋ,hurip·riŋprani
hasiki,yatambaŋmakākaliḥñā.baṅĕt·lawuŕ,kĕbawos·kotaman·hipun·,hindikematuluŋᵒuri
p·,riŋpraṇnisaṅgal·hiku,dwaniŋtanwentĕn·ṅalwihin·,lwihan·riŋhurip·r̥ko.wyaktin·hipun·

[61 61A]
huripehutamālaṅkuŋ,jronijagattigāsami,dwaniŋhidādanepatut·,kadisayaŋṅeriŋdiri,patu
t·sayaŋṅeriŋlyan·.wentĕn·maliḥ,pidabdab·jadmākĕwuwus·,tanpisan·krañjiṅan·braṅti,pagĕḥriŋkĕ
saktyan·tuhu,tanpisan·mĕmatimati,maliḥtanmĕlakṣaṇnācoraḥ.solaḥhipun·,sĕtatṭāṅawe
rahayu,yaniŋsapunikājati,hokasan·hipun·mĕmaṅguḥ,pañjaŋhumuŕhayuwr̥ĕddhi,keṅin·maṅki [ 62 ][61 61B]
,60,
n·pañjaŋyuṣa.pradehipun·,yaniŋsapunikikĕpaṅguḥ,dumadiriŋjadmāweci,malācoraḥᵒitĕḥ
hipun·,mlakṣaṇnāmĕmatimati,maliḥhipun·cĕndĕkuyuṣā.pupuḥᵒadri.-hindik·ᵒaṣṭayā.
parādarā.suśilā.-yaniŋwentĕn·sapunikihundhuk·,midabdab·jadmāne,mĕṅambil·mas·
saŋsugiḥ,myandĕl·kĕsatyanhipun·,kĕkatahan·rowaŋhipun·,boyāmas·nekĕrampasu

[62 62A]
wyaktinesarĕŋkĕpaṇdhuŋ,daŕmmāhaŕtṭākamāmokṣā,sapunikāsarĕŋpaliŋña.yan·jadmānetanpisa
n·mĕmaṇdhuŋ,ñoraḥpadruweyan·,druweyan·sapāhugi,tanwentĕn·kajrihanhipun·,helaḥsapā-
maŕgginhipun·,keṅin·yan·jadmāmañoraḥ,ha-siŋgnaḥslaŋhipun·,sapunikihupaminñā,kadiburo
nnekĕdeṣā.wyaktiwantaḥtĕtĕgāpamutus·,nekinucap·druwe,sanemĕwastāmasmannik·,kĕba- [ 63 ][62 62B]
,61,
wos·holiḥsaŋsadu,muṅgwiŋpawilaŋṅan·hipun·,tanmĕmatimatir̥ko,tan·coraḥ‌tanliñok·hiku,
kĕsugihan·mahutamā,kĕbawoshantuk·saŋpradñān·.dwaniŋsolahemamituluŋ,nuluŋkadaŋwaŕggā,netibe
n·sakit:hati,maliḥyanṣĕwitr̥ötuhu,rikalāmaṅidiḥtuluŋ,punikākr̥ĕpāwastanña,punikānesandaŋ-
tuluŋ,dwaniŋpituluŋpunikā,patutpisan·huta-māyaŋ.hindik·marosiheriŋhanak·luḥ,salwiŕpi

[63 63A]
dabdabe,netanṣandalakṣaṇahin·,sampunaŋ-hugimamurug·,hasiŋṅawecĕndĕk·tawuḥ,hawina
n·saŋpradñān·,saŋsusilājatituhu,saŋwikan·riŋtatwajñaṇnā,saŋñaharataŋpañjaŋyuṣā.tanpisa-
n·gĕmbāgĕmbāriŋkayun·,bwat·mikayunaŋ,kĕparādaran·marāśiḥ,maliḥkawyaktiyanhipun·,kasuka
nnedukmĕtĕmu,kalāṅajak·rabidruwe,sapunikāhugipaṅguḥ,matmuriŋhistriliyan·,bo [ 64 ][63 63B
,62,
yāwentĕn·pabināyanñā.hipun·ṅaweñĕṅkalātuhu,keṅin·sapunikā,riŋpamuputñāraris·,ta
npisan·mĕṅawelulut·,keṅin·patĕḥwyaktinhipun·,tanpisan·wentĕn·binanñā,punapi
knoḥhipun·,muṅgwiŋkabwatan·punikā,pisarat·riŋhistrilyan·.punikāhawinanñākĕpatut·hu
gisandaŋyatṇā,riŋbĕbawos·manaḥmaliḥ,ka-liḥriŋlakṣaṇāhiku,sampunaŋkĕdalon·la

[64 64A]
ṅkuŋ,mlakṣaṇnāṅawehalā,deniŋmlakṣaṇnāhayu,hayupacaŋkĕpaṅguhaŋ,yanhalāhalātmokaŋ.ṅĕma
tyaŋsaŕwwāmahurip·pekawuwus·,tanpisan·ka-wnaŋ,mĕjalaŕran·trikayeki,lakṣaṇnābawos·la
nkayun·,nesandaŋbwataŋtuju,sajroniŋtrikayāne,mĕdaṇnāmiwaḥmatuluŋ,punikānemĕwastā-
śilā,manut·hucapan·saŋpaṇdhitṭā.dwaniŋkĕdaŕmmanekawuwus·,mwaḥkĕsaktyanne,lanpariŋ [ 65 ][64 64B]
,63,
solahebcik·,kĕsaktyan·kasugyanhiku,kĕsadyannesidākukuḥ,kasuśilanneṅadakaŋ,maliḥtri
bwaṇnākawuwus·,cagĕŕpacaŋsidākawon·,sinaḥsidākĕkwaṣā.wantaḥtanliyan·kawuwus·,sane
mĕṅawinaŋ,pagĕheriŋśilājati,dukiŋboyāwentĕn·hundhuk·,holiḥsaŋsiśilāsadu,sanepa
caŋtankĕbukti,dwaniŋśilānerahayu,jatilaṅkuŋmawiśeṣā,sajroniŋdadimanuṣā.pradewentĕn·

[65 65A]
maduinumadihipun·,manados·manuṣā,mlakṣaṇnāduŕśilāraris·,puna[strike]pikabwatanhipun·,pisarat:hi
pun·riŋhidup·,riŋkasugyan·kaprajñanan·,dwaniŋsamyan·puniku,niŕdon·tanpaguṇnāpisan·,
yan·tanwentĕn·kasuśilan·.yādyastubrahmaṇnāliṅṣiŕgudgud·,yan·pradeduŕśilā,tanpi
san·patut·haseŕrin·,yadyastun·sudrolaṅkuŋ,yan·susilājatimulus·,keṅin·patut·hu [ 66 ][65 65B]
,64,
tamayaŋ,hasoŕrin·tuŕ+(pu)jihipun·,sapunikāpa-tñā,śastrāsucineṅaṅuijaraŋ.dwaniŋsĕparipola
hehayu,ṅgen·ṅamoŋkĕdaŕmman·,haṅgen·ṅa-moŋsaṅyaŋᵒaji,jñaṇnānepagĕḥpuguḥ,punikāha-
ṅgen·mañusuŋ,yanmĕṅamoŋsarupanne,nr̥ĕhiḥpĕṅamoŋṅetuhu,yan·kĕhutaman·waṅṣāne,bu
disuśilāhaṅgen·ṅrakṣā.ṅhiŋsĕdaṇnāśilānerahayu,nejatiṅawinaŋ,jadmanepacaŋkĕhuniŋ

[66 66A]
ṅin·,kĕhutaman·waṅṣanhipun·,dyastun·wa-ṅṣan·hipunlĕbuŕ,yanhipun·jatisuśilā,maliḥsidāpa
caŋhuṅgul·,kĕhuniṅin·maliḥwaṅṣanyā,muṅgwiŋjadmānepunikā.kawruheriŋweddhākĕcatuŕ,salwiŕ
ha[strike]ṅgaluin·hinā,nĕm·caraŋbaṅṣiŋñamaliḥ,saṅkyāpuraṇnākawuwus·,lwiŕkĕwaṅṣan·puniku,sa
mitankĕbuktiyaŋpacaŋ,yanṣaṅkaniŋcoraḥl̥tuḥ,niŕdon·wikanneriŋtatthā,maliḥkotaman· [ 67 ][66 66B]
,65,
waṅṣāne.maliḥsiyos·tanṣidāmanuluŋ,kadikulāwaŕggā,nuluŋmaṅlintaŋṅaŋhugi,sakiŋkĕkewĕ
hanhiku,maliḥmas·slakākĕwuwus·,salwiŕpadruwenyā,kotaman·waṅṣāneluwuŕ,kaliḥsaṅyaŋśa
strāmantrā,punapimaliḥkawiŕyyan·.tanñidayaŋpunikamanuluŋ,nenuluŋñidayaŋ,wantaḥkĕsuśilā
neki,kinucap·solahepatut·,puni-kāmawak·pamutus·,nejatipacaŋñidayaŋ,manaḥ

[67 67A]
pĕkewĕḥkĕwuwus·,kewĕheriŋparālokā,kapuṅkuŕriŋjagat·liyan·.wentĕn·jadmāsapuni
kehipun·,maweḥdaṇnāśraddhā,sukāmatutuŕmaliḥ,riŋjadmānesanelacuŕ,sakiŋsayaŋjatimulus·,pu
nikāsidāñalaŕraŋ,kĕtr̥ĕdiyan·sĕntaṇnanhipun·,rawuḥhiŋhiṅonhiṅonyā,sĕmaliḥhinucap·daŕ
mmā.sowosamaliḥsapunikihipun·,bwat·pidabdabñā,dyastumusuḥhipun·wyakti,sĕkañcan· [ 68 ][67 67B]
,66,
midĕp·mamusuḥ,maliḥnekatiban·lacuŕ,sakit:ha-tikĕsaṅṣaran·,praderawuḥṅidiḥtuluŋ,maṅdāpo-
liḥpĕsayuban·,tuluŋṅin·hipun·punikā.jadmāpunikāsolaḥhipun·,lwiḥmahutamā,purusāta
mākĕwastanin·,mragāsujaṇnātuhu,sujatimabudiluwuŕ,lwiḥpawoŋṅan·hutamā,dwaniŋjatimambĕ
k·sadu,hutamaniŋsamanuṣā,sapunikāwyaktinñā.=0=||pupuḥsinom·.hindik·da

[68 68A]
ṇnāpunyā.—wentĕn·punikipawosan·,pr̥ĕkantyan·kĕwastanin·,muṅgwiŋpunikāhidagaŋ,su-
dagaŕjuragan·maliḥ,punikāmaṅgĕḥmĕkanti,kalāmaṅambarāhipun·,rawuḥriŋjagat·lyanan·
,mĕblasan·mdohan·mali,midĕŕñusup·,maṅumbarāmaṅulatignaḥ.yanhidāsaŋgraᵒaṣṭā,rabi
nhidāhaṅgen·kanti,yan·gantin·jadmānelarā,balyan·dadikun·maliḥ,yan·jadmāne- [ 69 ][68 68B]
,67,
,hindik·
sadaṇnā
punya.
ṅĕdasmati,daṇnāpunyākantin·hipun·,daṇnāpunyānepuniku,boyābyaŋboyāhaji,pacaŋmu
pu,mikoliḥdaṇnāhinucap·.sanemamuktiphakanñā,wantaḥsaŋṅlakṣaṇnahin·,nemĕśraddhāmĕsadaṇnā
punyā,punikānemikolihin·,maliḥdaṇnānekĕwastanin·,kĕbawos·hantuksaŋprabu,sane
tankoṅganin·hiŋsā,yanmĕphalājagditṭā.punikākehawinanñā,sanepatut·lakṣaṇnahi

[69 69A]
n·,sampunaŋhuginĕmitaŋ,pahicayaŋsakiŋlaris·,mĕdaṇnāpunyākaŕddhinin·,maliḥbuktiyaŋkĕpatut·,
dwaniŋjagat·tlas·,yaniŋwoḥpĕgawenekari,wyaktin·hipun·,yantantĕlas·wohiŋkaŕmma.pu
nikāhuniŋṅaŋtityaŋ,guṇnan·hyaŋweddhāpurukin·,patut:haṅgen·paṅastawwā,ṅastawwāhyaŋśiwwāghni,ma
ntrāyajñāmaṅdāhuniŋ,rawuḥhupācaranhipun·,maliḥsiguhebawosaŋ,kaguṇnan·punikā,bukti- [ 70 ][69 69B]
,68,
n·hipun·,maliḥhaṅgen·daṇnāpunyā.kabwatannemĕrabyan·,masaŋgamābinākadi,maṅdāmaputrā
maᵒutamāsĕntaṇnā,guṇnan·hyaŋśastrāwikanin·,haṅgen·mlakṣaṇnājati,śilāmĕkĕŕtṭirahayu,manut·
sarāhinucap·,pidabdab·solahebcik·,sanehanut·,ṅanutin·śastrāᵒagamā.punapike
kĕbwatanñā,padruweyan·punikāsami,keṅin·yantanpĕdĕṇnāyaŋ,tanbuktitanhaṅgen·maliḥ,niŕ-

[70 70A]
don·kĕsaktyannehugi,yantanhaṅgen·ñayāsa-tru,niŕdon·huniŋṅiŋśastrā,yantanhaṅgen·mañulu-
hin·,solaḥhayu,nemaṅgĕḥdaŕmmāsĕdaṇnā.budiprajñanepunikā,kawentĕnanneniŕdon·sa
mi,yantanmañtayen·ndriyā,ñjayārajaḥtamaḥmaliḥ,kasugyan·yajñājadmānehugi,kĕwentĕnanne
pacaŋsurud·,yan·tanhaṅgen·daṇnāpunyā,keṅin·padĕm·[strike]kĕwastanin·,baṅkehidup·,ṅhiŋpa [ 71 ][70 70B]
,69,
binanñāmĕhaṅkihin·.wyaktitanwepagĕḥriŋdaŕmmātanmari,maṅgĕḥhayu,patĕḥtyaggādaṇnā.muṅgwiŋpala
n·tyaggādaṇnā,paṅan·hinum·pacaŋmukti,kaliḥmuktirajādaṇnā,riŋkaditwan·puṅkuŕbukti,yanpi-
kolihehayubakti,riŋhanakeliṅṣiŕmanu-hun·,koṅganan·wicakṣaṇnan·jagrāmeṅĕt·
minākadi,maliḥhipun·,tanmĕmatimatikocap·.sidāmoliḥpañjaŋyuṣā,sapunikākĕwa-

[71 71A]
stanin·,holiḥhidāsaŋpaṇdhitṭā,riŋtrilokāpuniki,tanwentĕn·kewĕḥkaŕyyanin·,liyan·
riŋmĕdaṇnātuhu,byaṣanhipun·baṅĕt·sayaŋ,sayaŋṅeriŋmas·pipis·,mawit·tuyuḥ,kĕsakitan·mo
liḥhaŕtṭā.wyaktikasub·pisan·tityaŋ,riŋjadmānelagas·jati,niṅgalaŋpadruweyanñā,nepĕmkas·
laṅkuŋktil·,sidāhantuk·ṅgakṣaṇnahin·,kasubtityaṅekĕlaṅkuŋ,dwaniŋtanwentĕn·riŋtityaŋ,la [ 72 ][71 71B]
,70,
gasetanṣidākapti,maliḥhipun·,sakiŋtanwentĕn·jatinñā.punikākehawinanñā,tanpuru
n·ṅĕdot·riŋhati,ṅapeṅapehugititityaŋ,maṅdenekoṅgthanan·bukti,jagākĕdaṇnayaŋrari-
s·,maliḥsaŋsugiḥkawuwus·,reḥhasikikĕbwatanñā,kasugyan·punikāwyakti,wantaḥpatut·daṇnā
yaŋ,naṅhiŋyanṣiyos·moliḥ,ṅawtuwaŋsakiŋt:hati,hawinan·tiwas·kawuwus·,dwaniŋhidāsaŋprajñā

[72 72A]
n·,netatas·riŋguṇnan·sugi,lagas·landhuḥ,tan·gĕgĕtandĕmit·hidā.ṅuiyadyastupr̥ĕmaṇnanhidā,
tankĕsayaŋṅaŋmaliḥ,ṅawtuwaŋsakit:hati,hawinan·tiwas·kawuwus·,dwaniŋhidāsaŋprajñan·,neta
tas·riŋguṇnan·sugiḥ,lagas·landuḥ,tan·gĕgĕtandĕmit·hadā.yadyastupr̥ĕmaṇnanhidā,tankĕsa
yaŋṅaŋmaliḥ,yaniŋbwat·riŋkĕparatan·,ṅr̥ĕhaywaŋjagat·tanmari,dwaniŋhidātatas·huniŋ,ripa- [ 73 ][72 72B]
,71,
dĕmepacaŋrawuḥ,huniŋsamipacaŋhobaḥ,boyāwentĕn·laṅgĕŋsami,lasyālampus·,ntĕn·bina-
nñā,paṅlambusan·pandewĕsi,wentĕnmaliḥnekinucap·,habayādāṇnākĕwastanin·,l̥wihan·riŋdaṇnā
sami,habayānetgĕshipun·,tanhajriḥjatil̥gawwā,daṇnāpunikāᵒutami,dagiŋhipun·,tanpisan·mĕ
ṅaweruntag·.yanpunikākĕdaṇnāyaŋ,haraperiŋsaŕwwāmurip·,saŋmĕdaṇnānepunikā,tanpisan·

[73 73A]
bayākĕpaṅgiḥ,mĕwastāhaṅĕn·holashasiḥ,padāṅasoŕbaktinuṅkul·,sĕkañcan·hisaŕwwābawwā,wka
san·jagāmĕmaṅgiḥ,kalanhipun·,padāmanumadibeñjaŋṅan·.sapunikāneṅawinaŋ,haguŋwoḥda-
daṇnānebukti,pawilaŋṅannepunikā,deṣāphalākramāᵒagamādi,kĕsetrādr̥ĕtyāmaliḥ,da
tṭāmaluiḥnaḥmaliḥhipun·,maṅdāᵒutamāsamyan·,dwaniŋmĕṅawinaŋl̥wiḥ,phalan·hipun·,mĕka- [ 74 ][73 73B]
,72,
didaṇnāhinucap·.deṣāmatgĕs·pagnahan·,nerahayujatibr̥ĕśiḥ,punikānepatut·daṇnāyaŋ,ka
lānedewasabcik·,hutarāyaṇnāmĕkadi,ᵒagamānetgĕshipun·,waraḥwaraḥsaṅyaŋśastrā,nema-
ṅgĕḥriŋśastrāsuci,wyaktin·hipun·,punikānemĕwastāᵒagamā.sanemĕwastākĕsetrā,jadmāne-
sandaŋdaṇnahin·,tan·coraḥlwiḥsuśilā,nematgĕs·dr̥ĕtyāmaliḥ,baraŋṅemahutamājati,

[74 74A]
nekĕpadaṇnāyaŋpatut·,maliḥnematgĕs·dātṭā,saŋmaweḥdaṇnājati,maliḥhipun·,nekinu
cap·jayāmaṇnā,saneṅwaṅunaŋyajñā,wit·sakiŋpr̥ĕbyandiri,sanekĕtgĕsin·manaḥ,hidĕp·saŋ
mĕyadñājati,wit·sradālascaŕyeŋhati,+(ṅa)wanaŋsidāmawuwus·,pikoliḥdaṇnanñār̥ko,dwaniŋsi
dāmamukti,muktihayu,moliḥsukāgantaŕbebas·.maliḥsiyos·kĕbawosaŋ,jadmānemĕda [ 75 ][74 74B]
,73,
ṇnāmaliḥ,hlas·mĕdaṇnāyaŋhajĕŋṅan·,kalaniŋsayaḥnĕmonin·,maliḥwentĕn·sapuniki,mĕdaṇnā
mas·kalāgmuḥ,sanekĕkaliḥpunikā,kĕbawos·puṅkuŕmamukti,sidāmaṅguḥ,mariŋᵒutamaniŋswaŕggā.pu
nikipriñciyan·punikā,nekaṅgĕḥdewaṣābcik·,muṅgwiŋbcakan·punikā,dakṣiṇnāyaṇnākĕ
wastanin·,kalāhyaŋsūŕyyāṅawitin·,pĕmaŕggi-nhidāmaṅidul·,nemĕwastāᵒutarāyaṇnā,ṅa-

[75 75A]
wit·ṅaleraŋmĕmaŕggi,maliḥhipun·,śaddhāsitṭimĕṅaran·.kañjĕkan·bulan·kĕpaṅan·,lan·
sūŕyyākĕpaṅan·maliḥ,maliḥyanwiṣyākalā,ṅajĕg·hyaŋsūŕyyāmnĕṅin·,kalāsapunikābcik·,
mĕdaṇnāpunyānetuju,mĕdaṇnāyaŋpadruweya-n·,dahat·ᵒutamākabukti,phalan·hipun·,sapu
nikāwyaktinñā.yadyastun·kdik·mĕdaṇnā,na-ṅhiŋsidāmamikolihin·,numpĕl·nujuṅĕdot· [ 76 ][75 75B]
,74,
mĕmdak·,haguŋpikolihepaṅgiḥ,dyastun·kataḥṅicen·,yan·miṅkin·maṅaŕddiñud·,tuŕsakiŋ
hulyan·ñoraḥ,sakiŋtanmĕmatut·maliḥ,matinhipun·,tanpisan·wentĕn·phalanñā.makāhuntĕŋ
ñanepisan·,boyākataḥboyākidik·,kataḥkidik·piknoḥñā,woḥdaṇnānemiko
lihin·,kawyaktiyanesapuniki,pikolihepacaŋpupu,jatiṅanutin·pidabdab·,sarāhiṅa

[76 76A]
nneṅaŕddinin·,daṇnāhiku,sapunikāsujati-nñā.sĕsampunnehugimĕdaṇnā,riŋṅoyāsujaṇnā
twi,sĕmaliḥsampunaŋpisan·,ṅĕmawosaŋguṇnandiri,sampunaŋhuginampenin·,daṇnāpunyāsakiŋru
suḥ,maliḥsakiŋjadmācoraḥ,sĕmaliḥsampunaŋhugi,ṅĕdiḥtuluŋ,riŋjadmāmlakṣaṇnācoraḥ.prade
yan·tanwentĕnhidā,saŋpaṇnitṭāsanelwiḥ,necucciniŕmalā,netatas·riŋᵒaji,nepatut·da- [ 77 ][76 76B]
,75,
ṇnāpunyāhin·,manut·bĕbawos·saŋsadu,tanphapalāwyaktinñā,daṇnāpunyānekĕkaŕddhi,dagiŋhipun·,
tan·sĕbaraŋwehindaṇnā.maliḥwentĕn·pawilaŋṅan·,nepatut·sandaŋdaṇnāhin·,jadmānemlakṣaṇnā
mlaḥ,jadmāsanelacuŕmaliḥ,sanetankoṅgwa-nan·bukti,sĕmaliḥjadmānerawuḥ,sakiŋsarat·
mapinunas·,yaniŋpunikādaṇnāhin·,lintaŋhaguŋ,woḥdaṇnāpikolihaŋ.sajroniŋmĕda

[77 77A]
sampunaŋpriḥpamujiŋ,sĕmaliḥsampunaŋpisan·,mĕdasaŕsakiŋhajriḥ,sarat·riŋpaṅwalĕs·maliḥ,
riŋbandiṅinātanpatut·,netgĕs·saṇdhiwarā,sanemlakṣaṇnāmapimapi,tan·kĕpatut·,hi
pun·wehin·daṇnāpunyā.sujatinñāsapunikā,hantuk·saŋdaŕmmikābudi,reḥboyādaṇnākĕba
wos·,nemĕdasaŕsakiŋpriḥ,maliḥhihyaŋhaji,ṅaŕsayaŋdaṇnāpituluŋ,dyastunñāhurip·hidewwā, [ 78 ][77 77B]
,76,
sandaŋkĕhatuŕraŋhugi,ddaniŋtuhu,hidāṅada[strike]kaŋhidewwā.dwaniŋhaguŋṅiŋsaṅṣarā,nekĕtandaŋduke
ṅuni,duk·dewwājroniŋgaŕbbā,sĕpidabdab·hidāsami,maṅupāpirānuluŋṅin·,hutaŋbudine
kewuwus·,sinaḥmaṅkin·tankĕsidan·,hantu-k·hidewwānawuŕrin·,satus·tahun·,biliḥtalĕŕ
tankĕsidan·.cniŋsaŋjaṇnāmejayā,sĕntanan·śribhukunti,punikicniŋheliṅaŋ,hitiwas·patu-

[78 78A]
t·daṇnahin·,sampunaŋriŋjadmāsugiḥ,riŋjadmā-sakit·kĕpatut·,hicenin·trambāpunikā,ya
niŋriŋwaras·niŋdon·raris·,tambahiku,tanpaguṇnāwyajtinñā.pradejadmālacuŕtiwas·,naṅhiŋta
npisan·ñakṅidiḥ,wiwekanin·hutṣahayaŋ,maṅden·hipun·ñakṅidiḥ,reḥhakras·saŋṅṣarāne
jati,hutaman·daŕmmākĕwuwus·,punikākĕpikolihaŋ,holiḥsaŋmĕdaṇnāraris·,marĕp·hi- [ 79 ][78 78B]
,77,
pun·,riŋsaŋrawuḥmapinunas·.sĕmaliḥsampunaŋpisan·,bĕṇdhukaliḥpariwadi,riŋsaŋrawuḥmapinuna
s·,sampunaŋhuginundhuŋṅin·,dyasturiŋcĕndalāwyakti,pitwinhipun·riŋhasu,tanpocol·daṇnā
puniku,maliḥsapasirāhugi,pacaŋpurun·,jagāhampaḥtuŕmĕñacad·.coṅaḥriŋsaŋnunas·da
ṇnā,sĕkañcan·saneṅrawuhin·,sanebwat·mapinunas·,rawuḥhipun·ṅĕl̥mĕsin·,dwaniŋta

[79 79A]
nbinākĕwastanin·,kadipaguŕwan·tuhu,rawuḥñatwaŋkĕdaŕmman·,kadisaṅyaŋsūŕyyāmaliḥ,ña-
bran·mtu,maṅgĕḥmaṅicalaŋmalā.malan·saŋmĕdaṇnāhical·,maliḥhipun·sapuniki,kadima-
ñutṣutin·mĕkā,tanmaribwat·nĕlahituin·,ṅicalaŋnemwastādaki,sapunikājatrinhipun·,
saŋmĕṅastimĕlabuḥbratṭā,neñabranārawuḥmaṅidiḥ,maṅgĕḥguru,nabeṅamaraŋkĕdaŕmman·.ta [ 80 ][79 79A]
,78,
dwentĕn·kadruwakan·,laṅkuṅan·riŋsapuniki,sajroniŋpasewakan·,jadmānemĕsawuŕnasti,maliḥ
nemĕsawuŕdehi,dahibeḥtĕtgĕshipun·,nastisiŋhadātgĕsñā,pajaŕsaŋṅidiḥkĕhidihin·,maliḥhi
pun·,ṅiriŋwawanaŋnraŋṅaŋ.dahipajaŕsaŋmañwakā,nastimĕsawuŕsaŋdmit·,beḥtemuñin·saŋñwakā,
siŋhadāmĕsawuŕ,muñin·saŋdmit·,muṅgwiŋnemĕpajaŕdehi,sisan·sakiŋdoṣanhipun·,sĕdu-

[80 80A]
k·hipun·kasewakan·,mĕñawuŕrin·hantuk·nasti,dwaniŋhipun·,samipadāmoliḥphapā.si-
dāmaṅguḥkasucyan·,saŋmĕkaŕṣāmaṅidiḥhidiḥ,rawuḥmanunas·rayunan·,sahāmatuŕmapāko-
liḥ,ndawĕg·sampunaŋjādmit·,ledaṅaŋmĕdaṇnātuluŋ,ciṅak·maṅkin·pĕnadosñā,saŋtanmĕda
ṇnāneṅuni,buktin·hipun·,sapunikikaditityaŋ.maṅdāsampun·kaditityaŋ,lacuŕnisṭāka [ 81 ][80 80B
,79,
dimaṅkin·,punikākehawinanñā,patut·mĕdaṇnānuluŋṅin·,sapunikāmĕpākeliŋ,dyastun·
tanṅidiḥsaṅu,keṅin·mapitutuŕhidā,dwaniŋhidāsidāmoliḥ,nerahayu,sahāmoliḥkĕsu
cyan·.maliḥsiyos·pidabdab·,wentĕn·tanwentĕn·pikoliḥ,hicenin·jāsĕpatutñā,sĕ
sidāsidayan·hugi,sanesandaŋhugipicahin·,salwiŕbaraŋṅeluwuŋ,yan·punikākĕdaṇnāyaŋ,

[81 81A]
sinaḥpacaŋmapikoliḥ,daṇnāhiku,dwaniŋpatut·kĕlakṣaṇnāyaŋ.muṅgwiŋdaṇnāsapunikā,mĕda-
ṇnāl̥mbunemaliḥ,twinmĕnaṇnāpĕkaraŋṅan·,punikāwkasan·l̥wiḥ,sanepawitrāsujati,ṅica
laŋmalāmwaḥl̥tuḥ,sanesidāṅrawuhaŋ,riŋjagat·swaŕggānel̥wiḥ,cĕndĕk·hipun·,nepĕtundane
punikāyaŋ.mas·slakāsĕsocan·,pĕkaraŋṅan·minakadi,kañcan·baraŋṅeᵒutamā,wa [ 82 ][81 81B]
,80,
ntaḥpunikākapitwi,patut·pĕdaṇnāyaŋhugi,maliḥyanmĕdaṇnāl̥mbu,l̥mbunemabulubarak·,
nebarak·makliyab·kuniŋ,masiḥhipun·,maṅderaṅṣukin·busaṇnā.muñcuk·taṇdhukñanepuni
kā,saṅgĕlupin·mas·makākaliḥ,sahābuŋbuŋkuniŋṅan·,nebaktādakmĕmr̥ĕṣ·riyin·,wka
san·phalanñābukti,moliḥkamāduŕggādeni,l̥mbuṅadyanin·sĕkaptiyā,sĕkadil̥mbunan·-

[82 82A]
,hindik·
daṇnā
punyā.
dini,wyaktin·hipun·,buktyaŋriŋjagat·niskalā.=||pupuḥpucuŋ.hindik·daṇnāpunyā.—hasĕp·
harum·,hurap:hurap·miwaḥpupuŕ,busaṇnālanakṣĕ-kaŕ,skaŕgĕgĕmpoŋraṅgit·,lwiŕhipun·,yan·puni-
kākĕhaṅgen·daṇnā.daṇnāhiku,mikolihiŋjgeg·bagus·,waras·sulakṣaṇnā,daṇnā-
negampaŋṅan·maliḥ,l̥wiŕhipun·,l̥ṅhālanhumbihumbiyan·.hurah·suluḥ,toyābr̥ĕśiḥ [ 83 ][82 82B]
,81,
maliḥhipun·,punikākĕhaṅgen·daṇnā,wkasan·sidāmĕmaṅgiḥ,nerahayu,masukāsukan·riŋka
daŋ.dwaniŋhipun·,tran·toyānekĕlaṅkuŋ,riŋjagat·kĕditwan·,yanmĕdaṇnātoyāmaliḥ,sukāpa
ṅguḥ,wkas·tankiraŋṅan·toyā.maliḥhipun·,saŋmĕdaṇnāhantak·suluḥ,puṅkuŕmaṅguḥsadyā,
pañiṅakanebcihaśri,molebalut·,sutejālwiḥkumñaŕ.maliḥkatuŕ,yan·boboŕ

[83 83A]
daṇnāpuniku,phalanñanewkas·,sutejālwi-hiŋwaŕṇni,jgeg·bagus·,wokasaŋpikoli-
haŋ.maliḥhipun·,yanmĕdaṇnāpayuŋtĕduŋ,riŋsaŋbrahmaṇnā,riŋᵒiṇdhralokāmamukṭi,nemañuŋsuŋ
,widyadariwidyādarā.yantarumpaḥyanṣĕpatu,sanekĕdaṇnāyaŋ,puṅkuŕkĕbawos·maṅgiḥ,
nerahayu,paripuŕṇnātanpĕcadcad·.si-dāmantuk·,riŋjagat·swaŕggāhumuṅguḥ,lwihiŋsu [ 84 ][83 83B]
,82,
sadyā,tanṣaḥdimĕmuponin·,maliḥhipun·,liṅganiŋparahyaŋ.yadyastun·,tankĕnihe
taŋpuniku,sĕkataḥpadruweyan·,sanekĕhaṅgen·daṇnāsami,sakiŋl̥tuḥ,manaḥhipun·
kdākṭā.biŋbaŋhipun·,tanlagas·wyaktisantul·,keṅin·tanphapalā,dwaniŋlagasewyakti,nepĕ
muput·,ṅawinaŋpalaniŋdaṇnā.maliḥhipun·,dwaniŋsapunikihantuk·,sarupaniŋbaraŋ,nesa

[84 84A]
yaṅaŋnesnĕṅin·,hugipatut·,punikānekĕsadaṇnāyaŋ.maṅdekatuŕ,riŋsaŋmaguṇnāpituhu,
yanṣarat·ṅayunaŋ,maṅdātankĕtlasan·bukti,nekĕpuṅkuŕ,sĕkañcan·baraŋpunikā.wentĕn·
muṅgaḥ,palihan·daṇnākawuwus·,yan·nuwuŕbrahmaṇnā,ṅiriṅaŋtuŕsambramahin·,sahākatuŕ,minā
kadiwasuḥpadā.sahaṅlantuŕ,madaṇnāpunyāmanuwuŕ,tanṣaḥṅayubagyā,daṇnāpunikālwiḥ [ 85 ][84 84B]
,83,
phalan·hipun·,kinucap·hutamapisan·.yaniŋkatuŕ,wit·sakiŋpakaŕṣatuhu,daṇnānepuni
kā,daṇnāmadyākĕwastanin·,wkas·paṅguḥ,daṇnāmadyāwoḥpunikā.yaniŋkatuŕ,sakiŋpari
wadibĕndhu,tantĕlĕb·tangantas·,maliḥsakiŋtanṅugonin·,wyaktin·hipun·,pahindikan·
kaŕmmāphalā.wantaḥhiku,daṇnāniṣṭājatin·-hipun·,keṅin·piniḥniṣṭā,pikoliḥñane-

[85 85A]
puniki,wkas·paṅguḥ,manutbawos·saŋpaṇdhitṭā.wyaktin·hipun·,hugĕŕhugĕŕpatrap·hipun·,yajñā
paṅubaktyan·,pĕweweḥmĕtapāmaliḥ,salwiŕhipun·,hasiŋmlakṣaṇnādaŕmmā.yan·tantuhu,mĕjalaŕran·
bligkayun·,tanṣaṅkaniŋśradā,muput·niṣṭākĕwa,stanin·,niŕdon·hiku,riŋsĕkalālanniskalā.
muṅgwiŋhipun·,saŋṅinkinaŋdaṇnātuhu,pidabdabñār̥ko,negampaŋgampaŋṅan·riyin·,lwiŕ [ 86 ][85 85B]
,84,
hipun·,sĕkadihĕmbut·hĕmbutan·.muñcuk·muñcuk·,sĕmalihādahuddahud·,lan·humbihu
mbiyan·,bĕbuṅkilan·minākadi,jukut·jukut·,salwiŕdados·hajĕṅaŋ.yaniŋsampun·,gantas·ka
lis·lagas·caluḥ,galiŕmĕdaṇnāyaŋ,kadisampun·byaṣāwyaktinñā,sĕdyālawut·,mĕdaṇnā-
raḥdagiŋñā.yaniŋhipun·,sakewalāmapitutuŕ,ṅuduhaŋmĕdaṇnā,kataḥwyadinhakdik·,wa

[86 86A]
ntaḥṅuduḥ,naṅhiŋtanṅĕlakṣaṇnāyaŋ.jadmāhiku,salwiŕpisarat·hipun·,kĕdohan·kasidan·,sa
lwiŕhasĕpanemaliḥ,kadimañjus·,nidon·hasiŋsĕpolaḥñā.maliḥhipun·,yanṣapuniki
mawuwus·,haḥhiragāpacaŋ,mĕdaṇnāpunyanuluŋṅin·,salwiŕhayu,sapunikābĕbawisñā.naṅhiŋhi
pun·,tanpisan·manuluŋ,tan·pisan·mĕdaṇnā,punikāhicalaŋsami,tiṣṭan·hipun·,kaliḥsu- [ 87 ][86 86B]
,85,
tṭanñāpunikā.histan·hiku,pamujan·tgĕshipun·,pujāpaṅastawwā,mariŋsaṅyaŋhekāghni,haŕtṭin·hi
pun·,haghnisuccimanuṅgal·.maliḥnuhun·,riŋhyaŋhaghnipuniku,haghnitĕtigā,mapunyāmakundāmakui-
liḥ,homāhiku,punikāhiṣṭāwastanñā.puŕtṭāhiku,punyātlagālanṣumuŕ,maliḥtlagāmĕmbaḥ,
pahyaŋṅan·bhaṭārāmaliḥ,gnaḥluwuŋ,nekaditĕduŋmĕrahab·.maliḥpaṅguŋ,nemĕrahab·lwiŕhi

[87 87A]
pun·,gnaḥpĕmujahan·,mĕdaṇnāhajĕṅan·ma-liḥ,maliḥhipun·,mapunyābalepĕsaṅgran·.maliḥ
lantuŕ,lan·balebañjaŕkatuŕ,sanekĕdaṇnāyaŋ,salwiŕpunikāsami,daṇnāhiku,sanekĕwasta-
nin·puŕtṭā.jatinhipun·,hiṣṭāpuŕtṭānekĕsĕṅguḥ,yajñādaṇnākaŕmmā,maṅgĕḥhugiyajñāke
tṭi,jatinhipun·,lakṣaṇnāpaṅubaktyan·.=||pupuḥginadā.hindik·daṇnāpukyā.— [ 88 ][87 87B]
,86,
||—jadmāneduruŋkĕsidan·,puputaŋśwākaŕmmaŕn·hurip·,nemĕwastācatuŕwaŕggā,baṅĕt:hajriḥ-
byaṣan·hipun·,riŋjagārawuḥpadĕmñā,binājati,riŋjadmānekantun·lasyā.saŋpuput·riŋ
saŋkr̥ĕtṭākeŕtyā,rumaṣāhalal·gumanti,riŋwuḥpadĕmñāpacaŋ,kadihalal·yāmanuṅgu,nuṅgusĕ
witr̥öhutamā,sanehaśiḥ,maliḥsanesayaṅaŋ.saŋtanmadaŕmmāsĕdaṇnā,punapihawina

[88 88A]
n·bcik·,muṅgwiŋpulĕsñāpunikā,dwaniŋpadĕmñāppuniku,marupāmĕwatĕs·mablat·,pacaŋpaṅgiḥ,
nĕmokaŋnrakālokā.yaniŋmapunyārayu-nan·,tanmaṅetaŋtuyuḥsakit·,riŋsaŋjadmāne
kacundhukaŋ,riŋmaŕggikañjĕkan·l̥su,tanpisan·sakiŋhuniŋṅā,kĕdaṇnāhin·,lwiḥwoḥdaṇna
nñāwĕkas·.yan·sapunikitiṅkaḥñā,jadmānetiwas·brag·harig·,katuluŋsdhakñāhical·, [ 89 ][88 88B]
,87,
tanmaṅguhaŋpaṅanhipum·,baṅĕt·ṅedal̥maŋhawak·,saŋnuluŋṅin·,hutamārawuḥkĕwkas·.
dwaniŋmĕdaṇnāpaṅan·,skĕn·ṅawewarĕg·bcik·,saŋmĕdaṇnālankĕdaṇnān·,pahĕḥledaŋriŋ
pĕkayun·,dwaniŋmaṅkin·sampun·sidā,maṅliyaŋṅin·,muṅgwiŋlakṣaṇnāpunikā.sanepatut·la
kṣaṇnāyaŋ,marĕp·jadmānekĕpriḥhatin·,katiben·kakewĕhan·,wantaḥpĕdaṇnāpituluŋ,

[89 89A]
riŋjadmākĕl̥swan·,howatut·wehin·,kakbat·lanpĕsareyan·.yan·marĕp·riŋjadmānebda
k·,toyānepat·hicenin·,riŋjadmānesdhuk·patutñā,pĕdaṇnāhin·hantuk·saṅu,si
yosan·riŋsapunikā,sĕmitṭāmanis·,bates·bcik·manaḥgalaŋ.punikāpatut·pugu
haŋ,pañĕmbramāmaṅliyaŋṅin·,dwaniŋmaṅgĕḥruntutanñā,duluran·daṇnāpituhu,jatihaduŋṅa [ 90 ][89 89B]
,88,
nñāwantaḥ,maṅgĕḥbcik·,hanutaŋriŋkĕwentĕnan·.punikisanetatigā,tan·tlaḥpisan·kĕpa
ṅgiḥ,riŋhumaḥsaŋmahājaṇnā,jĕjaṅanan·salwiŕhipun·,toyāsucilwiḥrayunan·,bawos·bcik·,
sanemawwāsaṇnāmlaḥ.yan·jadmānemlakṣaṇnā,tan·dewatṭan·hanakliṅṣiŕ,tantamyutanrĕreke
taŋ,ṅĕriyin·nĕdāhipun·,muṅgwiŋjadmānepunikā,kwastanin·,rakṣaśāhipun·jatinñā.dwa

[90 90A]
niŋhipun·tanhuniŋṅā,riŋpaṣat·karāmantrādi,mantrāpujāpañukṣmā,pĕṅayubagyāpanuhun·,sĕ
maliḥtanṅawentĕnaŋ,paṅubakti,hayabin·riŋparādewwā.sĕmaliḥtankayogyāyaŋ,mamukti
surusan·diri,l̥wiḥsurusan·rayunan·,maliḥmĕmuputaŋhundhuk·,sakālwiran·kabwatan·,
maṅdāhuniŋ,mĕdaŕmmātulāriŋliyan·.sĕmaliḥsampuŋpisan·,malāluṅan·nirini,maliḥtanbĕ- [ 91 ][90 90B]
,89,
,hindik·
renā.
nbĕcik·kĕbawos·,keṅin·ṅragābaṅun·,kantun·kasirĕpan·lyan·,boyābcik·,pida
bdabesapunikā.=||pupuḥsĕmarandanā.hindik·ramārenā.—wentĕn·maliḥsapuni
ki,muṅgwiŋpidabdabiŋjadmā,boyākaṅgen·jurujakan·,memebapanñāpunikā,sĕmaliḥ-
hipun·tannĕdā,yan·tĕnṣaṅkaniŋkĕtuduḥ,holihiŋmemebapānñā.sĕlwiŕsanekĕbukti,

[91 91A]
sakiŋsisan·ramārenā,sanetĕdahipun·ñabran·,jadmāsanesapunikā,rumaṣāl̥gāpasukā,
sapunikāhugipuṅkuŕ,lwiḥsukātanpĕtandiṅan·.nekĕbawos·putrāmaliḥ,padmānemaweḥpĕ-
sayuban·,nuluŋhanakkĕsaṅṣaran·,manuluŋkadaŋkĕlarahan·,sakiŋmahutṣahāpisan·,mĕ
daṇnātatujon·hipun·,mawit·sakiŋhut·ṣahanñā.bwat·mĕrantĕŋṅan·maliḥ,jatiwantaḥ- [ 92 ][91 91B]
,90,
kĕdaṇnāyaŋ,riŋhilacuŕkabwatanñā,yan·suijadmānesapunikā,muṅgwiŋpaṅlakṣaṇnanñā,sujatipra
mātuluŋ,mutrāpunikāwastanñā.punikiseyos·maliḥ,jadmānekĕhaṅgen·pĕsayuban·,
holihiŋkadaŋwaŕggānñā,kadihidāsaṅyaŋᵒindhrā,mĕpadaṇnāhantuk·hujan·,hurip·saŕwwātumuwuḥ,
ṅĕliyaŋṅin·saŕwwābawwā.kaditaruneṅuripin·,sĕkañcan·kdiseliyaŋ,nerawuḥṅulatitĕ

[92 92A]
dā,sapunikāpidabdabñā,manuluŋṅin·kadaŋwaŕggā,jadmāsapunikāhipun·,talĕŕkĕwastanin·pu
trā.yadin·wentĕn·jadmāsugiḥ,sanekidihin·tuluṅan·,holihan·kadaŋwaŕggānyā,sa-
nelaṅkuŋkĕkewĕhan·,keṅin·kantun·kĕsaŋṣaran·,kadikidaŋṅemĕsayub·,riŋsoŕriŋtarukĕtu
nwan·.pidabdab·hipun·kĕwastanin·,jadmā-nesugiḥpunikā,ṅaŕddinin·l̥tuḥdewekñā,ṅica [ 93 ][92 92B]
,91,
laŋhucapñāmlaḥ,jadmāsanesapunikā,tanpatut·hidihin·tuluŋ,patut·tulakpaweweḥñā.
hawinan·patpat·kĕwastanin·,nepatut·nuṅgonin·humaḥ,lwiŕhipun·kadaŋkĕlarahan·,saŋsu
jaṇnākĕlarahan·,sawitrāmĕmaṅguḥbayā,hadiluḥsanemandhul·,patut·ṅamoŋwehin·paṅan·.
sanetanpatut·kaṅgonin·,jadmāl̥kig·dohan·maṅan·,jadmānekataḥṅĕdĕgaŋ,jadmā-

[93 93A]
nemĕdayācoraḥ,jadmātanmiturut·mwaḥ,maliḥjadmānetanruṅu,riŋkĕrahaywan·sarĕŋkataḥ.
maliḥjadmānetanhuniŋ,riŋpahiṅanan·kaladeṣā,tanhuniŋriŋpatut·gnaḥ,tanhuniŋriŋpantĕsa-
n·,sukāmĕpaṅaṅgotawaḥ,tanpisan·kĕpatut·,manuṅgonin·mariŋhumaḥ.neñandaŋ
bwataŋmaliḥ,tanpatut·gĕmbāgĕmbāyaŋ,bra-hmaṇnāśraddhāpanweddhā,bagāwaṇṭāpĕṅajyan·, [ 94 ][93 93B]
,92,
śiṣyākadaŋwaŕggā,sanemlakṣaṇnāhayu,riŋpantĕs·pascat·riŋmmāśāstrā.pradewentĕn·
jadmāmaliḥ,druwakāriŋpĕṅajyan·,druwakāriŋhajibyaŋ,sanesakiŋmĕjalaŕran·,rakṣaṇnā
bawos·lan·manaḥ,l̥wiḥkanrakanhipun·,laṅkuŋṅan·riŋbrunahö.brunhökatgĕsin·,
jadmāmaṅrusak·babliṅan·,mahābarākĕ-nrakanyā,sanejagākĕpaṅguhaŋ,sapunikā-

[94 94A]
kawyiktinñā,brunahönekĕwuwus·,maṅgĕḥhugibrunahö.sanemĕragābyaŋhaji,kaliḥmĕragā
paguŕwwan·,byaŋhajinekĕbawos·,ṅadakaŋragasarirā,tanlaṅgĕŋkawyaktiyanñā,nemaṅgĕḥpaguŕwwa-
yaŋ,kawruhan·sucipunikā,tan·kĕtaman·-larāpatyā,maliḥsanemĕṅajaŕraŋ,lunhikāwi [ 95 ][94 94B]
,93,
dyākawuwus·,pahindikan·deṣāpakraman·.wdiŋkawidyanemaliḥ,ṅicenin·tatwāᵒagamā,
kaliḥkadyatmikāwidyā,maweḥtatwākasucyan·,maliḥtatwānesiyosan·,punikānema-
ṅgĕḥguru,nepatut·sĕmbaḥriyinan·.nepatut·lakṣaṇnahin·,sampunaŋñadcad·paguŕwwān·,
dyastuhiwaŋsalaḥhidā,yatṇahin·baktinin·-pisan·,maṅdāpoliḥmaṅubaktiyā,reḥhawa

[95 95A]
nan·cĕndĕk·tuwuḥ,maṅguḥphapāyaniŋplaŋpaŋ.punikāheliŋṅaŋmaliḥ,sampunaŋmĕsawuŕbaṅgras·,-
harĕperiŋpĕnabeyan·,kalanhidākĕbiṅuŋṅan·,maṅubaktineharĕpaŋ,hupāsamāhidāru-
mrum·,hasiŋṅaŕddiledaŋhidā.jadmānepa-wĕḥṅlakṣaṇnahin·,baktineriŋramārenā,ki
nucap·pagĕḥriŋphapā,pagĕḥriŋkasucyan·,keṅin·pagĕḥriŋpatut·,kinucap·pagĕḥriŋdaŕ- [ 96 ][95 95B]
,94,
mmā.baṅĕt·laṅkuŋṅan·wyakti,bwat·swādaŕmman·hibyaŋ,riŋkĕbahatan·pr̥ĕtiwwine,dwaniŋbaktipisan·,
tan·gĕmbāgĕmbāñawitṭā,maṅubaktisasyeŋkayun·,lwiḥbaktineriŋbyaŋ.dwaniŋtgĕhan·riŋlaṅit·,patu
t·baktineriŋhibapā,maliḥgaṅṣaŕraŋmanahe,riŋkabcatan·haṅinne,pihunejatikatahan·,
riŋkataḥpadaŋṅetumbuḥ,sapunikāwyaktinyā.baktineriŋhanakliṅṣiŕ,hidāledaŋparipuŕṇnā,

[96 96A]
sujatipramāsukā,keṅin·lwiḥphalanyā,maliḥsapunikāwkas·, [ 97 ][96 96B]
,95,
kĕgĕgĕtan·,holiḥbapāwyaktinñā,dyasturagandanetuhu,kapisraḥriŋhipyanak·.hibyaŋsapu
nikāhugi,patĕḥratāsayaŋhidā,sidātanṣidāhantukā,maguṇnāwyadin·niŕguṇnā,wyadin·sugiḥ
dyastutiwas·,keṅin·samikuyukuyu,kĕsuṅkĕ-min·riŋhibyaŋ.tanpisan·wentĕn·sumahiḥ,kadi
pidabdab·hibyaŋ,plĕṅan·hindik·ñayaṅaŋ,manupākarāhipyanak·,dwaniŋsadākaṅgĕḥtwā,pyana

[97 97A]
k·ṅawanaŋpuniku,sapunikāwyaktinñā.pyanakebaktiṅayahin·,pitr̥ĕṣṇātken·r̥ramā,
boyākadihirĕrāmā,holas·sayaŋṅeriŋhipyanak·,yadyastulacuŕtiwas·,sarat:hugi
ṅuyuṅuyu,nuluŋpyanak·tan·jaṅkāyan·.jadmānejantos·mabukti,mapyanak·macucumwaḥ,
boyāblas·riŋr̥ramā,tlĕb·baktineṅawinaŋ,kadibaktineriŋdewwā,baktineriŋyayaḥ- [ 98 ][97 97B]
,96,
hibu,pañjaŋyuṣāmoliḥswaŕggā.yanjadmānesapuniki,katiṅgalin·ramārenā,wit·
sakiŋlaṅgap·matuṅkas·,kinucap·jadmāsaṅṣarā,saṅṣarākĕlarālarā,kaṅgĕḥṅawegumisu
wuŋ,gumisamun·waluyanñā.hawananñāsapuniki,patuteriŋhajibyaŋ,horāpaṅuinñāpĕṅaturaŋ,
gnaḥkaliḥpaliṅgihan·,maliṅgiḥmasilāñĕmbaḥ,yanluṅāhiriŋṅaŋlawut·,sapunikākĕpatutñā.

[98 98A]
dwaniŋpakiraŋkĕwastanin·,hurip·rarenekinucap·,l̥paranin·ramārenā,naṅhiŋyaniŋrare
nemĕmĕndak·,maṅasoŕkadimĕnĕmbaḥ,mwaḥmĕwalihurip·hipun·,sidāmaliḥpuŕṇnā.muṅgwiŋ
pikolihebakti,baktineriŋramārenā,tanpatut·nesidālimbak·,wilaṅanñaso-
waŋsowaŋ,keŕtṭihayuṣābalā,sĕmaliḥ-yaṣākawuwus·,keŕtṭipunikātgasaŋ.riŋkĕ [ 99 ][98 98B]
,97,
bcikan·kapuji,hayuṣālwiḥhuripe,balāpunikākĕsaktyan·,yaṣāmatiṅgal·hutamā,hu
gimawuwuḥsĕmpuŕṇnā,maṅgĕḥpikoliḥmanuhun·,baktineriŋramārenā.punikiheliṅaŋ
maliḥ,muṅgwiŋragāsarirāne,mĕkadikĕkwatanne,kĕhanoman·kaliṅṣiŕran·,punikā
patut·hanutaŋ,riŋsanekĕsĕṅguḥpatut·,saneṅanutin·pidabdab·.sĕsampunne

[99 99A]
manut·bcika,maliḥpunikāhanutaŋ,riŋslakamas·kasugyanne,maliḥriŋsalwiŕpakaŕyyan·,
sanesandaŋkĕsidayaŋ,dwaniŋmewĕḥjatinhipun·,ṅanutaŋriŋpawoṅan·.yan·kĕsidan·
manut·sami,maliḥhanitaŋriŋpayas·,pĕṅaṅgelanbĕbawos·,maliḥṅamoŋpĕkayuna-
n·,yansampun·manut·samyan·,ceṣṭākarāwastanhipun·,sĕmaliḥjagrākinucap·.lwiŕ [ 100 ][99 99B]
,98,
neñandaŋtuluṅin·,jadmākurukĕsakitan·,jadmāneniṣṭātiwas·,kaliḥjadmākĕjĕjĕpan·,
jadmāsdĕk·kĕsĕṅṣaran·,saneglaḥñākĕpaṇdhuŋ,kĕrampok·kaliḥkĕrampas·.salwiŕka
hicalan·maliḥ,kaliḥduḥkĕnandaŋlarā,samyan·bacakanpunikā,patut·sandaŋtu
luŋṅin·pisan·,maṅdāhipun·paripuŕṇnā,patut·gagiraṅin·rumrum·,maṅdāhipun·si

[100 100A]
dāpuŕṇnā.hicalaŋṅĕkohemaliḥ,pahurukin·hutṣahayaŋ,waraḥsaṅyaŋdaŕmmāśastrā,hindi
kpihagĕm·suśilan·,catuŕwaŕṇnāswaŋswaŋ,yan·daŕmmāsĕdāṇnāhiku,maṅgĕḥdasaŕsulakṣaṇna.
dwabuŋyāṅĕlempasin·,nĕkadisolaḥsaŋ-śiṣṭā,tanpĕguṇnākĕdaŕmmane,woḥñātanka
buktihokas·,yaniŋpagĕḥriŋśiṣṭācarā,sinaḥmapikoliḥpuṅku,mlakṣaṇnādaŕmmāpunikā. [ 101 ][100 100B]
,99,
dwaniŋpatut·sapuniki,pidabdab·saŋbrahmaṇnā,yankalātil̥m·puŕṇnamā,taṅgal·paṅloŋpiŋpatbĕ
las·,piŋkutus·tanpastritikā,bĕbratṭan·hidāhiku,mwastāmr̥ĕtṭāsĕnakā.sampunaŋṅambi
l·sakālwiŕ,yan·tanpatut·haduŋṅan·,mĕṅaliḥhajĕṅan·twak·,mĕmatimatisampunaŋ,
ṅaliñok·kaliḥnriñcikaŋ,rusiteriŋhanakluḥ,yanmidĕp·moliḥrīswaŕggā.ṅamoŋ-

[101 101A]
kayun·maṅdāhuniŋ,marĕp·mariŋsaneriŋrayunan·,pidabdab·kalāṅrayunaŋ,sampunaŋkĕda
lon·pisan·,ṅigĕl·magĕndiŋmasumpaŋ,mĕgambĕl·kaliḥmĕpupuŕ,mapendĕŕmalāliñcakan·.
l̥wiḥmasukan·sukan·maliḥ,bwat·mahiccahicāyan·,kĕdalon·sirĕp·sampunaŋ,sĕma
liḥṅajĕŋṅaŋtwak·,dwaniŋpikoliḥpunikā,tan·gĕmbĕgĕmbākĕpuṅkuŕ,sidāmuktiswaŕggālokā. [ 102 ][101 101B]
......
,100, ||hindik·,yamā.
nyamā.ᵒaŕtṭā.sukā
tiŕtṭāyatrā.
daridrā.[image]
......
=||pupuḥsinom·.pa-hindikan·yamā.nyamā.ᵒaŕtṭā,sukā.tiŕtṭā
yatrā.daridrā.=||sĕmaliḥyamāsarataŋ,maṅgĕḥkukuḥdiri,tan·tlaḥ
patut·lakṣaṇnā,naṅhiŋnyamānemaliḥ,nemaṅgĕḥjañjiriŋdiri,dados·ta
ntĕpĕt·kĕlaku,reḥsaŋtĕpĕt·riŋñamāriŋyamātantĕpĕt·raris·,dwaniŋ-

[102 102A]
labuḥ,tibāriŋnrakālokā.muṅguwiŋtgĕs·riŋyamābratṭā,bacakanñāsikisiki,hanusaṅṣālakuinkĕsa
mā,satyāᵒaᵒimṣānemaliḥ,daŕmmāhaŕjjawwāpriti,wr̥ĕśaddhāmaduŕyyāhikā,maŕdawwājaṅkĕp·hadaṣā,
hagrāsaṅṣāśĕtgĕsin·,ṅaṅgesikut·,tanṅu-laḥsukāṅragā.kĕsamāmatgĕs·hawak·,śraddhāna
tak·panĕs·tis·,satyānetwarāloñok·,ᵒaᵒimṣātanmĕmatimati,ṅrahaywaŋsaŕwwāmahurip·, [ 103 ][102 102B]
,101,
daŕmmādĕgdĕg·mĕpakayun·,huniŋmakeliŋṅin·ragā,ᵒaŕjjawwātgĕsin·,jatinulus·,poloshadā-
twarā.pr̥ĕtiholas·haśiḥsayaŋ,maṅgĕḥjatisiliḥhaśiḥ,sr̥ösadāhniŋmanaḥ,riŋpĕkayun·dĕgdĕg·
hniŋ,makaŕyyāciṅakelindiḥ,yanbawosemani-sñuñuŕ,madawwāniṅkĕsaŋragā,ṅalapṅasoŕsilāsi-
pil·,jaṅkĕp·sampun·,sanemwastāyamābratṭā.nyamābratṭāhinucap·,wilahaṅanñasikisiki,

[103 103A]
daṇnāhijyātapādyaṇnā,swādyāyanemaliḥ,hupastaniŋgrahāmaliḥ,bratṭāhupayaṣāhiku,
monasnanāpunikā,jaṅkĕp·hadaṣāpitwi,maliḥhituŋ,tgĕsñāswaŋswaŋ.daṇnāmatgĕs·matuŕran·,
hijyādewwāpujāsĕtiti,pitrādewwāmĕkadinñā,tapāmĕmanĕsindiri,hantoshagibraggari
g·,matmahan·layududus·layududus·,mr̥ĕmñāñlĕmpaŋriŋtanaḥ,tanminumtoyānemaliḥ,salwiŕ- [ 104 ][103 103]
,102,
hipun·,mĕnĕsin·ragāsarirā.dyaṇnāpunikātgĕsñā,tiliŋbaktiriŋhyaŋwiddhāi,swādayāṅuli
k·weddhā,magururiŋhyaŋśarāswatṭi,hupastiniŋgra-hāmaliḥ,ṅr̥ĕṣ·pasāwabaghahiku,kahr̥ĕtaniŋbu
dinhiṇdhriyā,batṭājatinñāṅiraṅin·,paṅan·hinum·,ṅiraŋṅin·budiwisayā.hupayaṣānepuni
kā,mapwaṣāmaṅgĕḥriŋsucci,monātanpisan·maṅucap·,boyāmackĕsan·maliḥ,sĕdaṇnāne

[104 104A]
trisaṇdhi,matrisandyānekawuwus·,maliḥmasiram·piŋtigā,hyaŋdaluccĕŋmaliḥ,jaṅkĕp·sampun·,
nehinucap·yamābratṭā.maliḥhindik·ma-hutṣahā,kasidanemoliḥsugiḥ,maṅdādaŕmmā
pamugĕŕranyā,patut·bagitigāraris·,haṅgensĕdaṇnāhapikin·,sanetĕtigākawuwu
s·,habagihaṅgen·sĕdaṇnā,rikalāṅlakṣaṇnahin·,nekĕsĕṅguḥ,lakṣaṇnānemĕwastādaŕ [ 105 ][104 104B]
,103,
mmā.sanepiŋkaliḥpunikā,sĕdaṇnāyaŋsakiŋbcik·,haṅgen·muputaŋkĕhindriyan·,sanekapiŋti-
gā,maliḥ,limbakaŋmaṅdenñāwr̥ĕddhi,keṅin·sapunikāpatut·,magimĕnados·tĕtigā,hantuk·-
saŋpisarat·moliḥ,nerahayu,sidāsadyāparipuŕṇnā.dwaniŋkasugyan·punikā,yan·po
lihesakiŋbcik·,punikālabāwastanñā,moliḥsukākĕwastanin·,jatisadyāsaŋmĕmaṅgiḥ,-

[105 105A]
naṅhiŋyantanṣakiŋpatut·,cmĕŕpunikāwastanyā,saŋsujaṇnāmaṅimpasin·,maṅdesampun·,moli-
helempas·riŋdaŕmmā.yaniŋwentĕn·hugijadmā,solaḥhipun·sapuniki,tlĕb·mlakṣaṇnāña
saŕ,maṅulatimoliḥsugiḥ,kaṅgenyāmĕdaṇnāmaliḥ,bcikan·hipun·tantuyuḥ,dwaniŋbcika
nkĕbawos·,ṅimpasin·hĕndhat·kĕwastanin·,riŋmĕmuwug·,dyastujābasĕhin·pacaŋ. [ 106 ][105 105B]
,104,
dwaniŋsĕkatahiŋpasucyan·,nemĕwastānlasaŋdaki,mĕkadinñāpatrāsoccā,hantukdahunda
hun·hugi,sanekaṅgĕḥmabr̥ĕśiḥ,mr̥ĕt·soccāmaliḥhipun·,hantuk·malmurud·punikā,
jagāsoccānemabr̥ĕśiḥ,jatin·hipun·,hantuk·toyāmĕkadinñā.basmāsoccāne
hinucap·,hantuk·hahon·ṅaŕddhibr̥ĕśiḥ,haŕtṭāsoccāwyaktinñā,nekinucap·piniḥ-

[106 106A]
lwiḥ,haŕtṭāsoccakatgĕsin·,moliḥhaŕtṭāsakiŋpatut·,maṅgĕḥpasucyan·hutamā,suci
nemariŋtoyāmaliḥ,siyos·hipun·,boyāpasucyan·hutamā.muṅguwiŋhaŕtṭānebukti
yaŋ,yan·sakiŋcoraḥmoliḥ,sakiŋñasaŕriŋkĕdaŕmman·,polihesakiŋñakitin·,pu-
nikāl̥tuḥkĕwastanin·,dagiŋhipun·,sampunaŋhugiṅĕdotaŋ.yadyastumĕwaṅṣāhutamā, [ 107 ][106 106B]
,105,
yandĕmĕn·ṅrampas·mĕmaliŋ,hical·prajñanyāpunikā,dwaniŋlobāneṅawinaŋ,yan·kaprajñā-
lisik·,kawiŕyyānehugicaplus·,kalwihanematiṅgal·,kawibawwānetankari,maliḥhipu
n·,kasugyannepacaŋtlas·.reḥtĕtigāmaṅgĕḥphalā,pikoliḥsajroniŋhurip·,kawyaktiyanñapuni
kā,makātĕtigākĕwastanin·,daŕmmāhaŕtṭākamāmaliḥ,sanetĕtigākawuwus·,maṅdāsampu

[107 107A]
n·kaslatan·,knil̥tuḥminākadi,maliḥhipun·,maṅdāmaṅgĕḥriŋkĕdaŕmman·.sampunaŋṅlalwaŋtempo,
ṅutaŋṅutaŋtempomaliḥ,kaŕddhinin·maṅdāmaguṇnā,maṅdeñākasidan·moliḥ,daŕmmāhaŕtṭā
kamālwiḥ,dwaniŋtanwaṅdehiku,yuṣānetunātunāyaŋ,sajroniŋhurip·pĕtitis·,maṅden·
sampun·,kĕkasepan·tempo.jadmānetan·mr̥ĕsidayaŋ,ṅamolihaŋcatuŕwaŕggi,daŕmmāhaŕ [ 108 ][107 107B]
,106,
tṭākamāmoŕkṣā,sayaŋpisan·hipun·murip·,tanpaguṇnākĕwastanin·,jadmāpunikākĕwuwus·,wa
ntaḥṅubuḥpĕdewekan·,nepacaŋhaṅgen·ṅiṅonin·,himĕŕtyun·hipun·,sapunikāwyanñā
.dwaniŋkasugyan·punikā,patut·haṅgen·daṇnābcik·,pĕdaṇnāyaŋriŋsaŋpatrā,saŋpatrānekatgĕ
sin·,nesandaŋdaṇnāpuñāhin·,sĕmaliḥhipaṅanhinum·,saŕwwāpĕṅaṅgesamyan·,salwiŕha

[108 108A]
neṅaledaṅin·,wantaḥpatut·,buktikaliḥpĕdaṇnāyaŋ.salwiŕṅawenaŋsukā,mantukriŋpĕka-
yunan·sami,maliḥsaneriŋlyanan·,sareledaŋṅeṅuwehin·,pahicānyaŋsakiŋbcik·,dwaniŋse-
danetanhuruŋ,glis·pisanpĕmaranñā,tandados·tawaḥtunāhin·,himr̥ĕtyu,tanpisan·-
dados·halahaŋ.dwaniŋjadmānemuktyaŋ,sukākewantĕnnemaṅkin·,tanṣukāpisan·wkasan·,we [ 109 ][108 108B]
,107,
ntĕn·sukāwkashugi,tanpisan·sukānemaṅki-n·,wentĕn·maṅkin·sukāhipun·,talĕŕwkas·ma
ṅguḥsukā,wentĕn·tanṣukānemaṅkin·,wkas·hipun·,tanpisan·mĕmaṅguḥsukā.yaniŋjadmā
pagĕḥpisan·,tantĕlag·hipun·ṅaŕddinin·,tapāsĕmadihinucap·,ñabran·ṅulik·śastrĕᵒaji,
maṅuñcaŕraŋtĕpĕt·jati,pĕpunaḥhindriyāhi-pun·,maliḥhipun·baṅĕt·pisan·,sayaŋriŋsaŕ

[109 109A]
wwāmahurip·,jadmāhiku,hokasan·mĕmaṅguḥsukā.sukāmaṅkin·sukāwkasan·,pidabdabñā
sapuniki,tlĕb·mĕdaṇnādaŕmmā,sakiŋbcik·ṅlalsaṇnahin·,mamriḥhaŕtṭātanmari,mĕjalaŕran·-
hantuk·patut·,sĕsampunnemoliḥhaŕtṭā,mapikurĕn·hipun·maliḥ,daŕmmātuhu,dado
s·jalaŕran·kĕhindriyan·.nulihipun·naṅunkaŕyyā,dewwāyajñāminākadi,tan·saḥ- [ 110 ][109 109B]
,108,
ṅaŕdinin·pitrāyajñā,lan·yajñāliyanan·maliḥ,jadmāpunikāwyakti,hipun·pacaŋsidā
maṅguḥ,sukāmaṅkin·sukāwkas·,yaniŋjadmānesapunikimtiṅkaḥhipun·,tanpisan·muru
gin·śastrā.tapāsĕmaddhilandaṇnā,mĕyajñāpujamaliḥ,tanpisan·kĕlakṣaṇnāyaŋ,punikā
ṅawinaŋsami,kadolacuŕtiwas·sdiḥ,tanpisan·l̥gākĕpaṅguḥ,jadmānesapunikā,tanmĕma

[110 110A]
ṅguḥsukāmaṅkin·,wkashipun·,talĕŕtanmĕma-ṅguḥsukā.yeniŋwentĕn·hugijadmā,pidabda
bñāsapuniki,tanpisan·kĕhanan·kroddhā,daŕmmāpatut·kĕgĕgwanin·,riŋbratṭāpagĕḥ
tanmari,sahāpiholas·hipun·,riŋsĕkañcan·saŕwwābawwā,tankĕbināyaŋwyakti,de
wek·hipun·,riŋsaŕwwābawwāsamyan·.jadmāsapunikāwkas·,sidāpacaŋmikolihi [ 111 ][110 110B]
,109,
n·,pikoliḥpatiŕtṭāmadhatran·,tiŕtṭāyatr̥ökatgĕsin·,ñusup·milĕhan·tanmari,pi
sarat·tatjon·hipun·,ṅĕmaranin·pagnahan·,nemaṅgĕḥkinucap·succi,jatinhipu-
n·,punikāpatiŕtṭāyatran·.yan·saŋtanpatiŕtṭāyatrā,halanhipun·sapuniki,tanpisan·
sidāmlakṣaṇnā,mĕpwaṣātigaŋwṅi,tanmañjus·mariŋgnaḥsucci,tan·mĕdaṇnāmashipun·,mĕda

[111 111A]
ṇnāl̥mbutanpisan·,sanehasapunikājati,jadmālacuŕ,punikāhipun·wastanñā.dwaniŋmahu
māpisan·,tiŕtṭāyatrānekĕwastanin·,neriŋkasucyanayajñā,bawuiṅĕt·laṅkuŋṅan·wyakti,dwa
niŋmaṅgĕḥsuccijati,patiŕtṭākayātran·kawuwus·,maliḥsidāklakṣaṇnāyaŋ,hantuk·jadmā
sanemiskin·,wyaktinhipun·,kĕpatut·matiŕtṭāyatrā.jadmānelacuŕpunikā,wuluwuiyā [ 112 ][111 111B]
,110,
padĕm·kwastanin·,huginĕgarālendeṣā,nejimbaŕpañjak·tankidik·,yantawentĕn·mĕ
ṅaguŋṅin·,keṅinpadĕm·wastanhipun·,sĕmaliḥśradākaŕyyā,piṭārātaŕpaṇnānema
liḥ,padĕm·hiku,yantanhanāsaŋsrotyā.saŋsrotyāhinucap·,saŋmuput·saŋsama-
pṭājati,rumĕsĕp·riŋdagiŋweddhā,nemaṅgĕḥmajñaṇnāsucci,mĕkadiyajñānemaliḥ,yanta

[112 112A]
nmĕdakṣiṇnāhiku,nemaŕtṭās·pĕdaṇnāpu-nyan·,hugipawĕm·kĕwastanin·,mwastāmanut·,
nejatimaṅgĕḥriŋsraddhā.yaniŋhidewwāmañiṅak·,hitiwaseṅĕlakonin·.salwiŕsohuila
hehalā,dahak·punikākĕwastanin·,kĕla-ṅkuŋhinucap·grit·,l̥tuhan·riŋsanel̥tuḥ,pa
muput·l̥tuḥwastanñā,pĕmuput·kewuḥkĕwastanin·,ṅr̥ĕṣin·laṅkuŋ,pamuput·padĕm·- [ 113 ][112 112B]
,111,
wastanñā.hitiwas·yaniŋprajñan·,yan·kĕr̥-sĕpaŋhugi,hasiŋsanekĕhajaŕraŋ,dyastuhipun·-
maṅĕninin·,gnaḥtĕpĕt·bawos·bcik·,miguṇnāmĕpalāhayu,napimaliḥblog·tiwas·,ma
ṅdowagĕd·mĕnampi,pacaŋṅrubu,bĕbawos·jadmānetiwas·.sĕmaliḥjadmānetiwas·,ya
dyastunñākataḥhugi,guṇnākaliḥkawruhan·,tankĕkasuban·tankapuji,boyāparipuŕṇnā

[113 113A]
bcik·,dwaniŋsugihekĕwuwus·,mĕṅawanaŋguṇnānetiṅlas·,kadisūŕyyāneñunaŕrin·,saŕwwā
tumbuḥ,hidamaṅawinaŋsinaḥ.hitiwas·la-nhicĕndalā,yantĕl̥tĕk·pdasin·,patĕḥhugi
pidabdabñā,tanmĕdaṇnākĕwastanin·,hilacuŕcĕndalāmaliḥtankĕrampidaṇnānhipun·,pu
napimaliḥhitiwas·,boyāpisanhipun·keṅin·,sidāduruŋ,ṅlakṣaṇnāyaŋdaṇnā [ 114 ][113 113B]
,112,
punyā.humaḥhitiwas·raṣāyaŋ,tanwentĕn·binanñāhugi,riŋkatanrekālokā,tas·pĕ
mas·pasuiŕwaŋmaliḥ,tanpĕdaṅutanpabukti,tanwentĕnsuraṣāditu,maliḥtanwentĕn·go
raṣā,hĕmpĕhan·l̥mbukĕwastanin·,dwaniŋhipun·,tanmarinandaŋsaŋṅṣarā.muṅgwiŋnekĕba
wos·tiwas·,patĕḥriŋbrag·kĕwastanin·,dwastunñāmokoḥdewekñā,yaniŋbrag·tiwa-

[114 114A]
s·kĕwastanin·,hipun·tanparuwaŋmaliḥ,reḥtanṣidāmaweḥsaṅu,tanĕmin·pĕtatamyuha
n·,tanwentĕn·tamyuṅrawuhin·,brag·kawuwus·,boyābrag·padewekan·.muṅgwiŋhiti-
was·punikā,glaḥkantinñākĕbukti,hasiŋkabwatan·hitiwas·,keṅinhipun·kĕwasta-
nin·,tanpisan·ṅwalĕshaśiḥ,haśiḥtr̥ĕṣṇākantin·hipun·,dwaniŋtiwas·lobāmanaḥ,- [ 115 ][114 114B]
,113,
l̥ṅit·dwit·hipun·maliḥ,bcik·lampus·,bandiṅaŋriŋsapunikā.bcikan·sakit·hitiwas·,
samimawit·mulāmiskin·,boyākadihisa-ṅṣaran·,jadmāsanemulāsugiḥ,maṅkinlacuŕti
was·raris·,mahābarāsakit·hipun·,byasan·sugiḥñiñigan·,muktyaŋwisayānema
liḥ,yandilacuŕ,bantas·dahundahunan·puŕ-ṇnā.cutĕt:hugihasiŋbaraŋ,keṅinkĕraṣā-

[115 115B]
yaŋbcik·,holiḥhitiwas·ṅraṣāyaŋ,dwaniŋsdhukeṅawinin·,riŋhitiwas·sujati,gnaḥsdhu-
kemakumpul·,yan·riŋsaŋsugiḥsuipunikā,tanwentĕn·pisan·nuṅgonin·,wyaktin·hipun·,
muṅgwiŋsdhukepunikā.maliḥsdhukepunikā,ṅicalaŋplapanemaliḥ,jroniŋmlakṣaṇnādaŕmmā,lan·pa
gĕheṅamoŋbudi,lidahesĕtatṭāheliŋ,riŋraṣājahĕn·punikuā,lidaḥpunikāṅawinaŋ, [ 116 ][115 115B]
,114,
tanpisan·nahĕnin·lali,tanwantaḥhipun·,ṅwaṅunaŋsdhuk·wyattinñā.dwaniŋhitambĕt·punikā,ñĕlṣĕ
laŋdewek·tanmari,ñĕlṣĕlaŋtiṅkaḥhesubā,lantas·saŋsaranekĕpaṅgiḥ,dwaniŋhipun·tanheliŋ,
riŋparisolahedumun·,sanel̥wiḥhalādahat·,sanepcak·kĕkaŕddinin·,maṅkin·lacuŕ,
maṅguḥtiwas·kĕdaṅṣaran·.cĕndĕk·bantugeriŋhaŕtṭā,hasiŋtujwaŋtankĕpaṅgiḥ,dyastusara

[116 116A]
t·mahutṣahā,tankĕsidānekĕhulati,bcik·ṅwaṅuntapādiglis·,reḥtanwentĕn·pacaŋtumbuḥ,ya
ntan·tandhuŕṅamimitaŋ,sakiŋtandhuŕwentĕn·mĕnti-k·,dwaniŋdumun·,tanpisan·ṅaŕddikĕdaŕmman·.
wentĕn·keṅin·jadmātiwas·,pascat·riŋwekāl̥wiḥ,naṅhiŋkadohutṣahanñā,lakṣaṇna
nebcik·,kandhugitanmapikoliḥ,sĕmlahiḥtanwentĕn·hundhuk·,jalaŕran·mĕmaṅgiḥsukā, [ 117 ][116 116B]
,115,
sĕjawaniŋṅalas·bcik·,patut:hipun·,ñusup·lagas·ṅutaŋhumaḥ.dwaniŋjadmānekimpasa-
n·,hantuk·kasukannemurip·,ja+(nto)s·twākĕsaṅṣaran·,satuwuḥñāmoliḥsdiḥ,maṅgĕḥ
kadokĕwastanin·,tan·pĕpalātuyuḥhipun·,sapunapimaliḥheliṅaŋ,riŋhalas·na
ṅun·keŕtṭi,dwaniŋsampun·,skĕn·kewĕḥkĕpaṅguhaŋ.siyos·tarusendeḥṅĕbaḥ,boṅko

[117 117A]
t·humaḥhuyĕd·maliḥ,smuteditumahumaḥ,maliḥhamaḥtĕtani,kulitñābabak·tanmari,
leplep·hapikadipuwun·,mĕntik·riŋkrikilebrat·,tanpĕgtaḥhipun·ṅabiŋ,dwaniŋhi-
pun·,baṅĕt·pisan·kĕsaṅṣaran·.dwastun·yāsapunikā,kantun·bcikan·kwastanin·,riŋja
dmānetiwas·saṅṣarā,nesĕtatābiṅuŋpaliŋ,manulameḥṅaśiḥ,mahilĕhan·ṅidiḥtu [ 118 ][117 117B]
,116,
luŋ,punapimaliḥmañewakā,maṅdāhipun·kahicenin·,baṅĕt·laṅkuŋ,hipunmaṅguhaŋsaṅṣarā.
dwaniŋjadmāneñewakā,ṅĕl̥mĕs·maṅdākĕweluihin·,waluyākaṅgen·plalyan·,hantuk·
sakasewakahin·,bawos·saŋkasewakahin·,mahimalunĕgak·ditu,majujuk·mĕndĕ
pṅĕrawos·,saŋñewakāmiturutin·,kabwat·hipun·,maṅdĕsidānekĕhacĕpaŋ.

[118 118A]
tanpĕgat·hidāhiyaŋbrahmā,ṅadakaŋsaŕwwā,mahurip·,kataḥl̥wiŕpawosanñā,tantuṅgal·
manaḥñāmaliḥ,solaḥrupanñātantuṅgil·,nehasikiwyaktin·hipun·,tankĕsr̥ĕ‌stiha-
ntuk:hidā,yadyastun·rawuḥmaṅkin·,netanbĕndhu,riŋsaŋsarat·nemañewakā.paŋbaṅĕt·ṅĕl̥
mĕt·nunas·,tanbināriŋṅrdasmati,ñĕdĕg·raṅṣĕk·mgatmĕgat·,nĕrutug·kalāmamuñi, [ 119 ][118 118B]
,117,
sahāhipun·pluḥpidit·,magdoŕran·kĕmbaŋ-kcud·,sakit·jantuŋhaluyanñā,hadmānesaŋsa
rāmiskin·,patĕḥhipun·,riŋjadmānepadĕm·pacaŋ.=||pupuḥpaṅkuŕ.hindik·saŋswaŕggā.pha-
pā.sadu.—pidabdabemakākagihan·,glis·pisan·,ṅĕlalahaŋguṇnāpitwi,yanriŋsaŋma
guṇnālulut·,sĕkadaŋhambuniŋskaŕ,glis·ṅĕlalaḥ,riŋtoyāpuniku,saliḥriŋmiñak·-

[119 119A]
lantanaḥ,yan·harek·riŋskaŕharis·.dwaniŋyaniŋmĕkĕkasihan·,riŋjadmāne,tunāmanaḥtuŕkĕ
pĕñcal·,mĕnados·niṣṭātanhuruŋ,yanriŋjadmā-sanesadyā,makākaśihan·,madyāhidĕpe
tanhuruŋ,yanriŋjadmāmahutamā,mĕnadihutamāhugi.dyastukakidikan·guṇnānewr̥ĕddhiṅalimbak·,jĕ(g·)ma [ 120 ][119 119B]
,118,
wĕwĕḥ,kadirupan·miñaktuhu,sanetibāmariŋtoyā,malyaḥlyaḥtanmari.tadyan·kĕ
katahan·guṇnā,yan·mĕkanti,riŋjadmāniŕguṇnāraris·,tan·maṅgĕḥsumkĕn·wruḥ,mĕṅĕlis·ki
raṅan·sĕntak·,pikantinñā,kadilat·ga-jaḥtuhu,riŋmĕkānehalit·pisan·,sarĕŋ
lawan·hipun·halit·.dwaniŋsampunaŋtantĕl̥b·,riŋkawruhan·patut·sarataŋhula

[120 120A]
ti,maliḥsampuwaŋkapulut·,ṅaŕddinin·lakṣaṇnāhiwaŋ,reḥsaŋcoraḥ,netankoṅgwanan·kawruḥ,
jantos·dewekāpunikā,kaṅgen·musuḥñātanmari.yanhidewwāmĕmrihaŋ,pasitran·,saŋsa
dujwāhaṅgen·kanti,keṅin·mĕkadaŋsaŋsadu,dyastunñāwentĕn·pituṅkas·,napimaliḥ,masā
witrāriŋsaŋsadu,sĕmaliḥmaṅdoḥpisan·,tanwentĕn·kĕsadun·maliḥ.cihnan·saŋsa- [ 121 ][120 120B]
,119,
dupunikā,boyāgiraŋ,riŋkalāhidākapuji,kewalācedātanbĕndhu,tanpisan·kĕtaman·-
kroddhā,maṅdoḥpisan·,ṅĕmdalaŋbawos·l̥tuḥ,pagĕḥpuguḥwyaktihidā,riŋpĕkayun·dĕgdĕg·hniŋ.
maliḥtanpisan·ṅeliŋṅaŋ,kĕhiwaŋṅan·,hanak·liyanhugi,boyāpisan·hidākayun·,mĕ
bawos·pacaŋmĕñadcad·,muṅgwiŋhidā,kĕguṇnan·hanakeṅruṅu,kaliḥrahayun·solaḥ

[121 121A]
ñā,hanekĕhĕliŋṅaŋtanmari.tanpisan·hidāpunikā,maṅiwaŋṅin·,solaḥsaŋśiṣṭāne
l̥wiḥ,maṅgĕḥriŋsuśilātuhu,pagĕḥhidāriŋ-swādaŕmmā,dwaniŋhidā,siyosan·maliḥkĕsĕ
ṅguḥ,purusot·hutamāki[strike]nucap·,dwaniŋmaṅgĕḥjatil̥wiḥ.kawyaktiyan·hidāpunikā,hupā
samā,dwaniŋhidāsadubudi,pyagĕmhidāhugiṅuntul·,hantuk·kakwehan·guṇnā,ka [ 122 ][121 121B]
,120,
dipantun·,ṅuntul·brat·woḥhipun·,lwiŕtaruñled·caraŋñā,hantuk·samaḥwoḥñā-
wyakti.sapunikākĕbyaṣāyaŋ,hantuk·hidā,saŋsinaṅgĕḥsadubudi,boyāpisan·hidākayu
n·,sakiŋhuṅkuŕmaṅiwaŋṅaŋ,tan·plaŋpaŋ,ñiṅak·kadaŋlacuŕrawuḥ,śraddhānuluŋsakiŋlasyā,dwaniŋlui
sandaŋjĕbaktinin·.yanpapunikihindikñā,kĕlaṅkuŋsugiḥ,prajñān·mawiśeṣāmoliḥ,maliḥ

[122 122A]
kasoran·kasumbuŋ,tan·koṅgwan·kabiṅuŋṅan·,tan·wiroṣā,tan·kakeuidroponan·lawu
t·,yan·jadmānesapunikā,keṅin·paṇdhitṭākĕwastanin·.dyastuhugitankĕsidan·,mituruti
n·,solaḥsaŋpuruṣāsami,dwaniŋkataḥmaliḥrawuḥ,bantas·kaliḥkĕsidan·,maninutin·,
manut·kĕmampuwannenurut·,sidānuluŋkĕsaŋṅṣaran·,rwat·sakiŋnrakāwecci.siyo [ 123 ][122 122B]
,121,
s·maliḥyanbawosaŋ,boyākeṅin·,manuṣākewantĕn·haśiḥ,marĕp·riŋmragāsadu,saŋ
ṅyaŋᵒatmāhaśiḥhidā,mĕñayaŋṅaŋ,jadmānema-solaḥhayu,maliḥjadmānepunikā,sayaŋriŋ
dewek·kĕwastanin·.boyāsarat·riŋpaṅāwalĕs·,saŋsujaṇnā,wantaḥsarat·wantaḥmanuluŋṅi
n·.maṅgĕḥriŋwawikāsadu,dwaniŋpatut·sapunikā,swadaŕmman·,saŋsujaṇnāsanesadu,

[123 123A]
jatipagĕḥriŋhamoṅan·,dwaniŋtanmĕmrihaŋ,bukti.muṅgwiŋsolaḥsaŋsujaṇnā,hamoŋpisan·,
sĕmaliḥpatut·yatṇahin·,dwaniŋkasugyan·kawuwus·,tanṣandaŋsuṅkĕmin·pisan·,kasugya
nne,tkālwas·byaṣanhipun·,dwaniŋkasugyan·punikā,tanṣidāhantuk·ṅlakṣaṇnahin·.-
boyāsaŋtadmĕmuktyaŋ,boggāpĕboggā,maṅgĕḥtiwas·kĕwastanin·,dyastuyātiwas·hi [ 124 ][123 123B]
,122,
pun·,yanṣugiḥkĕsuśilan·,maṅgĕḥsugiḥ,yadyastujĕsugiḥlaṅkuŋ,yan·duŕśilāmwastātiwas·,
jatipadĕm·kĕwastanin·.sampunaŋtanpawiwekā,mawas·ragā,pidabdabesahisahi,maṅdā
hugikĕpakayun·,yenkepatut·yenkehiwaŋ,manut·buron·,yanmanut·,paṇdhitṭātuhu,
ṅuniŋṅin·parilakṣaṇnā,ñabran·makeliṅindiri.sanemuktiphalākaŕmmā,saŋmakaŕyyā,

[124 124A]
kaliḥneṅuduḥṅaŕyyanin·,haneṅwahin·pĕmatut·,sapunikāsanetĕtigā,mĕmupwaŋ,kaŕ
mmāphalānñākawuwus·,lwiŕhipun·yaniŋhalā,yaniŋhayuminākadi.plakṣaṇnāpatut·sarataŋ,
dyastuhalā,solaḥhanakepitwi,walĕ-s·banṣolaḥsaŋsadu,sampunaŋwalĕs·baha
nhalā,tlĕb·riŋsolaḥ,pawakan·nrakāhiku,ṅrusak·dewek·wastanñā,tanliyan·mi- [ 125 ][124 124B]
,123,
kolihin·.sampunaŋtanplapan·ṅamoŋ,pawoŋṅanne,hasiŋbruwat·ṅuṅgahaŋmaliḥ,punikā-
kaŕddhinin·lawut·,dahat·mewĕḥmaṅuṅgahaŋ,yan·nĕdunaŋ,helaḥgampaŋhadeŋbatuhabot·
ṅuṅgahaŋkĕpucak·,ṅuluŋṅaŋgampaŋṅelahin·.mĕgawehayupunikā,rawuḥriŋśwaŕggā,pr̥ĕsidākĕ
hucap·bcik·,riŋmr̥ĕccāpaddhākawuwus·,kĕwastanin·keŕtṭiyaṣā,mĕlantaŕran·,pĕgawene

[125 125A]
jatihayu,slaminekĕkasuban·,kinucap·manuṣāl̥wiḥ.keŕtṭinewaluyābyaŋ,dwaniŋpatĕḥ,
wyaktinñanemaṅuripin·,dyastusaŋmakeŕtṭilam·pus·,waluyāhūrip·wastanñā,rihantukan·,keŕ
tṭinemaṅgĕḥkĕwuwus·,sapunikāwyaktinñā,reḥkeŕtṭinemaṅgĕḥᵒurip·.naṅhiŋkeyankĕduŕ
yyaṣan·,tanpakeŕtṭi,waluyāpadĕmkĕ-wastanin·,dyastujāᵒurip:hipun·,yaniŋhipun· [ 126 ][125 125B]
,124,
kĕduŕyyaṣan·,tuŕkaloktaḥ,muṅgwiŋkaduŕyyaṣanhipun·,sapunikāwyaktinñā,dwaniŋpadĕm·kwa
stanin·.punikipĕṅamoŋyaṣā,sampunaŋjā,drowakāriŋkanti,mamriḥkapatyanhipun·,riŋpaŕ
cayāpaŕcayāyaŋ,maweḥmaṅan·,gnaḥmĕpākaŕṣātuluŋ,kr̥ĕtṭāgnāphapanñā,tanpuŕwwar̥-
nākĕwastanin·.brahmāgnāmañidayaŋ,saŋ-brahmaṇnā,ṅrusak·brahmantrāmaliḥ,hugitanya

[126 126A]
tṇāmanuhun·,wurapāmaṅinum·madyā,tankĕwnaŋ,tuimlakṣaṇnācoraḥl̥tuḥ,bagnābratṭātgĕ
sñā,ṅĕl̥buŕbratṭākĕwastanin·.haguŋpisa-n·kĕnrakanñā,keṅin·wentĕn·,prayas·citṭakda
mali,muṅgwiŋkĕphapanñānepuniku,nemawastākr̥ĕtṭāgnā,boyāwentĕn·,tambāprayascitṭan·hi
pun·,nematgĕs·puwwār̥ṇnā,pĕṅayubagyākĕwastanin·.jadmānemlakṣaṇnāñasaŕ,ṅaŕddi [ 127 ][126 126B]
,125,
coraḥ,marĕp·mariŋmajñaṇnāsucci,neta-nwĕnaŋṅaŕddil̥tuḥ,jadmāsanesapunikā,pr̥ĕti
ṅkaḥñā,patut·kĕrĕs·rĕsan·hipun·,ṅe-liṅaŋmaŕgginñāpacaŋ,nujukĕnrakan·nilis·.jadmāne
mlakṣaṇnacoraḥ,wyaktinñā,tanpisan·sayaŋriŋdiri,dwaniŋpadewekan·hipun·,neṅaŕddilakṣa
ṇnāhiwaŋ,wantaḥhipun·mikolihin·.punikilwiŕpawilaŋṅan·,netanyogyā,haṅgen·su-

[127 127A]
witr̥ösujati,jadmāṅawesakit·laṅkuŋ,ṅaŕddikĕkewĕhan·hanak·,jadmāhampaḥ,neliño
k·riŋpajaŕhipun·,maliḥtanpagĕḥsubaktiyā,kaliḥsanesapuniki.jadmākĕhaṅĕnan·hi
ndriyā,kwat·riŋsajĕŋ,sapunikākĕmnĕm·sami,jadmāsanelintaŋl̥tuḥ,panistan·jadmāpuni
kā,boyāpisan·,wentĕn·kĕpatutanhipun·,hugihaṅgen·pasuwitran·,kandhugipa [ 128 ][127 127B]
,126,
caŋbaktinin·.yan·masuwitrāriŋjadmā,sanecoraḥ,tanwaṅdekĕhamput·raris·,hantuk·-
kĕcorahan·hipun·,kayuhurip·yanhupamayaŋ,sarĕŋdudus·,yanharok·riŋkayutuḥ,dwaniŋ
sampunaŋpisan·,riŋjadmācoraḥmĕkanti.dagiŋñāsampunaŋpisan·,masuwitrā,kaliḥmatuṅka
smacṅil·,riŋjadmāduŕjaṇnāhiku,dwaniŋtanbĕcik·kĕhucap·,kasilapin·,kaliḥkĕcgut·

[128 128A]
bahanhasu,marĕp·duŕjaṇnātanṣandaŋ,matuṅkas·kaliḥmĕkanti.jadmāduŕjaṇnātanhuinbinā,kadi
dwi,rupan·tambānekĕkaliḥ,kniwiwekanan·hipun·,neṅawinaŋtanṣĕṅkalā,yan·riŋdwi,
biliḥtarumpaḥsĕpatu,yantankeṅin·sapunikā,bcikan·hipun·himpasin·.naṅhiŋmarĕ
p·+(riŋ)duŕjaṇnā,huwayahayaŋ,maṅdāhipun·nuṅkul·raris·,riŋduŕjaṇnā,sĕkarihidewwānesapuniki, [ 129 ][128 128B]
,127,
wus·yami[strike/]di[/strike]
[129 129A]nimanuṅgu,paŕcayā,mĕnawinñāsapunikā,sampunaŋjā,dwaniŋl̥lipipunikā,dyastu-
yamĕbahanṅurukaŋ,tanwaṅdemĕñĕgut·raris·.maliḥbyaṣan·hiduŕjaṇnā,maṅkinrurā,ṅĕto
n·saŋsujaṇnājatibakti,l̥wiḥsuśilāṅasoŕṅuntul·,naṅhiŋhipun·hiduŕjaṇnā,tan·lĕk·,ma
pas·,nuṅkasinwyadinhipun·,gajaḥmĕ-kakĕb·krasayaŋ,hantuk·hiduŕjaṇnābudi.dwa [ 130 ][129 129B]
,128,
kāwastan·hipun·,kayyākraṇnājatinñā,dalihan·hutamālicin·.sampunaŋruma
ṣāgiraŋ,pradenetan·,hiduŕjaṇnāmlaŋpaŋṅin·,dwaniŋhaṅgen·saŕggālulut·,jatilaṅkuŋ
sadyāpisan·,yan·jadmāne,tanhipun·ka-cgut·,hantuk·hil̥lipipunikā,sdĕk·dewe
kñākĕlilit·.yadyapin·ñuṅkanin·kaŕṇnā,kĕmanisan·,wtun·bĕbawosehugi,ke-

[130 130A]
ṅin·yanhiduŕjaṇnānabuḥ,rĕs·jāhantuktityaŋ,kadiskaŕ,dyastuṅulaṅĕnin·,laṅkuŋ,yan·kĕ
mbaŋriŋtanmaṣanñā,bawak·ciribayāmĕṅr̥ĕṣin·.yaniŋrĕrĕḥkĕjatinñā,kĕcorahanne,riŋsane
sujatisucci,tanpisan·wentĕn·kĕpaṅguḥ,wantaḥkĕjatin·hamr̥ĕtṭā,kĕpaṅguḥhaŋ,jatin·
kĕdaŕmman·puniku,yan·rĕrĕhin·riŋhicoraḥ,jatiwisyākĕpaṅgihin·.muṅgwiŋhintĕŕran·pu [ 131 ][130 130B]
,129,
nikā,yaniŋtotoŕ,penkol·wyadin·kandikin·,yan·prademĕsĕhanhipun·,sinaḥpahi
t·jwāsĕhĕnñā,yadyastun·jā,hwapin·madumiñak·susu,sinaḥpahit·jwāsĕhĕnñā,dyastu
wehin·waṅiwaṅi.maliḥgĕndanĕŋskaŕ,pupuŕhodak·,salwiŕriŋwaṅiwaṅi,skaŕmagĕmpol·-
haṅgen·maṅurud·,sinaḥpahit·jwāsĕhĕnñā,sapunikā,hiduŕjaṇnāwyantihipun·,ta

[131 131A]
nṣidāsakiŋkĕhalā,tanṣidāsakiŋkĕpuji.kabwatan·saṅyaŋśastrā,wyaktinñā,maṅicalaŋ
puñaḥpaliŋ,naṅhiŋriŋhiduŕjaṇnāhiku,ṅawinaŋhipun·mamuñaḥ,miṅkin·dĕdĕt·,kaptĕban·bu-
tṭāhipun·,tanhuniŋkandan·jagat·,piknoḥtujwanñāmaliḥ.sĕkaditejan·hyaŋsuŕyyā,maṅica
laŋ,dĕdĕt·ptĕŋṅetanmari,ñĕdadeuiāṅepa-yyatiŋbdhuḥ,naṅhiŋyanriŋhulakā,cĕl̥puk·bwā,mĕ [ 132 ][131 131B]
,130,
ṅawinaŋptĕŋlibut·,sumiṅkan·ṅaŕddinin·hulap·,butṭāᵒantuwyakti.punikihawinaŋpuñaḥ,riŋduŕja
ṇnā,widyādaṇnāhabyāhabyānadi,widyānemaŕtṭikawruḥ,widyāmaŕddhāraṣāpuñaḥ,riŋkawruhan·,
daṇnāmas·maṇnik·kawuwus·,daṇnāmaŕddānetgĕsñā,puñaḥbahan·sugiḥbahan·masmaṇni
k·.habijaṇnāpunikā,katgĕsin·,kĕwaṅṣan·punikājati,habijaṇnāmaṅdāhiku,

[132 132A]
puñaḥhantukiŋkĕwaṅṣan·,riŋduŕjaṇnā,ṅawinaŋpuñaḥpuniku,yan·riŋhidāsaŋsujaṇnā,ṅĕwa
waŋdaŕmmābudi.dwaniŋwentĕn·bcikanñā,yan·bĕṣine,bandiŋriŋduŕjaṇnābudi,yan·bĕṣine
dadihluk·,tagĕlaŋtmugĕlaŋṅaŋhagiñag·,yan·pradebobohipun·,naṅhiŋhidĕp·hiduŕ
jaṇnā,sok·kĕkĕḥkukuḥtanmari.kasub·jātityaŋriŋmanaḥ,hantuk·dwĕg·kaliḥsi [ 133 ][132 132B]
,131,
ṅid·,ṅĕbaŋkacorahanhipun·,tĕpĕŋṅanhipun·ñĕṅkalā,boyābinā,riŋhagniwot·-
tabun·,hapinñanetankĕciŕyyan·,yan·muwunaŋ-mawastubasmi.biṅuŋgĕgawoti+(n·)tyaŋ,riŋkĕwentĕna
n·,muṅgwiŋjagatepuniki,dwaniŋsaŋmĕragāsadu,sajroniŋhidāpunikā,hugiwentĕn·,kĕhu
ṅgwan·heraŋkayun·,sinaḥṅawesukāgiraŋ,hipun·hiduŕjaṇnābudi.byaṣan·hipun·-

[134 134A]
hiduŕjaṇnā,yadyastun·jā,lamun·batunhi-kasawi,hiwaŋhidānesaŋsadu,hugipikantĕna
nñā,tanpisan·huniṅin·.jatiwantaḥhasapunikā,hiduŕjaṇnā,yan·muṅgwiŋsaŋsadubudi,
baṅĕt·wĕnĕŋṅacowonuṅkul·,riŋpaṇdhitṭāwicakṣaṇnā,yan·duŕjaṇnā,baṅĕt·l̥gāmanaḥhi
pun·,mlaŋpaŋṅin·maniṣṭayaŋ,saŋpurusāmahābudi.jadmāsugiḥparipuŕṇnā,sĕmalihā, [ 134 ][133 133B]
,132,
tankiraŋpunapil̥wiŕ,tanmĕdaṇnāpunyāhipun·,jadmātiwas·sumbuŋpaṅkas·,maliḥjadmā,sane
tanmĕśastrāhipun·,makātĕtigāpunikā,pamuputambĕt·kĕwastanin·.dwaniŋpĕnampen·
hicoraḥ,bĕnāpisan·,harĕperiŋbawos·lindiḥ,ṅiyunhiyunin·manis·ñuñuŕ,ha
ntuk·ñasaŕlakṣaṇnānñā,tan·jāheliŋ,mintonin·mas·jatiluwuŋ,kalaḥmaseyanko

[134 134A]
sodaŋ,riŋbatunehaṅgen·ṅuji.wentĕn·maliḥparicedā,galak·pisan·,riŋjadmāmati
ṅkaḥpliḥ,naṅhiŋlakṣaṇnayaŋhipun·,nebawos·sampunhiwaŋ,jadmābĕndhu,riŋnetankasoraŋ-
hipun·,jadmāsanesapunikā,pĕmkas·tambĕt·kĕwastanin·.ṅĕtujwaŋsaŋdaŕ+(mi)kā,mapisarat·,riŋ
jadmāduŕjaṇnābudi,duk·punikāsinaḥhipun·,mĕraṣādewek·mahutammā,yadyastunñā [ 135 ][134 134B]
,133,
huniŋṅeriŋdewek·hipun·,kinucap·jadmāduŕjaṇnā,duk·punikāmraṣālwiḥ.muṅgwiŋsaŋmaṅgĕḥ
paṇdhitṭā,yadyastujā,mirĕŋbawos·kawon·bcik·,nebcik·wantaḥkaruṅu,kadipidabda
b·hihaṅṣā,sanenĕdā,hĕmpĕhan·toyānemaduk·,muṅgwiŋhĕmpĕhannewantaḥ,nekĕ
tdĕhipun·raris·.dwaniŋsaŋsadupunikā,kawyaktinñā,yadyapin·hidāhatuŕrin·,maṅdā

[135 135A]
lakṣaṇnātanpatut·,keṅin·hidātanṅĕr̥ṅyaŋ,yanhicoraḥ,yadyapin·jālaraŋhipun·,
niŕdonhugikawruḥñā,dwaniŋpatut·,haṅgen·suluḥhalahayu,kabwatan·saṅyaŋśastrā,maliḥ
haṅgen·ṅaŕddibcik·.keṅin·sapunikāwantaḥ,kasugyanñā,jadmāsanepuigĕgĕt·dmit·,
niŕdon·tanpaguṇnālaṅkuŋ,reḥpatut·-daṇnāpuñāyaŋ,kaṅgen·yadñā,ṅanutin·- [ 136 ][135 135B]
,134,
daŕmmāpituhu,hugisapunikāwantaḥ,hutṣahan·hilacuŕraris·.hasisanekĕhutṣa
hayaŋ,tan·phapalā,niŕdon·hantĕŋhipu-n·raris·,maliḥkĕsaktyan·hil̥tuḥ,sane
mlakṣaṇnāhalā,huginiŕdon·,dwaniŋkĕsaktyan·punikuā,patut·ṅraḥhaywaŋ,ṅamoŋ-
saŋdaŕmmākabudi.muṅgwiŋhidāsaṅyaŋśastrā,yanhumuṅguḥ,riŋjadmāduŕśilābudi,niŕdon·

[136 136A]
tanpĕguṇnālaṅkuŋ,hical·kasucyanhidā,kaditoyā,sanemaṅguḥriŋbawos·hiku,
sĕmaliḥtoyāpunikā,sanemĕwadaḥśwādr̥ĕtṭi.śwādr̥ĕtṭinetgĕsñā,kulitkambiŋ,kuli-
t·ciciŋbiribiri,mĕlĕs·lĕs·maskipun·,toyānemĕwadaḥpunikā,riŋjatinhipu-
nnesucci.kĕhamput·hantuk·wadaḥñā,sanel̥tuḥ,sapunikāsaṅyaŋᵒaji,yanmĕgnaḥ- [ 137 ][136 136B]
,135,
wyaktin·hipun·,riŋjadmāneduŕsilā,tanpaguṇnā,dwaniŋtanṅaŕddinin·dayuḥ,tanṅawanaŋkĕ
sucyan·,kawentĕnannehidālwiḥ.dyastuhu-gisamyagñaṇnā,kawruhan·,jadmāneduŕsilā
budi,niŕdon·kawruhannepuniku,dwaniŋtanpisan·ñidayaŋ,mikolihaŋ,tĕtujo
n·hutamātuhu,yan·tanmĕkmit·bahan·silā,silānerahayujati.kadihikuhiŋ

[137 137A]
,hindik·
kaŕmmapha
lāmr̥ĕtyu.
śr̥ĕgalā,tan·jāgnĕp·,haṅgen·ñaputin·hulahin·,sanegr̥ĕjĕŋdewek·hipun·,l̥gu
buyuŋmĕkadinñā,tanpamurug·,daŋsamāsakākawuwus·,niŕdon·saṅyaŋsamyag·ña
ṇnā,yan·riŋcoraḥhanuṅgonin·.=||pupuḥsinom·.hindik·kaŕmmāphalā,mr̥ĕtyu.
—jagat·maṅgĕḥkaliliŕran·,halāhayuniŋmahurip·,sapunikāsanetmokaŋ,mawit·ha [ 138 ][137 137B]
,136,
lāhayuṅuni,pĕṅatag·gaweneṅuni,jagatawyaktinhipun·sujatin·katitaḥ,hantuk·pĕga-
weneṅuni,dwaniŋhipun·,samyan·ṅanutiŋ-titaḥñā.tanwentĕn·tankĕbuktiyaŋ,woḥpĕ
gaweneriyin·,hantuk·saŋṅlakṣaṇnāyaŋ,ṅojog·saŋṅaŕyyanin·riyin·,kadipyak·
l̥mbupatis·,tanbiṅuŋṅulatihindhuŋ,satus·satusan·hakudaŋ,l̥mbusanemĕñoñowi

[138 138A]
n·,heliŋhipun·,ñrujuŕṅulatiṅatiṅaliḥhinanñā.maliḥheliŋriŋmaṣanñā,kaŕmmāphalāne
kĕwastanin·,ṅĕrahin·dewek·jatinñā,tanpisan·daditulakin·,tanṣidādoḥpahĕ-
kin·,kadiskaŕwyaktin·hipun·,maliŋḥsĕkadiwoḥwohan·,heliŋriŋmaṣanemĕntik·,huniŋ
hipun·,padaṅĕdumaŋdewekñā.keṅin·patut·pidabdabñā,yanbajaŋyan·sampun·li [ 139 ][138 138B]
,137,
ṅṣiŕ,yaniŋnṅaḥtuŋwuḥr̥ko,ṅawehalāhayuṅuni,sĕduk·manumadirihin·,halit·ba-
jaŋliṅṣiŕpupu,woḥhalāhayuniŋhulaḥ,pu-nikāmaṅkin·kĕbukti,halāhayu,manut·ka
dipuŕwwākaŕmmā.wentĕn·jadmādahat·plapan·,prajñan·mahāhutṣahāmaliḥ,maliḥja
dmānepuruṣā,jitendryālwihiŋwaŕṇni,tan·cacādwarāsujati,sinaliḥtuṅgil·kawuwu-

[139 139A]
s·,keṅin·wentĕn·ṅaṅgen·pañjak·,hantuk·neniṣṭāyanhugi,kraṇnānhipun·,halā
hayunñānesubā,jatimĕbinābanāyan·,phalan·pĕgaweneṅuni,hindayaŋpunikāciṅak·
,nenikul·jĕmpaṇnāmaliḥ,saneriŋjĕmpaṇnāmaliṅgiḥ,maliḥnelyananpuniku,wentĕ
n·katgĕn·punikā,kaliḥwentĕn·nekĕ-suṅgi,jatin·hipun·,puŕwwākaŕmmāneṅada [ 140 ][139 139B]
,138,
kaŋ.samyanhugisĕjagat·,sok·mabudimikolihin·,sukānetanpĕtandiṅan·,dwaniŋ
makṣaṇnāsami,manut·kĕmampwanneraris·,buktinhipun·,jatiṅanutin·lakṣaṇnā.jadmānemĕṅala
p·kasoŕ,jadmāneplaŋpaŋmaliḥ,maliḥjadmānekĕsadyan·,wentĕn·nelacuŕmaliḥ,

[140 140A]
wentĕn·katunāyan·miskin·,wentĕn·wr̥ĕntĕn·wr̥ĕddhilimbak·hipun·,tanpagĕḥsamyan·punikā,
hindikñāmanumadirihin·,maṅkin·maṅguḥ,punikāwyaktiṅawinaŋ.jadmānenĕmitaŋglaḥ,dukmanu
madiriyin·,tiwas·pĕñadmānewkas·,haneṅĕmadĕmaŋriyin·,kĕpadĕmaŋwkas·raris·,cu-
tĕt·salwiŕpuniku,bibit·pĕgawenñār̥kā,nepcak·kĕtandhuŕriyin·,jatinhipun·,woḥ [ 141 ][140 140B]
,139,
ñāmabuktipuṅkuŕran·.yanriŋswaŕggālokā,sukākewalāpuponin·,maliḥmariŋmraccāpaddhā
,sukāduḥkānekĕbukti,riŋnĕrakālokāma-liḥ,pĕkewĕḥkewantĕn·pupu,naṅhiŋyanriŋmokṣā
paddhā,pamkas·sukākĕpaṅgiḥ,sukānrus·,sukātanpĕbalik·duḥkā.l̥limālwiḥṅĕrawu-
haŋ,kĕswaŕggālokāmaṅuṅṣi,wilaŋṅanñāswaŋ-swaŋ,semeŕlanbaleṅĕliyaŋṅin·,balepĕsa

[141 141A]
ṅkĕpan·maliḥ,maŕggimaŕggisaneluwuŋ,pasaŕmĕ-tembok·mahilĕhan·,punikāl̥limāsa
mi,nekĕwuwus·,ṅrawuhaŋriŋswaŕggālokā.sampunaŋmalyaŋlyaŋ,yanbeñjaŋpatut·kaŕyyani
n·,maṅkin·hugilakṣaṇnāyaŋ,yan·sorepatut·kaŕyyanin·,jĕg·smĕŋraris·hambilin·,
dwaniŋhikalāmr̥ĕtyu,tanpisan·pacaŋña-ntosaŋ,boyāṅliṅwaŋmaliḥ,riŋnepuput·kaliḥ [ 142 ][141 141B]
,140,
nuṅkak·pĕkaŕyyanñā.yaniŋpradewentĕn·jadmā,sidāhugimĕpr̥ĕkanti,mariŋsaṅyaŋkalantakā,
jadmānepunikājati,tan·katkan·twāmati,sĕmaliḥjadmāpuniku,keṅin·sanemañida
yaŋ,mastikāyaŋsakiŋjati,beñjaŋpuṅkuŕ,pĕ-ṅrawuḥpadĕm·mĕpacaŋ.tapĕtaṅgupĕwatĕsan·,
muṅgwiŋwaktunekĕwastanin·,stus·satu-san·tahunan·,tanpĕṅetaŋṅlantuŕmaliḥ,

[142 142A]
lampahemandĕg·kĕwastanin·,kasepan·ᵒuripenutug·,punapikemawinaŋ,kasirĕp·
lĕplĕp·manris·,bcik·tuju,kĕsaktyanneriŋkĕdaŕmman·.dwaniŋcĕndĕk·pisan·,tuwuḥhisaŕwwāma
hurip·,sanehakidik·punikā,kandhugimaliḥkĕhaliḥ,kasirĕp·kalaniŋwṅi,paṅoda
g·kiyapeṅuṅgul·,maliḥhabagisisanñā,sakit·twāsdimaliḥ,mĕpamuput·,poliḥ [ 143 ][142 142B]
,141,
hurip·kdikpisan·.saŕwwābawwānepunikā,waluyākĕl̥busami,sĕgarāsaṅṣarā,
nekaṅgĕḥdal̥m·hipasiḥ,sakit·twāsakit:hati,waluyābwayanhipun·,yadyastujāsa
punikā,manumitis·bulakbalik·,byaṣānhipun·,tanwentĕn·ceṅĕḥhuniŋṅā.bo
yāwentĕn·hugitambā,boyāmantrāho-māmaliḥ,boyājapānepuniku,ñidā

[143 143A]
yaŋpacaŋnuluṅin·,nulak·hyaŋmr̥ĕtyusakti,punaḥpunaḥwyaktin·hipun·,huñcaŕran·ma-
ntrāpunikā,matulak·mantrānesami,niŕdon·hiku,tambāhomājapāmantrā.yaniŋhide
wwāmañiṅak·,jadmāṅĕlenhulat·maliḥ,baṅĕt·helaḥriŋmanaḥ,tanpisan·rumaṣā
sdiḥ,ṅĕton·jadmāruyud·sakit·,ta-n·rimrim·ṅĕton·wwoŋlampus·,minab· [ 144 ][143 143B]
,142,
jāsapunikā,sanepacaŋkĕpaṅgihin·,jadmāhiku,patĕḥkadibĕblahan·.dyastujāsampu-
n·kĕkwaṣā,punikijagatesami,mĕwatĕs·catuŕsĕgarā,kajāklod·kawuḥkaṅin·,ma
jalaŕran·nemadan·daŕmmālakṣaṇnā,dwaniŋyanṣampun·liṅṣiŕ,laṅkuŋsaŋsarākĕpaṅgiḥ,sampu
n·jādewwāmĕmaṅguḥ,pidabdab·hanaketwā,tanpisan·ñidayaŋraris·,wyaktinhipun·,ma

[144 144A]
niṅgalaŋwĕwnĕṅan·.hantuk·l̥kĕtñākalintaŋ,naṅhiŋtanṣidāmuponin·,dwaniŋsusud·ᵒiṇdhra
yanñā,salwiŕparantinñāgañjiḥ,hawinan·tanbināpatis·,kadihasutwāgudgud·,sarat·riŋ
balulañjulaŋ,ṅĕdot·hipun·mañilapin·,mlĕd·laṅkuŋ,riŋraṣan·lemed·hamatrā.sa
punikāhumapinñā,jadmānetwātanmari,koṅgwanan·hantuk·ᵒiṇdriyā,tulen·hasuta- [ 145 ][144 144B]
,143,
npĕgigi,yāsayaŋpisan·jati,dwaniŋtankĕsidanhipun·,mĕmgatin·dĕdmĕnan·,raṣānejahĕn·
hakdik·,dwaniŋsaktil̥wiḥ,naṅhiŋjatinñātanluput·,katiban·sakit·saŋsarā,maliḥtwā-
tunāᵒurip·,muput·lampus·,sapunikāwyaktinñā.sanemĕwastākalantakā,mĕpawaka
nmasājati,hakĕbyasan·hakijapan·,ha-gantipunikāmaliḥ,rahinākĕlawan·wṅi,pa-

[145 145A]
wakan·nĕmnĕm·kawuwus·,makācirimĕpawakan·,sĕkalāmarupāsakit·,maliḥhipun·,nemĕru
pāyaṣātwā.kasidanñāsapunikā,mĕ-ñusup·ṅĕbĕkin·gumi,sanemĕwastākalanta
kā,mĕmakṣāsaŕwwāmahurip·,kaditiṅkaḥhil̥lipi,sanenĕdāhaṅin·huyup·,kĕhlĕd·
haṅin·punikā,sapunikāyanhupami,hi-mr̥ĕtyu,mĕnadaḥhisaŕwwābawwā.muŋpuŋhuripetu- [ 146 ][145 145B]
,144,
jwaŋ,kĕpidanneṅlakṣaṇnahin·hipun·,laṅkuŋmaṅguhaŋsaŋsarā.jadmānelalisĕtatṭā,riŋpacaŋ-
kĕrawuhan·mati,mĕkadihisaŕwwābawwā,tanbināriŋjadmāsisip·,kapāmĕṅlahan·kahiriŋ,siti
ndak·tindak·hipun·,tuwuḥhipunnetunā-yaŋ,sawṅiwṅinemaliḥ,sumiṅkin·hipun·,kĕ-
dĕsĕk·hantuk·padĕmñā.tanpisan·keṅin·katulak·,hikalantakākĕwastanin·,ta

[146 146A]
npisan·l̥gāṅantosaŋ,reḥhiwaŋyanṣapuniki,nesandaŋkĕgarap·sanemaṅkin·,beñjaŋṅan·
kĕgarap·lawut·,sampunaŋjāsapunikā,patut·tujwaŋdiglis·,lwiŕhipun·,nemawak·daŕmmā
sĕdaṇnā.tanwentĕn·wyaktinñā,ñĕṅkalākaŕyyākĕwastanin·,lyanan·riŋkalantakā,
cĕndĕk·matinekĕjrihin·,dwaniŋsandaŋdiglis·,mĕdaŕmmāsĕdaṇnātuhu,kadibarilanwoḥ [ 147 ][146 146B]
,145,
wohan·,tan·liyan·sanekĕhanti,tlaḥhuluŋ,sapunikāsutinñā.sakiŋkawit·puŕwwā-
kaŕmmā,kalantakānenutugin·,jantos·watĕs·paṅrawuḥñā,maṣāwatĕs·kahuniŋṅin·,
dyasturagānehñag·sitṣit·,hantuk·manaḥdĕdĕk·r̥ñuḥ,yaniŋmaṣāpĕwatĕsan·,sinaḥ
kantun·pacaŋᵒurip·,padaŋṅehañcuk·,sinaḥpadĕm·yanmaṣānñanne.dagiŋñāmanuma

[147 147A]
dijadmā,kĕblĕgubahanṣakit·hati,boyāwa+(ṅde)padĕm·pacaŋ,sampun·jādewwāhuniṅi
n·,sapunikāwyaktipaṅgiḥ,sampunaŋmnĕŋkatuṅkul·,sampunaŋmaledaŋledaŋ,ñukāyaŋtan·
sukājati,wastanhipun·,sapunikājatinñā.sanemĕwastākalantakā,nutug·ṅi
ntip·saŕwwāmahurip·,riŋpaturon·riŋpaliṅgiḥhan·,riŋkalāṅrayunin·maliḥ,riŋmaŕggita [ 148 ][147 147B]
,146,
nṣaḥnutugin·,dwaniŋsapunikātuhu,punapikehawinanñā,[strike/],[/strike]hidewwāsirĕp·nrisdis·,dwa
niŋmanut·,kadihulam·riŋpaluŋṅan·.sĕmalihāsinaḥpisan·,dewwāpacaŋkĕmaŕgginin·,maŕ
gginekĕlintaŋruṅkā,gnaḥmĕraŕyan·tanpoliḥ,tanwentĕn·bkĕl·pitwi,tanwentĕn·gisi
nin·lawut·,tanpĕtuṅkĕd·tanpĕṅañcan·,maliḥtanwentĕn·takenin·,ptĕŋriyut·,bo

[148 148A]
yakantĕn·pĕjagatan·.sapunikāpacaŋkĕhĕntas·,ṅĕragatanwentĕn·ṅiriŋ,sapunikāha
ntuk·pacaŋ,mawekāṅĕmaŕgginin·,dwaniŋwi-t·sakiŋpĕkayun·snĕŋ,muṅgwiŋmaŕgginekĕduluḥ,
dwaniŋdaŕmmānekĕbwataŋ,ṅuliḥjñaṇnāhutami,nekĕlaku,haṅgen·kantinemahutamā.ma
liḥrikalaniŋlipyā,biṅuŋkahicalaŋmeliŋ,nuṅleḥpĕṅakṣyan·hidewwā,haṅṣĕgannesadā [ 149 ][148 148B]
,147,
sriŋ,pgat·pr̥ĕmaṇnāneraris·,ṅrañjiŋriŋptĕŋriyut·,samton·rabilanputrā,dijapacaŋ
ruruḥhaliḥ,ṅĕragādurus·,mĕmaŕggātan·pĕhiriṅan·.liṅṣiŕhilaŋkĕhanoman·,
lilusĕrirāneraris·,kabwatan·supānehical·,saŕwwāpirantinegañjiḥ,sampun·jā-
pastikĕhuniŋ,dwaniŋyatbahin·pituhu,ñimpĕn·mas·maṇnik·kĕsugyan·,sanekĕbawo

[149 149A]
s·maṇnik·,tanliyan·hiku,pr̥ĕkĕŕtṭihayuᵒutamā.dwaniŋkĕsugyan·punikā,mĕkadinñāhimas·
pipis·,newtusakiŋlakṣaṇnā,nekĕbawos·kawon·bcik·,punikātanpisan·keṅi
n·,haṅgensraṇnājatinhipun·,nulak·pinakit·lantuwā,maliḥhaṅgen·nulak·mati,
wyaktin·hipun·,tanpisan·ñidayaŋ.ta-npagĕḥwyaktinñā,hanom·rupākaliḥᵒurip·, [ 150 ][149 149B]
,148,
kĕsugyan·bras·slakā,wastrālanlinuiyana-n·maliḥ,sĕŕledaŋṅajak·rabi,samyan·tan·
pagĕḥkĕwuwus·,dwaniŋtanpisan·kĕdalon·,hidāsaŋpaṇdhitṭālwiḥ,pagĕḥtuhu,hidāṅa
moŋkĕhutaman·.sampunaŋpisan·pr̥ĕmaddhā,kĕwuwus·riŋraṣābcik·,rumaṣātankawi-
gnan·,waras·tankĕtiban·griŋ,sugiḥkataḥhan·masmaṇnik·,sĕmalihāpañjaŋhumuŕ,sampunaŋ-

[150 150A]
jāsapunikā,patut·maras·reḥlwiŕhagni,ctik·racun·,sakdik·sampunaŋhelaḥ.sapuniki
wyaktinñā,netanpisan·kĕcumponin·,holiḥhidāsaŋpaṇdhitṭā,lwiŕhipun·hanak:histri,ra
tupiŋkaliḥl̥lipi,r̥rambaŋṅan·marĕkṣatru,boggākaliḥhumuŕpañjaŋ,baṅĕt·pisan·kĕbiŋ
biṅan·,tan·nrus·cumpu,tan·helahaŋhantuk:hidā.dwaniŋbyaṣan·himanuṣā,katu [ 151 ][150 150B]
,159,
tug·hantuk·pinakit·,twākaliḥkĕsdihan·,pawakan·pĕkewĕḥsami,dwaniŋtanṣukājati,sa
nekĕsukayaŋhipun·,taṅĕḥhidāsaŋpaṇdhitṭā,riŋsanekinucap·jati,mokṣāhiku,suja-
tin·tamban·saṅṣarā.sinaḥmisarĕŋṅan·pisan·,sarirānemariŋᵒurip·,dwaniŋsarirāpu-
nikā,makāhuṅgwan·saŋṅyaŋᵒurip·,saṅyaŋᵒuri-p·mĕṅawinin·,wentĕn·sarirāpuniku,saṅĕṅyaŋ-

[151 151A]
ᵒurip·yanmatiṅgal·,sarirānehical·raris·,sarĕŋmtu,tuṅgal·mtusibarĕŋṅan·.maliḥlakṣaṇnā
punikā,nekĕbawis·kawon·bcik·,sari-rākaṅgen·sĕdaṇnā,puṅkuŕsarirānemukti,sari
rānemaṅgĕḥtali,talinṣaŋṅṣarākĕwuwus·,wisayaniŋduḥkāsukā,dwaniŋsapunikājati,mugi
puṅkuŕ,tityaŋtanmaliḥmĕñadmā.sapunikājatinñā,dados·manuṣāmanr̥ĕṣṭi,kawiśeṣāha- [ 152 ][151 151B]
,150,
ntuk·maṣā,dwaniŋsaŋsarāsipi,sampunaŋsleman·sakdik·,maṅgĕḥsucyaŋmĕpakayun·,hamoŋbcikaŋla
ndhahaŋ,r̥gĕp·maŕgginehutami,nekĕsĕṅguḥ,sidāmoliḥkĕl̥pasan·.=||hikipĕmastu,jaḥtṭā
smat·.yanhanāwwoŋmañiliḥ,rontal·hiki,yaniŋtanmaṅulyaŋriŋsaŋmadruwe,pradeṅĕr̥nĕkaŋ,kneŋ
pĕmastujaḥtṭāsmat·,mogāmogā,tkaniŋsanak·,putu,buyutñā,mwaḥsaturunanñā,hamuŋ

[152 152A]
,hindik·
pitrāhuya
ṇnā.de
wwāyaṇnā.
puŋṅkuŋ.munaḥ
palaku,tuyuḥgawe,kuraŋpaṅanhinum·,tuŕkneŋgrigtanwĕnaŋtinambanan·,pjaḥyā.ᵒaum̐sidisidi
sidi,hastuhastuhastu,dyastudyastudyastu,mantra-nku,ᵒaum̐sabatāᵒaᵒinamāśīwayā,ᵒam̐ᵒum̐mam̐,ᵒam̐ᵒaḥ
ᵒaum̐śakti,śakti,śakti,ᵒom̐.=||pupuḥduŕmmā.hindikpitrāyaṇnā.dewwāyaṇnā.puṅguŋ.
manaḥhiṇdriyā.—||muṅgwiŋ,maŕggiwentĕn·kĕ-kaliḥhinucap·,pitrāyaṇnākĕwastanin·,mwaḥ [ 153 ][152 152B]
,151,
dewwāyaṇnā,pĕmaŕggin·saŋgr̥ĕᵒaṣṭā,ṅliṅgāyaŋpujāsatitṭi,mwaḥpañcayadñā,pitrāyaṇnākĕhanuti
n·.muṅgwiŋhidāhinucap·nistrāṣṭā,tanlĕkĕt·riŋsakālwiŕ,wyaktiparigrahā,sidāl̥phas·riŋha-
moŋṅan·,niṅgal·haŕtṭārabiputr̥ö,maṅgĕḥdewwāyaṇnā,pĕmaŕgginekĕwastanin·.kadihidāṅa-
nutin·pitr̥öyajñā,mĕjalaŕran·yajñāmaliḥ,tapāyamāniyamā,mwaŋśiṣṭācarābratṭā,swaŕggālo

[153 153A]
kāsidāmoliḥ,keṅin·maliḥtibā,mĕñadmātulak·mĕwali.dwaniŋsandaŋsaṅyaŋkĕmokṣa
n·sarataŋ,patutkatujuhulati,holiḥsaŋprajñān·,dwaniŋkasidyanhidā,luput·riŋmanuma
dimaliḥ,tan·kĕknan·twā,luput·riŋnemĕ-wastāmati.sapunikikĕkewĕhanneriŋswaŕggā,
riŋtlas·woḥpĕgawenebukti,neṅawi-naŋswaŕggā,layuskaŕsĕhunnikā,puput·sampu [ 154 ][153 153B]
,152,
n·mamuponin·,punikāṅawinaŋ,ṅawitin·mamaṅguḥsdiḥ.ṅraris·tibāmariŋswaŕggālokā,
muput·nandaŋsakit·hati,sapunikāwantaḥ,wilaŋṅaniŋkĕsaṅṣaran·,riŋsurālokānema
liḥ,lan·riŋbrahmālokā,patĕḥpunikāsami.kĕsaṅṣaran·manr̥ĕṣṭidumadida[strike]dijadmā,
tan·kĕcaṅṣarannemaliḥ,surud·sakiŋswaŕggā,laṅkuŋmaṅr̥ĕs·ṅr̥ĕsin·pisan·,dwaniŋtañca

[154 154A]
mpuŕriŋhati,mĕkaditityaŋ,moliḥswaŕggāminā-kadi.punikāswaŕgganekĕpaṅguhaŋ,riŋsurālo
kākĕbukti,yan·riŋnrakālokā,tankĕnihantuk·mawosaŋ,kĕsaṅṣarannetandaŋṅin·,muṅgwiŋ
paminandan·,pañcak·hyaŋyamādipatṭi.tannumitis·manumadiwatĕkiŋsato,lan·dadi
buron·kiṅonan·,mwaŋhalakudadā,l̥lipimwaḥnelyanan·,kĕsaṅṣarannetanṣipi, [ 155 ][154 154]
,153,
kĕtadaḥbahan·ruwaŋ,kĕsaṅṣarannekabukti.kĕsaṅṣaran·riŋpitrālokāpunikā,sdhuk·
bdak·kĕtandaŋṅin·,pamkasniŋsaṅṣarā,naṅhiŋ-yaniŋriŋkĕmanusan·,magĕntos·gĕntos·tanma
ri,sukāmwaḥduḥkā,sapunikākĕbukti.yanmanumadimanr̥ĕṣṭidadimanuṣā,kataḥgĕgoda
nnepaṅgiḥ,kalāpasmĕŋṅan·,pañuḥbacinnemaṅodā,ṅĕhaŋsūŕyyāneṅraris·,maliḥkĕgo

[155 155A]
dā.sdhuk·bdak·manimbalin·.wus·ṅajĕŋṅaŋrumaṣālasyāmwaḥsukā,kadugikĕgodāma-
liḥ,paṅwesin·hiṇdhriyā,wṅisurup·saŋṅyaŋsūŕyyā,maliḥkewĕḥmaṅliputin·,harip·pañiṅaka
n·,punikāmĕṅodāmaliḥ.sapunikāpidabdab·saṅṣarānñā,ragānesukānemaṅkin·,mĕsada
ṇnāragā,sampunaŋmĕñahaṅṣarāragā,dwaniŋragānesujati,kadaŋhidewwā,satrun· [ 156 ][155 155B]
,154,
hidewwānehugi.kawyaktiyannetuluŋhugi-raganhidā,hantuk·raganhidājati,hutṣahayaŋ
pisan·,punikāsaṅyaŋkĕmokṣan·,kadaŋhidewwāsujati,yantan·tuluŋpacaŋ,dados·sa-
trunidewwāmaliḥ.dwaniŋmanaḥmaṅgĕḥjatihniŋ-saŋsarā,yan·kĕdĕkĕt·bahandaki,nemadan·
hindriyā,naṅhiŋhidĕpenimalā,tanbiyaḥparānibenin·,hawakiŋkĕmokṣan·,rwat·sa-

[156 156A]
kiŋpasiŕnumitis·.kawyaktiyannehasikisatruhinucap·,wantaḥhitambĕt·kĕwastanin·,-
tan·pĕsaman·padā,pĕṅawesan·tambĕt·punikā,dwaniŋsaŋkĕliput·deniŋ,saktin·kĕ
tambĕtan·,mlakṣaṇnāñasaŕraris·.rihantukan·sukāduḥkānebuktyaŋ,puṅguŋṅemaṅgĕḥ
paṅāmimit·,puṅguṅepunikā,lobāmaṅgĕḥpinaṅkanñā,dwaniŋpuṅguŋṅesujati,maṅgĕḥja- [ 157 ][156 156B]
,155,
laŕran·,bibit·saŋsarāsujati.dwaniŋsandaŋsampunaŋpisan·tuleman·,hiwaŋṅesandaŋku
taŋṅin·,taṅkis·dohaŋpisan·,newtusaṅkaniŋlobā,mwaḥhaṅkaran·ñaṇnāmaliḥ,ᵒahĕṅkara
n·ñaṇnā,hidĕpeṅakuṅakuwin·.nepĕ-glahan·hidewek·minākadinñā,ñen·-
banipacaŋnandiŋṅin·,sapunikāpajaŕñā,tanisan·huniŋṅā,riŋslaniŋpr̥ĕkr̥ĕtṭi,pr̥ĕdaṇnāpuru

[157 157A]
sā,marĕp·riŋwwoŋliyan·maliḥ.ṅgiḥpunikāhaṅkaranñā,pamkas·hikātali,paṅulan·kwa
t·,nelugĕt·ṅisit·kĕdotan·,pu-ṅguŋtambĕt·paṅamimit·,muṅgwiŋpunikā,sandaŋ
tiṅgalaŋkutaŋṅin·.puṅguŋtambĕt·punikāpatut·tiṅgalaŋ,hantuk·kĕprajñānan·jati,dwa
niŋpradñān·punikā,nematgĕs·meṅĕt·jagrā,meliŋtanpĕwatĕs·maliḥ,kawruḥhu [ 158 ][157 157B]
,156,
tamā,netatas·riŋpawak·jati.dwaniŋsaŋpaṇdhitṭāmañidayaŋ,ṅruwat·wwoŋlyanan·maliḥ,
sakiŋpasiḥsaŋsarā,hantuk·prawukĕpradñana-n·,yan·jadmānetambĕt·raris·,keṅin·de
wekñā,tankĕruwat·hipunhugi.kadijadmānebutṭādewek·mamaŕggā,pa[strike]ripuŕṇnā,sa
punikāyāmajñaṇni,kaṅgĕḥlwiḥkasukan·,muṅgwiŋsaŕwwābawwāsami.ṅriyawwākañcan·padi

[158 158A]
kacaŋniŋ*rat·,mas·slakāwastrāmaliḥ,lan·wĕwaluŋṅan·,hanak·histrihayuhanom·,
boyāsanuṅgalmamukti,kawyaktiyanñā,maṅgĕḥdruwesarĕŋsami.dyastudewek·jadmāne
nruweyaŋ,sinaḥhugitana?ṅuwarĕgin·,haṅĕlimuŕyobanñā,taṅĕḥhidāsaŋpaṇdhitṭā,rihi-
ndik·punikā+(sa)mi,mawinanhidā,bebasekaṅgen·pikoliḥ.sĕmalihāsolaḥhi [ 159 ][158 158B]
,157,
dāsaŋpaṇdhitṭā,tanpisan·ṅeliŋṅaŋmaliḥ,sakālwiŕriŋguṇnā,sanesampun·buktinhidā,bci
k·krasmin·sakālwiŕ,saneṅĕdalonaŋ,kahuṅkuŕran·hidāsami.sakiŋbcik·hantuk:hidā
manulakaŋ,muṅgwiŋkĕgaṇnanesami,sĕkataḥ-punikā,saneṅĕlulutinhidā,dwaniŋpuni-
kāraris·,hical·l̥kĕt:hidā,riŋsaŕwwābawwāmawakṣami.dwaniŋjadmānekĕsdiha-

[159 159A]
n·punikā,blas·riŋnedmĕnin·,dwaniŋbaṅĕt·pisan·,kaṅgen·manaḥkĕguṇnanñā,sakā-
lwiŕsanekĕhulaṅunin·,punikāṅĕntikaŋ,sdiḥhipunnetanmari.wtuhĕṅṣĕk·kaṅĕn·hipunneta
npirā,naṅhiŋkeyanṣakālwiŕ,punikānekĕheliŋṅaŋ,jlenñāwantaḥ,tanṣidāhical·,tanṅĕ
waŋsakit:hati,sdiḥsayaŋhipun·sami.sapunikisandaŋtimbaŋdohaŋpisan·,sirĕp·- [ 160 ][159 159B]
,158,
rahinātankeṅin·,sĕhantukan·punikā,sirĕpekaliḥñumpĕnā,ṅaŕddipĕñaṅkalāra
ris·,dwaniŋpunikā,rajaḥtamaḥṅĕliputi-n·.dwaniŋhidāṅulatikrahajĕṅan·,lan·kĕ
byudayan·mali,lwiḥkaniśreyaṣan·,punikālaraŋṅan·hidā,tan·malāṅuiluṅan·riŋwṅi,ta
n·mr̥ĕm·riŋ+(ra)hinā,tanpisan·ṅlamun·maliḥ.sĕmalihāboyātlĕb·riŋsaŋgammā,ta

[160 160A]
npisan·kĕdalon·mliḥ,tan·kwat·ṅajĕŋṅaŋtwak·,tanṅĕliwĕd·ṅĕkoḥhidā,tan·mla
kṣaṇnāniṣṭārusit·,sidāṅatĕd·hiṇdhriyā,sapunikāhidājati.ṅatĕd·kayu-
n·punikāsarataŋ,yankayunnetanhatĕdi-n·,hiṇdhriyāneleṅaḥ,maliḥwiraṣātiṅkaḥ
ñā,kĕjaruhanñātankĕdik·,sinaḥmaṅguḥhalā,jadmānekĕhiṇdhriyan·tanmari.dwa [ 161 ][160 160B]
,159,
niŋjadmāneṅuluŕrin·hiṇdhriyā,marĕp·mariŋhaneṅĕdotin·,sinaḥmaṅdāpisan·,hipu-
n·warĕg·maṅguḥsukā,hayamhalas·yāhu-pamiyaŋ,kalākĕpanĕsan·,ṅulatipĕhe-
mbonan·raris·.lawat·sikĕpmaṅindaŋhaṅgen·pahembonan·,riŋdijākehipu-
n·moliḥ,sukaniŋpĕhembonan·,sapunikāyanhupamyaŋ,jadmāneyanmĕṅuluŕrin·,-

[161 161A]
kĕhiṇdhriyanñā,sinaḥkewĕḥkĕpaṅgihin·.boyāwentĕn·pamuput·watĕs·hiṇdhriyā,dya
stuwehin·hasiŋkĕhapti,byaṣanñāṅalimbak·,lwiŕhapinedumilaḥ,hantuk·miñak·yanturuhi
n·,ñumiṅkinaŋnilaḥ,hapin·hiṇdhriyāneṅĕndiḥ.=||pupuḥsinom·.—hindik·
stri,ragādwethā.=||riŋsĕkataḥwĕwĕnĕŋṅan·,tan·wentĕn·ñamenin·histri, [ 162 ][161 161B]
,160,
hantuk·kagĕŋṅan·ñaṅṣarā,kaliḥyaniŋmoliḥstri,sakiŋcoraḥminākadi,dwaniŋdohin·
kĕpatut·,dyastuṅeliŋṅeliŋṅaŋ,sampunaŋ-pisan·nlĕbin·,bcik·hipun·,taṅgalin·stri-
punikā.dwaniŋdot·noṅos·riŋdeṣā,hanak:histrimĕṅawinin·,hugibrayāwikrayā,
mĕdagaŋnumbas·ṅadolin·,talĕŕsakiŋhanak·histri,dagiŋñāmĕwastāluḥ,jatin·pĕ

[162 162A]
naṅkan·saṅṣarā,dwaniŋsapunikājati,tiṅgal·hipun·,sampunaŋpisan·kĕdalon·.
maṅgĕḥpadĕm·kĕbawosaŋ,pracan·danilāmaliḥ,haṅin·ṅalinus·hinucap·,mr̥ĕtyukĕ
wastanin·,bĕdawaŋnalāmaliḥ,gnimulu-kuddhākĕwuwus·,riŋdasaŕpr̥ĕtawwikocap·,la
ndĕp·kwākwāmaliḥ,tgĕs·hipun·,tiyuk·paṅurisan·maṅan·.ctik·kalākutṭāko [ 163 ][162 162B]
,161,
cap·,huphas·l̥lipinemaliḥ,maliḥgniprakupitṭā,gnikĕbinawwāṅĕndiḥ,pupulan·punikā
sami,jatinñāstrikawuwus·,sinaliḥtuṅgil·punikā,maṅgĕḥkĕwastanin·stri,nekĕwuwus·,
kĕtatwan·strisamyan·.maliḥstrinepunikā,baṅĕt·ṅawtuwaŋṅĕdotin·,lwiŕgalakan·ma-
tṭānñā,saŋkĕhinddriyan·nampenin·,punikāpawakan·tali,mĕwastātalitambaluŋ,ke

[163 163A]
ṅinhitambĕt·kĕbaṇdhā,kĕsĕṅkalākĕsakita-n·,kaplĕṅku,sapunikāwyaktinñā.haṅdeyaŋkadi
sawupĕñcaŕ,kadijariŋyanhupami,yan·punikākĕpasaŋṅaŋ,kaṅgen·ṅĕjuk·hulameraris·,sĕ
nadiguwuṅan·kdis·,kwehan·,yogāpamuŕṇnānejati,yogānetgĕsñā,citṭāwr̥ĕ
tiniŋrodā,kĕhr̥ĕtanniŋmanaḥmaliḥ,saŋñidayaŋsamyan·,keṅin·paṇdhitṭākĕwastani- [ 164 ][163 163B]
,162,
n·.kĕwyaktiyan·kĕparikoṣan·punikā,pamuŕṇnanñāholas·haṣiḥ,yaniŋbwat·tr̥ĕ-
ṣṇā,lasyāhaṅgen·muŕṇnāyaŋ,hidĕpel̥ga-wwājati,yankiyul·ṅĕkoḥ,kĕhantĕṅan·muŕ
ṇnayaŋraris·.kĕsaṅṣayan·kĕpĕcayahan·pamuŕṇnānñā,niṣcayajñaṇnākĕwastanin·,tgĕ
sñāpunikā,kinucap·kĕsamyag·jñaṇnan·,yan·parikoṣānelĕdin·,moliḥjaṇnāpri

[164 164A]
yā,kĕśihin·jagat·sujati.yaniŋhical·kamāhindriyāpunikā,pramāsukākĕpaṅgiḥ
,yan·gdĕgehical·,tanpĕsatruhidewwā,tan·hidĕp·tiliŋ,yaniŋlobāmohā,
las·santoṣāhaṅgen·ṅamoŋṅin·.yan·wisayākadisabdhārupāraṣā,gaṇdhāsĕ
paŕṣānemaliḥ,pupulan·punikā,pawakan·kasukan·jagat·,pĕmunaḥpunikāsa [ 165 ][164 164B]
,163,
mi,kawruhan·hidewwā,tatasemariŋmawak·jati.sĕmaliḥhabwatkayunemĕṅatgat·,ke
ṅin·kasidannemoliḥ,mrihaŋkabwatan·,patitaḥhyaŋwiddhikwaṣā,haṅgen·pamuŕṇnanñā
raris·,kasidahanñā,jantos·pĕti-taḥhyaŋwiddhi.yan·kasugyan·kĕbuktiyaŋwa-
strāsĕsocan·,bāgāpĕbogānemaliḥ,tan·kal̥kĕtan·,haṅgen·pamuŕṇna

[165 165A]
n·punikā,pamuŕṇnan·tr̥ĕṣṇānemaliḥ,kahuniṅin·hidewwā,riŋmahobaḥbawwāne
nesami.muṅgwiŋsdiḥsakitkayun·kĕlaṅkuŋpĕkewĕḥriŋmaŕggi,paŋtambĕt·wyaktinñā,haguŋma
ṅguhaŋsaŋsarā,hidasaŋpradñan·ṅuniṅin·,jatiniŋkĕtatwan·,ṅawiśeṣāhidāṅraris·.
wantaḥpuṅguŋṅawinaŋsakit·ᵒanaḥ,kalaniŋhipun·mĕmaṅgiḥ,riŋnekĕgdĕgaŋ,blas·riŋnenĕ [ 166 ][156 165B]
,164,
sayaŋṅaŋ,yan·sakiŋhakuhakwin·,maṅgĕḥlarapanñā,tanliyan·tambĕt·kĕwastanin·.-
lwiŕpaṇdhemas·ṅapenin·mas·slakā,yaniŋkiraŋyatnāhuniŋ,swemaspunikā,kĕhape-
nin·hantukñā,jantos·mas·hikābcik·,yaniŋbaṅĕt·yatna,glis·mas·hikābr̥ĕśiḥ.
sapunikādwaniŋjiwwānesiramaŋ,maṅdāhugisidābr̥ĕśiḥ,keṅin·katepesaŋ,dakin·

[166 166A]
hindriyānelwat·,yaniŋkiraŋyatṇāmaliḥ,swekadat·pisan·,jiwwānemĕnadibr̥ĕ
śiḥ.yadyastusatus·satusan·mĕñadmā,talĕŕduruŋsidābr̥ĕśiḥ,yaniŋsakiŋyat·[strike]ṇnā,slĕg·
hugiṅĕtepesaŋ,sakiŋhindriyānesulit·,sinaḥglis·sidā,jiwwānemĕwalibr̥ĕ
śiḥ.wentĕn·jadmāmañjus·kadihe-laḥ,tiṅkaḥhipun·ṅuswin·,ṅuswin·de [ 167 ][166 166B]
,165,
wekñā,sambilaŋhipun·maclĕban·,tanṣakiŋpisarat:hugi,glis·sidātdas·,dwaniŋdakinhi-
pun·kidik·.yaniŋkataḥdakinebcik·nĕkĕtñā,tuyuḥpacaŋmaṅuswan·,maliḥyaniŋyaniŋ
yatṇā,tandados·helaḥhelahaŋ,pĕmkas·lobābraṅti,dakineriŋragā,kĕte
pesaŋmaṅdābr̥ĕśiḥ.pidabdabehaṅgen·ṅicalaŋkrodā,sampunaŋrĕŋpirĕŋṅin·,sa

[167 167A]
mpunaŋtanta∅tak·,haṅgen·naṅgĕnikĕhindriyān·,yanbiyaḥparāwentĕn·saṅṣa∅
yahin·,yan·tr̥ĕṣṇānehical·,sakit·kayunnetankari.byasan·hipun·kĕhiṇdhri
yanepunikā,sĕtatṭāhipun·mĕraṅkit·,riŋhasiwisayā,punikānekĕdohaŋ,ha
ntuk:hidāsaŋsanyasin·,yanhindriyāppunikā,malyaŋlyaŋṅan·keṅin·.dwaniŋniŕdo- [ 168 ][167 167B]
,166,
n·boyāhidāmikolihaŋ,nemwastādaŕmmāsujati,kabwatan·hiṇdriyāne,keṅin·
masukanṣukan·,tanmoliḥdaŕmmākĕwastanin·,dwaniŋkĕdohaŋ,hantuk·saŋpaṇdhitṭālwiḥ.ka
wyaktiyan·pidabdab·nulak·hiṇdhriyā,ṅajap·ṅajapetankeṅin·,sampunaŋnlĕbaŋ,mĕnĕ
sĕk·kaliḥmañiṅak·,panepcak·nekĕ-henĕŋṅin·,yan·kasidan·hical·,hindhri

[168 168A]
yānetannagihin·.wtikutṭābyaḥparanhidĕp·ṅawinaŋ,yantanhatĕd·ṅlimbak·hari-
s·,dwaniŋkatepesaŋ,holiḥhidāsaŋpaṇdhitṭā,reḥbayanñākĕhuniṅin·,skĕn·ka
wyaktiyan·hidā,huniŋriŋnemaṅgiḥjati.dwaniŋsandaŋbcikaŋhapikin·pisan·,maṅdāsa
kiŋyatṇāhuniŋ,tatwāciccātaṇnā,ṅalocitṭākasujatyan·,kĕṣānikāminākadi, [ 169 ][168 168B]
,167,
tan·pagĕhiŋjagat·,kasontoṣan·maṅdāmoliḥ.yan·kĕsidan·puput·maṅgĕḥkĕbe-
basan·,kotamaneṅĕbĕkin·gumi,sĕparan·maṅguhaŋ,rayunan·saŕwwābusaṇnā,dwaniŋsa
mimañuṅkanin·,hisaŕwwābawwā,mantuk·riŋ-hidāraris·.kadijadmāṅaṅgitarumpaḥsĕpa
ran·tannapak·sitṭi,hasiŋsanekĕhĕntap·,maṅkin·lwiḥdwaniŋkĕkaŕyyanin·lawut·,mu-

[169 169A]
ṅgwiŋkĕbwatan·punikā,kaṅgen·mĕnĕkĕpin·kdis·,maliḥhipun·,pidabdab·strikĕbawo
saŋ.tanwentĕn·tankĕpanĕgĕsaŋ,kĕparanin·hantuk·stri,twarāpantĕs·twarāsandaŋ,hide
wek·kĕmākĕkadin·,reḥhidewek·bukājani,yaniŋsapunikāhipun·,patu-
t·hasoŕrin·punikā,boyāsapunikāraris·,muṅgwiŋhipun·,patimbaŋhistripunikā. [ 170 ][169 169B]
,168,
keṅin·hipun·mlakṣaṇnā,boyapisan·r̥ṅgāmaliḥ,tanpaṅetaŋtwābajaŋ,boco
k·bagus·tankĕhetaŋṅaŋ,yāskĕn·hanak·mwani,sapunikāhidĕp:hipun·,rikalaniŋ
punikā,hiṇdhriyanñanemamuŕtṭi,dwaniŋhipun·,jag·ṅanutin·dot·manaḥñā.cutĕ
t·strinepunikā,byaṣan·hipun·tanmĕri,kataḥhan·mlakṣaṇnācoraḥ,maliḥta

[170 170A]
ndados·watĕsin·,yadyastun·hipun·tutuŕrin·,kantĕn·hipun·,kadimiturut·la
kinñā.naṅhiŋkawyaktinñanepisan·,dalihan·hipunnejati,kadimiturut·∅∅n∅ā[strike/].[/strike]∅
punikā,maṅdenñātankĕsakitin·,sampunaŋṅĕrumrum·maliḥ,biliḥsakiŋhajriḥhipun·,
maliḥkĕsakitipacaŋ,dwaniŋkadimiturutin·,jatinhipun·,punikāwantaḥdalihan·. [ 171 ][170 170B]
,169,
dyastuśastrākĕwruhan·,hidābĕgawwan·wr̥ĕṣpatṭi,piŋkaliḥbĕgawwan·sukrā,kantun·ga
mpaŋmakākaliḥ,kasidan·lanṣĕharihari,hapalaŋhapikinlawut·,yan·manaḥhistripunikā,
mamkas·cliḥkĕwastanin·,mewĕḥlaṅkuŋ,tanpisan·knicagĕŕraŋ.yadyastun·sadinādinā,ba
ṅĕt·hantuk·mĕṅajahin·,puput·mewĕḥwyaktitityaŋ,pĕṅamoŋñāsapuniki,tanpisa

[171 171A]
n·madruwewadiḥ,saṅyaŋhagnijĕwuwus·,yadyastusĕkañcan·wrakṣā,nemĕntik·riŋpr̥ĕti
wwi,haṅgen·nabun·,keṅin·tanwanĕḥhidā.ñumiṅkin·ṅĕndiḥṅagĕŋṅaŋ,talĕŕpunikāhipasiḥ,
tanwadiḥṅuyup·yeḥtukad·,saŋṅyaŋjakantakāmaliḥ,tanwanĕḥnĕnakṣāhurip·,hurip·saŕwwā
bawwāhiku,histrihugisapunikā,tanpisan·madruwewadiḥ,dmĕn·hipun·,riŋsuraṣa- [ 172 ][171 171B]
,170,
niŋgamā.tanpisan·tlas·bahanñādcad·,jlek·histrikĕwastanin·,tadyastuwentĕn·-
jadmā,nemĕlayaḥsyumaliḥ,satus·tahun·hipun·mahurip·,tantiyos·pĕkaŕyyanhipun·
,cadcad·histrinekĕbawos·,sinaḥboyātlas·sami,glisan·rawuḥ,padĕm·hipu
nnepunikā.hanakehluḥkinucap·,lwiŕhagnibahĕŋṅĕndiḥ,hanakemwanikinucap·,kadimi-

[172 172A]
ñak·yanhupami,rawuḥtampĕk·himwani,sinaḥñag·l̥buŕ,yanpagĕḥriŋśitṭācarā,tan·
kĕsusuhin·histri,sinaḥhipun·,kĕraḥhayon·tanpĕcadcad·.kawyaktiyan·luḥpu
nikā,suṅlap·bĕñcaṇnākĕwastanin·,mañĕṅkalāwyaktinñā,mawak·gdĕg·hirihati,saŋpra-
jñan·hidāṅĕjohin·,dwaniŋtanbināhipun·,riŋhimĕdyābibatṣā,wastāl̥tuḥ [ 173 ][172 172B]
,173,
kĕwastanin·,lwiŕhipun·,haṅgenyāñapāṅubaktiyan·.byaṣanhipun·stripunikā,ṅa
winaŋhalaniŋjadmiā,ṅĕtwaniŋsakit·saŋsarā,maṅgĕḥkadisakit·hati,makāhuruŋṅaŋma-
kālwiŕ,kabwatan·kaŕyyākawuwus·,taṅĕḥhidāsaŋpaṇdhitṭā,dwaniŋyatnāmĕṅĕdohin·,
hanak·luḥ,sapunikāpagĕḥhidā.wentĕn·pisantipunikā,padewekan·hluḥkwa

[173 173A]
stanin·,kĕdahat·tañcamaḥpisan·,pamkas·cĕmpatut·cĕmin·,sandaŋpunikāhimpasin·,
sampunaŋjājantos·bĕndhu,maṅdātankaliput·pisan·,jadmānejĕg·nahuraris·,tuŕka
pulut·,maṅdāhipun·sidābebas·.dwaniŋriŋmanuṣāpaddhā,saŋpaṇdhitṭāhidālwiḥ,dyastu-
prajñan·hugihidā,tanwentĕn·tankĕniweci,kewaṣāhantuk·piranti,riŋsĕriran·hana [ 174 ][173 173B]
,172,
kehluḥ,kulit·sanepahiṅanan·,sakiŋhĕñjĕkan·kidaŋmirib·,nekĕwuwus·,prabo-
t·luhepunikā.riŋtṅaḥkulit·punikā,hanehagĕŋhipun·mirib·,sahĕñjĕkan·kidaŋpu
nikā,wentĕn·tatuhanesbit·,tan·nahĕnan·waras·maliḥ,lan·pĕntasan·gtiḥ
pañuḥ,kataḥpluḥr̥r̥gĕdan·,ṅawinaŋbiṅuŋsĕgumi,blog·hipun·,butṭāboṅol·

[174 174A]
riŋpunikā.tatuhikākĕcoŋcoŋ,tanpisan·nahĕnin·gĕmpiḥ,maliḥdal̥mñāpunikā,boya
yāsidāhantuk·kĕhuniṅin·,mañoŋcoŋṅekuruharis·,hical·kakr̥ĕṅanhipun·,janto
s·kasugyannetlas·,kalintaŋcamaḥwyakti,bruŋpuniku,yan·manut·pĕnampenan·tityaŋ.ṅawtu
waŋr̥r̥gĕd·ragā,mĕlampis·tampus·hupami,mamuluk·bĕñĕl·malwat·,punikāba [ 175 ][174 174B]
,173,
ṅĕt·ṅĕdotin·,ṅĕwtuwaŋbiṅuŋpaliŋ,kĕsĕ-maran·l̥kĕt·lulut·,kĕwentĕnanneriŋja
gat·,kasub·jātityaŋtanmari,baṅĕt·laṅkuŋ,mañĕṅkalānñāmariŋjagat·.dwaniŋsandaŋ-
johin·pisan·,sanekĕwastanin·hi-stri,sampunaŋpisan·ṅĕrĕṅhāyaŋ,sĕpajaŕhipu
nnemaliḥ,sĕmaliḥsampunaŋhugi,ṅĕr̥ṅhāyaŋpĕkisin·hipun·,kaliḥnĕl̥tĕkaŋrupanñā,

[175 175A]
kalātlañjaŋlegemaliḥ,yan·karuṅu,punikāṅaŕddikĕhiṇdhriyā.sampunaŋpisan·ta-
nyatṇā,keṅin·mĕkalihin·maliḥ,magāgoñjakan·riŋbyaŋ,sĕmton·lanputrāma-
liḥ,dwaniŋsidāpacaŋglis·,ñusup·mĕmiṅuŋṅaŋkayun·,muṅgwiŋkĕhiṇdhriyan·punikā,dyastu
saŋpaṇdhitṭāhugi,glis·laṅkuŋ,kasusupin·kĕhiṇdhriyan·.sĕkadighnihinucap·,riŋguwo [ 176 ][175 175B]
,174,
k·kayuneṅĕndiḥ,ṅĕsĕŋkayutanpĕśeṣā,-nhahasaŋcaraŋhakaḥwit·,sapunikāyanhupa
mi,pĕṅlep·plep·hiṇdhriyāriŋkayun·,sinaḥpunikāhicalaŋ,daŕmmāhaŕtṭāmokṣā
maliḥ,ñabran·wĕtu,hiṇdhriyākroddhānemanuṅgal·.hiṇdhriyāpĕmĕdbĕd·pankas·,
hasikiboyākĕkaliḥ,kranan·matgal·mabandā,yan·jadmānekleṣāsakiŋ,

[176 176A]
pamĕdbĕd·hiṇdhriyājahil·,lwiḥkĕbrahmālokāmantuk·,tan·kĕtamanan·nrakā,ba
yātwalarāpatṭi,liyan·kawuwus·,muktiyaŋniŕwaṇnāpaddhā.sĕmaliḥpĕkantĕnanñā,
saŋñidayaŋmĕmatin·,talin·hiṇdhriyāpunikā,sidāṅatĕd·kroddhāmaliḥ,tatak·-
riŋhalāmwaḥbcik·,dagiŋbawos·halāhayu,kĕcoṅahan·tanñĕbĕtaŋ,jadmāpuni [ 177 ][176 176B]
,175,
kākĕwastanin·,maktāhipun·,dwaniŋlempas·riŋkĕhiṇdhriyan·.punikihuniŋṅaŋtityaŋ,
jadmānekĕsaḥhasahin·,rikalanhipun·tanhiwaŋ,tanpatut·hiwaŋṅaŋmaliḥ,haṅde
hiwaŋhipun·jati,punapihawaniŋbĕndhu,dwaniŋsandaŋhilaṅaŋ,sanehipun·hiwaŋjati,
maliḥhipun·,tanṣandaŋbĕṇdhuwyaktinñā.dyastutankĕsambatṣarā,muṅgwiŋhipun·maliḥ,dwa

[177 177A]
niŋsampun·sidāsinaḥ,nkĕt·hiwaŋhipun·jati,hawinan·jātatak·bcik·,hi∅-
waŋpatutekĕwuwus·,tanṣandaŋbĕṇdhuwyaktinñā,dwaniŋsandaŋtatak·bcik·,hiwaŋpa
tut·,hasiŋbĕbawos·punikā.ṅiriŋwantunan·ṅrawisaŋ,jadmānekawiśe
ṣāmaliḥ,holiḥkĕsaktin·hiṇdhriyā,mĕnados·kammākĕwastanin·,kammāwi [ 178 ][177 177B]
,176,
,hindik·
tr̥ĕṣṇā,
sayākaŕtṭinin·,riŋkasukan·jagat·liŋluŋ,wtutlĕb·riŋsaŋgammā,lulut·hiccāma
ṅraris·,dot·hulaṅun·,ṅĕwtuwaŋkwaṣā-lantraṣṇā.=||pupuduŕmmā.hindik·tr̥ĕ-
ṣṇā.muṅgwiŋhanemwastātr̥ĕṣṇāpunikā,sĕkañcanhalā,kĕkaŕddi,sbĕt·kĕjĕjĕhan·,
maṅgĕḥpĕmkasiŋhalā,klaṅkuŋmaṅr̥ĕs·ṅr̥ĕsin·,wĕsaṇnaniŋtr̥ĕṣṇā,mĕpalānrakāwyakti.sa

[178 178A]
kiŋmaṅkin·ciṅak:hugikaditityaŋ,haṅgen·pr̥ĕtimbābcik·,kĕkodag·∅bahan·tr̥ĕṣṇā,
kaslusupaŋhugitityaŋ,kĕsaṅṣaran·kĕsa-kitan·,kĕdohaŋtityaŋ,maliḥkĕtampĕki
n·bukti.kantĕn·pisan·tanṣaḥṅĕwtuwaŋkĕdohan·,ñabran·tanbināriŋkambiŋ,padaŋhacku
k·wantaḥ,sanekĕhañjuŕhañjuraŋ,punikākĕtutug·haris·,ṅaleŕraŋṅlidaŋ,sapunikā [ 179 ][178 178B]
,177,
tityaŋmaṅkin·.kĕhanoman·hajbos·wantaḥpunikā,panĕdĕŋragānemaṅkin·,tanpagĕḥ
wyaktinñā,dwaniŋkĕdudut·∅bahantuwā,sapunikātalĕŕmaliḥ,sanemĕwastaharogā,sa
netankĕtiben·sakit·.boyāpagĕḥdwaniŋkĕtimbal·bahan·larā,sapunikātalĕŕma-
liḥ,huripehinucap·,boyāpagĕḥwyaktinñā,dwaniŋpadĕm·manimbalin·,keṅin·

[179 179A]
hitr̥ĕṣṇā,punikāpagĕḥtanmari.byaṣanhipun·pagĕḥtr̥ĕṣṇānepunikā,dwaniŋtanwentĕn·-
nlasin·,tanwentĕn·ṅicalaŋ,sarĕŋnutug·-kalāsedā,yan·punikātanhuniŋṅin·,mu
ṅgwiŋpĕmusnanñā,saneṅĕtepesaŋraris·.hanak·liṅṣiŕpunikāciṅak·jāhidā,
hahas·rambut:hidāliglig·,kurukeraris·hidā,huṅkuḥhuntuhogel·roṅgaŋ,tr̥ĕṣṇā [ 180 ][179 179B]
,178,
riŋsugiḥlanhurip·,yanloŋpagĕḥpisan·,kukuḥtanpĕcadcad·sami.boyāwentĕn·
sakālwiŕñāriŋjagat·,ñidayaŋpacaŋṅbĕkin·,tr̥ĕṣṇānepunikā,jadmānekagĕŋṅan·tr̥ĕṣṇā,
tanbināsĕkadipasiḥ,kawentĕnanñā,tanñidayaŋmaṅbĕkin·.sĕmalihāsanemwastā
tr̥ĕṣṇā,kĕlaṅkuŋhagĕŋwyakti,yan·mawĕwĕḥ-limbak·kasugihan·punikā,sĕkañcannekĕ

[180 180A]
tr̥ĕṣṇāhin·,tr̥ĕṣṇāneṅĕlimbak·,kaditandhuk·banteŋpatis·.yanṅagĕŋṅaŋmĕkadibanteŋ
punikā,tandhukñāneṅagĕŋṅaŋraris·,sapunikāwantaḥ,sanekinucap·tr̥ĕṣṇā,sinaḥmĕṅa
gĕŋṅaŋmaliḥ,risampunṅagĕṅaŋ,punikānekĕtr̥ĕṣṇahin·.reḥtr̥ĕṣṇānetanbināhana
k:hĕluḥjahat·,sidāṅodag·hanak·mwani,ṅuduḥmaṅulaḥhalā,satyāwentĕn·hlĕnma [ 181 ][180 180B]
,189,
naḥ,newaluyābyaŋmĕṅĕmit·,maṅlemekin·jadmā,kalāpacaŋmahulaḥpliḥ.dagiŋhipun·ja
dmātanmĕdwehlĕkmanaḥ,jagāpurun·mlakṣaṇnāpliḥ,katitaḥbahan·tr̥ĕṣṇā,dwaniŋtr̥ĕṣṇāpuni
kā,jlepĕñusupñātanmari,dwaniŋwentĕn·tukaŕ,keṅin·wentĕn·yuddhāmaliḥ.kawyakti
yanñāwantaḥtr̥ĕṣṇāneṅawinaŋ,halan·jagat·tigāmaliḥ,paṅrubedan·tr̥ĕṣṇā,ma

[181 181A]
ṅgĕḥpunikākĕbawos·,dwaniŋsaŋsidāmgatin·,pamĕdbĕd·tr̥ĕṣṇā,tanwentĕn·werākĕwasta
nin·.sanemĕwastātanwentĕn·werāpunikā,tankoṅgwanan·tiwas·sugiḥ,sĕma
liḥtanpisan·,tan·krañjiŋṅan·sakitma-naḥ,hĕñcen·pawakan·tr̥ĕṣṇāmirib·pi
taken·hidewwā,tanpadhak·tankĕciṅakin·.kwat·pisan·panĕkĕt·hipun·- [ 182 ][181 181B]
,180,
riŋragā,tankĕnihantuk·ṅĕmpasin·,ma-liḥtanñidayaŋ,ṅimpasaŋtr̥ĕṣṇāpunikā,laṅkuŋ
mewĕḥnlasaŋ,nedahat·tr̥ĕṣṇā,hantuk·jadmāneduŕbudi.kawyaktiyanñākĕkĕt·riŋragāsa
rirā,tanṣarĕŋnĕkĕt·ṅĕmasin·,kalan·hisĕrirā,rusak·tanpĕmr̥ĕṇnā,duk·nandaŋlarāpriḥ
hati,tr̥ĕṣṇānepunikā,maṅgĕḥmariŋragānuṅgonin·.ṅgiḥpunikānemĕwastātr̥ĕṣṇā,ke

[182 182A]
ṅin·yankĕsidan·raris·,mĕkadihidewwā,niṅgalaŋtr̥ĕṣṇāpunikā,sinaḥhidewwākĕ
wastanin·,ṅĕmolihaŋsukā,nemastāsukāsu∅jati.kĕsukannekĕwaṅun·hantuk·
wisayā,riŋmr̥ĕccāpaddhāpuniki,sĕmlaliḥkasukan·,wisayaniŋsurālokā,haṅkĕ
paŋdados·hasiki,tuŕtimbaŋriŋtr̥ĕṣṇā,kĕsayāsukāneraris·.sanemĕwastātr̥ĕṣṇā [ 183 ][182 182B]
,181,
kĕsayāpunikā,kasukannesidākni,sakiŋtankĕtr̥ĕṣṇān·,punikājatiniŋsukā,ya
n·timbaŋriŋsukākaliḥ,tanpisan·sahimbaŋ,paḥnĕmbĕlas·seŕnekĕkaliḥ.wantaḥtr̥ĕṣṇā
saneṅĕntikaŋkĕloban·,lobānebwayāhumuipami,dekĕrurāñil̥maŋ,ñil̥maŋriŋsa
ṅṣaran·,ṅĕwtuwaŋphapābudi,woḥṅawiniŋ,kĕkewĕhan·priḥhanuitin·.keṅin·tr̥ĕṣṇā

[183 183A]
saneṅĕntikaŋkĕloban·,lobānepupulan·weci,lan·pupulan·coraḥ,yadyastu
jākĕkuṇdhāyaŋ,lobāpunikātanmari,pacaŋmañĕṅkalā,dyastun·wicakṣaṇnātwi.lo
bāmtusinaḥbebasematiṅgal·,tan·bebas·saṅṣarādadi,hiṇdhriyāneṅĕlimba-
kkuwā,kĕprajñaṇnanehical·,salwiŕriŋkawruhetankari,sĕkadikĕwruhan·,saneta [ 184 ][183 183B]
,182,
nhapalaŋsriŋsriŋ.siyos·maliḥbaṅĕt·nandaŋsakit·manaḥ,pisaranesidāmoliḥ,mamri-
haŋhaŕtṭā,sakiŋhaṅṣĕṅan·kaloban·,sĕsampunnesidāmoliḥ,sidāmatutupan·,ke
wĕḥṅrakṣāwturaris·.baṅĕt·pisan·ṅĕwtuwaŋkĕsaṅṣayan·,mĕplalyan·plalyanan·pipis·,
dwaniŋtanpilihan·,hiribĕṇdhukĕwaṅunaŋ,naŕddipĕñaṅkalāsriŋ,hakdik·yantunā,dyastuha

[184 184A]
ṅgen·yajñāraris·.namumaliḥyantantĕlas·hantuk·kĕtambĕtan·,tan·kidik·ṅwaṅunaŋ-
sdiḥ,mwastusakit·manaḥ,lwiŕmatuŋtuŋpatyā,dwaniŋkĕsugyannetanmari,l̥tĕḥpañusupñātanṣaḥṅwa
ṅun·sakit:hati.sapunikihantuk·kĕpatyaniŋhatṭā,kalātanhalaŋṅan·moliḥ,sidā
bahanñārataŋ,tanṣaḥṅawebiṅuŋpuñaḥ,pradehical·surud·maliḥ,tan·samāsamā, [ 185 ][184 184B]
,183,
mĕñaŋṅṣarāṅaŕddisdaḥ.saneriyin·dukṣara-t·nadosaŋkaŕyyā,tanṣandaŋbawosaŋmaliḥ,
ṅawesakit·manaḥ,kurutityaŋṅĕmanahaŋ,tĕhĕŋṅan·hĕñcenkewyakti,kasugyan·punikā,
maweḥlasyāmañuṅkanin·.yadyastun·sapunikāhaṅgen·kaŕyyā,sarat·mahutṣahāmaliḥ,
tuyuḥkĕsakitan·,pisarateriŋkasugyan·,pamuput·ñĕṅkalāraris·,dagiŋhatuŕtityaŋ,

[185 185A]
yaḥkaṅĕn·tityaŋtanṣipi.tan·mapiliḥsanekĕjrihin·hantukñā,dwaniŋsaŋsugiḥtanmari
,saṅṣayāriŋkadaŋ,riŋmaliŋgnilantoyā,sĕmaliḥriŋsaŋbuphatṭi,kadikalantakāmkajriha
n·bahan·saŕwwāmurip·.kadihulam·deŋdeŋtanbināsaŋhĕmas·,sagnaḥtankobĕ
tantanmari,yan·mariŋᵒakaṣā,pakṣi-kĕjrihin·hantukñā,riŋtanaḥhasukĕjrihin·, [ 186 ][185 185B]
,184,
gnahaŋriŋtoyāmhulam·sanekajrihin·.cĕndĕk·hipun·sagnaḥgnaḥsaṅṣarā,tanpisan·
sukātr̥ĕpṭi,tan·mamiliḥgnaḥ,dwaniŋtanmarisaṅṣayā,reḥsamikĕsaṅṣayahin·,spunikā
wantaḥ,jadmānesugiḥkĕwastanin·.cĕndĕk·hipun·muṅgwiŋdagiŋhatuŕtityaŋ,tan·pagĕḥhisaŕ
wwāmurip·,pacaŋmablasan·,sanemapundhuḥpunikā,neblas·pacaŋmapundhuḥmaliḥ,mĕkadisĕri

[186 186A]
rā,marĕp·riŋsaneṅawakin·.mĕkadinñātaṅan·cokoŕrepunikā,sinaḥmablasan·-
samimkapuṅkuŕpunikā,marĕp·riŋragāsarirā,talĕŕsapunikāmaliḥ,huripewyaktinñā,
pamuputñāpacaŋmati.muṅgwiŋjadmānemapikurĕn·punikā,sinaḥpahiṅanan·maliḥ,pacaŋ-
mablasan·,sampun·jāhidewwāpawika-n·,riŋsaŕwwābawwāpuniki,mĕpawakan·ho [ 187 ][186 186B]
,185,
baḥ,boyāwentĕn·laṅgĕŋsami.sapunikābwatanneriŋkasugyan·,dwaniŋpikdĕḥtanmari,napi
kabwatanñā,punapidwaniŋpisarat·,riŋsapāsirāhugi,kabwatanñā,dwaniŋpisarat·tanmari.
jantos·wentĕn·mĕṅĕtohaŋjiwwā,padĕm·riŋpayuddhan·keṅin·,kdĕḥriŋkĕsugyan·,wentĕ
n·hipun·jĕg·mĕmañjak·,dados·parĕkan·subakti,muṅgwiŋkabwatanñā,mariŋkĕsugya

[187 187A]
n·tanmari.kasugyan·ṅawinaŋheswaŕyyā,heswaŕyyākwaṣākĕhaŕtinin·,reḥṅĕwtuwaŋkĕkwaṣaya
n·,jadmāneṅwaṣākĕsugyan·,pupulan·doṣākĕwastanin·,heswaŕyyāpunikā,bo
yāpisan·laṅgĕŋsujati.boyāwaṅdehipun·ṅawesakit·manaḥ,kalāhical·ṅawesaki
t·sdiḥ,yan·mawĕwĕḥmwaḥ,tanṣaḥṅawebyaḥparā,heswaŕyyānekĕwastanin·,dwaniŋsapuni [ 188 ][187 187B]
,186,
kā,sirākecumpurin·sugiḥ.maliḥhipun·ṅwaṅunaŋsanepuñaḥ,pahindikan·tĕtigāsami,ta
nmarimaṅodag·,saneṅawebyaḥparā,riŋjadmākĕtambĕt·maliḥ,maṅgwiŋpunikā,wilaŋṅanñāsiki
siki.hanak·hluḥpaṅan·kinum·bĕbuktyan·,lan·heswaŕyyānemaliḥ,saneṅwaṅun·pu-
ñaḥ,punikajatiṅwaṣā,yan·pradekapulut·maliḥ,pul̥s·wastanñā,riŋpĕjagata

[188 188A]
n·tanmeliŋ.kasugyan·maliḥhanak·hluḥpunikā,kadihalun·hombak·patis·,riŋ
samyan·samyanñā,padāhobaḥmakleñcokan·,dwaniŋsapunikājati,sirākesaŋpra
jñan·,neledaŋkĕpulut·haris·.dwaniŋtan·liyan·pidabdab·hipun·punikā,ka
lāmaweḥsukāmaliḥ,tanbiānāwyaktinñā,sĕkadipoliḥpembonan·,mamrihaŋkĕsu [ 189 ][188 188B]
,187,
gyan·,sĕpatut·patutekeṅin·,mikolihaŋhaŕtṭā,dwaniŋsarirāpuniki.huniŋpacaŋ
ṅawinaŋmaṅguḥsĕṅkalā,tan·sidāhantuk·naṅgĕnin·,mwaḥṅupākarā,nuluŋṅin·ragāne-
pacaŋ,yan·pradetitaḥnibenin·,kahu-niŋmasanñā,tan·sweccāhidāhyaŋwiddhi.baṅĕ-
t·pisan·pabinan·tiwas·punikā,yanriŋprabonnebaṇdhā,reḥsaŋpoliḥkaguŋṅa

[189 189A]
n·,wentĕn·nekawentĕn·ṅawanaŋ,pitĕl·-pakisik·riŋhati,keṅin·saŋnistraṣṇā,ne
lempas·hamoŋṅan·sami.jatihidāneṅamoŋkĕtiwasan·,maṅgiḥsukākĕwastanin·,
tan·pĕbalik·duḥkā,dwaniŋtanpisan·,saneṅĕwtuwaŋmaliḥ,kĕsaṅṣayan·hidā,tyaktā
parigrahāwyakti.reḥsĕkataḥsaŋsugiḥma-mrihaŋ,sukāwibawwaniŋᵒurip·,hasikitanpi [ 190 ][189 189B]
,188,
san·,hanetanṣinaḥhalaŋṅan·,hawinan·saŋjagrābudi,niṅgal·kasugyan·,niṅgalin·l̥
tĕḥkĕwastanin·.manaḥwantaḥṅawinaŋsukālān·duḥkā,gagoŋgambĕlan·hupami,hamoŋ
ṅan·riŋkratṭon·,tbĕŕran·hidāsaŋṇnatṭā,sĕkañcan·riŋjropuri,samyan·mirĕŋṅaŋ,
wentĕn·midĕp·sapuniki.tanñukānin·muṅgwiŋswaran·goŋpunikā,wentĕn·maliḥsa

[190 190A]
puniki,wawur̥ṅĕntityaŋ,hical·sbĕt·sdiḥtityaŋ,sapunikāsaneṅawin·,giraŋmanaḥti
tyaŋ,sapunikākĕtampenin·.maliḥsiyos·saŋtaṅĕḥriŋnetĕtigā,mĕdewek·tĕ
tigākeṅin·,mewĕḥmoliḥbraṇnā,gampaŋṅemoliḥhalaŋṅan·,sanekapuŋtigāmaliḥ
,mewĕḥhaṅrakṣā,kalawan·dukākadaŋ-waŕggi.ṅgiḥsapunikāmadewek·tĕtigā [ 191 ][190 190B]
,189,
samyan·,mĕkadisaŋṅĕyatṇahin·,lwiḥṅlocitṭāyaŋ,muṅgwiŋpidadab·punikā,sidākles·
bebas·raris·,keṅin·tankĕbaṇdhā,hidākĕblĕṅguraris·.patut·tiṅgal·sakālwiŕha
moŋṅan·,dwaniŋbwat·ñĕṅkalātanraris·,yanhupamyaŋ,kadihulĕd·riŋkaputñā,humaḥ-
mĕkaputeraris·,nemuṅkus·ñĕṅkalā,dewekñāmatgul·raris·.jadmāsanema

[191 191A]
kwatin·pĕnĕkĕtñā,marĕp·riŋpynapulwiŕ,sanekĕsayaŋṅaŋ,bekĕcumponin·riŋmanaḥ,sat·mkĕ
b·riŋsakit:hati,manusuk·jantuŋñā,hantuk·saduyan·hupami.dwaniŋl̥kĕt·mawak·pu
kuḥsakit·manaḥ,l̥kĕtewantaḥṅawinin·,matgul·makĕndat·,punikādados·jalaŕran·
,dwaniŋraris·mĕmaṅguḥhin·,sanit·kĕsaṅṣaran·,neṅĕwtuwaŋsdiḥkiŋkiŋ.yaniŋl̥kĕt·tr̥ĕ [ 192 ][191 191B]
,190,
ṣṇāriŋrabimiwaḥputrā,lan·l̥kĕt·riŋkadaŋwaŕggi,kaklĕb·dadinñā,mewĕḥpisan·paṅruwa
tñā,kadigajaḥtwāpatis·,kĕl̥buriŋbrawaḥ,sapunikāyanhupami.pitr̥ĕṣṇānemaputrā,lanmĕ
rabyan·,punikāsujatictik·,sanekalintaŋpaṅan·,kukuḥpisan·mariŋjagat·,tanpi-
san·dados·tambanin·,sĕkatahiŋjadmāsanekĕknanin·.mwastuhipun·byaḥparākĕ

[192 192A]
saṅṣaharan·,matmahan·biṅuŋpaliŋ,panumadyanñā,bulak·balik·kĕsaṅṣaran·,riŋbawwāsa
krātanmari,tanṣidāl̥pas·,riŋpahilĕḥhidup·mati.jatiwentĕn·sanewtusakiŋragā,ke
ṅin·tanpisan·kaṅkĕnin·,boyātrĕhiragā,tan·mapr̥ĕnaḥriŋpunikā,sapunikākĕta
mpenin·,maliḥriŋbĕbawos·,dwaniŋkutaŋraris·.hiṅkyan·caciŋsanesapunikā [ 193 ][192192B]
,191,
yaŋ,wtusakiŋragājati,kĕkutaŋkĕdohan·,boyākĕhaṅkĕnin·hantukñā,netanṣakiŋ
ragājati,pawtun·punikā,naṅhiŋkĕhaṅkĕnin·tanmari.ṅgiḥpunikāwantaḥpadruweya
yantityaŋ,mapr̥ĕnaḥtityaŋsujati,riŋhipun·punikā,sapunikābĕbawosñā,putr̥ösa
nekĕtampenin·,sĕkadipunikā,tiṅgalñāsĕkadicaciŋ.dwaniŋskĕn·jatiwtusa-

[193 193A]
kiŋragā,yanpunikākĕpdasin·muṅgwiŋpidabdabñā,caciŋṅetinas·tampĕkin·,dwaniŋ
sakiŋragājati,wtunñāpunikā,keṅin·tiṅgalaŋyāraris·.sĕsampunnedewwāwikan·riŋpa
hindikan·,manaḥgobahaŋtanmari,dwaniŋrarisaŋ,manaḥhehaṅgen·sraṇnā,mgataŋtr̥ĕṣṇā-
neṅilis·,sayaŋṅeriŋputrā,kaliḥsayaŋṅeriŋrabi.punapilwiŕnesayaŋṅaŋsamyan·, [ 194 ][193 193B]
,192,
ṅawanaŋbayānepaṅgiḥ,reḥtr̥ĕṣṇāpunikā,mawak:humaḥkĕkewĕhan·,pukuḥsaṅṣarākĕwasta
nin·,saŋsidāniṅgalaŋ,sukāᵒutamākabikti.sampunaŋjāhaṅĕnhaṅĕnaŋpĕhakitan·,harĕ
periŋkulāwaŕggi,yan·mrihaŋkĕmokṣan·,biliḥñen·dewwāṅayunaŋ,kenken·miri-
b·yantiṅgalin·,sorohan·punikā,sampunaŋṅeliŋṅaŋmaliḥ.punapikepĕmuput·mwa

[194 194A]
stākraṇnā,kraṇnan·saŕwwābawwāsami,dewekñāwantaḥ,nemaṅgĕḥkraṇnājati.sidāwr̥ĕddhi-
jantos·twātanṣĕṅkalā,dewekñātalĕŕṅawinin·,maṅguḥsukāduḥkā,padĕm·kaliḥkĕ
sakitan·,dewekñākraṇnanñāsami,reḥpuŕwwākaŕmmanñā,duluḥhipun·makāsami.kadiba
ntaŋhañud·kambaŋriŋsĕgarā,keṅin·mĕmaṅguḥmaliḥ,maliḥmĕblasan·,hugisapunikāwa- [ 195 ][194 194B]
,193,
,hindik·
mokṣā.
ntaḥ,saŕwwātumitahesami,tanpagĕḥwyaktinñā,mablasan·mapundhuḥmaliḥ.pr̥ĕkantiputrāputubu
yut·kadaŋ,keṅin·sapunikāhugi,pĕmaṅguḥñāsamyan·,wantaḥjroniŋlakṣaṇnā,pamuput·
mablasan·raris·,dwaniŋsampunaŋ,baṅĕt·kaliput·riŋhaśiḥ.=||pupuḥsĕmaran·daṇnā
.=hindik·mokṣā.=panr̥ĕstiyanesakiŋriyin·,tanhuniŋṅin·pĕṅawitñā,wilaŋṅan·pa

[195 195A]
numadyānne,boyāsidāhantuk·bwātaḥ,pañruhan·mĕkadaŋbyaŋ,maliḥputrārabihiku,sa
tuṅgil·tuṅgil·hayug·.dagiŋñāhĕñce-n·wiyakti,nepatut·skĕn·pastiyaŋ,makātu
runan·bawosaŋ,maliḥhĕñcen·pituduhaŋ,maṅgĕḥturunan·hidewwā,hindayaŋpuni-
kāhituŋ,sinaḥtanhuniŋṅin·pisan·.boyāwentĕn·pagĕḥsami,muṅgwiŋpatmun·punikā, [ 196 ][195 195B]
,194,
nematmulanmĕblasan·,pitwinñāragan·hide-wwā,taṅan·cokoŕmĕkadinñā,sinaḥmablas·
tanhuruŋ,sampunaŋjāneliyanan·.sanesakiŋsuwuŋjati,maliḥkĕsuwuŋmatulak·,cĕndĕk·
ṅaṅkĕnin·sampunaŋ,dwaniŋtanpisan·mapr̥ĕnaḥ,riŋhidewyāwyāktinñā,dwaniŋsapunikātuhu,-
punapimaliḥkĕñcanaŋ.kĕsugyannepacaŋli-sik·,pradeputrāhajibyaŋ,punikāsedāsa

[196 196A]
myan·,baṅĕt·dewwākaduḥkitṭan·,yantaṅĕḥdewwāhuniŋṅā,riŋpidabdab·kawuwus·,[damage]
ntambāṅalipuŕraŋduḥkā.wentĕn·jadmāsapuniki,kĕdalon·ṅeliŋṅeliŋṅaŋ,jadmāpadĕm·salwa[damage]
hical·,baṅĕt·nandaŋsakitmanaḥ,kaliḥsbĕt·kĕwaṅunaŋ,jadmāsapunikāhipun·,ṅwaṅu
naŋhalāwastanñā.punikitambāsujati,ha-ṅgen·tamban·sakitmanaḥ,sapunikipidabdabñā, [ 197 ][196 196B]
,195,
sanepadĕm·hical·tedaḥ,sinaliḥtuṅgil·puniku,sanetanṣidākĕruruḥ,sampunaŋṅe-
liŋṅeliŋṅaŋ.yen·heliŋheliŋṅaŋmaliḥ,ṅawanaŋnĕkĕt·riŋmanaḥ,miṅkin·kwat·panĕkĕtñā,
punikāraris·ṅwaṅunaŋ,sdiḥkiŋkiŋsaṅṣaran·,dwaniŋsampunaŋjāliṅu,sĕmaliḥṅeliŋṅeliŋ
ṅaŋ.biliḥsaŋsugiḥniṅgalin·,niṅgalin·sĕdruweyanñā,biliḥkasugyannemariṅgal·,[damage]

[197 197A]
lin·saŋmadruweyaŋ,patran·pĕtĕmwanñanerobaḥ,taṅĕḥsaŋpaṇdhitṭātuhu,dwaniŋtankalipu[damage]
dā.pañwataḥwiwekanan·budi,pucukaŋdewwāmaṅgĕhaŋ,huniŋṅerisamyan·hobaḥ,kadi
bĕbawos·saŋprajñan·,ragāmwaḥpadruweyanñā,nemaṅkin·rawuḥkĕpuṅkuŕ,sandaŋbcikaŋ
ṅeluŋṅaŋ.hidāsaŋheliŋtanmari,riŋkahobahan·sukālwiŕre,tanñĕsĕl·tanpĕdiḥ [ 198 ][197 197B]
,196,
hidā,ṅhiŋjadmānekĕl̥kĕtan·,tanhajin·riŋkĕhobahan·,baṅĕt·pisan·pdiḥhipun·,
yanbaraŋñākĕpeḥblaḥ.lwiŕjadmāṅĕhaŋhapi,-kĕhilihin·hapipunikā,hiyabin·panĕ-
s·deweke,l̥gānandaŋkĕpanĕsan·,sakiŋtambĕt·paṅupayā,maṅdātanhiyabin·kbu
s·,jatinñātambĕt·ṅawinaŋ,jadmāsapunikāsami,tanpisan·kiṅgwanan·prajñan·[damage]

[197 197A]
dmaniŋhidāsaŋpaṇdhitṭā,hidāṅamoŋkaprajñanan·,ñadyāñakitin·ragā,sakiŋlasyāja[damage]
wruḥ,naṅgalaŋkewĕḥlandhuḥkā.magĕntos·gĕntos·tanmari,sukāduḥkāsugiḥtiwas·,hi
dup·matihanānorā,riŋsaŋmanumadignaḥña,taṅĕḥhidāsaŋpaṇdhitṭā,dwaniŋtankiraŋtanṣuŋ
ṅṣut·,tumus·hniŋpĕkayunanhidā.daduigiŋhipun·buktihugi,paṅrawuḥsukāduḥkāne, [ 199 ][198 198B]
,197,
cutĕthipun·maṅdātatak·,riŋsukāduhkā-punikā,sampunaŋtantahĕn·natak·,janto
saŋpaṅrawuḥhipun·,sinaḥtuṅgil·punikā.keṅin·saŕwwiyaŋṅaŕddinin·,l̥wiḥkĕdaŕmmā
n·puniku,kadimĕkaŕyyāriŋsawaḥ,natak·panĕs·tis·punikā,saŕwwiyaŋhugiñanto
saŋpuniku,kadimĕkaŕyyāriŋsawaḥ,natak·panĕs·tis·punikā,saŕwwiyaŋhigiñanto
saŋ,riŋmaṣannepacaŋrawuḥ,ṅampuŋpantunnepunikā.tanpisan·knihimpasin·,mĕ[damage]

[199 199A]
ran·sukāduḥkāhikā,dwaniŋpunikātitaḥ,patitaḥhyaŋwiddhiwaṣā,ṅawinaŋsaŕwwā-
bawwā,samyan·padāmĕmaṅguḥ,kawentĕnan·sukāduḥkā.sanekĕwastanin·widdhiā
,puŕwwākaŕmmānepunikā,kaṅgen·jalaŕra-n·pĕwatĕsan·,jatiwantaḥpuŕwwākaŕmmā,ke
ṅin·punikānadosaŋ,sidāmawak·halāhayu,magĕntos·gĕntos·dadinñā.sukā [ 200 ][199 199B]
,198,
duḥkānekĕbukti,holihiŋsawwābawwāne,tanpisan·wentĕn·binanñā,riŋroda
n·pĕdatiwantaḥ,sinaḥpacaŋmanĕdunaŋ,saneṅuṅgahaŋhawawu,saneriŋsoŕmaṅuṅgahaŋ.
yaniŋwentĕn·jadmāmaliŋ,taṅĕḥriŋkĕjatyan·tatwā,kahobahan·saŕwwābawwā,jadmābu
diman·hinucap·,tankĕdĕkĕt·sukā-duḥkā,keṅin·lasyāmanaḥhipun·,puni[damage]

[200 200A]
kamawastāpaṇdhitṭā.mahajñaṇnāmahābudi,lwiḥmwastākĕprajñanan·,punikāhaṅgen·ṅĕ
tepesaŋ,duḥkan·pĕkayunan·hidewwā,mĕkaditambāplapaḥ,miñak·glugākrewastu,ṅi
calaŋsakit·sarirā.jñaṇnābalānekĕwastanin·,kakwatan·kriyajñaṇnan·,jñaṇnā
ᵒutamāhinucap·,lwihan·riŋkayābalā,kayābalānetgĕsñā,kakwatan·sarirā [ 201 ][200 200B]
,199,
tuhu,ṅhiŋsoŕran·riŋjñaṇnābalā.sakit·kayunnetanmari,ṅĕntikaŋsakit·sarirā,kadi-
bĕṣinemaboŕboŕ,punikāraris·clĕbaŋ,riŋtoyanpaluŋṅanneclĕbaŋ,panĕs·bĕṣineṅĕ-
lawut·,ṅawinaŋtoyanepanĕs·.pinakit·kayunnebasmi,basmihantuk·kĕprajñanan·
,dwaniŋsidāhical·,kadighninedumilaḥ,sidāsinaḥpadĕm·hantuk·toyā,yanṣa

[201 201A]
kit·kayun·tankantun·,sakit·sarirānehical·.boyāliṅṣiŕkĕkĕl·kulit·,bo
yāhapĕs·rambut:huban·,sanekinucap·prajñan·,wantaḥkkawicakṣaṇnahan·,kawruḥ
ñanuluŋñidayaŋ,ṅlintaṅin·bawwākawuwus·,bawwāsĕgarāsaṅṣarā.saŋkoṅgwanan·daŕ
mmābudi,maṅgĕḥpĕkewĕḥmwaŋduḥkā,tangiraŋyanmaṅguḥsukā,tanpisan·krañjiŋṅan·kro [ 202 ][201 201B]
,200,
ddhā,sdiḥlankĕjĕjĕhan·,maṅgĕḥdĕgdĕg·jagra-tutuŕ,mranimajñaṇnākinucap·.satushatusa
n·tanmari,meḥjantos·syusyuhan·,kewĕḥsdiḥkĕsaṅṣaran·,rawuḥñāsĕdinādinā,hidĕ
p·hitambĕt·kĕkodag·,riŋpĕkayun·saŋsadu,tanpisan·rawuḥwyaktinñā.=pupuḥwĕṣi.
—hindik·mokṣā.—dwaniŋsaŋsampun·mĕ-maṅguḥ,kĕprajñanan·daŕmmābudi,tlas·kĕl̥-

[202 202A]
kĕtan·hidā,satwāguṇnānekĕpaṅguḥ,satwājatitankaweŕran·,hantuk·rajaḥtamaḥmaliḥ,sa
twāsataḥbawaḥtuhu,jñaṇnāhutamākwastanin·.citṭāsat·swanhawātuhu,tankĕtaman·
tr̥ĕṣṇānaddhi,puput·moliḥsatwāguṇnā,pr̥ĕṣaṇnātwakākĕsĕṅguḥ,tan·l̥kĕt·riŋragā
sarirā,pr̥ĕśaddhāṅidĕp·succi,mariŋkaŕmmāphalāluput·,l̥pas·riŋhamoṅan·sami. [ 203 ][202 202B]
,201,
maliḥsiyosan·kawuwus·,saŋkoṅguwanan·daŕmmābudi,ṅrañjiŋjroniŋwisayā,pañcawisayā
haṅgen·ṅr̥ĕbut·,dampiŋṅin·saŕwwābusaṇnā,lan·paṅanhikumemaliḥ,boyāpisan·
hidācumpu,tanpisan·kalulut·maliḥ.boyākadijadmāpuṅguŋ,nemaṅgĕḥtambĕt·-
kwastanin·,dyastutankoṅgwanan·wisayā,tanpisan·hipun·maṅambul·,paṅanhinum·

[203 203B]
bĕbuktyan·,sĕmatrātanwentĕnhugi,kandhugāhipun·kaliput·,tanṣaŋmaṅatgat·mĕmriḥ.mu-
ṅgwiŋkĕprajñanan·hiku,yankĕhaworan·mahanaḥ-wecci,tanpisan·mapr̥ĕbawwā,sĕkadimas·ma
l̥buŕ,duruŋbcik·masesamplaḥ,kantan·mĕ-campuḥriŋbĕṣi,punikāṅawinaŋhipun·,du-
ruŋkantĕn·bcik·haśri.muṅgwiŋkĕsujatinhipun·,malan·sarirānebasmi,kĕgĕsĕŋbaha [ 204 ][203 203B]
,202,
n·kaprajñanan·,saŕwwāl̥tuḥnorākantun·,moliḥmariŋkĕsamyabñaṇnan·,boyāpunaŕbawwā
maliḥ,kadibiniḥhanetunu,mĕntik·mĕsdihan·hanmaliḥ.

[204 204A]
||0||paṅeliŋṅeliŋ.kaŋṅaran·hibuhiktut·pasĕk·suyaṣā,l̥baŕ,riŋdinā,
,ca,pa,mrakiḥ,maśeᵒi,1,desembĕŕ,1986,jam·,3,pagi,nujutil̥m·.
kĕpuputaŋhaben·,manut·hadat·hiṇdhu,riŋdinā,śu,ᵒu,mrakiḥ,taŋ,maśeᵒi,5,
desembĕŕ,1986.tiṅkatan·ṅaben·swastāgni.mewĕḥṅĕruhāyaŋtuhu,me [ 205 ][204 204B]
,203,
wĕḥṅambaŕraŋsujati,luput·tankĕhawāranak·,jñaṇnāsukṣmākĕwuwus·,sĕkadikdis·maṅumba
rā,tanpĕtampuk·yāriŋlaṅit·,kadihulameriŋbañu,tan·pĕtampak·,yāriŋwariḥ.
,=puput·=ᵒaum̐śahanti,śanti,śanti,ᵒaum̐ᵒam̐ᵒum̐mam̐,ᵒam̐ᵒaḥ,ᵒaum̐jĕŋ.||druwen·hiktut·pasĕ
k·suyaṣā,hakiŋbañjaŕdlodpasaŕ,deṣāblaḥkyuḥ,camat·habyanṣmal·,kabupatṭen·

[205 205B]
baduŋ.bali.||puput·kĕsusun·,riŋdinā,wr̥ĕ,ka,mrakiḥ,taŋ,maśeᵒi,4,desembĕŕ,1
986,hantuk·panṣĕṅkĕg·kyaŋjeṣṇā,riŋkdampal·,deṣāhabyanṣmal·.//0//
//0//kĕsalin·hantuk·hanak:haguŋgdeerakĕpetak·gyañaŕ.0. [ 206 ][205 205B]
[stamp]

GAGURITAN SARASAMUSCAYA