Paparikan Plalintih Brahmana

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN KTR. DOKBUD BALI PROP. BALI
G/XVI/1/DOKBUD
Judul : Pap. Plalintih Brahmana
Pnj. 40 cm. Lb. 3,5 cm. Jl. 31 lb.
Asal: Griya Jungutan, Sibetan.]

[1 1A]
Judul : Pap. Plalintih Brahmana
Pnj. 40 cm. Lb. 3,5 cm. Jl. 31 lb.
Asal: Griya Jungutan, Sibetan. [ 2 ][1 1B]
1
//0//ᵒawighnamāstu//0//pupuḥsĕkaŕ//duḥdewasaŋkacarita,paṅawakiŋsaraśwati,wibhuhiŋhajñāṇasatwa,hidawantaḥśwarayoggi,pasombokaniŋkawi,ha
naniŋpralambaŋkiduŋ,mandadigaguritan·,liŋsaŋhyaŋmanon·sujati,mragatutur·,riŋwwaŋhananiŋkadhaŕmman·||tabehulun·riŋbhaṭāra,tan·sakeŋtalpakeŋhaji,maṅdata
nkabhajrawiṣan·,hasuŋbhaṭāraṅliṅganin·,sambeganiŋkaśyasiḥ,hulunprasaṅghamahatur·,piliḥyankaliṅgyan·,dumadak·sihiŋᵒawidhi,maṅucapaŋ,tiṅkaḥpajalanesubā||ᵒom̐-
swastyastuhasthitya,liŋsaŋhyaŋᵒagamaṅuni,mĕtusakiŋpramaśūṇya,haṇṭākaraṇakadanin·,hanacittawĕtubuddhi,sakiŋbuddhimanaḥtuhu,yuktiwĕtuhaṅkāra,śiwaniŕmalāṅragani

[2 2A]
2
n·,dadituŋtuŋ,kūlāwaṅśaniŋbrāhmaṇa||punikiliŋniŋhakṣara,pūŕwwahyaŋᵒattamaja-ti,maputrahidasanuṅgal·,pĕseṅanhidanel̥wiḥ,hyaŋsitthadewakarihin·,wantaḥsawi-
jihasunu,patrahyaŋnaradewa,malaŕputranesawiji,nekawuwus·,mapaseṅa-nhyaŋnuraṣā||saŋhyaŋnuraṣākinucap·,hatmajāhidasawiji,hapuṣpithasaŋhyaŋtuṅgal·,ha-
dirisutanewyakti,papaśihelwiḥhadi,hyaŋratnamāyamanurun·,hakweḥsamwaniŋwaṅśa,sājñanehyaŋpaśupati,riŋsumeru,pucakiŋgirihasthanā||riŋpadmaśaṇapaluṅgwan·,da
dospañuṅsuṅangumi,tanliyan·sanekaliṅgayaŋ,hidasaŋhyaŋpaśupati,wr̥ĕddhiwaṅśahasuji,lanaŋhistrilintaŋhayu,kasinaṅgaḥhyaŋtiga,pragayanhyaŋtriśakti,samihanūt·,kayu- [ 3 ][2 2B]
2
nhidamasānakan·||paseṅanekalumbrahaŋ,nepaliŋjyeṣṭāmūŕwwanin·,hidasaŋhyaŋputrajaya,hyaŋghnijayakaŋhari,punaŋjiṣṇupapaśiḥ,kahucap·nāthariŋdanuḥ,kasinaṅgaḥhyaŋtiga,
samihatwaŋkahatwaṅin·,ᵒuttameŋhyun·,makahuripiŋsajagat·||walyāninmaliḥhucapaŋ,hidasaŋhyaŋpaśupati,maliḥwr̥ĕddhiwaṅśanira,jalujalucatūŕwiji,puṣpithaneñundarin·,
hyaŋmaṇikgalaŋkasuŋsuŋ,riŋpejeŋkaliṅgayaŋ,hyaŋmaṇikkumayaŋmaliḥ,hidamuṅgaḥ,mapuririŋgiribratan·||saŋhyaŋtumuwuḥhucapaŋ,riŋwatukarumaliṅgiḥ,saŋhyaŋtugukarawosaŋ,riŋᵒaṇdha
kaṣamaliṅgiḥ,saŋhyaŋtigāpūŕwwanin·,hyaŋputrajayakasahuŕ,hidadewaniŋhacāla,muṅgaḥriŋgiritoklaṅkiŕ,samiṅuyu,makapanĕmbahanjagat·||punikimaliḥtuturaŋ

[3 3A]
3
hyaŋghnijayapūŕwwanin·,hakahyaṅan·riŋl̥mpuyaŋ,tal̥ŕpañiwiyan·bhumi,hugĕriŋhindubali,rawuhiŋbhaṭārīdanuḥ,hidanekahucapaŋ,riŋbatūŕl̥baḥwanādri,samiñuhun·,sahindu
balihagama||nemaṅkinmaliḥlanturaŋ,pamugĕriŋhindubali,riŋbaśakiḥkahucapaŋ,-liṅgiḥhidahyaŋtriśakti,kayaṅanesujati,purāpanataran·‌ᵒaguŋ,riŋpadmāśaṇatiga,wiśe
ṣaparamaśakti,kālanuju,hyundidamatriwikrama||ᵒirikābhaṭāratiga,cettanariŋtoklaṅkir·,samihidaṅinĕṅaŋyogga,hagraniŋgiritoklaṅkir·,hajñāṇalwiḥsusandi,jati-
saŋmragaputus·,twihidapramaśattya,mr̥ĕttiniŋyoggasamādhi,karageŋhyun·,luṅiniŋpatriwikrama||dahatsukṣmaniŋhyaŋtiga,maṅrañjiŋriśūṇyabhumi,mawastuśūṇyaniŕmalā, [ 4 ][3 3B]
3
hyaŋputrajayapūŕwwanin·,ṅrĕgĕpaŋyoggasandi,tandwagunuṅemakĕplug·,wĕtutaŋsalodaka,kĕtugliṇdhumañar̥ṅin·,wĕtukukus·,haworiŋhapuy·dumilaḥ||sakiŋsaŋhyaŋrwā
bhinedha,mijil·putunekakaliḥ,lanaŋhistriparipūŕṇna,listwayuhanomhapĕkik·,neduhuranpapaśiḥ,bhaṭāragaṇakawuwus·,riŋdasaŕhapaŕhyaṅan·,hyaŋmaṇik·ghnikaŋhari,hi-
strihayu,cettanariŋyambudwipa||ṅiriŋpr̥ĕnaḥkakyaṅira,hyaŋpaśupatiratnādi,pinakacatraniŋsarāt·,makapaṅantuṅanhurip·,kasiṅgyaŋriŋbhumi,riŋpadmāśaṇahaluṅguḥ,riŋsumeru-
hacāla,nemaṅkinmaliḥwalyanin·,riŋᵒadriguŋ,hyaŋghnijayahucapaŋ||tatkālahaṅlaraŋyogga,riŋpucakgiritoklaṅkir·,tandumademageñjoṅan·,maṅĕtoŕgunu

[4 4A]
4
ṅemañjrit·,makĕplug·wijilhapuy·,ptĕŋkalimutankukus·,makliyĕbdikanaŋrāt·,madulurankĕtugtitiŕ,swarāṅrudug·,blabuŕhapuy·mahuñcaban·||ᵒirikāgunuṅemolaḥ,mu-
mbulhapuwinemaṅĕndiḥ,sakiŋhyaŋpañcapramaṇa,mijil·putralimaŋdiri,kapañcasamilaki,waŕṇnanhidalintaŋbagus·,padhaᵒuttameŋhajñāṇa,hasiŋkayunsiddhimandi,jatiputus·,mara
gadewasakalā||kathahikaŋpaliŋjyeṣṭa,papaśiḥhidasujati,ᵒidampughnijaya,tuṅgalriŋnāmasaŋhaji,kaŋpaṅhulukawaŕṇni,hasājñampusumeru,saneriŋkapiŋtiga,mpugaṇa
kaparabin·,nekacatūŕ,puṣpitthampukuturan·||nepamuṅśucaritayaŋ,puṣpithanhidanewyakti,mpubradaḥkalumbrahaŋ,dadospañcatiŕtthahĕniŋ,masānak·samiha [ 5 ][4 4B]
4
siḥ,punikanepaliŋduhuŕ,hidampughnijaya,maṅiriŋkayunsaŋhaji,ṅuṅśiluṅguḥ,puca-kiŋgunuŋlampuyaŋ||hidasaŋhyaŋputrajaya,cettanamariŋbaśakiḥ,maragaśūṇyaniŕmalā,pĕnĕtta
nkatonriŋbhumi,riŋpadmatigāliṅgiḥ,wuwusĕnbhaṭārīdanuḥ,hakahyaṅanriŋl̥baḥ,ᵒirikāhidaṅaśrami,gunuŋbatūŕ,hulundanukahucapaŋ||maliḥpūŕwwahikaŋkatha,hidasaŋcatūŕmā
yati,hikaŋpaṅhuluhucapaŋ,mpusumerumaṅraris·,riŋbaśakiḥmaliṅgiḥ,ṅiriŋdāsaŋpramaguru,kaŋharimpugaṇa,kadasaŕgelgelmaṅraris·,maṅiriŋhyun·,pr̥ĕṇaḥhidahamisan·||pu-
nikāmpukuturan·,cettanariŋśelayukti,hirikānaṅunpaśraman·,riŋpuca-kgunuṅeṅiṅgil·,maṅuṅkulinjaladhi,kahil̥han·ryak:haguŋ,hanūtliṅgiḥpayoggan·,bra

[5 5A]
5
tasamādhipinuji,pagĕḥpuguḥ,ṅamoŋśuklabrāhmācaŕyya||ᵒidasaneṅawentĕnaŋ,tiṅkaḥhagamanesami,ṅaŕddhinin·‌walyāguŋpasaŕ,purapusĕhemakādi,riŋdal̥m·cuṅkubma
liḥ,mawāṣṭakahyaṅantĕlu,hadatdeśakahucap·,tĕkaniŋhacinesami,gamā-hindhu,kasĕbaraŋriŋwalyāga||wuwusĕnhidampubradhaḥ,riŋyawadwipamaliṅgiḥ,kahucapmĕdhaŋka-
mulan·,sakiŋpanintan·bhūpati,haguŋmañakrabhūmi,prabhūᵒaiŕlaṅgyajujuluk·,twidanemaṅadĕgaŋ,dadosgraniŋcuddhamaṇi,samiṅuyu,hantuk·ᵒuttameŋhajñāṇa||hidasane
maniṅgalaŋ,sinurātmakantaṅūni,dukkagriṅaneriŋdiraḥ,kesaḥhantuk:hidasami,nemr̥ĕtaḥdadihurip·,katawaŕbānkamaṇdhalu,tuṣṭār̥ṇakaŋparā,lunaslanus·warashu [ 6 ][5 5B]
5
rip·,sayanlanduḥ,jagatekr̥ĕttasubhikṣa||sayankasumajyaŋpisan·,mahājñāṇaneŋsaŋyāti,hidawarāmpubradhaḥ,riŋyawadĕhānāgari,kaŋparālintaŋhasiḥ,saŋsujanāsa
mihawug·,luwiḥmanubhāwanhida,sutejadiptāmaṅĕṇdiḥ,saminuṅkul·,watĕk·duŕ-janānekalaḥ||kaliḥkāturanpaśraman·,riŋl̥maḥtulis·nāgari,puputiŋpaṅuriyaga-
n·,kaharihantuk·saŋᵒajiḥdewighoripapaśiḥ,makaswaminsaŋmahāmpu,yuktihidampubradhaḥ,sāmpun·nāgarasawiji,histrihayu,makahaŕddhanareśwaŕyya||pr̥ĕṇaḥsānat·
mpukanwā,ñĕnĕŋmakapramiśwarī,dewighorinehalitan·,kakāliḥrabinewyakti,neduhuranpūŕwwanin·,roroputranemanurun·,pĕkikpĕkik·samilanaŋ,

[6 6A]
6
mpubahulāpapaśiḥ,kaŋpaṅulu,śiwagaṇdhukahucapaŋ||hĕmpubahulācritayaŋ,riŋl̥maḥtulis·ṅaśrami,ṅiriŋlawanhajinhida,nityāṣanitimaniwi,pamĕŋpĕŋmūŕwwahyuṇi,sāmpunṅa-
lap·gharahayu,histril̥wiḥsakiŋdhiraḥ,paraberātnamaṅgali,mulākasub·,hanakwalunātheŋdhiraḥ||dewighoricaritayaŋ,hanaputranesawiji,histrijĕgegṅayaŋhayaŋ,saŋhyaŋ
ratiḥyanhupami,harandhyaḥmedhawati,hibunemaṅkinkawuwus·,katibengriŋmraṇa,nālikantitahiŋwidhi,sāmpuntuduḥ,hanomkapuṅgĕlan·yuṣa||tanmariputrāsasambat·,
sĕdiḥheliŋriŋhibibi,baŋbaŋhibunekahogaḥ,sadinākapulisahin·,kaṅĕnhidasaŋhaji,rawuḥputranekagĕlut·,tandwarariskahĕmban·,hirikākapapasihin·, [ 7 ][6 6B]
6
nanak:hayu,jalanmuliḥkapaśraman·||hĕdadewamañĕlsĕlaŋ,hapan·subatitaḥ-widhi,tanwĕnaŋpacaŋhagĕsaŋ,putranemahatuŕharis·,ṅudyaŋjātitansiddhi,tansiddhāṅuripsaŋhi
bu,yanriŋhanak·sawosan·,hasuŋhajisiddhimandi,bhayaratu,ᵒibuntityaŋtulusmr̥ĕtaḥ,||ṅiriŋhajimariŋsetra,hirikāhajiṅaśrami,manaḥtityaŋriŋhibiyaŋ,kaṅĕnkayunesaŋhaji,mi
r̥ŋhatuŕsaŋdewi,naḥjalandewamaṅlawut·,bapamar̥ṅinhidewa,tandwakaśetramaṅraris·,sāmpun·ṅwaṅun·,patapāneŋśĕmāśaṇa//0//pupuḥdūŕmma//kacaritariŋl̥
maḥtulispaśraman·,griyanhidasaŋmuni,mpubahulacandra,rāmyaniŋgagĕṇderan·,paṅriŋṅriŋswaranemanis·,haworiŋr̥bad·,mr̥ĕdhuniŋmuñinsuliŋ.kawuwusĕn·putranebhikṣubara

[7 7A]
7
dhaḥ,potrakanwiprajati,hidampubahula,paśwaminehucapaŋ,lāwandyaḥrātnamaṅga-li,lulutkatr̥ĕṣṇan·,silyāsiḥsamihasiḥ.sāmpungaŕbbhatandwamĕtuputralanaŋ,waŕṇnalwiŕsmarāṅūpti,
hajñāṇakasidyan·,puputiŋkadyātmikan·,harantankĕneŋtuladin·,hĕmputantulaŕ,wicakṣaneŋmaṅawi.maliḥmĕtuputranempubāhulā,sakawansamihistri,jĕgegṅayaŋṅayaŋ-
nemanĕṅaḥhucapaŋ,haparab·dewisukeŕtti,riŋkapiŋtiga,nidewisumaṅgali.nekacatuŕdewirātnamr̥ĕttajiwā,hikaŋpamuṅśupapaśiḥ,dewirātnamādha,pañcapasamwanira,
waṅśan·mpubhahulāneki,walyāhucapaŋ,hĕmputantulaŕmaliḥ.sāmpunhidahadr̥ĕweputrasakawan·,jalujalusamipĕkik·,yanriŋkahajñāṇan·,teŋtatwakadhyātmi- [ 8 ][7 7B]
7
kan·,hĕmputantulaŕmakāŕddhi,dadobhagwāntan·,śrīhajidhaŋdhaŋgĕṇdhis·.paliŋjyeṣṭasaŋdwijāhasmāranāthan·,harinekapiŋkaliḥ,mpupaṇdhawāśikan·,kaŋjiṣṇuriŋhasujya,tĕ
ṅĕranhidasujati,mpupanataran·,mwaŋsanepiniḥhalit·.ᵒapuṣpathahidadhaŋhyaŋ-kapakisan·,kaŕttikapasamwaniŋ,sutān·‌mputantulaŕ,wibhuhiŋjñāṇasatwā,nityāṣamaṅu-
lik:haji,wontĕnpamintān·,rājadĕheŋnāgari.ᵒanak:haguŋhistrisakiŋwilwātikṭa,patninirasaŋhaji,śrīᵒastrawijaya,pĕseṅanehucapaŋ,tribhuwanatuṅgādewī,madhĕg·
narendhrā,neŋswanagareŋputri.pamintāneriŋdwijāpaṇdhawaśikan·,kādhĕgaŋcuddhāmaṇi,makapatiŕtthayan·,ᵒanak:haguŋriŋdĕhā,tandwakayunsaŋmāyati,haśra-

[8 8A]
8
meŋdĕhā,hyunliṅgacuddhamaṇi.caritayaŋhidampupanataran·,pinunassaŋnr̥ĕpati,rājariŋpasūrwan·,hyunrājaṅaliṅgayaŋ,ṅadĕg:hagrācuddhamaṇi,muṣṭiniŋhida,mpupanatara
nśakti.rājahistrinarendrahaneŋpasūŕwan·,tal̥ŕswaminnr̥ĕpati,śrīhastrawijaya,kinucapriŋmādewyā,śrīgitharājapapaśiḥ,kahariholiḥ,tribhuwanatuṅgādewī.kahaturi-
nhidampupanataran·,maṅdahidaṅaśrami,riŋjagatpasūrwan·,hyun·‌dal̥mmisarataŋ,haŕṣakahyunsaŋmahāŕṣi,dadospanĕmbahan·,riŋpasūrwanmaṅraris·.jĕnĕk:hidariŋpasūrwankali
ṅgayaŋ,hidasaŋmahāyati,wr̥ĕddhiwaṅśanira,samiwibhuhiŋhakṣara,tankuraŋkakĕcap:haji,mwaŋyajuŕwedha,pragiwākamaṅawi.kawuwusansirāmpusmāranātha,yinirapiniḥha [ 9 ][8 8B]
8
lit·,dhaŋhyaŋkapakisan·,jumĕnĕŋkaliṅgayaŋ,riŋwilatikṭanāgari,pamiddhinira,ndrapatimajapahit·.nemaparab·śrīhajikr̥ĕttarājaśa,haguŋmañakrabhūmi,śrīᵒastrawija
ya,paseṅanriŋkapiŋrwā,papatiḥhaguŋṅwakilin·,nekasub·prājñan·,gajaḥmadhapapatiḥ.kāliḥwentĕnpaṅguḥtityaŋkatuturan·,huṅgwaŋtityaŋriŋgurit·,dhaŋhyaŋkapa
kisan·,dadosprakāŕyyagĕsaŕ,kr̥ĕtthapragiwakeŋnithi,nĕpaswikāra,kakantoŕsidhaŋsahi.kawakilinholiḥpatiḥgajaḥmadha,cĕtteŋhajiriŋnithi,madumpidumpi
lan·,maṅr̥ĕmbukaŋhakṣara,jagatekr̥ĕttatansipi,pañĕnĕṅira,kr̥ĕttarājaśahaji.maṅkewalyacaritasaŋmahādwijā,bhikṣusmāranāthamaliḥ,pinunassaŋnātha,

[9 9A]
9
jumĕnĕŋhyun·bhagwanta,paniklaniŋmajapahit·,kr̥ĕttahupapatya,wruhiŋhagamaha-ji.kāliḥsāmpunhidamaputratatiga,muŋlakilakisami,bagusekalintaŋ,lwiŕhidasaŋhyaŋsmā
ra,nepaliŋduhuŕpūŕwwanin·,puṣpithanhida,ᵒaṅśokanāthadwijati.harinirahasājñāmpunirāŕtha,hidadwijendraśakti,nāmariŋkapiŋrwā,sānakriŋkapiŋtiga,mpusiddhimantra-
papaśiḥ,samiwidagdha,ceṣṭakārariŋhaji.maṅkinpūŕwwacaritahĕmpunirāŕtha,sāmpun·haṅamet·sitri,riŋdĕhānāgara,putransaŋmahādwija,paṇdhawaśikanpapaśiḥ,pr̥ĕṇaḥhami
san·,sakiŋpuruṣajati.dewipatnihayunelwiŕsaŋhyaŋwulan·,makāŕddhanareśwa-ri,maragadampatya,sāmpunhidamaputra,badrawadalanaŋhistri,saneduhuran·,lanaŋhano [ 10 ][9 9B]
9
mhapĕkik·.parab:hidakinucap·padaṇdhaṅuraḥ,sājñahidasaŋhari,padaṇdhaswabhāwa,pĕseṅanriŋkapiŋrwa,hidapaṇdhyahistrirahi,jñāṇeŋwiśeṣa,widagdhaṅukiŕwaṅit·.maliḥhida
saŋdwijānirāŕtha,śaktihaṅalap:histril̥wiḥ,sakiŋpasuruwan·,hanak:hirasaŋdwijā,-mpupanataranśakti,pr̥ĕṇaḥhamisan·,jumĕnĕŋriŋmadewi.maṅkinwentĕnputranesakimā
dewya,lakilakicatūŕwiji,waŕṇnasamihahyas·,pĕkiktankasasaman·,prajñeŋtatwakṣarahaji,riŋkadhyātmikan·,puputiŋjñāṇasandi.puṣpithanesaŋpaliŋduhuŕhucapaŋ,padaṇdhaleŕ
rimihin·,sanakekapiŋrwā,hidapadaṇdhawetan·,samĕtonepaliŋtriṇi,padaṇdhakulwan·,paṇdhyāloŕriŋkaŕtthini.catūŕwijipasamwaniŋwaṅśanira,pawijiliŋmāde

[10 10A]
10
wi,walyaninhucapaŋ,hidaśaktidwijendra,maliḥhyunhaṅalaprabi,mariŋkanātan·,hanak:hiraśrīhaji.nekawuwus·dal̥mhajibalaŋbaṅan·,hikaŋhadr̥ĕweputri,lwiŕsmāradayi
ta,kahamet:holiḥhida,saŋpraṇdhyadwijendrāśakti,tankacarita,pacumbwaniŋsilihaśiḥ.pĕseṅanepadaṇdhahistrikanāthan·,bahūmarahasuḥji,rabinesaŋpāṇdhya,hida-
śaktinirāŕtha,sāmpunhatmajahasuji,tuŕhistrilanaŋ,badrawadakaŋlaki.hikaŋhistripĕseṅanhidakinucap·,padaṇdhahistrirahi,maliḥsānak:hida,padaṇdhaśaktitlagā,hanakema
liḥsasiki,pasāntañanhida,dwijakanitenśakti.kacaritariŋyambhudwipamaṇdhala,huruharamaṅrawuhin·,deniŋgamahislam·,hidasaŋyatiwara,tanhaŕṣahyunkagamahin·,- [ 11 ][10 10B]
10
makinkinluṅhā,turun·wontĕniŋbali.tandwakesaḥpamaŕgginemarantaban·,putraputrimaṅiriŋ,mwaŋrabyakatigan·,tan·cinariteŋhawan·,wusdataŋhaneŋkakisik·,
piṅgiŕsamudra,pamaŕgginemasisi.dados·nāwapasamwaniŋwaṅśanira,mpudwijendraśakti,sakiŋwilatikṭā,yambhudwipamaṇdhala,hidampudwijendrawyākti,wruhiŋhatīta,nāgattawaŕ
ttamanā//0//pupuḥpaṅkuŕ//0//nemaṅkinrarismamaŕgga,saŋmāyatihi-dadwijendraśakti,cetĕreputranesaŋwiku,lāwan·gharakatigan·,saŋmāyatimakāwa
nbĕlahanwaluḥ,hanayamwaŋrabinira,jukuŋbeseŕkaliṅgihin·.tumulihidama-layaŕ,pamaŕgginemahil̥ḥhaneŋtasik·,cettanatĕpiniŋlawut·,muŋsar̥ŋhidasamyan·,ma

[11 11A]
11
masisipamaŕggineṅantunhantun·,turuneŋl̥maḥwalyāga,wontĕniŋkakisikbali.ᵒirikāhidamarāŕyyan·,riŋjaṅgaleŋkapurāñcak·wanādri,hirarehaṅwankacuṇdhuk·,rarisaŋ-
yatiwara,ṅaṇdhikāris·saŕjjawahamuluḥr̥mpuḥ,netecahirarehaṅwan·,ṅudyaŋdinipadidihi.kaliḥniramanakonaŋ,hĕṅkenhambaḥmaŕgganekanāgari,hirarehaṅwan·hu-
matuŕ,hirikāṅatĕṅahaŋ,maŕggisripit·,ṅalintaṅinhalashaguŋ,tandwāhidayatiwara,humañjiṅiŋhalas·ᵒukiŕ.pamaŕggineṅatĕṅahaŋ,juraŋpaṅkuŋhakweḥsanekalintaṅin·,tandwapra
guṣakacuṇduk·,maswaragraḥgraḥ,dwijaśaktitanpaṅetaŋbhayakeyuḥ,kalintaṅanhipraguṣa,hulāhaguŋmaṅaŋpaṅgiḥ.ᵒagehidasaŋdwijendra,maṅrañjiŋriŋtutuk:hulāmaṅraris·, [ 12 ][11 11B]
11
jroniŋgaŕbbhahulāhiku,pinaṅguḥtuñjuŋmĕkaŕ,rariskāmbilkasumpaŋhuṅgwaŋriŋgĕluŋ,tandwahidasaŋmunīndra,mijilsakiŋhulāgĕlis·.ᵒirikāhidamunīndrā,sāŕwigĕlis·‌waŕṇnahir̥ŋmal̥-
ṅis·,hajriḥputranemandulu,malahibpatisamburat·,tandwāmeliŋkayunesaŋmahābhikṣu,hirib:hiragabastawaḥ,hawananputranehajriḥ.tumulihidadwijendra,glisṅarañjiŋriŋtu-
tuk:hulāmaliḥ,tkeŋgaŕbbhahulāhaguŋ,tuñjuṅekagĕnahaŋ,maliḥmijilhidasaŋmaraga-putus·,walwiwaŕṇnanekāñcanā,kadihemanesinaṅliŋ.naṅiŋhyun·‌saŋyatīwara,kahakṣini-
nputranekweḥmalahib·,hirikāhidasaŋbhikṣu,maṅr̥ĕr̥hinñalakṣak·,sāmpu-npaṅgiḥ,putranemaliḥmakumpul·,kahakṣisamwaniŋwaṅśa,kantunwantaḥhaṣṭawiji.muŋhida-

[12 12A]
12
paṇdhyaswabhāwa,twarakariholiḥsaŋr̥ṣikākṣi,luṅhahidamaliḥṅruruḥ,mañusupriŋ-kanāna,juraŋsripitpamaŕgginesilak·‌siluk·,wusdhataŋriŋwalantaga,riŋdapolakipinaṅgiḥ.
haŕṣāhyunhidamunindra,kāṇdikahinputranekapāsihin·,padaṇdhahistritankahyun·,tumūtriŋhyunmunindra,hyunmaliṅgiḥhaśramariŋhalashaguŋ,cettanamraganiŕmala,malantiṅeŋkapo
laki.ledaŋkahyunsaŋdwijendrā,mamir̥ṅaŋhaturepaṇdhyahistri,yatiwaraṅaṇdika-halus·,naḥhayudinimĕlaḥ,paŋkasiwibahanwoŋtanhanāndulu,hirikahidamunindra,haṅla
raŋyogasamādhi.wus·‌puputiŋkapraliṇa,dahatluwiḥyoganemahāsiddhi,hanaᵒanjulatyākaluŋ,maniṅĕḥyogganhida,hajahan·‌glismandadiwoŋhistrihayu,kahakṣiho [ 13 ][12 12B]
12
liḥsaŋdwijā,kal̥swaŋyoganegĕlis·,hĕmehibahañjulatyā,tuhuñahitwaḥsasarandhadhari,mamaṅguḥpāpahanulus·,janisubakasupat·,lwiḥsujatimandadiwoŋhistrihayu,du
madak:hapaŋkasiddhyan·,ṅanuteŋśaśaṇayukti.kaliḥnepamuñinira,yuktiñahisa-witranegawenin·,kasusatyanejwaruruḥ,dasarinbānkadhaŕmman·,sadhubuddhihagamahaṅgo
nsasuluḥ,naḥtobĕkĕlaŋdihawak·,pacaŋṅaliḥkasugatin·.puputsamikaṇdhikayaŋ,dwijaśaktikantuneŋpasiŕᵒukiŕ,tumulihidahaluṅguḥ,ramehababawosan·,migum·‌samipu
tramwaŋrabimanduluŕ,hirikāhidamunindra,halonwacananeharis·.janisubakasukr̥ĕttan·,jroniŋhr̥ĕddhilyaṅetansinipi,mutĕraŋgumilangunuŋ,twideśakatonhalas·,

[13 13A]
13
muṅijānmimandadimacankadulu,doniŋsāmpunkapraliṇa,walantagāneŋpolaki.jĕnĕk:hidayeŋpatapan·,hamalantiŋwontĕniŋkapolaki,sinuṅsuŋwoŋtankadulu,ṅhiŋsapo
trakanhida,maṅubhaktinityāṣahidakasuhun·,doniŋheliŋkawaṅśayaŋ,sinuṅsuŋ-katĕkanmaṅkin·//0//pupuḥdhaŋdhaŋ//dhaŋdhaŋratuhaṅgentityaŋpuniki,ñarithayaŋ,saŋka-
ntuneŋhalas·,dwijendraśaktipūŕwwane,kahiriŋbānhaṣṭasunū,maliḥrabyasane-katriṇi,saŋpatnimwaŋmādewyā,ṅiriŋhyunmahāmpu,pamaŕgginemalonlonan·,tandwaprāpta-
har̥pniŋgĕdoŋpaliṅgiḥ,kayaṅanriŋjroniṅalas·.rarishidampudwijendraśakti,karāŕyyanaŋ,bānhikramadeśa,praṇamyahalonhature,hiṅgiḥratusaŋmahāmpu,ndawĕgti [ 14 ][13 13B]
13
tyaŋmahatuŕsisip·,maṅdasaŋmpumañĕkaŕ,riŋgĕdoŋpuniku,yanduruŋpoliḥmañĕkaŕ-saŋmunīndra,tandadospacaŋṅlintaṅin·,gĕdoŋkayaṅanpunikā.kaṅgĕkkayunhidanisaŋmā
yati,mamir̥ṅaŋ,hasuḥmaṅar̥paŋ,sāŕjjawārūm·‌wacaṇane,hiramaṅorahaŋma-lu,swarawĕnaŋhiranedini,ṅabhaktiriŋkahyaṅan·,ᵒiwoŋdeśamatūŕ,ndawĕgtityaŋriŋsaŋpaṇdhya,
maṅdāñĕkaŕ,yantanhyunsaŋmāyati,norakāturanṅalinta.yan·‌twaḥketo-banhigĕdhemamuñi,tĕkenbapa,hiṅsunpacaŋñĕkaŕ,pisr̥ĕŋpamidhindeśane,būmarahidasaŋbhi
kṣu,hayatcukuptaŋkārakaliḥ,merunerarishĕbaḥ,tumpaŋñaneluŋluŋ,ᵒiwoŋdeśakagawokan·,riŋmunīndra,jatihidasaŋbrahmādi,jamadhāghniṅwaṅśayaŋ.mabriyuk:hi

[14 14A]
14
woŋdeśamatuŕsisip·,risaŋpaṇdhya,nunaspaṅāmpurā,sāmpunaŋguŋbrāhmantyane,tityaŋhikawuleŋdusun·,muŋswecchanintityaŋnemaṅkin·,merunemaṅdakādĕgaŋ,tandwāsaŋ
mahāmpu,swecchahasuŋriŋhideśa,kahabutaŋromanekāṅgenṅĕdĕtin·,meru-nehumadhĕgmuwaḥ.rarishidampudwijendraśakti,ṅaṇdikayaŋhĕneromanira,suŋsuŋmakapraliṅga
ne,hapaŋhadahaṅgentuŋtuŋ,kahucapaŋdirambutsiwi,haketocahil̥gayaŋ,ja-tilugrahiṅsun·,hapaŋmĕlaḥcahiñiwyā,tuŕhucapaŋ,mahadaddhirambut·‌siwi,sinuṅsuŋkayeŋ-
kawĕkas·.naḥketobapajaniṅalahin·,ᵒiwoŋdeśa,tandwasaŋpawidwan·,lawanrabyamwaŋputrane,tumulihidalumaku,wusdhataŋriŋbhūmisakwati,hirikāmahil̥ [ 15 ][14 14B]
14
han·,riŋᵒudhyanāsamun·,haŕṣāhyunhidaharāŕyyan·,neŋpatala,kaget:hadāwoŋprā∅pti,hanāmadebaṇdeśamās·.hegaŕsirakibaṇdeśañagjagin·,saŋmunīndra,-
cumundhukeŋtiṅhal·,humasĕḥjĕŋmunīndrane,sadharahaṅluŋhumatuŕ,ratupacaŋkijānemaṅkin·,nunashirikāmarāŕyyan·,riŋhumaheṅhulun·,dewasusuhunantityaŋ,masaṅgra
han·,hulun·‌dr̥ĕddhariŋsaŋmūni,hasuŋᵒudhyaneŋpaśraman·.haŕṣahidampunirāŕtha-śakti,hasaṅgrahan·,sawegalumampaḥ,riŋhumaḥdebaṇdeśane,wusdhataŋhidamahāmpu
,riŋpasaṅgrahanmaliṅgiḥ,sirakyāyibaṇdeśa,ṅaturaŋpasuguḥ,rayunan·‌mwaŋsasaṅanan·,satĕgĕpan·,tilam·‌papĕdhĕkcumawis·,haturandebaṇdeśa.kaswensāmpu

[15 15A]
15
nhidadwijendraśakti,hasaṅgrahan·,hyunmaliḥhaweśma,riŋpucakmaṇik·‌pūŕwwane,kahiriṅaŋhaṣṭasunū,hanūtbĕcikgĕnaḥpasmādhin·,kantunprabhūmyan·‌gyañaŕ,kibaṇdeśawuwus·,
dr̥ĕddhariŋhyun·‌saŋmunindra,mañubhaktya,hokanehaturaŋrihin·,makarabin·‌saŋ-munīndra.dahatledaŋkahyunesaŋmahāŕṣi,kahaturan·,putrijĕgeg·‌ṅayaŋ,pamibintaŋkaŕ
ttikane,tumūt·‌riŋhyunsaŋmahāmpu,pacumbwanesaleŋsilyaśiḥ,sāmpun·‌wr̥ĕddhitanayā,catuŕsamijalu,pĕseṅanekahucapaŋ,nepratama,padaṇdhatimbul·‌rimihin·,riŋ-
kapiŋkaliḥcritayaŋ.saŋsaddhakaᵒalaŋkajĕŋsājñani,nekatiga,padaṇdhasigara-n·,kalumbraḥparab:hidane,punikānekacatūŕ,dwijāpanarukan·‌papaśiḥ,dado [ 16 ][15 15B]
15
s·‌catūŕpasamwan·,waṅśanemahāmpu,pawijiliŋjrobaṇdheśa,kahucapaŋ,walyaninsaŋpaṇdyāśakti,maliḥhyunhaṅalap·‌ghara.sĕdhĕkwentĕnpariwaranemaliḥ,deba
ṇdheśa,maliḥmaṅaturaŋ,makarabinmunīndrane,hatĕmutaṅansalulut·,wĕtusutalakisawiji,hiṅaranan·‌māshalitan·,pasamwaniŋsunū,pawijiliŋyambudwipā,lan·‌ba-
lyāga,catuŕdaśilanaŋhistri,putranhidampunirāŕtha.wĕtumaliḥkayunhidaṅaŕddhinin·,payoggayan·,haweśmariŋtaman·,suhuŋsĕpipakayunane,riŋpurāhĕmās·‌kawu
wus·,malaŕhidabhaṭāraśakti,praliṅganiŋpurāhĕmās·,putranekacatuŕ,sanewĕtusakiŋhĕmās·,maṅiriṅaŋ,hokanemaliḥsawiji,patapāneŋmās·‌ᵒali

[16 16A]
16
tan·.sātsat·‌saŋhyaŋtrayodaśasakṣi,putranhida,yanriŋkahottaman·,sāmpunputuspakayunane,kaŋparasujanahahub·,samil̥gāledaŋmanaṅkil·,hami-
ntāpawacanan·,siddhāniŋpaṅawruḥ,hindik·‌padanuŕdharayan·,riŋhakṣara,watĕkratusamihaśiḥ,riŋhidadhaŋhyaŋnirāŕtha.yandigunuŋsanepinakakanti,saŋpaṇdhita,-
yanriŋpanāgaran·,ratupinakaśrayane,ratutanhakantiwiku,dudūratuniŋhagamarihin·,wikutanhakantirāja,malaŕdudūwiku,sapunikākahucapaŋ,riŋhagama,wi
kukawānbhūpati,yuktitandadosbĕlasaŋ.walyamaliḥputranesaŋmāyati,-mpudwijendra,pasamwaniŋwaṅśa,turuneŋyambudwipane,padhamaṅeliṅinhibu,pawijileŋdĕ [ 17 ][16 16B]
16
hānāgari,mwaŋwijiliŋpasurwan·,tĕkeŋdal̥m·‌juru,miwaḥhokan·‌jroba-ṇdheśa,neŋwalyāga,catūŕdaśilanaŋhistri,rawiŋsutanmāshalitan·.wijil·‌patnisakeŋdĕ
heŋnāgari,pūŕwweŋkatha,hidapaṇdhyaṅuraḥ,sāmpun·‌wr̥ĕddhitanayane,kaliḥdirihistrikakūŋ,waŕṇnal̥wiḥhanomhapĕkik·,kantunriŋgirihañaŕ,nemaṅkinkawuwus·,pawijiliŋ
pasuruwan·,neŋmādewya,padaṇdhawetan·‌pūŕwwanin·,jawuputranesanuṅgal·.parab:hidadwijabatulumbaŋśakti,karawosaŋ,kasubriŋkaprajñaṇan·,tanhanamaliḥsānake,ka
ntuneŋgyāñaŕhakuwu,dwijabatulumbaŋwalinin·,hekāputranelanaŋ,puṣpithanetuhu,bhaṭārawaśakahucap·,mragaśūṇya,cettanariŋgunuŋᵒapuy·,sinuŋsuŋhaneŋsu-

[17 17A]
17
mbhawā.kawalyaninhantĕnhidanemaliḥ,padaṇdhawetan·,sanekahucapaŋ,pada-ṇdhakalwan·‌parabe,sāmpunhidahadr̥ĕwesunū,haṅhiŋlanaŋwantaḥhadiri,paseṅanehinuca-
p·,padaṇdatambawu,malaŕsāmpuniŋhaputra,lakituṅgal·,dwijapaniddhāpapaśiḥ,saḥmariŋbhumitabanan·.kantun·‌sānak:hidanemwaŋkakaliḥ,padaṇdhakulwan·,sanekasinaṅguḥ,
padaṇdhaloŕpuṣpithane,wushawaṅśahistrijalu,rariskesaḥhidaṅaśrami,riŋprabhumyaniŋmuñcan·,karinekawuwus·,samĕtonepadaṇdhaloŕ,nehaparab·,hidadwi-
jāṅuŕpūŕwwanin·,kantunhamūŕwweŋjajakā.kacaritagustiᵒakaḥneṅuni,kahadĕgaŋ,patiḥpanulisan·,prakaṅgenhidadal̥me,riwushabhiṣekahiku,kaginantyanikaŋpa [ 18 ][17 17B]
17
paśiḥ,kyayiᵒaguŋmaṅūrya,mundĕriŋbālyāguŋ,hakuwuriŋjrokahaŕyyan·,tūsniŋᵒakaḥ,tuŕsāmpunhadr̥ĕwerabi,mahanakjalusanuṅgal·.gustidawuḥbalyāguŋpanulisan·,kalu
mbrahaŋ,tūsniŋkapatihan·,mantuk·‌riŋkayunedal̥m·,tal̥ŕwidagdeŋpaṅawruḥ,wicakṣaṇariŋkakĕcap:haji,haṅantyaniŋsaŋbapa,pṅamoŋwalyāguŋ,tūsniŋdawuḥpanulisan·,nakiŋ
ᵒakaḥ,sāmpunmahanakjalustri,kaŕttikasamwaniŋwaṅśa.lintaŋbhaktihigustidawuḥja-ti,masawitran·,dr̥ĕddhariŋmunīndra,putrilwiḥpaṅuŕyyāgane,listwāyuhanomhanulus·,da-
hatledaŋmahāmpuṅaŕṣanin·,waŕṇnanelwiŕhyaŋwulan·,tūsniŋhaŕyyadawuḥ,gu-stihayujlaṇṭik·‌parab·,kahaturaŋ,ṅhiŋhidasaŋmahāyati,riŋputranekatrimenaŋ//

[18 18A]
18
0//pupuḥsĕkaŕ//sinomhaṅgenñaritayaŋ,padaṇdhal̥ŕwus·‌haśwami,riŋdanesaŋmapaseṅan·,gustihayuṅuraḥjlaṇṭik·,sāmpunhaputrakaliḥ,lanaŋlanaŋsamibagus·,
padhalwihiŋhajñāṇa,tĕṅĕranhidanekaliḥ,paliŋduhuŕ,padaṇdhawayahan·‌buŕwan·.hidamragahalitan·,padaṇdhamanwabhaśakti,walyaninsaneduhuran·,sāmpunhida
nareśwarī,ṅambil·‌putrisaŋmunī,yatiloŕsanekawuwus·,sāmpunhidahatmaja,badrawadalakilaki,kaŋjujuluk·,saŋpeliŋjyeṣṭahucapaŋ.padaṇdhawayahan·‌buŕwan·,
nāmanekadisaŋhaji,harinemaṅkin·‌critayaŋ,dwijaburwan·‌paśiḥ,madhehamintariŋprabhumi,jagat·‌buleleŋkahuṅsu,riŋdencarik:haśraman·,wuwusĕnhajinemaliḥ [ 19 ][18 18B]
18
,saŋmahāmpu,padaṇdhawayahan·‌burwan·.maliḥhidaṅalap·‌ghara,sakeŋpu-tradĕhawyakti,sutanepadaṇdhaṅuraḥ,rororabinesaŋyati,wĕtuputrasasiki,hasājña
dwijakumĕnuḥ,saḥriŋbañjaŕᵒintaran·,riŋdeśasanūŕmakādi,jagatbaduŋ,hanama-riŋgriyaburwan·.katriṇisamwaniŋwaṅśa,dwijawayahan·‌burwan·‌śakti,nemaṅkinpūŕwwahucapaŋ,
riŋhamlāpuranāgari,wĕṅkwan·‌siṅhaŕṣabhumi,hanaratudahat·‌wibhuḥ,prajñantuŕmawiśeṣa,gustisiṅhaŕṣapapaśiḥ,riŋhyaŋtaluḥ,purindanekalumbrahaŋ.sapunikakahucapaŋ,ti-
ṅkaḥpamaŕgginerihin·,doniŋsaŋhamawāŋsarāt·,tanmadoḥriŋsaŋmāyati,heliŋriŋmasampriti,riŋhidasaŋmahābhikṣu,padaṇdhawayan·‌burwan·,tumulidanema

[19 19A]
19
ranin·,wushaluṅguḥ,riŋhayunhidasaŋpāṇdya.tandwahigustisiṅhāŕṣa,haṅliŋriŋsaŋmahāyati,hulunhumĕdhĕk·‌saŋpāṇdya,sumadhyahamintakanti,makāghracuddhamaṇi,saṅhulunmakadhaŋ-
guru,kaliḥhasuŋpaśraman·,tĕkaniŋgharaputryādi,hulunsaṅgup·,mahāmpuda-dospasūŕyyan·.ledaŋhyunsaŋyajamaṇa,saḥmariŋsiṅhaŕṣabhumi,tandwahaweśmariŋᵒulaḥ,da
dos·‌bhagwāntanbhupati,haguŋsiṅhaŕṣarihin·,ṅuraḥsidĕmĕnkawuwus·,dr̥ĕddhariŋsaŋ-manīndra,raris·‌ṅaturaŋputryādi,histrihayu,sutangustiṅuraḥtlabaḥ‌.tankacariteŋpacumbwa
n·,hanamĕtuputramaṅkin·,lakilakitwaḥsakawan·,nepaliŋjyeṣṭapūŕwwanin·,dwijawayan·‌tlabaḥśakti,harinehikaŋpaṅhulu,padaṇdhamadhetlabaḥ,nāmahatu- [ 20 ][19 19B]
19
ransaŋbibi,riŋkapiŋtĕlu,padaṇdhañoman·‌buruwan·.hikaŋpamrujunhuniṅaŋ,nāmanetitĕl·‌saŋbibi,hidadwijaktutlabaḥ,kabañucampuḥṅaśrami,maṅkinmaliḥwalyanin·,
hidasaŋpaliŋpaṅulu,padaṇdhamadhetlabaḥ,kantuneŋsiṅhaŕṣabhūmi,kasub·‌wruḥ,ṅusadanin·‌matatamban·.pūŕwwaniŋcaritamuwaḥ,hanaratumahāśakti,riŋsibĕtan·‌panāga-
ran·,higustimantupapaśiḥ,jumĕnĕŋmaṅaguṅin·,widagdhaṅĕlus·‌nāgantun·,sadināmaṅr̥ĕmbukaŋ,pacaŋmanuhuŕsaŋmuni,ṅgĕḥdhaŋguru,haguŋhaśrayeŋkawīndra.patiḥjurukamaṅga
la,ᵒipamoŋdeśamaṅiriŋ,tumulirarismamaŕgga,wusdhataŋriheŋsaŋmuni,gustimantumaṅraris·,humasĕḥjĕŋsaŋmahāmpu,hagehidamunindra,halonwacaṇaneharis·,kyayi

[20 20A]
20
ᵒaguŋ,punapākaŕyyaneprāpta.hulun·‌ndawĕgriŋsaŋpāṇdhya,rawuḥmaraṅkemanaṅkil·,misadhyahamintaśraya,jumĕnĕŋbhagyantanmami,maṅdasaŋmpumañwecchanin·,makapa-
tiŕthaniŋhulun·,riŋsibĕtanhaweśma,mamitandoḥriŋsaŋyati,reḥmahāmpu,pidaŕthanhindik:hagama.rarishidasaŋmunīndra,nimbal·‌wacaṇanemanis·,kaṅĕnhiṅsunma
mir̥ṅaŋ,hatuŕpamidhinhigusti,haṅhiŋhampurāhugi,mamiwimudhākadurus·,pisr̥ĕŋpamanhaminta,hulunsaṅgupmanagiṅin·,kaliḥṅhulun·,hadapitĕkĕtriŋpaman·.he
suk:hadawaṅśanira,santananmaminewr̥ĕddhi,makādiᵒipamoŋdeśa,hapaŋpatut·‌bānmañiwi,tan·‌wĕnaŋmaṅĕnahin·,kādadinmatakĕḥturun·,bekṣakāŕ∅- [ 21 ][20 20B]
20
mmahinucap·,muṅguḥriŋhagamajati,saŋsinuhun·,tanyogyahaweḥdinikṣan·.kinucapliŋniŋhagama,yansaŋnāthaṅamoŋgumi,janānuragariŋsarāt·,dhaŕmmapatutegugwa
nin·,keŕttihaṅgennasarin·,catūŕhaṅganejwahituŋ,saŋnāthamaṅulaḥdhaŕmma,koṣawāhanapinĕhin·,balāwibhuḥ,kwehiŋsañjatasaṅgĕpan·.naḥhaketobānñatwa-
yaŋ,ṅuniṅayaŋriŋhigusti,witsakiŋkatunanmanaḥ,laṅkuŋwimudhahacuṅkiŋ,hampurādewagusti,naḥjalan·‌subamaṅlawut·,tankocapanriŋhawan·,wusdhataŋhaneŋwa∅nādri,-
saŋmahāmpu,sāmpunmaluṅguḥriŋweśma.haŕṣāhyunsaŋyajamaṇa,jumĕnĕŋghrācundhamaṇi,kaliḥkaturanpaśraman·,riŋdulupūŕwwanewyakti,paśraman·‌tĕgĕḥṅiṅgil·,payo

[21 21A]
21
gānhidamahāmpu,parapatiḥbhūdaṇdha,sadinādināmanaṅkil·,sāmpunkātuŕ,mu-ṅgwiŋdagiŋpagr̥ĕhaṣṭan·.kaswenhidariŋsibĕtan·,makaliṅgācuddhamaṇi,sāmpuntatashantuk:hi
da,hadat·‌cāraniŋnāgari,kaŋparalintaŋhasiḥ,haturanmasuluŋsuluŋ,bhaktimapanĕmbahan·,riŋhidasaŋmahāyati,raṅkuŋwibhuḥ,kayunhidanesaŋpāṇdya.kaliḥmahājñāṇanhi
da,kasubriŋjagatewyakti,miwaḥtatwākadhyatmikan·,husadhasaṅkaniŋhalit·,-wākbajraṅuṣadhanin·,sriŋṅrawuhaŋsasantun·,rawuḥkadeśadeśa,matatambanluṅhāsahi,si
ddhiŕrastu,hasiŋtinambanhagĕsaŋ.kinucap·‌kyayibaṇdheśa,dr̥ĕddhariŋhyunsaŋmāyati,debaṇdheśasarenparab·,ṅaturaŋputrisawiji,jĕgeg:hayumaṅrawit·,padakṣiṇa [ 22 ][21 21B]
21
nriŋmahāmpu,paciṅawr̥ĕddhyaŋwaṅśa,tandwaputrinekahambil·,ledaŋkayun·,sāmpunpuput·‌paswamiyan·.maṅkinsāmpun·‌hapuputra,rorolakilakisami,nepaliŋjyeṣṭahu
capaŋ,padaṇdhasarenpapaśiḥ,hanawaṅśanirawr̥ĕdḍi,riŋgriyakawankawuwus·,pitĕkĕteriŋsajaraḥ,pablassamĕtonekaliḥ,hanakputu,tatashuniŋkahuṅkuran·.maṅkinsaŋha
rimaparab·,dwijamadhesarenśakti,hamalakwaŋdhaŕmmoṣadha,sakiŋpawaraḥsaŋhaji,hastusakĕcapmandi,kasub·‌sikĕtiŋpaṅawruḥ,kaliḥdal̥m·‌maṅeman·,kaṅgehuṣadheŋriŋpu
ri,sayankasub·,pamaŕginematatamban·.tandwawentĕntatrimenan·,hasuŋda-l̥m·‌riŋsaŋyati,ṅuraḥputrisakiŋsulaŋ,waṅśanegustipinatiḥ,hayunetidoŋgigis·,

[22 22A]
22
tuwidhadharimanurun·,saŋyatiwarahaminta,haweḥhiranesaŋhaji,samilulut·,ledaŋsajroniŋpacumbwan·.tuŕsāmpun·‌lamipaswamyan·,hanasutanesaŋyati,katriṇi
samwaniŋwaṅśa,wijiliŋgustipinatiḥ,ṅhiŋlakilakisami,nepaliŋjyeṣṭarumuhun·,puṣpithanehucapaŋ,hidawayahanpinatiḥ,śaktituhu,jendralehaguŋsibĕtan·.tanhanabiteŋ
palagan·,noramundureŋsatampik·,cuddhamaṇiriŋpapraṅan·,dumilaḥkatonmaṅĕndiḥ,ripuneṅantĕnin·,lwiŕsiṅhārodramaṅĕmbus·,pendaḥcaliŋkālamaṅhap·,puruṣahatandiŋ-
jurit·,twikasumbuŋ,panampiḥhaguŋsibĕtan·.walyaninhajinemuwaḥ,dwijamadhesarenśakti,kesaḥsakiŋgraniŋkawan·,maṅaloŕhidaṅaśrami,hanariŋdlodmaŕggi,riŋgriya- [ 23 ][22 22B]
22
timbulkawuwus·,lawanputrakatigān·,ṅiriŋhidasaŋmāyati,ṅuṅsiluṅguḥ,kantun·‌wĕṅkwaniŋsibĕtan·.putranewalyacritayaŋ,masamĕtonsamihasiḥ,tanhanawanipituṅkas·,
makādiriŋhibuhaji,kaŕyyamahuruk·‌sahi,tatwadhyatmikeŋpaṅawruḥ,sadināmaṅyaśayaŋ,ṅr̥ĕddhanahidahyaŋwidhi,siddhahasuŋ,bhaṭāraweḥkaśaktyan·.duruŋhidahapodgala,hida-
wayahanpinatiḥ,puṣpithanemakacihnan·,pāmbilanhidasaŋhaji,pakeliŋsakiŋ-bibi,kantosrawuhiŋmanurun·,twaradadipasahaŋ,wentĕnnāmanepinatiḥ,maṅdaṅanut·,bi
bit·‌pinatiḥriŋsulaŋ.harinemaliḥhucapaŋ,hidañoman·‌buruwanpapaśiḥ,tinuhuŕmakabūdaṇdha,tumibeŋhagraniŋᵒukiŕ,haṅiduliŋpadalit·,haran·‌griyabukitca

[23 23A]
23
tu,hanawr̥ĕddhiwaṅśanira,wentĕn·‌saḥputrakamaṅgis·,tuŕhakuwu,riŋgriyacarikkahu-cap·.hikaŋpamuṅśuhucapaŋ,padaṇdhaktutpinatiḥ,ṅawetanhidaṅaśrama,saŋmariŋbhūmijūkmanis·,
sāmpunhawaṅśawr̥ĕddhi,riŋjukmaniskasuŋsuŋ,walyaninikaŋkatha,padaṇdhawayan·‌pinatiḥ,paliŋduhuŕ,sāmpunhidaṅalapgara.sakiŋsubagan·‌paśraman·,putrikumĕnuḥsujati,makapa
tnin·‌yatīwara,makahaŕddhānareśwari,sāmpunhaputrakaliḥ,lanaŋlanaŋsamibagu-s·,pawijiliŋsubagan·,dwijakumĕnuḥpapaśiḥ,nepamrujun·,hidabagus·‌gdheparab·.
hanakinucapriŋsĕlat·,tusniŋbrahmaṇikumĕnuḥ,waŕṇnahayulwiŕhyaŋwulan·,kahambilha-ntukṣaŋyati,jumĕnĕŋriŋmādhewi,kaliḥgharanemahāmpu,saŋpatnimwaŋmādewya,mamĕña- [ 24 ][23 23B]
23
npr̥ĕṇaḥmiŋsiki,samilulut·,bhaktihasiḥmasānakan·.lamisāmpuniŋharabyan·,gharanesakiŋmādewi,hanawĕtuwaṅśanira,lanaŋhistritigaŋwiji,hikaŋhistrisawiji,waŕṇnabĕciktuŕ
listwayu,tuŕsāmpunmuṅgaḥhanwam·,kaŋhistrimaṅkinkawaŕṇni,kālap·‌ghara,sakiŋpr̥ĕṇaḥhamiŋtiga.sakiŋprabhumyan·‌siṅhāŕṣa,kinucap:haśrameŋcarik·,sāmpun·‌wr̥ĕddhiwaṅśanira,haneŋ
griyacarikmaṅkin·,wus·‌puputsaŋharabi,sānakemaṅkinkawuwus·,saŋhaśrameŋsi-bĕtan·,hikaŋpaṅulupūŕwwanin·,saŋjujuluk·,hidabagusmadhesĕlat·.tanhananiŋwaṅśani
ra,hantakahamūwweŋtruṇi,nepaliŋjyeṣṭahucapaŋ,nurunpuṣapithanewyakti,dwijawayahanpinatiḥ,mānūt·‌nāmarisaŋguru,yanbuwatniŋkawidagdhan·,putuskadyatmikeŋ-

[24 24A]
24
haji,mempĕkayun·,hajñāṇaneriŋsaŋrāma//0//pupuḥpaṅkuŕ//paṅkuŕriŋsaŋ-huṅgwaŋtityaŋ,wontĕnbrayatusniŋṅuraḥtlabaḥwyakti,riŋpadhaŋkawat:hakuwu,bañjaŕñaneyeḥ-
buṅha,hapapaśiḥgustijuṅutankawuwus·,subhaktineriŋsaŋpāṇdhya,padaṇdhawayanpi-natiḥ.kinucap·‌gustijuṅutan·,nuhuŕhidapadaṇdhawayanpinatiḥ,saḥhaṅgwaneŋgraniŋgunuŋ,-
riŋjuṅutankinucap·,maṅaśrami,jumĕnĕŋmakadhaŋguru,hidasuluḥriŋhagama,yuktisĕdhĕŋmañūŕyyanin·.kātūŕtĕkeŋpasawahan·,babuktyanrayunansaŋmāyati,tĕkaniŋl̥maḥpa
kuwun·,samihatuŕhaturan·,kanāmahinriŋᵒujuŋhutankasuhuŕ,hanamwaḥhaturan·‌rāja,higustimantupapaśiḥ.wuwusĕnhidamunīndra,hyun·‌gr̥ĕhaṣṭamaṅkinhaṅalaprabi,sakiŋ [ 25 ][24 24B]
24
siṅhāŕṣanāgantun·,griyacarikkinucap·,saŋharabipr̥ĕṇaḥbūmaramiŋtĕlu,kantunsi-kisamĕtonan·,makahaŕddhanareśwari.tancinariteŋpacumbwan·,bhaktihasiḥsalulutniŋhaswami,
tumuliwr̥ĕddhikaŋsunu,samwaniŋwaṅśanira,sāptawijiputranhidahistrikakuŋ,sājñanesaŋpaliŋjyeṣṭa,mpusiddhimantrapinatiḥ.hikaŋharinepanĕṅaḥ,hidahayumadheputrapapaśiḥ,saŋ
harikatigawuwus·,sudantikaṇyabrata,kaparabin·‌paṇdhyahistriᵒanom·‌ᵒiku,maliḥsaŋharikaŕttika,hidāyuktut·‌rahi.saṅharihanakkalima,sājñanhidakinucapmuŋgwiŋgurit·
,hidabagusmadhegunuŋ,yanbwatriŋkaprajñāṇan·,saraswatiwidagdhamaṅapuskiduŋ,mi-waḥtatwakadhyatmikan·,paṅguḥhantuk:hidasami.saŋharipaliŋpamĕkas·,parab·‌hidamuṅguḥ

[25 25A]
25
haneŋpralintiḥ,hidabagus·‌ktutgunuŋ,tanhanawaṅśanira,mūŕwweŋtruṇi,bayagriŋhaṅĕsmayantu,walyaninpunaŋcarita,hidabagus·‌gunuŋkawit·.pūŕwwaniŋhoyeŋpatapan·,griya
hulonkinucap·‌hanamaṅkin·,hidabagus·‌madhegunuŋ,sāmpunirahawaṅśa,hayuwr̥ĕddhiputraputrinehahūŕhūŕ,kunaŋtasaŋpaliŋjyeṣṭa,mpusiddhimantrapinatiḥ.maṅkinhyunhaṅalap·
ghara,hanaroroputrijĕgegmaṅrawit·,hikasaŋhadr̥ĕwesunu,padaṇdhawayan·‌buruwan·,riŋjūkmanis·‌tuṅgalkametriŋmahāmpu,kantun·‌putrinesanuṅgal·,wusdantikaṇya
subrati.tlas·‌camputkahinucap·,riŋjūkmanistanhanaŋwaṅśawr̥ĕddhi,paśramanesĕpisamun·,paṇdhyahistrikewalya,maṅadĕginriŋjukmanis·‌sinuŋsuŋ,tanhanaputumwaŋsānak·,putu- [ 26 ][25 25B]
25
s·‌critaniŋjūkmanis·.walyatikaŋkathamuwaḥ,dwijawayan·‌sidimantrapinatiḥ,gr̥ĕ-haṣṭanhidanesāmpun·,pañjaŋpunaŋcarita,prajñeŋhajitatwakadhyātmikeŋtutuŕ,tĕguḥturiŋ
mawiśeṣa,maṅyaśayaŋluṅhasahi.tuŕwidagdhariŋkuṣadhan·,kasub·‌sikĕtbalyanwruḥṅuṣadhanin·,nāgaradeśamwaŋdusun·,wustatashantuk:hida,ṅamaŕggininmahil̥ḥsagubuggubu
g·,hasiŋhanawoŋkagriṅan·,katuhuŕhidanambanin·.kandugikaśelaparaŋ-matatamban·‌sĕdhĕŋkaṅgeriŋpuri,tanpaṅetaŋbhayakeyuḥ,puputiŋjñāṇasūkṣma,mahāśakti
hajñāṇan·‌hidamahāmpu,yanhanawoŋmanrañjaṇan·,rusak:hantuk:hidawyakti.kathamwaḥpunaŋcaritha,dwijawayan·‌sidimantrapinatiḥ,twisāmpunhadwesunu,pañcapasa

[26 26A]
26
mwanira,lakihistrihucapaŋnepaliŋduhuŕ,parab:hidanekalumbraḥ,padaṇdhawayan·‌pinatiḥ.malaŕyanriŋkaprajñāṇan·,wicakṣaṇawruhiŋhagamahaji,rahināwĕṅimapahu
ruk·,maṅr̥ĕmbukaŋhakṣara,siddheŋkāptimolihajñāṇanekasub·,ᵒuṣadheŋmatatambanan·,kasidyansakiŋhyaŋwidhi.kunaŋtāharimanĕṅaḥ,hidabagus·‌madheburun·‌pa
paśiḥ,holiḥkabaṇdhĕm·‌hakuwu,doniŋheliŋkabrayan·,reḥneṅūnibibit·‌sakiŋtūsniŋdawuḥ,danetwaḥmanuhuŕhida,maṅdakabaṇdhĕm·‌ṅaśrami.būmarahidamakompyaŋ,tla-
scamputtanhanaŋwaṅśamaliḥ,riŋjuṅutanmaṅkekawuwus·,harinekapiŋtiga,wus·-suliṅgiḥkaṇyasubratimāwiku,paṇdhyahistriputuparab·,harisaŋcatūŕkawaŕṇni.hidaktutjalada- [ 27 ][26 26B]
26
tĕṅran·,ṅamet:histribrāhmaṇikapatni,sakiŋcaṅapit·‌puniku,prabhumyaniŋsiṅhaŕṣa,-saŋharabisāmpunrinowaŋsalulut·,tandwahanaputranira,haṅhiŋhistritwaḥsawiji.sāmpunhidakā
laprabya,kasidĕmĕn·‌griyacaṅapitlagi,pr̥ĕṇaḥmisansakiŋwadhu,neṅambil·‌ṅaṅgenghara,pūŕwwamaliḥharinepaliŋpamrujun·,hidawayahankaleran·,kantunhirāmūŕwweŋtruṇi.hida
kadadhamaputra,haṅgantyanin·‌wiŕyyaganiŋjūkmanis·,sāmpun·‌wr̥ĕddhikaŋsunu,tancaritaniŋpotrakan·, , ,riŋju
ṅutan·‌pūŕwwamaliḥ.samĕtonepaliŋjyeṣṭa,nemaparab·‌dwijawayanpina-tiḥ,saŋjumĕnĕŋgraniŋgunuŋ,riŋjuṅutankinucap·,tandwagĕlis·‌sāmpuniŋhaṅalap·‌gharu,-

[27 27A]
27
brāhmaṇisakiŋsubagan·,tūsniŋkumĕnuḥsujati.tankacariteŋpacumbwan·,tandwa-mĕtusutalakisawiji,kathamwaḥpunaŋjujuluk·,hidabagus·‌juṅutan·,waŕṇniyoṇi,jaja-
kahanomhabagus·,rarishidaṅamet·‌ghara,haneŋsubaganṅaśrami.makapatninareśwaŕyya,pr̥ĕṇaḥhidabūmaramamiŋsiki,haṅhiŋmisansakiŋwadhu,maṅkinsāmpunhaputra,histrihistri
paseṅanepaliŋduhuŕ,dāyurakakalumbrahaŋ,nehalitan·‌dāyurahi.nemaparab·‌ᵒayuraka,wusharabyanhaneŋprabhumyaniŋmaṅgis·,hakuwuriŋbukitcatu,hikaŋharipanĕṅaḥ
,dayurahihumintaŕdoḥkālap·‌gharu,kabupatyan·‌siṅhādwala,śimanegriyadencarik·.tulakinpunaŋcaritha,hidabagus·‌juṅutannekawaŕṇni,lagyāṅame [ 28 ][27 27B]
27
t:histrihayu,sakiŋtimbul·‌buṅahya,saŋbrāhmaṇihaṅhiŋmadewikawuwus·,maṅkinwentĕnputranira,catūŕdirilanaŋhistri.nepaliŋduhuŕkathamwaḥ,kaṇyahanwam·‌dayupūŕṇnipapaśiḥ
,punaŋsaŋharijujuluk·,hidāyumadhegriya,riŋhaśujihidāyuñomankamĕnuḥ,tanhananiŋwaṅśanira,hucapaŋharinemaṅkin·.hidaktut·‌kumĕnuḥparab·,ṅalaprabiwa
lakasaŋbrāhmaṇi,pr̥ĕṇaḥmiŋsikipuniku,sakiŋpuruṣapisan·,hanak·‌sakiŋhi-dabagus·‌ñomangunuŋ,maparab·‌hayupidhadhā,sakiŋgriyatĕṅaḥṅūni.sāmpunhadru
wetanaya,tigaŋwijiwantaḥjalujalusami,kathahikaŋpaliŋduhuŕ,hidabagu-spidhadha,waŕṇnabaṅkit·‌haṅhiŋtanādruwesunu,harisaŋpaliŋmanĕṅaḥ,dābagusgoŋ

[28 28A]
28
kapaśihin·.tuŕsāmpunhadr̥ĕweghara,tūsniŋpasĕk·‌jrotamankaṇdhikahin·,-haṅhiŋtanādr̥ĕwesunu,tlasputuŋkahucapaŋ,hikaŋhariparabemaṅkinkawuwus·,dābagus·
wayanhintaran·,kakaliḥrabinewyakti.punikasanehalitan·,saŋbrāhmaṇidayumikāpapaśiḥ,malaŕtanadr̥ĕwesunu,rabinesakiŋlamak·,kaṇdikahinjrokajana
n·‌jajuluk·,hanawaṅśahistrituṅgal·,tuŕsāmpunkahalaprabi.tlasiŋsapotrakanira,sakiŋhidabagus·‌juṅutan·‌wyakti,hajinirasaŋmāwiku,mpupinatiḥkinucap·,ma
liḥṅamet:histrisakiŋbañjaŕmuku,deśapriṅalotkinucap·,hanak·‌debaṇdheśaklaci.tūsniŋtwibaṇdheśar̥ṇdaŋ,kaparabindanejroputudaṅin·,tancaritaniŋpacumbu [ 29 ][28 28B]
28
,tandwasāmpunhawaṅśa,tigaŋwijilanaŋlanaŋsamibagus·,widagdhariŋnitiśarā,buruḥluṅhāṅuṣadhanin·.duḥhidasaŋpaliŋjyeṣṭa,tĕṅranhidadwijamadhepinatiḥ,saŋharidāño
mangunuŋ,ṅhiŋduruŋhapodgala,saŋkatriṇibrāhmaṇeŋwalakahiku,hidaktutñalyan·‌parab·,sedakantunmuŕwweŋtruṇi.dāñomangunuŋhucapaŋ,saŋjumĕnĕkriŋgriyatĕṅaḥṅaśrami,
hakweḥkaŋhawr̥ĕddhisunu,kantuneŋgriyatĕṅaḥ,hanamaṅkinpotrakanirahahuŕhuŕ,walyaninsanakemuwaḥ,padaṇdhamadhepinatiḥ.sāmpunhidaṅalaprabyā,saŋbrāhmaṇiwaŕṇna
hayumaṅrawit·,parab:hidanekawuwus·,pāṇdhyahistrikaleran·,kawitsakiŋloriŋmaŕggigriyatimbul·,makapatnin·‌yatiwara,padaṇdhamadhepinatiḥ.sāmpuni

[29 29A]
29
rahapuputra,poṣyadirimasānaklanaŋhistri,sājñanesaŋpaliŋduhuŕ,padaṇdhawa-yan·‌burwan·,hikaŋharikinucap·‌sāmpun·‌hawiku,dwijahistrirahiparab·,sāmpu-
nhidakālaprabi.makabrāhmaṇinsaŋpaṇdhya,saŋmayatiñomankaleŕpapaśiḥ,walyaninharisaŋjiṣṇu,dāñoman·‌gdhetĕṅran·,riŋpralintiḥ,wyaktitanādr̥ĕwesunu,ra
rinirariŋkaŕttika,dāktut·‌gdhepapaśiḥ.harinirariŋkalima,hidahayumadheśaśiḥpapaśiḥ,mawaŕṇnabaṅkit·‌listwayu,sāmpunhidaharabiyan·,riŋjūkmanis·‌riŋhidaba
gusgunuŋ,makapatninareśwaŕyya,jumĕnĕŋriŋjuwukmanis·.tulakinsatwanemuwaḥ,kaŋkinucap·‌putraneriŋsadwiji,sĕdhĕŋhanwam·‌tuŕhabagus·,dāktut·‌jurittĕṅra- [ 30 ][29 29B]
29
n·,mūŕwweŋtruṇibayagriŋhaṅĕmāsyāntu,hikiwaṅśan·‌naregwara,pawijilpatnibrāhmaṇi,walyanin·‌punaŋcaritha,dāsaŋhajidwijamadhepinatiḥ,lagiṅamet:histri
hayu,sakiŋbañjaŕyeḥbuṅha,wantaḥtūsniŋgustiṅuraḥtalabaḥdumun·,makarabiñĕnĕŋlamak·,jroputupadhaŋpapaśiḥ.bhaktihasiheŋpacumbwan·,tandwahanawaṅśanya
pañcadiri,waŕṇnayoṇihistrikakuŋ,hidasaŋpaliŋjyeṣṭa,hapapaśiḥpadaṇdhawa-yahangunuŋ,harinepaliŋmanĕṅaḥ,dayumadheburwan·‌papaśiḥ.sāmpunhidakālap·‌gha-
ra,holiḥhidamadhebuŕrwan·‌papaśiḥ,saŋhaśrameŋhulunṅulu,wr̥ĕddhikaŋwaṅśanira,ṅhiŋsaŋpatnitandwatiniṅgaliŋkakuŋ,rarissumalukiŋbrata,hasurudāyumañaṅkiŋ

[30 30A]
30
.harinirasaŋkatiga,hidapāṇdhyahistrihanom·‌sājñaṇi,sāmpunhidakalap·‌gharu,riŋprabhumyansiṅhaŕṣa,saŋhaśramiriŋgriyatĕṅaḥkasuhuŕ,kocap:hanawaṅśanira,haṅhiŋ-
tlas·‌būhakumpi.maliḥharisaŋsakawan·,dwijahistrimadheburwan·‌papaśiḥ,kalaprabikadlod·‌gunuŋ,riŋmaṅgiskaŋsinaṅgaḥ,saŋhaśramiwwanweŋᵒulakan·‌nemalu,hana
waṅśalakituṅgal·,haṅhiŋhanommaniṅgalin·.karihantĕnepamĕkas·,kapiŋlimakinucap·‌kapiŋhalit·,dāmadhegubaŕjajuluk·,kantunmuŕwweŋjajaka,bhayāgriŋtumuli
haṅĕmāsyāntu,walyaninsaŋpaliŋjyeṣṭa,padaṇdhagunuŋpūŕwwanin·//0//pupuḥsinom·//sinom·‌‌‌haṅgenñaritayaŋ,dwijawayangunuŋwyakti,ṅametrabisaŋ [ 31 ][30 30B]
30
brāhmaṇa,kantunpr̥ĕṇaḥmamiŋsiki,waŕṇnahayumaṅrawit·,kucap·‌saŋhadr̥ĕwesu-nu,hidabagus·‌juṅutan·,sĕdhĕŋmakanareśwari,wusmawiku,padaṇdhahistrijuṅutan·.ka
swaniŋsāmpunharabya,hanawaṅśanirawr̥ĕddhi,lanaŋhistriparipūŕṇna,waŕṇnahanom·‌samipĕkik·,samwaniŋsāptawiji,nepaliŋduhuŕkawuwus·,hidabagus·‌wayanburwan·,kakaliḥ
rabinewyakti,nepaṅruhun·,jrokaleŕkahucapaŋ.malaŕsakiŋtoyasĕkaŕpakwandanenerihin·,rabinesanehalitan·,saŋbrāhmaṇinareśwari,sakiŋmaṅgi
snāgari,griyacariknekawuwus·,lacuŕtanpagantulan·,rabinhidamakakaliḥ,samibĕkuŋ,tanhananiŋwr̥ĕddhiwaṅśa.harinhidabagusburwan·,sanemanĕṅaḥmūŕwwanin·

[31 31A]
31
,papaśiḥhidakinucap·,padaṇdhamadhepinatiḥ,dwityarabinewyakti,pĕseṅanhi-dakawuwus·,paṇdhyahistriᵒintaran·,gharaneriŋkapiŋkaliḥ,hajujuluk·,danejropu-
tuhañaran·.rabinesaneduhuran·,makahaŕddhanareśwari,hakweḥputra-nekinucap·,sadoyalanaŋhistri,naṅhiŋtlas·‌twarakari,kabawoshidawuscamput·,ka-
riputusanuṅgal·,histrisāmpunkalaprabi,wusmawiku,haśrameŋdeśasubagan·.mĕñanesanehalitan·,jroputumaṅkin·‌mūŕwwanin·,tūsniŋpasĕk·‌prabaṅkara,sakeŋ
wanweŋbaṅkak·‌ṅūni,hanawaṅśaniyawr̥ĕddhi,sapuluḥwijihistrikakuŋ,nāṅhiŋsaneṅawr̥ĕddhyaŋ,twaḥhidasaŋcatūŕdiri,paliŋduhuŕ,hidabagus·‌wayan·‌tlabaḥ.siṅgiḥratuha- [ 32 ][31 31B]
31
mpurayaŋ,hantuktityaŋnaṅungurit·,tansiddhāpacaŋṅlanturaŋ,puṅkuranmaliḥwalinin·,swecchaṅampurayaŋratu,reḥtityaŋkatunānśāstra,tunāmanaḥtunākiŕtti,baskadurus·,
momonmanahetuhukaŋ//0//punikipaparikan·‌palalintiḥbrā-hmaṇa,griyajuṅutan·,sibĕtan·‌//0//katdhuninholiḥ,hiñomandĕgĕŋ,sa-
kiŋbañjaŕkuwum·,hamlānagantun·.puputsinurāt·,riŋrahinā,śu,pwa,waradu-kut·,śaśiḥ,kĕsaṅa,ᵒiśaka,1917||0||