Paparikan Catur Yugga

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Paparikan Catur Yugga menceritakan tentang empat zaman didunia. Pada karya sastra ini lebih banyak dibahas mengenai masa Kreta Yuga dan Kali Yuga. Menggambarkan bagaimana keadaan dunia baik di alam manusia maupun alam dewa.

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN
KTR.DOKBUD BALI
PROP. BALI
G/XIV/7/DOKBUD
Nama/Judul: PAPARIKAN CATUR YUGGA.
Panj. 40 cm. Leb.3,5 cm. Jml : 60 lb.
Asal: Jro Kanginan, Sidemen, Karangasem.]
[1 1A]
Nama/Judul: PAPARIKAN CATUR YUGGA.
Panj. 40 cm. Leb.3,5 cm. Jml : 60 lb.
Asal: Jro Kanginan, Sidemen, Karangasem [ 2 ][1 1B]
1.
||ᵒaum̐ᵒawighnamastu.gaguritancatuŕyuga.pupuḥduŕmma.1,ᵒamuŕwwāṅriptatwaniŋcatuŕyuga,ṅūnipūŕwwaniŋbhumi,riŋkalisaṅhara,rug·kṣaṇaniŋdhaŕ
mma,ᵒadaŕmmatĕkasumiliḥ,sahabiŋwado,kālaᵒaṅruraḥbhumi.0.2.meṅguŋᵒawrarugankadīnugahugaḥ,katitihaniŋkāli,kālanāᵒaṅruraḥ
,sikinkararākṣasa,sumusupiŋcittadadi,manahiŋjagat·,padhawĕtutan·yukti.0.3.silidĕl̥hiŋrowaŋtananarowaŋ,waŕggamitrapatyani
.siŋkaparacidra,siŋmaŕgganiyoliḥpaṅan·,hamaṅanpadhanyadadi,daditantr̥ĕṣṇa,bhaṅgaporakadrawi.0.4.gagriŋsumarambaḥsasabraraṇa,
[2 2A]
hudantanmānūtgati,l̥bhyāsalaḥmaṣa,sūŕyyawimbamapanas·,satinanĕm·ndatandadi,suṣkātaŋjagat·,ᵒudhaḥsesikiŋbhūmi.0.5.mwaŋwukiŕ
sāgaralwaḥwulyaniŋtĕgal·,sawaḥpadhatankadi,dukiŋkr̥ĕttayugga,sakwehiŋjanmalapa,linūdandeniŋgĕgriŋ,hyaŋduŕggakāla,kālalapagriḥbhukti.0.
7sumusupiŋcittaniŋjanmamānuṣa,dadyawĕtutan·yukti,risiyekṣamakṣama,maniṇḍeŋdhaŕmmaśaśaṇa,rur̥kkar̥butan·yukti,cidreŋsasama,siŋ
waḥdhaṇaginupi.0.8.kinĕnanmantrasidḍisir̥pisulap·,lyantinumpuwinalatkara-pinĕjahan·,hakweḥhanĕrañjana,hanĕluḥndĕṅĕnande [ 3 ][2 2B]
2.
pṭi,ᵒabhicarukā,yekaᵒaṅruraḥbhūmi.0.8.padatanwriŋkṣaśaṇataŋcatuŕjanma,wikuᵒaṅkaradrohi,niṇḍeŋkṣamakṣama,ratusahiŋkṣaśaṇa,niŕ
dhaṇaniŕᵒupekṣa,riŋbalakṣatriya,ᵒasewakeŋmantri.0.9.mantriᵒasewakeŋtanicaṇḍala,wikuᵒaji,riŋkṣamawalaka,walakāptiᵒaśiṣya,
buyaŕśaśaṇaniŋbhūmi,sirasaŋdwija,hyunamiwekabhūmi.0.10.maṅkanataŋwwaŋhanariŋkāliyuga,patimbunaniŋjati,dadiniŋtanḍaŕmma,janmaniŋtansa
roṣa,niŕdhananiŕbrata,ᵒunirāgadopara,liñokbhaṅgātidrohi.0.11.ᵒakiŕyyakiŕyyapapāpapatijanma,makāwakaŋtan·yukti,
[3 3A]
tanpatutuŕdhaŕmma,kekelikiŋpaṇḍita,haṅaṅgohaṅgonir̥ṣi,ᵒupakareŋhyaŋ,tananakaŋkeriṅi.0.12.maṅkanabudḍiniŋwwaṅiŋkāliyugga,
sukadāwakinoṅsi,tatananasānak·,wwaŋsanakwaṇdhuwaŕgga,laṅganariŋyayaḥbibi,kakalenuwa,kakitatankeriṅi.0.13.ᵒapanalahalaniŋda
diriŋkr̥ĕtta,halahalaniŋdadi,ṅūnidukiŋtreta,halahalaniŋjanma,ṅūniŋ-dwapahĕhakinĕmitiŋyamaloka,katitisaniŋkāli.0.padhaᵒaṅruraḥᵒuripaṅr̥ĕ
butkawaḥ,matitibeṅaweci,kinĕloriŋtambraghomuka,sina-ṅaśkaradoyamapāti,hanr̥ĕkiŋhalaṅalaŋtajisawukiŋ.0.15. [ 4 ][3 3B]
3.
pahilantanpantarahar̥butbhuktikula,woŋsoŕhaṅakul̥wiḥ,kadīpr̥ĕṭakjana,budḍinyasameŋweṣya,weṣyahadiṇḍahyunyāpti,sameŋkṣatriya
bhaṅgadrohi.0.16.tankasoŕbudḍinyāptisameŋbrāhmaṇa,brāhmaṇapa-dhacaṅil·,padhabrāhmaṇawaṅśa,ᵒagritpadhalanrowaŋ,ratupadharatuᵒagrit·,
parapuṅgawa,padhapuṅgawaᵒagrit·.0.17.paṅḍaniŋkālimanahiŋwwaŋsajagat·,padhatananayukti,kadipr̥ĕṭakjana,pamĕgĕtnutiniṇḍa,punaŋpamĕgĕtniŋtani,
niṇḍapuṅgawa,waliŋnyamamanasi.0.18.saŋbahudaṇḍaniṇḍasaŋmamawaŋhāt·,wikuhañuñuluhi,hamaraḥwalaka,we∅tiŋhaptisinĕmbaḥ,tanketuŋ
[4 4A]
ᵒujariṅaji,r̥ṣiśaśaṇa,kawatiŋkālakāli.0.19.wikuhaṅrusukabubukulimudha.wetnyaptinyasiniwi,deniŋparampara,sabhisaśaniŋ-
para,tĕkalinanolakoniŋ,sapamidhinya,tinūttanlinaṅgani.0.∅20.saŋwikusaŋmantriratukṣatriya,yal̥wiḥtĕkewwaŋtani,rinurahikā-
lakāli,siŋᵒaśarīra,ᵒinugahiŋṅusakasik·,winaraḥwaraḥ,dhaŕmmaniŋkālakāli.0.21.saŋhyaŋbrāhmatinuduḥderahyaŋᵒiṣā,dadira
tusiŋbhūmi,mariŋmādhyapada,ᵒiniriṅiŋhyaŋkālī,har̥ŋkalawan·hyaŋkāli,sikālaṅrudḍa,kālasañcayamaliḥ.0.22.kālaluma [ 5 ][4 4B]
4.
puḥkālajĕṅkiŋkālamaṅap·,kālasaloṅsoŋpati,kālapatijĕṅkaŋ,kalawankāladuŕgga,sthanaᵒeñjoreñjeŕmaliḥ,kālasudhaṅastra,
kālaᵒijalaktankari.0.23.kālamr̥ĕtyukālakuwukkālaluwaŋ,padhaśigrahaṅiriŋ,rilakuhyaŋbrāhma,dadijanmamānuṣa,haṅadĕgkaŋtigamūŕ-
tti,tigaduŕbala,tigaduṣkr̥ĕttamaliḥ.0.24.ᵒamamātijanmahaṅrusakśaśaṇa,rūgrag:hayuniŋbhūmi,punaŋjanmalapa,mamaṅanpadhanewwaŋ,duŕbala
ᵒiṅusakasik·,hiŋkālarūpa,mānuṣakālamūŕtti.0.25.budḍirusakiṅusakasikiŋkāla,kālikaŋkālakoni,hyuniŋduŕggabhāya,
[5 5A]
bhāyekolyaniŋkāla,kālāṅrudhāṅrusakbhūmi,kahyaṅanrusak·,kaŋbhūmirusakĕnti.0.26.sapaṅaṣṭulaniŋdeśadeśarusak·,kahyaŋka
hyaṅanpanti,padhapadharusak·,siṅaśarīrarusak·,deniŋbrāhmakālamuŕtti,mwaŋwado,kalanirahaṅruraḥbhūmi.0.27.pamūntyamūntyaniŋ-
kālarajaḥtamaḥ,ᵒamisayariŋhati,tandadihinr̥ĕtan·,simanaḥrajaḥtamaḥ,ndanapadudonanbudḍi,budḍiniŋrajaḥ,luṅhalalaneŋbhūmi.0.28.
midhĕraparacakrariŋdeśadeśa,siŋwruḥdenyawulati,medranabayaṅan·,hetridinālalana,guragadheṅakul̥wiḥ,hiŋkṣama,ᵒaka [ 6 ][5 5B]
5.
ṣamākṣameŋdadi.0.29.maṅkanataŋbudḍirajahemirudha.sitamaḥmaṅkamaliḥ,tandadihinr̥ĕtan·,mamaṅansĕkululam·,tokña∅dnegmiñu
lanmr̥ĕṣi,hanatanātha,metrabiniŋharabi.0.30.meḥmātītaŋbu-dḍisatwadeniŋrajaḥtamaḥ,sekaprayeṅasihasiḥ,hasiḥsaŋhyaŋdhaŕmma,humadhaha
niŋsatwa,saŋhyaŋmanonsiradadi,hawĕlasiŋjagat·,kar̥mtibeŋhaweci.0.31.hekitasaŋparatapahajaŕdhaŕmma,hogankaririŋwuri,katitiniŋyuga,
kaliniŋsabhuwana,hajatan·yatnaṅugonin·,dhaŕmmakṣaśaṇa,ᵒulaḥhayuᵒiniṣṭi.0.32.ᵒikaŋsañjatajātisibrāhmāśiraḥ,gūhyawijayāgni
[6 6A]
,yatośarottama,makapaṅuṇdhurantaŋ,sikiṅkarahaneŋhati,hawĕlaskumulat·,risaŋkariwuri.0.33.hoganpadhāṅĕmĕsigatisaṅśa
ra.katitihaniŋkālinikaŋkālāṅrudha,ṅrusakayuniŋkagat·,hajatan·yatnapiyuniŋ,ᵒikaŋśaśaṇa.niŕᵒupelsariŋkāli.0.34.marantanka
carubariŋkāliyugga,māwasamaṅgiḥl̥wiḥ,phalaniŋsudhaŕmma,hapanakuhyaŋdhaŕmma,ᵒakuparanwākuᵒikidhaŕmma,ᵒakusaṅkaniŋbhūmi.0.34.ᵒa
kuparaniŋhalahayuniŋjagat·,ᵒakuᵒisikiŋbhūmi,ᵒakuwiṣāmr̥ĕttateja,bayuᵒakaśasūŕyya,candrayaᵒakuᵒiki,ᵒakuhyaŋsukṣma,ᵒakuᵒuhĕhipiŋbhū [ 7 ][6 6B]
6.
mi.0.36.ᵒakwamaraḥsaŋwikuriŋkaliyugga,ᵒajatankotsahāmriḥ,punaŋtigājñana,dentĕguhiŋśaśaṇa,hūjāŕcchaṇasārisāri,sahayeŋyoga,jahowa
lawansamāŕdhi.0.37.ᵒapan·wwaṅiŋkālitanaᵒedhĕpḍaŕmma,wuwusnyatansayukti,lakunyaᵒiṅśakā,yapapāhametkawaḥ,ᵒeṅgaltuhahaglismati,tanwriŋpa
raṇa,tibamariŋᵒawecchi.0.ᵒalawantanwinehandadimānuṣa,satussiyutandĕnti,lawasnyāneŋkawaḥ,huwusgĕnĕpiŋkawaḥ,dadikekelikiŋbhūmi,
tĕmahiŋjanma,papāntasiŋᵒawecchi.0.39.ᵒajatanpaŋgugonikr̥ĕttalakṣaṇa,saŋhyaŋhatupriḥᵒuṅśi,pagĕhĕn·hyaŋdhaŕmma,glar̥ntaŋᵒajñana,wiśe
[7 7A]
ṣabudḍimahĕniŋ,paṅuṇḍuranta,musuḥtawwaṅiŋkāli.0.40.ᵒajatansantosatĕguhāriŋdhaŕmma,tarimanĕniŋhati,śudḍahāriŋcitta,wwaŋriŋkālisaṅhara
,wuwusnyapadhatan·yukti,ᵒulaḥnyahala,dhaŕmmanyatanasthiti.0.41.ᵒuttamakakiriŋwikulamunḍaŕmma,tankaworaniŋkāli,śudḍadaŕmmeŋjagat·,tĕ
guhiŋdhaṇapunya,pūjāŕcchaṇabhaktīŋwidhi,pinakadhadhap·,sudukirariŋkāli.42.makapaṅuṇdhurakĕniŋkālikāla,musuḥtahoyeŋkāli,pama
ñcaneŋrowaŋ,ᵒakweḥwwaŋhaṅawara,tarikĕntaŋtutuŕyukti,ᵒajawikalpha,tirulakuṅkuᵒiki.0.43.manawakacarubariŋkāla- [ 8 ][7 7B]
7.
suŕgga,ᵒawoŕlanrajaḥkāli,halawasiŋkawaḥ,tanwaluyeŋmānuṣa,halawasdenyaṅĕmasi,gatisaṅśara,sinarantaniŋwidhi.0.43.ku
naŋsaŋratuṅūniriŋkāliyugga,saŋratuturājeni,patiḥlimaskara,kenḍĕmaŋsapujagat·,tumaṅguŋseṇḍoktankari,sirāŕyyawalat·,maṅūrisirajambhi.0.
45.kālakuwuksiradadipaṅhalasan·,kālasĕloṅsoŋpati,dadi-rāmadhyakṣa,pamĕgatkālaluwaŋ,kasinomankālajĕṅkiŋ,sikālamaṅhap·,da
dipamĕgataji.0.46.dadimantritaruṇakālasañcaya,kaŋhagadhuḥ-dr̥ĕwyāji,sikāladuŕbala,wikusikālamaṅśa,tandadikuraṅanbhukti,namtamita
[8 8A]
maḥhijĕŕhaṅulatistrī.0.47.ᵒikupadhapaśarīraniŋkāla,hanpadhahaṅruraḥ∅∅bhūmi,haṅruṇḍaḥkṣaśaṇa,padhahaṅkarabaṅga,momowimohi
tawetniŋ,sukakatĕwas·,waliŋnyatatanhĕnti.0.hapansaŋhyaŋjiwariŋkālisaṅhara,sirāśarīreŋkulit·,hoyeŋsĕkululam·,drawinapaṇamaṅśa,riŋ-
godoŋbuṅkahiŋhuwi,saparanparan·,keṣiheṣihyaŋᵒurip·.0.49.yamaŕgganiŋwwaŋpadhahar̥butpaṅan·,mamaṅantanpaganti,sanalikalapa,hapantana
neṅawak·,pr̥ĕnahirasaŋhyaŋᵒurip·,sirāṅalaṇa,riŋpaṇamaṅśasthiti.0.50·ᵒambĕkiŋmānuṣakuhakaporaka,bhaṅgarāganiŋᵒistri,bahudwawadonan· [ 9 ][8 8B]
8.
,tananapiliḥlawan·,tananawoŋdenkeriṅi,denyāgepĕjaḥ,ginr̥ĕkiŋlakujuti.0.51.haŕṣariŋpraŋmahayulaṇḍĕpiŋśara,siŋpaṅawaraᵒurip·,maŕgganya
gĕlispĕjaḥ.tansatyahariŋtuhan·,tatantĕguhariŋgusti,tanpastīŋᵒujaŕ,haṅawulatanbhakti.0.52.rāgamalecchawikutansatyeŋbrata,satukṣatri-
yamantri,tantĕguhiŋᵒulaḥ,rinuraḥdeniŋkāla,kālaṅrudhaheyeŋhati,sikālamaṅap·,riŋcaṅkĕmamiṣayi.0.43.kāladuŕggamiṣayariŋhatiniŋwwaŋ,da
dyānḍĕṅĕnandeṣṭa,hamamatijanma,siṅaśarīrarusak·,jagatrusakakeḥmati,linaralara,denikaṅabhicari.0.54.mataŋnyasaŋwikupetptiḥ
[9 9A]
saŋhyaŋdhaŕmma,ṅkeṅawaktawulati,wulikniŋcitta,saŋhyaŋhayumapisan·,haworiŋsakaladadi,kadihyaŋsūŕyya,manĕṅahiŋhawyati.0.55.
tuṅgalsaŋhyaŋᵒadityakatoneŋsarāt·,petĕktaŋghaṭakuṇḍi,jambaṅansayuta,pūŕṇnapadheṣitiŕtha,hilonĕniŋwwaŋśakti,padheṣisūŕyya,tuṅgaltu
ṅgalsawiji.0.56.hanaśudḍapūŕṇnatankatoranhima,sūŕyyawimbhāneŋkuṇḍi,hanakawaranan·,niŋhimamaṅkaneŋhyaŋ,sūŕyyariŋcittaniŋdadi,janmasaja
gat·,petpriḥśudḍaniŋrawi.0.67.kunaŋᵒulahakĕnariŋrātridina,desaŋtumakitaki,budḍikapaṇḍitan·,satyasireŋwacaṇa,wiratiriŋ [ 10 ][9 9B]
9.
lakuyukti,santoseŋᵒulaḥ,hawĕlasiŋkawĕlasasiḥ.0.budḍinirarahayuᵒegariŋcitta.tankĕneŋduḥkaruṇṭik·,budḍinirakr̥ĕtta,lwiŕtī
thiniŋhabuṅaḥ,wulatirarūmamanis·,śabḍamadhūra,lwiŕhamĕtokĕngĕndis·.0.59.maṅkanaᵒulahakĕniŋwwaŋsajagat·,makadiparar̥ṣi,yansi
rāptamuwaḥ,rahayudadijanma,pituhwawuwuskuᵒikin·,hyaŋtatwājñana,wulikĕnsārisāri.0.60.maranwĕruḥriŋtatwaniŋhanabhuwana,lawa-
nsesiniŋbhūmi,lanbhuwanaśarīra,mulaniŋdadijanma,paraniŋjanmaka-wruhi,phalaniŋjanma,mūktiphalaniŋdadi.0.61.ᵒikijanmamānuṣayaṅgawe
[10 10A]
kawaḥ,yadinĕṇḍaniŋwidhi,ridenyatanpekṣa,ripaṅasiḥbhaṭara,mĕntasakĕnriŋhawecchi,kinenañjanma,dadimānuṣaᵒiki.0.62.winehanaṅgapupu
pādalentaṅan·,jaganodnaratĕtis·,wakṣalennuroja,mādhyalensalaŋsalaŋ,bahugulunyalengigiŕ,hululensoccha,srutuwalamberuŋkaliḥ.0.63
.liyantaŋpayupastiṣṭanaridaśendriya,lanpañcendriyakaliḥ,satwarajaḥtamaḥnsesiniŋśarīra,sirabhaṭāradhaŕmmāsiḥ,hasuŋsadhaṇa,hawaniŋsidḍal̥wiḥ
.0.64.yamaŕgganiŋkal̥butibariŋkawaḥ,yantanpatutuŕyukti,deniŋhamrayoga,riŋpaṅasiḥbhaṭāra,maŕmmaniŋwinehanwĕtis·,yanlakokĕna,ᵒamriḥ [ 11 ][10 10B]
10.
ᵒulaḥtan·yukti.0.65.sinaṅkaladinĕṇḍaderahyaŋdhaŕmma,ṅhiŋyantĕkariŋpati,tĕkeŋyamālaya,ginr̥ĕkiŋyamabala,hoyataŋᵒaghnisawukiŕ,le
nhalaŋhalaŋ,tajisatĕgalsiṅhi.0.66.ᵒaṅreṅanlumiñcakaṅaduhalara,sinuṅgokĕntaŋwĕtis·,raḥnyadrawamuñcaŕ,lenpanasiŋpawakatanwĕnaŋmintaŕsinu
ji,trusiŋgañjira,pādanyakanankeri.0.67.yanpiraŋwaŕṣasadḍahanahanlaran·,ntasnyasakeŋhaweci,winehaśarīra,janma∅nyeŋmādyapada,sata
talarataŋwĕtis·,hadinyasaṅhaŕ,cuculumpuḥṅalarani.0.68.ha-laniŋpadhanḍĕdhĕl·wwaŋtansayogya,lakulakutan·yukti,nḍĕdhĕlrāmareṇa
[11 11A]
,muwaḥhalaniŋtaṅan·,hanĕpakkruranudiṅi,wwaŋsadhudhaŕmma,patipĕkulpĕkuli.0.69.jinambakakĕnuluniŋwwaŋhatuha,mwaŋmaṣṭakaniŋr̥ṣi,hamraŋ
tanpadoṣa,haṅgutu∅ktanpakraṇa,yekatinĕṇḍaniŋwidhi,tĕkeŋᵒatmanya,kar̥māriŋhawecci.0.70.taṅanyasinulariŋtarukinĕṇḍat·,ᵒi
ṅmidĕraniŋbahni,murubsadḍakala,lanamĕkĕḥhasambat·liraŋtahunanyadadi,wineḥñjanma,janmanyatansayukti.0.71.dimpiltaṅanyalenpi
catjarijinya,sikunyaseṅkokkaliḥ,r̥mpukkapalanya,bĕlaŋtaŋkārathala,maṅkapapānyahalaniŋ,hasthacaphala,laṅgaṇeŋ∅yayaḥbibi.0. [ 12 ][11 11B]
11.
72,halaniŋwiwĕkiŋlambemaṅkecaritan·,tanpapilibhinukti,salwiriŋhacekṣa,maṅśasapijaran·,hulalintaŋmr̥ĕghapati,lawangadaŕda,kara
waŋlawanañjiŋ.0.73.hĕlaŋtuktukkatupuḥlawancĕgiṅan·,hutpuṣamusika∅lawan·,taŋᵒuhayiiuyahalasan·,lanḍaŕdural̥ṅaᵒul̥ŕ,tanpapiliḥhakĕdha,
tĕdhaniŋwwaŋ,kṣamanyaᵒiki.0.74.wakcaphalamamisuḥndadawaᵒujaŕ,pisuṇawawaduli,sapaṭalencodya,komĕtaniŋtanehan·,siŋᵒujaŕnyamawoŕnyamawoŕruṇṭi-
k·,niṇḍariŋdhaŕmma,ñodyaᵒujariŋᵒaji.0.liiu75.nisadenyahaṅriñcilanlĕpiŋᵒujaŕ,ᵒikaŋᵒujaŕsayukti,dadyatĕmaḥhala,denyaṅado
[12 12A]
niśabdha,dadihawirodhakaliḥ,hapĕr̥ppinĕr̥pan·,dadisukakaŋhati.0.76.ᵒātmanyadinaṇḍadehyaŋdorakāla,detyahahuluba
hni,lankiṅkarabala,binurukinabehan·,hinr̥ĕb:hilatnyasinĕbit·-sĕbitlambenya,dinaṇḍasārisāri.0.77.patikurambaŋhalayutanwriŋparan·,
binurutinūtduri,deniŋsonarāja,hasuhadaŋṣṭrakadga,hanimbataṅubatabit·,rantashu∅sunnya,raḥnyadrawomismijil·.0.78.hanaṅisasambata
kusaheṅ·tĕgal·,mwaḥginr̥ĕkinuṅsi,deniŋyamabala,buyaŕtanwriŋparaṇa,hamaṅgiḥjuraṅaṅr̥ĕsi,tĕkeŋpathala,jronyatatankawruhi.0.79.ta- [ 13 ][12 12B]
12.
nwĕnaŋᵒinaliwatandeniŋpapā,tambiŋnyariṅhiriṅhi,punaŋwaturidaŋ,graŋgraŋnyakadibhajro,samalaṇḍĕpnyatansipi,ᵒikaṅaratha,l̥ṅisnyakadicrami.0.∅
80.ripantaraniŋjuraŋhanatahawan·,watyamaṅubalagil·,tinapakeṅguṅan·,taŋpapātanwriŋᵒulaḥ,ginr̥ĕkdeniŋsonapati,takepantaraniŋ,watiti-
bakabantiŋ.0.81.runtuḥhaṅĕnanituṅganiŋparaṅan·,bhajropamaṅanini,siwaksaṇḍaṅanya,r̥mpur̥mĕkawaknya,muluhilatnyaṅr̥ĕsiyāti,rurū
bahĕmnya,sĕbĕtlambenyarujit·.0.82.tanbhiṣamatimuwaḥgĕnĕpiŋhawak·,mĕntaseŋjuraŋdadi,katĕmutaŋgīla,bhiṣamanrurāmaṅaŋ,samuyu-
[13 13A]
gtaŋpapāhapti,hĕṅĕblinara,deniŋsūŕyyaśaktisakĕti.0.83.hasuluŋsuluŋhabhyuranpadhasuka,tiswaliŋnyahaṅhĕbi,hacakĕptaŋśīla,punaŋ
papākaṣmalan·,hanapĕgat:hanakanin·,siwakawannya,raḥnyadrawayahumis·.0.gĕnĕpiŋwaŕṣāntaswatumacakĕp·,janmanyabĕgācuṅiḥ,lambenyasi
niwak·,lenhalaniŋtaliṅa,r̥sĕpidhabdatan·yukti,nopĕtaniŋlyan·,niṇdhapunaŋkasiyasiḥ.0.85.hanaśabḍapitutuŕᵒujariŋśāstra,warawa
raḥsaŋr̥ṣi,liŋniŋśīlakrama,tatanhedhĕpsamatra,punaŋtaliṅanwāṅapi,waṣaṇamintaŕ,tuŕhewahaṅr̥ĕṅoni.0.86.yanyahaṅraṅoᵒu [ 14 ][13 13B]
13.
jaŕmawoŕsapatha.wawadulhamatyani,yataliṅhalintaḥ,r̥sĕptĕkenwr̥ĕdhaya,yabinĕṇḍoniŋhyaŋwidhi,bhi∅nakteŋkawaḥ,banteŋrājaṅalarani
.0.87.siniṅhatcinucukdaneniŋpakṣirāja,ginr̥ĕkiŋwetariṇī,lwaḥᵒalwabhiṣama,sarapiŋᵒuhayahahuludaityapinantiṅakĕniŋkaraŋ,r̥ñuḥhawaknyarujit·
.0.88.ᵒawrötanwriŋparanyataŋpāpakaŕmma,tinūtginr̥ĕkinuṅsi,dinaṇḍariŋgadha,sinulariŋcuriga,linūddaniŋsonapati,lenbanteŋrāja,pakṣirāja
tankari.0.89.wöksidḍamĕluŋhamburasaparanya,lenpaṅamahamahiŋ,radorawikrama,par̥ŋtaŋyamabala,punaŋpapātanwriŋhati,patiŋsamburā
[14 14A]
t·,kar̥mriŋwetariṇī.0.90·hakweḥkal̥bhuriŋsāgarapaṅkura,lentumampakiŋgiri,riŋhaṣmacuriga,ginr̥ĕkiŋhalaŋhalaŋ,kadgasatĕgalinuṅsi,
soriŋkananā,curigatanwriŋgati.0.91.ᵒinugahugaḥdenikaŋyamabala,rurūronyaṅĕnani,punaŋpapākaŕmma,hanasiwakiŋdhadha,pasaḥwalika
tnyabr̥ĕsi,hanatiniban·,trus·ṅaluṅgagigiŕ.0.92.hanapĕgatpupunyahilaŋtaṅanya,bahunyatimpalsisiḥ,minabsaṇḍaṅanya,pĕrutkaŕṇneruŋnya
siwak·,mĕsatsocanyakasihasiḥ,linūddinaṇḍa,padhatankānana-siḥ.0.93.hanaṅgaluṅgaŋtanĕmnyeliyaṅiŋkaŕṇna,trustĕkeŋkanankeri,maṅka [ 15 ][14 14B]
14.
laniŋkaŕṇna,tanbhiṣāṅruṅuᵒujaŕ,tĕkeŋpañjanmanyatuli,cur̥klaranya,maṅkaphalapinaṅgiḥ.0.94.halaniŋ∅ŋnayanāmaṅkewinaŕṇnanan·,yanmulatikasi
hasiḥ,sidaridralapa,yāmintanasiriŕyya,habaŋsocchanyamanḍĕlik·,sahaparuṣya,wuwusnyatansayukti.0.95.gigilamulatiŋsaŋśūrariŋbrata,tumoniŋwwaŋ
hakeŕtti,saŋśūrariŋdhaṇa,lumiyatiŋwwaŋdaŕmma,wwaŋdīnālarakasihasiḥ,muliŋlatiŋkṣama,kṣamanyamaṅgiḥl̥wiḥ.0.96.tumonig·hapr̥ĕpmalatiŋwwaŋsudoṣa,
wwaŋbinaṇḍaginitik·,hatukaŕhasimban·,śr̥ĕṅgarārūmulatnya,kadijuruḥmadhugĕndis·,söŋsöŋniŋmata,jiŕṇnatĕkejrohati.0.97.manoharasaŋ
[15 15A]
jjawamanisulatnya,tumoniŋhatatayi,yabinaṇḍaniŋhyaŋ,yanmatisinaṅkala,ᵒatmanyacinucukdenikaŋpakṣarāja,matanyakanankeri.0.98.tĕ
kepañjanmanyapicĕkpunaŋmata,hutatanpanonbhūmi,tanwriŋsūŕyyacandra,nihanhalaniŋśika,ridenyantanyogyar̥ki,tumbuḥhiruŋnya,slaṣmanityāṅalara
ni.0.99·kunaŋhalaniŋpayumaṅkecaritan·,yantanpanūttaŋyukti,haṅisiṅiŋnataŕ,payajñanriŋpaŕyyaṅan·,ᵒatmanyaṅĕmasiŋgati,pañcasaṅśara,sinula-
punaŋsilit·.0.100.riŋsawaḥpañjanmanyayadadilara,mĕturaḥsakiŋsilit·,satatahalara,nihanlaraniŋbhaga,tangĕnĕptuṅgaliŋswami,yatadi [ 16 ][15 15B]
15.
naṇḍa,dekiṅkarāṅalarani.0.101.ᵒatmanyahiniŕbinaṇḍadeniŋkāla,pinutĕŕkinĕñcaŋtaŋ,pādalawantaṅan·,śarīranyasinula,denikaŋlūghāra
ghni,dadyatontonan·,sinulasārisāri.0.102.rijanmanyawineḥlarakeraṅiraŋ.śarīranyaduŕgaṇḍi,malyussadḍakāla,mĕtwakĕnhalahala,
lenbĕruŋparaŋṅalarani,salwariŋlara,niŋnariyekabhūkti.0.103.ᵒikiŋkapuruṣalaranyacaritan·,tanpanūtlakuyukti,jĕnĕkiŋtanwogya,hamighna
niwwaŋwala,yanmatitibeŋhaweci,papākatĕwas·,wetnyalakutan·yukti.0.104.binaṇḍabinĕkĕddekiṅkarabala,mañalnyapinalu
[16 16A]
dinaṇḍasadḍakāla,ginĕsĕṅiŋpāwaka,wushĕnisĕṅkĕŕnyadadi,winehanjanma,riŋmādhyapadamaliḥ.0.105.tansidḍahanūtkramaniŋdadilanaŋ,da
nimañjulenkumiŋ,mwaŋwaṇdhuhadhinya,twĕnaŋwinosadḍan·,kawatdeniŋlakuhuni,duskr̥ĕteŋᵒulaḥ,tanketuŋkaṅiŋhuri.0.106.wushĕntitatwaniŋkā
liwinaranan·,solaḥbhawanyateki,mulawaṣananya,pūŕwwaniŋpañjanmanya,tĕkeŋᵒatmanyawinuni,mwaḥjanmanya,punaŋlakutan·yukti.0.pupuḥsi
nom·.0.gumantitaŋkr̥ĕttayugga,hĕntipunaŋwwaŋriŋkāli,kinĕmitiŋyahalaya,saŋhyaŋdhaŕmmasiradadi,ratuhamiṇḍeŋbhūmi,ᵒiniriṅiŋhyaŋtumuru [ 17 ][16 16B]
16.
n·,padhadadimānuṣa,lenhapsarawidhyadhari,ᵒiniriŋdesadhanaśūrapuruṣa.0.2.saŋsidḍaśūrariŋbrata,saŋr̥ṣabudḍaśewaŕṣi,saŋluputansidḍa
don·,riŋswaŕggasthanāmbhukti,sukasadḍapinaṅgiḥ,hĕntiphalanya,tinĕ-musukariŋᵒindraloka,tumurunmarariŋbhumi,dadigurulokakatwaṅaniŋsa
rāt·.0.3.saŋdhīraśūrariŋyajña,saŋtĕguhiŋlakuyukti,saŋsatyatĕguhiŋᵒulaḥ,saṅasiḥriŋwwaŋkasihasiḥ,punaŋwwaŋśūreŋkeŕtti.śudḍeŋbrata
ᵒajitutug·,saŋsāmpunmujasmara,mbayuharalenmrawani,manrustuñjuŋṅatambatmamakiskidhaŋ.0.4.ᵒañrigadhiŋlenmanḍadhap·,mañakracalama
[17 17A]
mbumi,manuṅgulmandhupadamaŕ,mamabhīmamañaraśwatī,maṅendranampiŋpipis·,ṅasukanmambirañaguŋ,haluṅluṅanpūŕṇnama,moṇakālāṅgĕmĕlpipi
s·,madhupaŕkkamanil̥mmuŕṇnamasadḍa.0.5.manrisadḍalennĕrisaṇdhya,mamantalṅraditemanis·,tatanpamaṅansukupat·,sinaṅgariŋtaṅankeri,mu
raṇaṅindramaliḥ,ṅekabhaktiñĕkulbañu,maṅanriŋpakadutan·,mbiraᵒulammidḍamaliḥ,kaŋlinuhuŕᵒadhinyañaringaluṅan·.0.6.liyuyensami
caritayaŋ,ᵒucapaŋbilaŋhabĕsik·,janigantinñabakataŋ,pakoliḥhawakesakit·,ṅĕntahawakṅalayahinbasaŋ∅l̥gamĕṅkaḥbĕṅu,basa [ 18 ][17 17B]
17.
ṅehalaḥtastas·,bukaboŕboŕbahanhapi,ᵒutaḥpĕsu,bahoŋsakitbukasidḍa.0.7.sidḍadadihanaphala,kinudaŋku∅daṅiŋwidhi.hamaṅgiḥphala
niŋᵒulaḥ,l̥wiḥkaŋbudḍimahĕniŋ,niŕmālakadiwariḥ,wwaḥsukadhanatinĕmu,rūpalistwayuhanom·,ᵒulaḥsuśīlasubudḍi,prajñawĕruḥ,kaliṅaniŋdadi
janma.0.8.padhawĕlasiŋhanadīna,padhatĕlasiŋwoŋkasihasiḥ,padhawineḥwinewenan·,padhawĕlasiŋkadhaŋwaŕggi,padhasukaᵒinuṅsi,deniŋku
lasakeŋwadhu,padhaghoraweŋkadhaŋ,padhahadyaghaṭeŋr̥ṣi,padhaharūm·,bhawapolahiŋsajagat·.0.9.ritĕkaniŋkr̥ĕttayugga,yogaja
[18 18A]
pakaŋlinĕwiḥ,daŕmmahasihiŋsasama,haṣṭitiriŋlakuyukti,padhawiwekaᵒahi,dhaŕmmaśaśaṇalinuhuŋ,padhatĕguhiŋᵒulaḥ,sadhudaŕmmalawankwiŕtti,hapuṅusaŋ
hyaŋhayuriŋkr̥ĕttayugga.0.10.padhahaṅugoninkratta,lakṣaṇakaŋwoŋsabhūmi,padhatĕguhiŋniŋpamitran·,tananahanasaŕbudḍi,budḍiniŋwwaŋriŋthani,
wruḥriŋpr̥ĕṭakjananipun·,padhatĕdhiriŋweṣya,weṣyawruḥᵒulahiŋmantri,padhawĕdhi,ᵒumulatisaŋkṣatriya.0.kṣatriyawruhiŋlokika,caranirapada
wĕdi,mulatisiraŋbrāhmaṇa,saŋbrāhmaṇandadir̥ṣi,wussatĕṅahiŋᵒurip·,maṅĕtriŋᵒulaḥrahayu,mahayusaŋhyaŋᵒatma,marandadidewamaliḥ,muliḥ [ 19 ][18 18B]
18.
mariŋparamaṇiṇṭyaniŕbhaṇa.0.12.padhawwaṅiŋkr̥ĕttayugga,budḍisatwadengugonin·,wruhiŋśarīratanlana,lanahamahayubudḍi,maŕmmaniŋhamaṅgiḥha
yu,padhahamahayumanaḥ,yatnariŋᵒulatiŋliriŋ,rumiṅhariṅharawĕtuniŋwacana.panmĕtusakiŋbudḍi.0.kahr̥ĕtaniŋdaśendriya,tanwineḥlaṅgĕṅiŋ
hati,ᵒiniṅhanansawiṣaya,kinuṅkuṅiŋbuddhyāstiti,niŕmālakadilaṅit·,tankawarandeniŋsaṅhub·,sĕlariŋmadhubrata,tĕṅĕṅhemaṣaᵒasu-
ji,yatepañjaraniraridaśendriya.0.14.paṅlaganiŋjiwwāndriya,hoyataŋsañjatajāti,madhūrāśr̥ĕṅgareŋᵒujaŕ,lwiŕkocakamadhu
[19 19A]
gĕṇḍis·,hajatan·yatnasāri,sāraprinwĕtwaniŋwuwus·,kaŋsumukaniŋ∅para,parasukamujimuji,risadhudhaŕmmaniraśudḍariŋjagat·.0.15.jaga
tkr̥ĕttabudḍikr̥ĕtta,kr̥ĕttasalwiriŋdhumadi,∅wikukr̥ĕttaratukr̥ĕtta,kr̥ĕttakṣatrilanmantri,kr̥ĕttatĕkewwaŋtani,tĕguḥriŋśaśaṇanipun·,kawatiŋkr̥ĕttayugga,
siŋwwaŋpadahedhĕp·yukti,padhatutuŕᵒulaḥnyabhatīŋkawitan·.0.16.panwiwitaniŋśarīra,guluhulutaṅangigiŕ,dhadhasusupayupāda,paṣṭapupu-
lawanharī,kaŕṇnalamberuŋmaliḥ,sakeᵒibusaṅkanipun·,tanhĕntisi-nawuran·,sākaśalawanprathiwi,hutaṅiŋjanmamānuṣariŋᵒibunya.0.17. [ 20 ][19 19B]
19.
mwaḥhutaŋnyariŋbapa,winehancittalanbudḍi,hahaṅkaradaśendriya,satwarajaḥtamaḥmaliḥ,wruhiŋrahaṇawĕṅi,loŕwetanisoŕᵒiluhuŕ,lebpaṅasiḥ
bhaṭāra,maŕmmaniŋsukataŋhati,kaŋkatĕluhutaŋtaṅanhĕntisawuran·.0.18.maŕmmanikaŋwwaṅiŋkr̥ĕtta,sumahuŕhutaŋriŋwidhi,sumahuŕhutaŋriŋyayaḥ,sumahuŕ
hutaŋriŋbibi,tanlupadīnalatri,mar̥kiŋsaŋhyaŋmahulun·,mintawarānugraha,wuwatiŋhutaŋsadidik·,ᵒamahayubudḍiśudḍadhaŕmmeŋsarāt·.0.1
9.sidḍamahayulakṣaṇa,sucimamātāṅkĕnheñjiŋ,ᵒasusuriŋᵒal̥l̥ṅö,ᵒasusumpaŋsārusāri,wajanyakadimaṇik·,weŕniŋtuwaghaṇasusuŕ,
[20 20A]
nanāpussadḍakāla,ᵒadhyaspadhaheñjaŋheñjiŋ,padharahayuᵒula-hiŋwwaŋriŋkr̥ĕtta.0.20.kunaŋsaŋraturiŋkr̥ĕtta,sirasaŋprabhukr̥ĕttādhi,wikusaŋśūra
riŋbrata,patiḥsaŋtĕguhiŋyukti,kenḍĕmaŋsuragati,tumĕṅguŋsatyariŋlaku,maṅūrisaŋwalabha,paṅhalasanlakuyukti,ᵒaŕyyadhaṇa,dhyakṣasirasaŋśr̥ĕṅgara.0
.21.dadimantrilen·kṣatriya,saŋśūrabratariŋᵒuni,saŋtĕguhiŋdhaṇapuṇya,dadipamĕgatwadwāji,saŋsāmpunkr̥ĕttakiŕtti,saŋtĕguhiŋbratadaṅu,
padhahamaṅgiḥsuka,phalaniŋbratabhinukti,waḥsukarūpawanwicakṣaṇeŋᵒulaḥ.0.22.padhāyupĕkikararas·,pamukanyakadisisiḥ, [ 21 ][20 20B]
20.
rāsniŋmādhyaᵒaṅgaluṅgaŋ,suswaṅeraṅiniyuḥgadhiŋ,sirātmayaᵒaluṅhid·,lambelwiŕmaṅgiskar̥mpuḥ,romātĕbanḍaᵒanḍa,lwiŕhimaᵒaṅĕmuri
ris·,manisiŋpaṅucapkadimadhudrawa.0.23.phalaniŋbratakatĕwas·,bhinuktimaṅkeriŋdadi,ᵒapĕkikśr̥ĕṅgareŋᵒujaŕ,jatmikanyārūmamanis·,ma
nobhawāṅūtpatti,rūpanirabagusbagus·,gaṇḍaŕwwaᵒaṅiṇḍarāt·,punaŋ-ᵒistrihayul̥wiḥ,kadiwarapsarītumuruniŋkendran·.0.yadintĕkariŋ-
ᵒakaŕmma,padhāsiḥsiliḥhasiḥ,dr̥ĕmanlanaŋdr̥ĕmanwadon·,,phalaniŋbratapinaṅgiḥ,ᵒasutalanaŋᵒistri,daditanlaṅganeŋtuduḥ,kawatiŋᵒulaḥdhaŕma,sukata
[21 21A]
nkuraṅanbhakti,rātnakañcanaseṣiniŋhomaḥhomaḥ.0.25.wr̥ĕdḍitĕkeŋwĕnaŋwĕnaŋ,hulundadiᵒanūtbudḍi,lenbudḍidhaŕmmaᵒupekṣa,pinaṅgiḥphalanyal̥wiḥ
,lenprajñawruḥriŋᵒaji,lenwicakṣaṇaᵒanulus·,lenrupanyāyuᵒanom·,lenpĕkiktanamadhani,phalaniŋdhaŕmmaṅūnitĕguhiŋbrata.0.sakweḥᵒikaŋ
wwaṅiŋkr̥ĕtta,dadiniŋwwaŋl̥wiḥl̥wiḥ,dadiniŋwwaŋśureŋyaśa,dadiniŋwwaŋdhaŕmmebudḍi,dadiniŋwwaŋsayukti,dadiniŋwwaŋjayeŋśatru,dadiniŋwwaŋsuśīla,dadiniŋwwaśūreŋkiŕ-
tti,dadiniŋwwaŋtĕguhiŋdhaŕmmaparāŋtha.0.27.padhatanluputiŋpirakrātnakañcaṇawastrādhi,buṅahiŋcittakinahot·,hegariŋbudḍilinĕwiḥ,ᵒikaŋwĕ [ 22 ][21 21B]
21.
lasdengugoni,kaŋbudḍikṣamalinuhuŋ,haŕmbhawakinahot·,tansukariŋtwaspinuji,tandukatiniṇḍadeniŋkṣamakṣama.0.28.padhāhūŕhūrana
brata,padhatĕnaŋpadhahĕniŋ,niŋᵒupekṣahariŋtamaḥ,war̥giŋhuwisaᵒuliḥ,wesakilabhinūkti,padhasutr̥ĕptitaŋkahyun·,turunirasākṣaṇakaŋtaṅaŕlaṅgĕŋ
ṅiŋhati,maṅkanapolahiŋwwaṅiŋkr̥ĕttayugga.padhaᵒanaṅśaraᵒawak·,padhahamahayubudḍi,hananiŕhanasadinā,riŋrātritatanpaguliŋ,ṅekapādasawĕ
ṅi,tanpamaṅantanpaturu,nḍĕl̥ŋsūŕyyasadinā,ᵒakuyĕṅandinārātri,sapasaŋniŕharahanasaptadinā.30.hanaᵒadyustanpantara,piŋsaptatahiṇa
[22 22A]
wĕṅi,hanahaṅadhĕgsa∅dinā,tatanpatururiŋrātri,hanamaṅalaḥsawĕṅi,kumĕr̥briŋsaptawĕguŋ,hanamidĕŕᵒatīŋtha,yatrasārisāri,ᵒaṅulati
tīŕthapawitrariŋsarāt·.0.31.padhaᵒamiwekaśastra,ᵒaṅriptakiduŋkakawin·,ᵒamiwekaśruttiśloka,ᵒaṅaŕthanislebaŋsĕbit·,swarawyañjaṇama
liḥ,babadiŋᵒintariŋwuwus·,krakaḥlanḍaŕdhodakaḥ,kawyajanakilanaji,tatwabrata,tatwabhuwanarūŕraṇa.0.32.lentaŋᵒajitatwajñana,winiwe
kasārisāri,wraspatitatwacarita,wijayakusumaᵒaji,ᵒamr̥ĕttasañjiwani,sarasamaścayatutuŕ,ᵒaṅgaṣṭicatuŕyugga,saŋhyaŋkamāyanikāji, [ 23 ][22 22B]
22.
tatwasuhuŋ,duktananaparanparan·.0.33.ᵒajibrāhmaṇḍapūraṇa,gĕmĕtiŋwarigajāti,lentaŋᵒajimāhayaṇa,mahārekanyaŋtatwāji,tuñjuŋ
kĕmbaṅiŋlaṅit·,liṅgobhawaᵒajituñjuŋ,putiḥhasarīmas·,ñamutmoṅöŋnyaŋtatwāji,ᵒajiᵒambaramaŕggakuwaṅiŋśarā.0.34.nyaŋtatwājilino
citta,deniraŋbudḍaśewaŕṣi,paronpaketnyarinaṣan·,saṅkanparanyaliniŋliŋ,gĕlariŋᵒakṣarawr̥ĕdḍi,sinudḍahatĕmaḥwindhu,jroniŋwindhuwinaswas·,rūpa
nyamwaḥliniŋliŋ,ᵒikaŋᵒakṣaramariᵒarūpākṣara.0.35.ᵒumuliḥmariŋsaṅkanya,rijöŋsaŋhyaŋsaraśwati,tanpaswaratanpaharan·,paransiḥᵒi-
[23 23A]
ṅuca∅pmaliḥ,sidḍamuliḥᵒumuṅsi,riŋniŕᵒakṣaradinunuŋ,maṅkadesaŋkawīndra,sinimpĕnwinūtiŋᵒaji,mwaḥginĕlarilarirariŋᵒaṣṭadaśa.0.36.wr̥ĕdḍitanana
tatwāji,yantanpasuluḥpunaŋwyaṣacarita.0.37.kunaŋsaŋwikuriŋkr̥ĕtta,padhaᵒamiwekaᵒaji.ᵒaṅukiŕjñanakinahot·,tĕguhicatuŕsamādḍi
,tiṣṭa∅∅nsaptaniniṣṭa,gañcancojyanpadhaginuŋ,nyariŋcittamaho,wĕkasiŋloŕwetanpinriḥ,denjātiwruḥ,kaŋsinĕguḥkidulkulwan·. [ 24 ][23 23B]
23.
0.38.padhatĕguhariŋdr̥ĕwyaniradhawakdengugoni,kadyaṅganiŋdhupadhipa,gaṇḍagaṇṭalengacitri,triśulalaṇṭekĕṇṭi,gunuhakala∅wanpayuŋ,
saṇṭibhajraprakāra,bhuṣaṇaśwethalinĕwiḥ,ᵒikaŋcatuŕ,dr̥ĕwyaniraᵒinūttama.0.39.ᵒacintyamwaŋᵒapadoya.ᵒadr̥ĕṣyaᵒakampyamaliḥ,ᵒiṅulatromh·yorā
tridīna,maransidḍasiramūkti,ᵒikaŋsawijiwiji,l̥wiprasamatinĕmu,sukatsameŋwoŋ,pinaṅgiḥphalanyal̥wiḥ,kaŋdinunuŋ,paramabodḍiwimāla.0.
40·ᵒuripikaŋwwaṅiŋkr̥ĕtta,sayutawaŕṣatanhĕnti,tanbhiṣamatitanmaṣa.tatananararemati,padhasaśwataᵒurip·,pansaŋhyaŋᵒuripumuṅguḥ,rajroni
[24 24A]
kaŋkaphala,l̥wiḥsukawwaŋsabhūmi,padhatĕguḥ,hiŋᵒulaḥdaŕmmariŋjagat·.0.41.ᵒikaŋpranipadhasuka,kaŋsatwatūtsatwabudḍi,kadyaṅaniŋmr̥ĕghadhipa,
saduluŕlankadhaṅasiḥ,ᵒikaŋsaŕppawĕlaŋmaṇḍi,ᵒasihiŋdaŕdūraᵒatun·,ᵒikaŋwarajawaṇatatanpaṅrurahiŋtani,padhasadhu,dhaŕmmaᵒulahiŋkaroyaḥ.0.
padhahuŕhuranatapa,saŋsadhudhaŕmmahaṅaliḥ,pr̥ĕṇahiraᵒajarajaŕ,riŋgirisunyāsĕpi,riŋsamipaniŋnadhi,hanamariŋluhuŕgunuŋ,hanamuṅṣyeḥśamāśaṇa,
hanaritĕpiniŋpasiŕ,risukuniŋpaŕwwaśudḍapawitra.0.43.padhatĕguhiŋᵒaśrama,saŋtapabudḍaśewaŕṣi,mahāyaṇaᵒalepaka,ᵒabherawaha [ 25 ][24 24B]
24.
namudḍi,padhatĕguhimh·ᵒaji,budḍaśaśaṇakaŋginuŋ,saŋśewawaṇapraṣṭa,le-nsewalabrāhmacari,hanañuci,śridaṇṭatĕguhiŋbrata.0.44.hanaśukla
saṅkanwala,sirañuklabrāhmacari,padhaśūrasareŋbrata,hanatr̥ĕṣṇabrāhmācari,padhaᵒumuṅsyeṅukiŕ,pr̥ĕṇahiramaṅunayu,madhĕmirajendriya,tanwi-
neḥlaṅgĕṅiŋhati,ᵒikaŋᵒaṅkarasatwabhūmiyaniŋcitta.0.45.ᵒikaŋmanaḥrajaḥtamaḥ,milupadhasatwabudḍi,ᵒanūtpunaŋdaśendriya,satwapadhahedhĕ
p·yukti,kawatiŋkr̥ĕtteŋbhūmi,dadipadhahedhĕpayu,hyuktyuniŋᵒulaḥdhaŕmma,satwikakaŋwoŋjalwistri,padhaᵒaṅgugonikaŋkr̥ĕttariŋcitta.0.46.
[25 25A]
padhamahayuᵒaśrama,panagĕriŋsaŕwwasarī,ᵒiṅupacareŋᵒaṇḍoŋbhaŋ,kayumaslankayupuriŋ,winil̥tiŋjaṅgamrik·,paṇḍanpudhaknyaᵒasantun·,līlaśu
dḍaṅililan·,patanitonanaṅrawit·,ᵒaṅuṅkulitalagawainyawiśudḍa.0.47.śudḍatuñjuŋnyaᵒakĕmbaŋ,kumbaŋnyakaraṅiŋsarī,rikantaniŋwuwukira
n·,raṅkaŋpriŋdantaᵒaṅrawit·,winil̥tiŋkaṣṭuri,jaṅgamriksĕkaŕnyamr̥ĕbuk·,walahariŋsamipa,wwainyaniŕmālamahĕniŋ,padyusanirasaŋtapiparatapa.
0.48.∅wawaŋᵒudḍayapaŕwwata,wiśudḍasĕnaniŋrawi,hriŋkiŋgaṇṭamunihumyaŋ,binaruṅiŋślokaśrūtti,jayajayasaŋr̥∅ŋṣi,śewasoghata [ 26 ][24 24B]
24.
halaṅū,laṅāĕṅiŋdhupa,gulgulagharukaṣṭuri,phalacaṇḍanaᵒadhinikaŋsamidha.0.49.sapajapajaranramya,kukusiŋhowahomanwr̥ĕdhi,śudḍaṅa
dhĕgniŕhantara,tansuṇḍemaladaputiḥ,trusritĕl̥ṅiŋlaṅit·,lwiŕᵒa-ṇḍanirariŋbesuk·,saŋr̥ṣiᵒalepakā,muṅsirijāĕŋhyaŋbharali,prajñapari-
mittatĕkeŋbudḍalaya.0.50.l̥ŋniŋbahniriŋpahoman·,tinibansamidḍa,kuśāghrarukĕmpalaśa,samidḍasakwehiŋsamit·,maṅle-
sukaniŋbhūmi,niŕwighnakaŋwwaŋrahayu,gĕl̥gĕl̥hiŋjagat·,bhaṣmibhū-tālpāwashĕnti,denirasaŋhyaŋᵒaghnimu∅ṅgweŋkuṇḍa.0.52.wiśudḍa
[25 25A]
pūŕṇnatañcala,l̥ŋniŋpadhipanaṅrawit·,niŕdhūmaṅadhĕgiŋtĕṅaḥ,rajroniŋtudhuṅahĕniŋ,wimālatanpasiriŋ,sumukaniŋ∅ŋmariŋjagat·,wibhūḥśi
wasūŕyyasakāla,lwiŕwaŕṣamr̥ĕttaniŋbhūmi,sirātiŋbañumĕtusakeŋśiwamba.0.52.padhasukawwaŋsajagat·,riŋkr̥ĕttayugganiŋbhūmi,ᵒalaṇdhuŋtibaniŋ
hudan·,muraḥkaŋsaŕwwabhunūkti,siŋtĕkĕmnyadadi,ᵒikaŋwawahanumaṇdhuḥ,wr̥ĕdhikaŋphalabuṅkaḥ,luŋluṅanaṅluṅasmi,padharahayu,wr̥ĕdḍimiṇeŋwalahaŕ.0.53.
mwaŋpakṣimr̥ĕghasiwaṇa,mānakpadhapadhawr̥ĕdḍi,tatananahabawara,matiriŋmaṣaniŋmati,sukataŋsaŕwwapraṇi,padhatanaṅraṣakewuḥ,matideniŋmānuṣa [ 27 ][26 26B]
26.
magĕnaḥsasoriŋlaṅit·,padhatĕguhiŋlakunyaharimbawa.0.54.saŋhyaŋ-sūŕyyacandratuṣṭa.l̥wiḥsaŋhyaŋwasuṇḍarī,saŋhyaŋcatuŕlokaphala,tuṣṭapadhamujimu
ji,ᵒulahiŋwwaŋsabhūmi,sadhudhaŕmmaṣadhatĕguḥ,kawatiŋlakudhaŕmma,watĕk:hyaŋsi-rapadhāsiḥ,ᵒasuŋsidḍarilakunyaᵒulaḥdhaŕmma.0.pupuḥduŕmma.1.wusgĕnĕpyugganiŋ
kr̥ĕttacinarita,ᵒikaŋtretagumanti,maṅkewinaŕṇnanan·,halahayuniŋjagat·,hyaŋᵒiśwarasiradadi,bhūphalakeŋrāt·,siraᵒamiṇḍeŋbhūmi.0.2.ᵒiniride
saŋratuśūrapuruṣa,pĕjaḥkagĕsĕṅiŋjurit·,tankapalaŋlanag·,matimāmūkiŋraṇa,maṅlaḥriŋrajyaᵒumuṅsi,ᵒiśwaraloka,l̥wiḥsukapinaṅgiḥ.0.3.
[27 27A]
tumūtsaŋrajāŕṣisaŋśūrariŋdhaṇa,saŋsāmpunkr̥ĕttakiŕtti,śudḍeŋbratatapa,tumūtsaŋwwaṅiŋkr̥ĕtta,saŋluputtansidḍeŋkāpti,dadimānuṣa,mūktiphalapinaṅgiḥ.0.
4.l̥wiḥsukapolaḥᵒikaŋwwaŋsajagat·,jagrāhuṅudumĕliŋ,saliŋniŋᵒagama,mwaŋmanawāśaśaṇa,lenmantriśaśaṇamaliḥ,ratuśaśaṇa,r̥ṣaśaśaṇaᵒaji.0.
5.dewaśaśaṇamwaḥnogarakrama,ᵒajinityakinĕtik·,tinuwaganeŋtwas·,deśrībhūphalakeŋrāt·,tinūtdeniŋtaṇḍamantri,mañcanāgara,bhayaṅkara
sinĕliŕ.0.6.saŋratunityasebeŋsaṅaṣṭriyan·,pinar̥kdeniŋmantri,mwaŋparasatriya,kasinomaniŋdeśa,kaŋᵒagadhuḥndatankari,padhaᵒanebha [ 28 ][27 27B]
27
makādiṣarar̥ṣo.0.7.ndatanlyanmakasihaniŋᵒalocitta,ᵒamriḥsukaniŋbhūmi,mwaŋnāgarakrama,niŕwighnaniŋᵒaśrama,mwaŋsukaniŋparar̥ṣi,sapraṇanirasinuŋ
sukaniŋhati.0.8.wineḥᵒanugrahadesaŋpūŕwwarāja,sāmpunlinĕṅgeŋtulis·,yansiraŋraṇḍita,tĕkeŋsantananira,sapranahiraᵒaṅanti,tankawara
na,riŋdeśakrameŋbhūmi.0.9.luputsiralinuputiŋpūŕwwarāja,sakriṅaniŋwwaŋtani,sakramaniŋdeśa,sadenyaṅanākĕna,rambatkamaleriŋbhūmi,maṅkā
jñacaniratinūtiŋwwaŋsabhūmi.0.10.wĕnaŋsiraᵒanitihidhampakr̥ĕṣṇa,tinūtdeniŋjāĕŋkuniŋ,maṅgalapĕdhaŋ,paṅawinhaneŋhaŕṣa,sirawĕnaŋhanr̥ĕ
[28 28A]
beni,wwaŋᵒapaṇdhyayanpataŋhububaneki.0.11.jāĕŋpataŋjoroŋmwaŋwwaŋᵒaṅgaluḥpapat·,jalugrahaᵒaṅlukis·,padhapadhapapat·,punaŋsaŋwwaṅiŋtreta
,,padhasadr̥ĕdhātibhakti,risaŋpaṇḍita,gurulokariŋbhūmi.0.12.saŋra-tusaŋr̥ṣasaŋmantrikṣatriya,l̥wiḥtĕkeŋwwaŋtani,tĕguhiŋśaśaṇa,padhaheliṅiŋ
dr̥ĕtya,dr̥ĕtyanirasaŋbhūpati,ratnakañcana,rājatapiraksudḍi.0.1-3.mwaŋbhuṣaṇamaṇirājayogyacakra,bhajratankari,gadhacaṇḍapaṣa,,dhanuḥsa
warayaŋnya,ratnakudhalawanasti,nyaŋdr̥ĕwyamwaḥdheniraŋnārapatti.0.14.cĕpĕtsiraᵒaṅgawekr̥ĕttanijagat·,mwaŋhaṅrarathabhūmi,mahayunāgara. [ 29 ][28 28B]
28.
riheŋnikaŋpaṅaṣṭiyan·,ᵒarathalal̥ḥᵒal̥ṅis·,ᵒalwātiśoba,sanapwansārisāri.0.15.ripĕkĕnpatanigigilaŋᵒatata,tatanyaᵒanūtsisi
,tĕpasiŋbanijā,jajaŕnyakaṇḍakaṇḍa,sakaṇḍaᵒadolwawaṅi,pinr̥ĕnaḥwetan·,kidul·wwaŋᵒa∅dolpunti.0.16.lenwawahanlanphalabuṅkaḥᵒata
ta,tĕbunyakumuliliŋ,riŋtĕpiᵒatata,tatanyariŋpaścima,sanaṇḍaᵒiwakiŋwukiŕ,ᵒiwaksāgara,wāĕkiwaklwaḥtanakari.0.ᵒaṅdyunsakaṇḍawwaŋᵒadwa-
lpaṇamaṅsiŋṅśa,sakaṇḍakaṇḍaṅrawit·,wijahiŋbanija,jiŕṇnalumakwiŋmaŕgga,ᵒarathalal̥ḥᵒal̥ṅis·,ᵒiṅlwaḥtinata,watnyaᵒakralal̥ṅis·.0.
[29 29A]
pañcuran·yaśarisamipaniŋhawan·,wenyaniŕmālahĕniŋ,tūṣṭasaŋᵒasnaṇa,lumakupinanasan·,lenhanayaśamĕgatsiḥ,kiŕttiginĕlaŕ,deniraŋnārapati.0
.19.tinūtdeniŋwwaŋtaniriŋdeśadeśa,samamahayukiŕtti,lenmahayudeśa,pañcuranlenpaŕyyaṅan·,pĕkĕnwatwitanaṅanti,tĕpiniŋpasaŕ,pañcuranwainya
hĕniŋ.0.20.l̥wiḥsukakuraŋduḥkawwaŋsajagat·,padhanamtamibudḍi,ᵒanaṅgageiuŋptāntonan·,ᵒarumpukaᵒasĕkaŕ,bhūṣaṇanyasaŕwwal̥wiḥ,hanalalaṇa
,mahasiŋpasiŕwukiŕ.0.21.kunaŋpambakaniŋwwaŋmaṅkeritreta,sabhagapadhaᵒapti,lulutiŋmaspirak·,roŋbhagatatanhaŕṣa,dhaŕmmaniŋᵒulaḥlinĕwiḥ, [ 30 ][29 29B]
29.
bhaktīŋkawitan·,r̥sĕpriliŋᵒaji.0.22.padhaᵒakaŕyyahayusawwaŋṅiŋtreta,pitrayajñalinĕwiḥ,sinahayeŋbhutayajñamānuṣayajña,lenwedok·
yajñawiśwajit·,mwaŋrājaśūya,kr̥ĕttayajñatankari.0.23.ᵒaśwamedhayajñal̥wiḥdewaya∅jña,dinuluraniŋbudḍi,śudḍadhaŕmmeŋjagat·,dinulura
nipunya,pūṇnadanarisaŋr̥ṣi,tataniŋheman·,punaŋrātnawastrādhi.0.24.padhabhaktikaŋwoŋsajagatriŋdewa,ᵒatwaṅiŋparar̥ṣi,ᵒamintawinaraḥ,riŋdhaŕmma
ᵒupadeśaṃ,sudhr̥ĕdhabhaktiriŋwidhi,ᵒaṅanākĕna,walinitya∅ŕtanwaŕṣiḥ.0.25.sapaṅaṣṭulaniŋdeśaramya,kĕṇḍaŋgoŋmunwāganti,lwiŕrūgaŋᵒaka
[30 30A]
śa,loŕwetankidhulkulwan·,lwiŕgĕr̥ḥswaraniŋbheri,glĕdhĕgiŋkĕṇḍaŋ,kadirūgaŋᵒawyati.0.26.saŋratusirapadhabhaktiŋkahyaṅan·,tinūtiparamantri,mwaŋ-
parakṣatriya,tinūtiŋwwaŋsadeśa,padhaṅĕnakĕnasaji,sapaṇamaṅśa,phalarakatankara.0.27.tanpantarasal̥sāĕksĕsĕkiŋhawan·,wwaḥpadhanyaᵒuma-
li,jalwistriyārampakan·,hanaᵒaṅĕmbansuta,ᵒanuntunputuᵒanaṅis·,hilaŋputunya,kagr̥ĕkiŋwwaŋlumaris·.0,28.sukasaŋhyaŋhyaŋhanariŋkabhuyuta-
n·,mulatpoliŋbhūmi,takeŋwwaŋsajagat·,sudr̥ĕtankapalaṅalaŋ,bhaktinyariŋwidhi,winehansutasiŋtinanĕmanyadadi.0.29,sasabmaraṇamarita [ 31 ][30 30B]
30.
naṅawara,laragagĕriŋmari,swaṣṭawwaŋsajagat·,sinakṣadeniŋdeiu∅ŋdawa,bhūtadhĕṅĕnpadhāsiḥ,tanaṅawara,larakaŋᵒabhicari.0.30.ᵒaṇḍĕluḥᵒa
ṇḍĕṅĕnmaŋᵒanarañjaṇa,ᵒaṅupasmaŋᵒañĕtik·,mariyamabhiṣa,sidḍiniŋwiṣapahasiraŋ,bahumantrasidḍi,sidḍaniŋmatra,siŋwinadaramaṇḍi.0.31.ṅĕsṅĕsa
nalaramureraŋᵒawira,salwiriŋᵒabhicari,rilarutiŋmantra,marimaṅkemabhi-ṣa,sapaṅasiḥśrībhairawi,ᵒinisakayakayasidḍaniŋbudḍi.0.32.panmaṅke-
tĕkagiliriŋtretayugga,hyaŋduŕggasiramari,pralayabhuwana,siraᵒasalinrupa,waluyahyaŋgiriputri,sirahyaŋrudra,śiwasakālajāti.0.33.hĕ
[31 31A]
l̥mmuwaḥritĕkaniŋkāliyugga,kālisaṅharamaliḥ,siraᵒamr̥ĕlaya,saṣesiniŋbhuwana,siraᵒarūpabhairawi,sirahyaŋśiwa,ᵒarūparūdramaliḥ.0.34.
maliḥsiraᵒaweḥrisiddhyaniŋmantra,salwiriŋᵒabhicari,yaṣṭapadhanira,ᵒakunwanisajagat·,maṅkeritretanibhūmi,dadyahĕndĕtan·,sakwehiŋᵒabhicari.0.3
5.saŋratusaŋr̥ṣisirasidḍimantra,sidḍahyunirakaliḥ,tinutdeniŋjagat·,sajagatpadhahaŕṣa,mujigunaṇanireŋbhūmi,∅ŋdhaŕmmaparāŕtha,ᵒasihiŋwoŋkasi-
hasiḥ.0.36.pinikulireŋjagattankasanmolaḥ,kinĕnancatuŕsaṇḍi,dhaṇalenupekṣa,bhedhadhaṇḍakinĕnam·.tansasaŕsalaḥsasisiḥ,ᵒikaŋ [ 32 ][31 31B]
31.
ṣadguṇa,tatwapanireŋbhūmi.0.37.nyaŋsaṇḍilenwigrahayaṇaśaśaṇa,dweṣasasraya∅maliḥ,paṅapusireŋrāt·,r̥pdhyamsakwehiŋmulat·,sukapadha
mujimuji,pratapanira,sukakaŋwwaŋsabhūmi.0.38.yananasaŋmantrimwaŋparakṣatriya,katĕkariŋwwaŋtani,matīŋpabharatan·,śūrasareŋpayudḍan·,ᵒapaka
yahariŋgusti,makapanuwal·,sihireŋnārapati.0.39.yatnasi-raᵒaṅĕmitanakrabinya,sinuŋsukaniŋhati,winehanbhūktinya,yanwussĕdhaṅiŋ
wayaḥ,kinulawiśudḍamaliḥ,dinadekĕn·,wwaŋsānakśūreŋjurit·.0.40.yanhanawwaŋkaŕryiyyalitmatibapanya,sahananyariŋbhūmi,yato
[32 32A]
liniyatan·,deniraŋśrinārendra,kramadeśaᵒaṅĕmitiŋ,wwaŋsamaṅka,kinendeśrībhūpati.0.41.yekarāmapuntapanolahireŋrāt·
,prabhūsaliŋniŋbhūmi,riwĕlasireŋjagat·,ᵒasihiŋwwaŋᵒalara,lapādaridrakasihasiḥ,ᵒasihiŋkadhaŋ,wāŕggakulabāŕttiti.0.42.yanhanapamintaniŋpara
sinuṅan·,makadiparar̥ṣi,mwaḥmaŕmmanira,nārendraliŋniŋjagat·,salaraniŋwwaŋsabhūmi,ridenyalapatata∅npanĕmwaŋbhūkti.0.43.tanpal̥pal̥ḥ
ᵒutsahasinahayan·,samanyanĕmwaŋbhūkti,ᵒikaŋjanmalapa,tinuluŋkinabehan·,bhūpatiwaneḥpinuji,matyaniŋbhūratmakal̥ṅkaniŋbhūmi.0.44. [ 33 ][32 32B]
32.
rārapatimuwaḥpanolahireŋjagat·,sirakatwaṅiŋbhūmi,tanwanilaṅghaṇa,humiriŋᵒajñanira,sirawa∅śawaśeŋbhūmi,tankawadhahan·,tinūtiŋwwaŋ-
sabhūmi.0.45.l̥wiḥsukabudḍinikaŋwwaŋritreta,siraśrīnārapati,pinujiriŋjagat·,dhaṇadhaŕmmaᵒupekṣa,parikṣarwuhahĕŋbhūmi,laralapanya,wi∅
maswassārisāri.0.46.yahananiŋwwaŋta∅ŋ∅nirideśadeśa,sukaᵒamujimuji,mpunyariŋdeśa,parikṣatĕguhiŋᵒulaḥ,ᵒagĕlisdenyaᵒamĕgati
trajuṅiŋśabḍaniŋwwaŋᵒapadhukaliḥ.47.kabhayaniŋdeśatitihariŋkrama,tinūtiŋwwaŋtanwani,laṅgaṇariŋdeśa∅deiun∅,sadenyaᵒasawara,ᵒanū
[33 33A]
tliŋnikaŋprasanti,giliriŋrambat·,kamalenyariŋbhūmi.0.48.tuṣṭapunaŋwwaŋsawwaṅiŋdeśadeśa,pamagatnyariŋtani,ᵒamujipuṅgawa,paṅhemaniraliwat·,
sinuŋbhūṣaṇawastrādhi,kālanyānebha,mamaṅansārisāri.0.49.lwiŕwaḥdrawinaᵒiwakwukiŕsāgara,l̥wiḥsukaniŋhati,sukasadḍeŋmanaḥ,jiwithalwa
niŋdhaṇa,matikapĕkaniŋjurit·,yantuwanira,lanibunyānakmami.0.50.saŋbawudhanḍamantraparakṣatriya,patiḥᵒamaṅkubhūmi,mujiśrināre-
ndra,wetniŋsukakatĕwas·,wanar̥ganiniṅu,riŋsaŕwwopabhoga,sinuŋkaṇyāyul̥wiḥ.0.51.saŋmantrikṣatriyapatiḥlenpuṅgawa,mantri- [ 34 ][33 33B]
33.
śaśaṇaᵒaji,tinuwaganeŋtwas·,padhaheliṅiŋpr̥ĕnaḥ,tanwanimulatirwāji,hūŕdḍaniŋwakṣa,padharar̥msaŋmantri.0.52.saŋratunahayeŋpatiḥpuṅga
wa,ᵒanatanataraśmi,rāmyaniŋnāgara,sinĕlaŋᵒandrawina,haṅiṅoniparamantri,katĕkeŋbala,tityanityātanwaŕsiḥ.0.53.dinuluriŋr̥ṣibho
janāṅkĕnwulan·,dhaṇapūṇyatankari,muwahiŋgalaṅan·,patotoyansaŋnātha,pajĕgikaŋwwaŋsabhūmi,wineḥᵒamaṅan·,paṇamaṅśatanhĕnti.0.
54.saŋwikusiŋpraptawinehandakṣanottama,catrawaṣṭrādhi,dhupapataraṇa,l̥wiḥsukanireŋtwas·,ᵒamal̥siŋwedhastuta,jayaniraŋrāt·,pi
[34 34A]
nunagyansaŋr̥ṣi.0.55.l̥wiḥsukakuraŋduḥkawwaṅiŋtreta,tananabhayawyadhi,yantanmaseŋpĕjaḥ,saŋhyaŋmratyumawĕlas·,mulatiŋsakāladadi
,janmasajagat·,ᵒulaḥnyapadhayukti.0.56.tĕguhiŋᵒulaḥhayutĕguhiŋdhaŕmma,tĕguhiŋdhaṇakiŕtti,tĕguhiŋśaśaṇa,tĕguhiŋdhaṇapuṇya,tĕguhiŋ
bratatanwaŕsiḥ,tĕguhiŋᵒulaḥ,ᵒupekṣasārisāri.0.57.swaŕttaparāŕthapanriḥdeniŋsakāla,janmasasoriŋlaṅit·,padhaᵒiṅuluran·,wiṣaya
niŋtriguṇa,ᵒamamaṅansiŋkasiṅhit·,līlāniŋmanaḥ,tankahr̥ĕtaniŋbidḍi.0.58.ᵒatotohanmahasluṅhaparacakra,siŋpajudyanulati,hana [ 35 ][34 34B]
34.
badhusatha,sakĕtitoḥnyatuṅgala,tantuṅgalpraptajalwistri,hanadwalmaṅśahananonontonprapti.0.59.sāĕsāĕksoksiŋpajudyanramepunaŋ,wwaŋlanaŋ
wadontankari,kweḥ∅banijaprapta,bhūṣaṇanyaᵒasinaŋ,paṅaṅgonyal̥wiḥl̥wiḥ,padhātatuṣṭa,siŋpraptalanaŋᵒistri.0.60.rimaṣaniŋbratapadhasadḍansi
∅dḍan·,lanaŋwadontankari,padhapadhābrata,mamatirajaḥtamaḥ,-kaŋsatwasakaniŋhati,sahayeŋpuṇya,puṇyakāwuriŋr̥ṣi.0.61.kunaŋhu-
ripikaŋwwaŋmaṅkeritreta,sapuluyutanhĕnti,ᵒapansaŋhyaŋjiwa,riheŋnikaŋkaphala,riŋnādhisiraᵒasthiti,kahyaṅanira,muṅgwiŋjanmasabhūmi.0.
[35 35A]
62.hanapaŋniŋkatamaṅkewanaŕṇnan·,hanasirabhūpati,siraᵒapanĕlaḥ,rātbhūmināmanira,riŋtīŕthadeśasiniwi,wiŕyyasuyaśa,sukakaŋwwaŋsabhūmi.0.
63.wetniŋwiŕyyawĕr̥denikaŋwibhawa,satamaḥᵒanaputi,tanwriŋhilahi-la,ᵒatururiŋrahiṇa,yidha∅ŋṇṭakālacakranti,mwaŋkālacakra,yekānotyata-
nwaŕṣiḥ.0.64.catuŕprawaṇīkukaŋkālacakra,budḍaraditemanis·,mwaŋtumpĕkadhinya,yekuyudhaṇṭakāla,cakraṅaranyatandadi,ᵒaturwiŋl̥maḥ,hi;ha
hilapinaṅgiḥ.0.65.pĕjaḥsiradumunuṅiŋyamaloka,sadḍalarapinaṅgiḥ,ᵒireŋyamaloka,ndanhanasutanira,saŋsaṅaskarakakasiḥ,siradhaŋ [ 36 ][35 35B]
35.
mmika,ᵒatwaṅiŋparar̥ṣi.0.66.siramintawinarahiŋdhaŕmmakaŕyya,panuwa-liŋsabhūmi,yanbhaktiŋkawitan·,sawurirasaŋpaṇdhya,hoyaliŋniŋpūraṇāji,nyaŋ
pitrapiṇḍa,pūŕṇnasasajinyeki.0.67.yekudamĕlanirasaŋpūŕwwarāja,tinūtiŋwwaŋsabhūmi,ṅhiŋmaṅkekramanya,ᵒiwaksajiniŋyajña,miṇeŋsāgarataṅhi
ri,ᵒadhĕnyakakap·,sawulanmaweḥtr̥ĕpti.0.68.yanmanuk:huruhurulawanijowan·,caṅgigyaŕlanwaliwis·,mwaŋpakṣamr̥ĕdhaṅga,kadhawacaliliṅan·,-
rwaŋlekdenyamaweḥ,tr̥ĕptinikaŋkawitan·,mamaṅansārisāri.0.69.kidhaŋmañjaṅankañciliwakpawitra,tĕluŋleklĕwasnyeki.0.suka
[36 36A]
ᵒikaŋpitara,ᵒitiklankĕbokr̥ĕṣṇa,pataŋlekdenyāsutr̥ĕpti,nikaŋpithara,saŋᵒinaturanbhakti.0.70.yanmiṇapakūŋkĕmaŋlekmawĕḥsuka,hĕ
mpasbhadhawaŋkuniŋ,baniŋpituwulan·,sukasaŋhyaŋpithara,wijuŋwaluŋlekanr̥ĕpti,madhulentawan·,saṅaŋwulananr̥ĕpti.0.71.yanpāĕhandadhimiña
ksapuluḥwulan·,ᵒasuŋsukaniŋhati,saŋdewapithara,yandagiŋᵒikaŋwarak·,raḥcaŕmmanyapaddhal̥wiḥ,salawasireŋ,śwaŕggansukāmbhūkti.0.72.
tawulaniŋwaraḥlanhuntunyā,muṅgwiŋśelacaṇḍaṇi,nyaŋsajiprasama,sāmpūŕṇnatinitisan·,sukasalawasiŋkari,riŋśwaŕggaloka,saŋpitharā- [ 37 ][36 36B]
36.
mbhukti.0.73.ᵒantyantatuṣṭanirahaŋsaṅhaskara,ᵒamintarisaŋr̥ṣi,tulusaniŋyajña,sāmpundinanākĕna,huwusiŋkaŕyyawinuni,sesiniŋrājya,pinūrya
nhuwushĕnti.0.74.laṅgĕṅiŋbudḍisadhusaŋsaṅhaskara,sirāptiwruhari,sthananiŋkawitan·,hanasirapaṇḍita,mpu∅hawuᵒujariŋbhūmi,siratinañan·
,maŕggāwaniramaṅgiḥ.0.75.liṅirampuhawuᵒanakiṅsunbapa,saŋsa-ṅhaskarakaki,ᵒantyantaduŕlabha,tañantamaṅkebapa,hetĕhiŋsakāladadi-
sadḍamaraṅka,yantansihaniŋwidhi.0.76.sirasaŋsidḍatĕkariŋᵒayatana,sthanasaŋsāmpunlicin·,sirasaŋᵒadr̥ĕtya,pamatĕluniŋjñana,sa-
[37 37A]
kālahuripiŋbhūmi,sidḍaniŋᵒaṣṭaguṇasāmpupinaṅgiḥ.0.77.sakamakamasiracĕtmariŋśwaŕggan·,cĕtmarāheŋyamaṇi,mariŋbrāhmaloka,siŋka
ptitankawaran·,maṅkanapolahiŋr̥ṣi,saŋsidḍahusman·,maṅkanaliŋniŋᵒaji.0.78.tapaṅakuᵒalubhiṣasirariŋrāt·,mĕnĕŋsiratanpatipati,siramo
jaŕ,yadinsudradḍeŋᵒulaḥ,yadyansinĕmbaḥpiniliḥ,ᵒikaŋwinarahirariliŋniŋᵒaji.0.79.kadiliŋtaṅūniyansirāptawruha,riparanikaŋmati,sthana
nibapanta,luṅhasiraᵒaṅhyaŋhyaŋ,riŋśawapadmahaṅanti,mintasihiŋhyaŋ,mintawaraḥsajāti.0.80.mĕneratrikitaᵒanakulumampaḥ,tana [ 38 ][37 37B]
37.
parowaŋlumaris·,tuṅgatuṅgalataḥ,riŋheñjiŋtĕkawaraḥ,ryajarirasaŋhyaŋwidhi,maṅkājñanira,saŋsaṅhaskarāmit·.0.81.surupiŋsūŕyyasi
rādanlumampaḥ,ᵒakwej·deśakapaṅgiḥ,tĕgalkaliwatanprapte,jāĕŋniŋpaŕwwata,riŋśawapadmahiliṅgiḥ,laṅgĕŋṅiŋᵒulaḥ,sāmpunsirāmuṣṭi.0.82.ᵒama
titisriᵒaghranikaŋnāśika,wulatiratansiṅhit·,ripadhumiŋcitta,cittaniramapisan·,dudugiŋsaŋhyaŋᵒiniṣṭi,sāmpuniŋᵒulaḥ,meḥdhawuḥpatgu
manti.0.82.hanarākṣasikrurabhiṣamagalak·,sikālikāranyeki,yametnāramaṅśa,kotusderatyaduŕgga,krurasyaŋnyaᵒasalit·,ra
[38 38A]
mbutnyawrutan·,socanyakadiᵒaghni.0.84.ᵒaṅrikcagikikantĕkaṅamaḥᵒamaḥ,hekoŋmānuṣaᵒiki,tikāṣṭakaluśa,maṅkewĕkasthajiwa,tadhahĕ
niraŋbherawi,raḥmwalinaṅgaŋ,nulijinambakagĕlis·.85.mĕnĕŋsirapinuṇdhut·deniŋkālika,prāptijāĕŋśribherawī,sirāṅrikaṅucap·,bhiṣamacĕpakcĕ
pak·,kālikamereneᵒagĕlis·,mapolihamwa,sikālikakahu-ri.86.jöŋtalampakaniraholiḥmānuṣa,sidḍājñabhaṭarī,ᵒikyāgĕ-
listarima,maṅkāturekālika,ᵒumimbasirabhaṭārī,maraheŋnataŕ,,tinonrupanyāpĕkik·.0.87.sajñanirapukuluntadhahĕniṅwaŋ,mara [ 39 ][38 38B]
38.
nsidḍāgĕlismatin·,mwaŋrāmareha,saŋwushumoriŋdewa,maṅkaliṅirabhaṭārī,sirāṅucap·,wuwusirāmanis·.0.88.hesaṅhaskarakuwruḥryabhima
tanta,wastusidḍakapaṅgiḥ,pr̥ĕnaḥnibapanta,hanatekipaṇḍita,mpusĕkaŕnamanyeŋbhūmi,yatotañanta,māŕggantasidḍamaṅgiḥ.0.89.kālikako-
muwaḥᵒatĕr̥ndeneṅgal·,nulilumampahagĕlis·,prapteŋśiwapadma,maṇḍalameḥrahiṇa,ᵒagĕlislumampahanuli,tĕkeŋrahiṇa,praptejāĕŋma
yati.0.90.ᵒinaturakĕnsasolaḥbhawanira,saᵒujariŋhyaŋwidhi,tijabhagyabapa,dharanluṅhākiṅwaŋ,mar̥kiŋkakintaᵒiki,sirampusĕ-
[39 39A]
kaŕ,bapaṅkusirateki.0.91.sāmpunpraptampuhawusadharanĕ-mbaḥ,wruḥritatwaniŋbhakti,niramakawitan·,ginuṅsuŋdeniŋsmita,saŕjjawar̥-
sĕpamanis·,saŋhyaŋsinĕmbaḥ,namaśiwayamami.0.92.mereneyapar̥ŋpar̥kĕnlaniṅwaŋ,parankaŕyyantaprapti,diṅaŕyyanmasiṅwaŋ,mpuhawusiramojaŕ,jina
jaŕkramanyaṅūni,sāmpunwinĕdhāŕṣa,liṅirabhaṭārī.0.93.saṅha-skaraᵒumatuŕsahāwotsĕkaŕ,yanyogyatulusasiḥ,saŋśrīdwijeśwara,po-
trakasaŋswijendra,kinendenirabhaṭārī,mintawacaṇa,maŕggaṅkwasidḍeŋkapti.0.94.yansidḍawruḥristhananirasaŋliṇa,saᵒiṣṭiriŋhati,- [ 40 ][39 39B]
39.
maṅkewarājñaṇa,padukadwijeśwara,yadyankwapiŋsaptadadi,ndatankapalaŋ,bhaktiŋkwahĕl̥mmaliḥ.0.95.hĕl̥mṭwaḥyadyanpiŋsahaśrañjanma,maṅkā
tuŕnyamĕlasasiḥ,wĕtuniŋwacaṇa,ᵒamĕladmaṇikiŋcitta,dadimĕnĕŋsaŋmahar̥ṣi,rumaṣaraṣa,saliṅirabhaṭārī.0.96.wĕkasansumahuŕṅkeṅke-
par̥kana,saŋsaṅhaskaralaki,saliṅirasaŋhyaŋ,bherawiriputuŋkwa,ṅwaŋwinĕkasiralaki,ᵒatudhuhiŋmaŕgga,niramaṅgiḥsaŋmati.0.97.ᵒikigĕlar̥ni
rariŋwĕṅikāla,sārisāriᵒiniṣṭi,yariŋsaptawulan·,yansidḍasi-rasaha,sakiŋkuruṅantalaki,yansidḍamĕsat·,hanahawanpinaṅgiḥ.0.
[40 40A]
98.ᵒakirisal̥ṅisarathāwiyaŕ,sanamwansārisāri,sisinyakuśūma,tinanĕmaṇḍapaṇḍap·,prasamasamāsarī,rurūsĕkaŕnya,gaṇḍanyamriksu
mirit·.0.99.ᵒanuṅkapiŋmālayakitataḥmbayan·,kapiŋrwantaᵒamaṅgiḥ,suktimanharanya,piŋtigariwr̥ĕkṣawan·,piŋpatimawankapaṅgiḥkapiŋ-
limanya,riŋhemakutagiri.0.100.riŋniṇḍanakapiŋnĕmnyatinapak·,riŋsaptamerugiri,maṅkanalinakwan·,ᵒakweḥbhayulinakwan·,ᵒakweḥ
dūŕgganyapinaṅgiḥ,ᵒakweḥṅawara,padhatanasuŋmaŕggi.0.101.yantansinuṅanbhūkt·,satiṇḍanya,yatatanaweḥmaŕggi,maŕgganiŋsajagata [ 41 ][40 40B]
40.
,siŋmatiyataṅgawa,tĕwasikaŋwwaŋᵒakĕmit·,pintulenmaŕgga,maŕgga-nyāsuŋmaŕggi.0.102,potrakaniṅsunbapasaŋsaṅhaskara,kakintāsuŋ
teki,maṇik:hastagiṇa,siŋsiptariryahana,wawantabapalumaris·,hĕl̥m·yansidḍa,dentakayojaŕṅūni.0.103.tinarimeŋtaṅa-
ndesaŋsaṅhaskara,mawĕtwakadiśaśiḥ,rūpanyabhaśwara,mukṣekarathala,liŋṅirampusakaŕkaki,saŋsaṅhaskara,muliḥpotrakamami.0.104.ᵒa
mitsirampuhawupar̥ŋᵒanĕmbaḥ,wuspadhapadhaprapti,tĕkeŋgr̥ĕhanira,sirasaŋsaṅhaskara,tanluyeŋwĕṅyasamādhi,sidḍaniṅulaḥ,nepatūtkalako
[41 41A]
ni.0.105.ᵒaṅaloŕhanamaŕggabĕnĕŋᵒawyaŋ,kayukayunyāṅhibi,padhapadhakĕmbaŋ,tinūt·desaṅhaskara,ᵒadoḥdeniralumaris·,prapti-
malaya,giridūŕggamaṅr̥ĕsi.0.106.juraŋluṅkaluṅkasukĕtnyabhiṣama,burwanyanrumaris·,ᵒakweḥyanpiraŋyutta,gumaruḥᵒabhyuranpadha,riduŕgga-
manikaŋmaŕggi,nulikaduṅkap·,ᵒikaŋsuktimangiri.0.107.ritagaltĕgalnyakweḥyapiraŋyutta,wwaŋrarerareᵒalit·,padhamaṅkulawa,kūŕwakiŋ-
tanpamaṅan·,rambutnyaᵒabhaŋmurintik·,tankahananmintaŕ,tuŕnyabhūḥkakankeri.0.108.makarakĕtwĕtisnyacĕloŋmatanya,ṅhiŋwaluŋlawa [ 42 ][41 41B]
41.
kkulit·,ṅaririntiḥtaṅisnya,ᵒakuṣakuṣekuṣel̥maḥ,luḥnyadrawahumismili,yatapinaṅan·,wetniŋwalakaŋtansipi.0.109.kadiwinĕladtwasnira
saṅhaskara,padhasinuṅanbhūkti,sakĕpĕlwinatran·,mamaṅanpadhalara,hotgulunyapadhanaṅis·,wetnyālama,tatanpanĕmwaŋbhūkti.0.110.ᵒa
liwatsirerikahanatatĕgal·,kweḥkayunyātitib·,ᵒal̥ṅistanpapāŋ,wanparonpinanasan·,denikaŋsūŕyyamanasi,riŋsuŋsuŋragas·,panĕ
laḥkyakakwati.0.111.ᵒaṅidulhanamaŕggaᵒalwātisobha,rathalal̥ḥhal̥ṅis·,lawukweḥnikaŋpreta,yanpirapiraŋyutta,lanaŋwdonanū
[42 42A]
tmaŕggi,padharampakan·,ᵒagwāgyanlakunyāgĕlis·.0.113.gumuruḥᵒabhyuranpadhaśighraśaghran·,lakulakuliŋnyeki,kaŋᵒumuṅgwiŋᵒuntat·,ma
ṅāĕsaŋsaṅhaskara,mulatiŋᵒātmalumaris·,ᵒañatuŕdeśa,ᵒiyukĕtitanhĕnti.0.113.muṅgwiŋbalebhaŋsirasaŋcitragupta,pinar̥ksirāliṅgiḥ
,ᵒatuduhiŋᵒātma,pansirāṅuniṅha,surātiŋsakāladadi,siratumitaḥ,lakunyāsiŋprapti.0.114.sirapañarikan·rowaŋnyāṅucap·,
sikālaguptaprapti,liŋnyaᵒatatanya,pitraparankokitasaŋ,saṅhaskaranawuri,māŕmarāṅucap·,tanpitraᵒiṅsuniki.0.115.sakiŋ- [ 43 ][42 42B]
42.
toyapadaharansaṅhaskara,ᵒiṅsunluṅhaṅulati,sthananiŋyayarenaŋsiraᵒumuṅgwiŋśwaŕggan·,riŋwruhantasiraṅūni,riŋmādhyapada,haranraturātbhūmi
.0.116.kālaguptāṅliŋhesaṅhaskara,tijabhagyakoprapti,saŋtoyapada,pamar̥kkitaheṅgal·,riśrīcitraguptaneki,kitāwaraḥriswakaŕ
yyantaprapti.0.117.praptapar̥ŋsaṅhaskarasirānĕmbaḥ,tinañansiraᵒaṅliŋ,ᵒawarahiŋkaŕyyaśricitraguptaṅucap·,hekālaguptalumaris·
,ᵒatĕriŋhawan·,nulilumampahagĕlis·.0.118.ᵒaṅeta-nlumarisritĕgalawyaŕ,sikālaguptaᵒaṅliŋ,hesaŋsaṅhaskara,riwruhantada
[43 43A]
kliyat·,kaŋpriŋsukĕtnyahaṅr̥ĕsi,yapirapiraŋ,kayojaṇanyatitib·.husuṅaniŋsawaŋriŋmānuṣaloka,ᵒikepaṇḍanaṅr̥ĕsisawa,
yadadipaṇḍanañjraḥ,ᵒikupunaŋwaitariṇī,tahiniŋsawa,ᵒabo-latĕkasaṅhit·.0.;howatsarerikaritĕpiniŋhawan·,dadyata
siramaṅgiḥ,pitharālara,kurwakiŋtanpamaṅan·,maṅlaḥritĕpiniŋmaŕggi,saŋsaṅhaskara,maŕmmawĕlasaniṅali.121.luhirādr̥ĕsmĕtumāŕmarā
ṅucap·,hesaŋpitharātaṅi,syapataṅaranta,saŋpitharaᵒaṅĕbaŋhĕbaŋ,nulisirātaṅi,liṅirasyapapraptatañarikami.0.122.ᵒi- [ 44 ][43 43B]
43.
ṅsunpapāsaṅśaraᵒanahanlara,saŋᵒaṇdhyanharanmami,sirasyapataña,saŋsaṅhaskarāṅucap·,sakiŋtoyapadamami,ᵒatmajanira,ratuhuranrātbhū
mi.0.123.ᵒiṅsunluṅhaṅulatiristhananira,nĕkakĕnsajisaji,rijāĕŋrāmareṇa,saŋᵒaṇdhyansirāṅucap·,hesaŋsaṅhaskarakaki,l̥wu-
daŕmmika,ᵒulaḥtasadhubudḍi.0.124.wruḥritatwaniŋdadibhaktīŋkawitat·,manuwaleŋhutaŋsiḥ,hulusaṅhaskara,hanatānakiṅwaŋ,tanwawar̥ṅāĕhe
mami,ᵒanahĕnlara,saŋsaṅhaskaralaki.0.125.dentulussiḥsirāmr̥ĕttanipapā,saṅśarakadikami,sadḍānahĕnlara,saŋsaṅhaskarāṅucap·-
[44 44A]
hebapasaŋᵒaṇdhyankami,ᵒasihesira,sinuŋsĕgāriŋpiriŋ.0.126.dyaskamaligiwinatraniṅaturan·,sukahaŋᵒaṇdhyanmari,sirānahĕnlara,lu
ṅhasaŋsaṅhaskara,ᵒaṅetansiralumaris·,sikālagupta,par̥ŋnulyamaṅgiḥ.0.127.babahansaṅhatuṅgubabahan·,tatanpasuŋlumaris·,
riŋsaŋsaṅhaskara,yantansinuŋsajinya,winehanyāsuŋmaŕggi,winĕṅanlawaŋ,saŋdorakālahaṅliŋ.0.128.hekālagūptasapaᵒikurowaŋmwa,
sikālagūptahaṅliŋ,haransaṅhaskara,saŋdorakālāṅucap·,ᵒiḥparangaweprapti,saŋsaṅhaskara,māŕmarāmatuŕharis·.0.129.pukuluni [ 45 ][44 44B]
44.
ṅsunluṅhamaraheŋśwaŕgga,lakuŋkwāṅulati,sthananiŋkawitan·,dentulusasiḥtatuwan·,tudhuhĕnkaŋmaŕggihĕṇḍi,marahiŋśwaŕgga,marānsidḍāmaṅgi.0
130.saŋdorakālāṅucap·hesaṅhaskara,dhaŕmmakasadhubudḍi,kamirowaṅanta,nulipar̥ŋlumampaḥ,ᵒaṅaloŕlakunyanuli,siraᵒaṅetan·
,tanparaŕyyanlumaris·.0.131.riŋpĕkĕntunawwaŋhuwusliniwatan·,ᵒakweḥpāpakapaṅgiḥ,padhānahĕnlara,ᵒabyuransaparanya,lwiŕgĕr̥ḥswa
raniŋtaṅis·,tankahananwĕlas·,yamabalaṅalarani.0.132.riŋyaśapaṅariŋhariṅanaraŕrwiŋyyan·,saŋdorakālāṅliŋ,hesaŋsaṅhaska
[45 45A]
ra,lakakitamaṅetan·,tūtĕntaŋmaŕggalumaris·,ᵒikudakliyat·,caṇḍibĕntaŕᵒaṅrawit·.0.133.ghopurahalunalunrāmyātiśobha,śobhitaka
diŋtulis·,ᵒaradyoᵒamatha,tataniŋcatuspatha,ᵒakilamayaᵒal̥ṅis·,laṅĕḥᵒaratha,sinaprawansārisāri.0.134.kakipaṭuksaŋᵒakahyaṅanpunika,lakuki
talumaris·,luṅhasaṅhaskara,tĕketĕpiniŋkūṭa,tanwineḥsiralumaris·,deniŋᵒatuṅgwa,pintwamalakusaji.mĕnĕŋsiraᵒaṅajiᵒajisakṣaṇa,mĕtutaŋsajisa
ji,sathatumaruṇa,ᵒiwaklanhiwat·śwetha,twakriŋpucuŋndatankari,barwaŋci-pakan·,tinaṅgapanlumaris·.0.136.praptiŋcatuspatharihĕbnikaŋgrodha [ 46 ][45 45B]
45.
kakipaṭukkapaṅgiḥ,siraᵒatatanya,sakeŋhĕṇḍiḥpokita,haraŋkaŋwoŋmareriki,saŋsaṅhaskara,sumahuŕliŋṅirāris·.0.137.sakiŋtoyapadahara
nsaṅhaskara,pukulunsyagateki,ᵒapuṣpathanira,kakipaṭuk:haṅucap·,hiwruhantamṣakuᵒiki,ṅūnīŋᵒaṭita,ripūŕwwakr̥ĕteŋbhūmi.0.∅138.hanasi
raᵒadyaniŋdeśadr̥ĕdḍa,nanapusārisāri,rihĕnuniŋdeśa,ᵒamahayu-wratmāya,wwatsiŋᵒaṅriwĕdiwĕtis·,yatasinapwan·,tahiniŋkĕbosapi.0.13
9.tr̥ĕṇalaṭātarūdinahutwinatran·,sinapwansārisāri,sirakiŋkentaŕ,kelideniŋwalahaŕ,riŋgagghāmaṣāṅriwĕdi,yatasinapwan·,hĕnunya
[46 46A]
padharadin·.0.140.lenpūṇya∅dhaṇasiŋwwaŋneḥᵒamaṅan·,dinu-luraniŋbudḍilīla,l̥geŋmanaḥ,siŋpamintaniŋpara,tatantinĕṅĕtdemami,ᵒawĕla-
skumulat·,riŋwwaŋlarakasihasiḥ.141.sambegapwabhaṭararipolahiṅwaŋ,panr̥ĕṇahireriki,ᵒaṅunaṅhehawan·,ᵒumuṅgwiŋsuruweyan·,kakipaṭuk:ha
ranmami,hesaṅhaskara,parāŕthadhaŕmmeŋbudḍi.0.142.ᵒikitriśūlaᵒiṅsunasuṅiŋsira,tĕkanantalumaris·,kalambhidawalaŋśuka,yekikawaca-
n·,potrakayekipaṅasiḥ.0.ᵒirahyaŋdhaŕmma,rikakintariṅūni.0.143.sāmpuntinaṅgapantumulilumampaḥ,kakipaṭukrimihin·,prapteŋ [ 47 ][46 46B]
46.
hayatana,sthanasāmpunkawuntan·,ᵒakweḥkaŋpāpakapaṅgiḥ,tanwinaŕ-ṇnanan·,l̥paslakunirāgĕlis·.0.144.kakipaṭukaṅliŋhesaŋsaṅhaskara
,ᵒaraŕyyansireriki,ṅwaŋmaraheŋsira,ᵒikikaŋmāŕggasaṅha,padhapadhalwanyaradin·,ᵒikaŋloŕkulwan·,putralayaraniyeki.0.145.dadalaniŋ
wwaŋmatiyananakanak·,kaŋmaṅulwandalaniŋ,striyasudukśarīra,ᵒikukaŋkidulkulwan·,dalaniŋwwaŋsalaḥpati,kaŋkidulwetan·,wwaŋmātyalabĕḥpasiŕ.
0.146.kaŋloŕwetandalaniŋtaruṇalaya,ᵒikaŋjajakamati,kamaṅaloŕmuwaḥ,maŕggabĕnĕŕᵒawayaŕ,dalaniŋwwaŋdhiwĕdhi,matīra∅ṇa-
[47 47A]
ṅga,ᵒumuṅsiriyamaṇi.0.147.ᵒikaŋmaṅiduldalanikaŋstrirarā,ᵒajatinūtlumaris·,kaŋmāŕgganiŋpāpa,ᵒikikaŋmāŕggasūṇya,sirarālumutnaputi,
tinūtaṅūŕdḍa,riŋsaptamerugiri.0.148.tinūtdesaŋsaṅhaskaranuṅganuṅgal·,wuslumiyatlumaris·,sirariŋwwatgoṅgaŋ,saŋdewaṅgaṇamapag·,saŋsaṅha
skarasirāṅliŋ,hyaŋparansira,denwaraḥsatoraṣi·149.saŋdewaṅgaṇāṅliŋhesaŋsaṅhaskarawruḥṅwaŋri,dontapraptipapanibapatatanwruhiŋ∅,hi-
lahila,riŋyamalayawulati,saŋsaṅhaskara,māŕmarāmatuŕharis·.0.150.maṅkanapukulbapaniṅsunpāpa,maṅkeṅsunaṅantyani,dinaṇḍariŋ [ 48 ][47 47B]
47.
gadha,sinulariŋcuriga,dekiṅkarāṅlarani,sunaṅgantyana,kĕlanriŋsapta-weci.0.151.jĕṅĕŕsaŋdewaṅgaṇasirāṅucap·,hesaṅhakaralaki,dhara
nsiraluṅha,mar̥kasaŋhyaŋdhaŕmmiyama,ᵒanulisiralumaris·,śighreŋhawan·,prāptijāĕŋyamapati.0.152.ᵒaktyantarāmwāl̥piyamalaya,kweḥpakwanati
tib·,padhātibhaśwara,pūŕwwapūŕbwiŋpaṅaṣṭriyan·,kweḥtaŋyamabalanaṅki-l·,muṅgwiŋwataṅan·,hyaŋprettarājāliṅgiḥ.0.153.dhyamsaŋkwehiŋmar̥ka
ndensaŋdewaṅghaṇa,lansaṅhaskaraprapti,ndantyaŋyamāṅucap·,ceḥᵒaḥᵒaḥᵒaḥdiṅaŕyyan·,dewaṅghaṇasiraprapti,saparowaṅta,saŋdewaṅghaṇāṅliŋ.
[48 48A]
0.154.sakiŋtoyapadaṅansaṅhaskara,punpraptaṅulati,punaŋrāmareṇa,saŋrātbhūminamanya,byaŋprettarājasirāṅliŋ,ṅūniriŋkawaḥ,ma
ṅketanhaneriki.0.155.wushĕntidenyānahĕnpāhowakaŕmma,maṅkeriŋriŋśwaŕggayukti,phalaniŋsudhaŕmma,saŋsaṅhaskarānĕmbaḥ,ᵒarorwanujaramanis·,
paṭikbhaṭāra,ᵒamintasiḥhyaŋmami.0.156.maransidḍamar̥krijāĕŋkawitan·,ndyaŋdalantatĕnmami,saŋhyaŋyamāṅucap·,hesurātmāgĕlisuṇḍaŋ
,sipuṣowakātĕreᵒiki,nulilumampaḥ,ᵒanulisāmpunprapti.0.157.saŋhyaŋprettarājaṅliŋhepuṣpaka,dakluṅhamaṅkeᵒagĕlis·,ᵒatĕr̥niŋ [ 49 ][48 48B]
48.
śwaŕgga,punsaṅhaskaraluṅha,ᵒaṅulatibapanyeki,saŋpakṣirāja,hatuŕnyāmisiṅgiḥ.0.158.saŕjjawāṅucap·hesaŋsaṅhaskara,ṅoŋᵒamalakubhū
kti,marakagĕlislumampaḥ,saŋsaṅhaskarāṅucap·,hesaŋpakṣirājasiṅgiḥ,paransajinta,saŋpakṣarājāṅliŋ.0.159.dakwaraḥkitasajimamide
nemal·.brasadananlawangĕriḥ,rumahanrowaŋnya,lawelanpiraksatak·,kalapatuṅgaltankari,roroᵒantiga,tapesĕkultankari.0.160.
katipatlĕpĕtkalawanbantalpapat·,tĕbuhir̥ŋtankari,lanjahesarimpaŋ,suruḥᵒapinroŋdaśa,cuŋbaḥkarorowaŋnyeki,pisaŋwaraṅan·,
[49 49A]
sataṅkĕp·denabr̥ĕsiḥ.0.161.tal̥ssawijilawandodotsaliraŋ,gulasataṅkĕpmaliḥ,langĕṇḍaŋcacaṅgaḥ,twakroŋpucuŋdenpūŕṇna,bwaŋpiṅhetuṅgalwi
ṅśati,lawancaṇḍaṇa,maṅkanasajimami.0.162.mĕnĕŋsirasaṅhaskarāṅekacitta,mĕtutaŋsajisakiŋ,maṇik:hastagiṇa,liṅirasaṅhaskara,hepakṣarā
jaᵒiki,sajitarima,tinaṅgapantumuli.0.163.tuṣṭasaŋpakṣirājanĕhĕraṅucap·,saŋsaṅhaskaralaki,l̥wusukaniṅwaŋ,mamaṅanwinar̥gan·,dara-
nlumakudenagĕlis·,saŋsaṅhaskara,saŋdewaṅghaṇaᵒamit·.0.164.nulimuṅgaḥripunukikaŋwimana,māĕṅ·∅ŋ∅ŋwagalakunyāgĕlis·,mlatukiṅambara [ 50 ][49 49B]
49.
lwiŕpaŕbwatamaṅlayaŋ,ᵒambaramāŕggaᵒinuṅsi,wuskaliwatan·,riŋsūŕyyalokaprapti.0.165.mwahaṅūŕdḍalakunikaŋwimaṇa,riŋśomalayaprapti,
sāmpunkaliwatan·,tĕkariŋsaṇḍiyogga,gr̥ĕhaniŋnakṣatraprapti,riŋgr̥ĕ-haghaṇa,riŋᵒabhyantaraprapti.0.166.katontikaŋśwaŕggapadaprabhaśwara,saŋde
waṅghaṇaṅliŋ,hesaŋsaṅhaskara,ᵒikikaŋmāŕggasaṅha,ᵒikaŋmaṅĕtanumuṅsi,-ᵒiśwaraloka,l̥wiḥsukapinaṅgiḥ.0.167.ᵒulihanirasaŋśūrāsareŋbrata
,ᵒikaŋmaṅaloŕteki,mariŋwiṣṇuloka,ᵒulihanaŋwwaŋśūra,sareŋraṇamatīŋjuris·,ᵒikaŋpaścama,ribḍalokateki.0.168.ᵒulihanira
[50 50A]
saŋkr̥ĕttayaśeŋjagat·,ᵒapūṇyadhaṇakitti,tanpaṅemandrawya,ᵒikaŋmaṅidulmuwaḥ,riŋbrāhmaloka∅ŋᵒinuṅsi,ᵒulihanira,saŋwatĕkpūjateki.0
.169.ᵒikiŋmaŕggadumunuŋmariŋᵒaiŕ∅ṣaṇya,riŋśambhulokateki,ᵒulihaniŋpara,saŋwusamitrayajña,saŋsidḍananĕmsoŋmaliḥ,mariŋᵒaghneya,riŋmahe
śwarabhūmi.0.170.ᵒulihanirasaŋtaruṇabasaja,kalawanrarā-suci,padhamuktīŋśwaŕgga,makakĕmbaṅiŋkendra,kunaṅiŋneritimaliḥ,riŋrudra
loka,paransaŋlageŋpatti.0.171.satyariṅujaŕśūrarireŋlakṣaṇa,ᵒikiŋwahyabhyamaliḥ,riŋśaṅkaraloka,ᵒulihaniŋdhyaḥpatibrata,ᵒa [ 51 ][50 50B]
50.
stitiriŋswamisawami,saŋsatya,tatanpamaliḥᵒistri.0.172.ᵒi-kaŋwiśwamaŕggamariŋśiwapada,ᵒulihaniŋsaŋr̥ṣi,sitĕguhiŋbrata,tatasriŋwedhama
ntra,riparokniŋcittabudḍi,saŋsidḍahusman·,saŋsāmpunsidḍalicin·.0.173.hanaśwaŕggamaṅlambumuṅgwiŋloŕwetan·,kahyaṅanirahyaŋśrī,ᵒulihansaŋl̥ga,
laghawatĕkeŋcitta,maṅgasiratanpambhukti,yanhanaminta,mwaŋᵒasiḥriŋᵒati-ti.ᵒikaŋśwaŕggamaṅlambuŋriŋkidulwetan·,riŋsmaralayateki,ᵒulihansaŋsatyabhyaśa,la
ṅgĕṅiŋᵒulahabantĕn·,bantĕntanwaŕṣiḥᵒasaji,ᵒasajisipat·,l̥ṅöburātlansūri.0.175.pahesansĕdhaḥwoḥlawanpisaŋkĕmbaŋ,saŋwusañaraswati,
[51 51A]
saŋᵒabratakĕmbaŋ,ᵒañĕdhĕptanpaṅinaŋ,ᵒikusaŋtĕkaᵒumuṅsi,riŋsmaraloka,l̥wiḥsukapinaṅgiḥ.0.176.ᵒikaŋśwaŕggamaṅlambuŋmuṅgwiŋloŕkulon·,kahya
ṅanirasirasaŋhyaŋweśrawaṇa,ᵒantyantariŋbhaśwara,ᵒulihansaŋdhaŕmmeŋbudḍi,ᵒadhaṇapatra,luŋluṅangaganhuwi.0.178.mwaŋratnamasmaṇipirakmibhaṇanan·,sirasi
dḍaᵒumuṅsi,mariŋweśrawaṇa,bhawanamūktisuka,mwaḥhanaśwaŕggal̥wiḥ,ᵒumuṅgwiŋtĕṅaḥ,bhaśwarasārisāri.0.179.riŋśiwapadhaᵒulihaniŋmalaṇḍaŋdhaŕmmepṭa [ 52 ][51 51B]
51.
sadhubudḍi,ᵒawĕlasiŋᵒahutaŋ,sambhegariŋdaridra,ᵒasiḥdudūgaheŋhati,siramaṅka,riŋśiwalokaṅūni.0.180.riŋhūŕdḍaniŋśiwalokahanaśwaŕ
ggan·,riŋsadḍaśiwabhūmi,ᵒulihaniŋbrata,saŋsidḍatĕguhiŋdhaŕmma,ᵒabrataᵒambolotmaṅsi,riŋsadḍaśiwa,lokasiraᵒastiti.0.181.riluhuriŋ-
sadḍaśiwahanaśwaŕggan·,rahiṇasadeiudḍaŋbhūmi,saŋhyaŋsūŕyyacandra,ta-nsuruptatanpaŋlwaŋ,riŋgurulokaᵒulihanirasaŋjitendriyasaŋwruhiŋᵒaji.0.18
2.hanaśwaŕggamuṅgwiŋsoriŋbrāhmapada,riŋtambilokabhūmi,ka∅ŋhyaṅanhyaŋkāla,ᵒulihaniŋᵒañjagal·,ᵒantyanambadhĕlumuṅsi,riŋkālaloka,ya-
[52 52A]
nsadhudhaŕmmaṇidḍi.0.183.riŋsoŕnyamwaḥhanatapunaŋśwaŕggan·,riŋśwaŕggapadateki,ramyakonaṅunaŋ,bhaśwarāṅulapulap·,hyaŋpuluŋsirakakyati,saŋ
ᵒakahyaṅan·,riŋśwaŕggapadateki.0.184.ᵒulihaniŋsaṅgiŋᵒaṅlukis·yanḍaŕmma,saŋwwaŋᵒañoṅket·,maliḥriŋsoŕhana,śwaŕgganharanriŋtr̥ĕpti,pada
hyaŋkālakr̥ĕpaᵒastiti,saṅakahyaṅanriŋtr̥ĕptipadabhūmi.0.185.ᵒulihaniŋsaŋwwaŋwruhiŋjalagr̥ĕha,lan·wwaŋᵒapaṇḍewĕsi,lawanapaṇdhyamas·,
yanpadhadhaŕmma,ᵒikukapadhaᵒumuṅsi,riŋtr̥ĕptipada,padhasukakabhukti.0.186.maṅkanawarahirasaŋdewaṅghaṇa,saŋsaṅhaskaraᵒaṅliŋ,hesaŋ- [ 53 ][52 52B]
52.
pakṣirāja,dentulussiḥteriṅwaŋ,daranlumakudenagĕlis·,muṅsiriŋśwaŕgga,mayalakuntateki.0.187.megaśacamāĕŕᵒumlĕṭukmariŋgagaṇa,ka
tontaŋśwaŕggakadi,taniŋrātrinasan·,wusprapteŋśiwapada,riŋśwaŕggamaya,kapaṅgiḥ,kawitanira,rigr̥ĕhahemawati.0.188.ᵒantyantabhaśwarahal̥pikaŋ
weśma,nawārātnamasadhi,ᵒatĕpnyalumarap·,tawiŋnyacandrakaṇṭa,lu-ṅsiŕpral̥mbabaŋwilis·,kweḥsuraṅgaṇa,tāpsaripadhanaṅkil·,189.sadhara
talaṅkupsirasaŋsaṅhaskara,saŋrātbhūmisirāṅliŋ,ᵒapakiṅsunbapa,ᵒantyantasudhaŕmmika,bhaktintatĕl̥bemami,maŕmawatĕk·,hyaŋpadhawĕlasasuŋmaŕggi.
[53 53A]
0.190.sidḍakaptintatĕkaristhananiŋṅwaŋ,l̥wusukaŋkuteki,ritĕkantatuwan·,wetniŋkasaŕbwajñana,haneᵒanakiṅsunlaki,muliḥmasiṅwaŋ,panta
nmaṣaniŕmati.0.191.hĕl̥mritĕkaniŋsamayaniŋpĕjaḥ,tanuruŋsirateki,par̥ŋlawaniṅwaŋ,maṅkaliṅiramĕkas·,mĕkasisimpĕniŋhati,saŋsaṅhaska
ra,ᵒamitnulilumaris·.0.192.mantukmariŋmadhyapadasiramuwaḥ,sumurupsiramaliḥ,riŋkuruṅanira,ᵒawasriŋjagrapada,cittanirandatanaṣṭiti,
riŋtūŕyyapada,pagĕḥsirariŋbhūmi.0.pupuḥsinom·.1.guwantipunaŋdwapara,yugganiŋtretawushĕnti,giliriŋyuggasayugga,saŋsahadewaṅū- [ 54 ][53 53B]
53.
tpati,sirāmiṇḍebhūmi,riŋmadhyapadatumurun·,par̥ŋlandewasūra,padharahayubhūmi,wiwekawruḥ,risaṇḍiniŋkirakira.0.2.padhaᵒami
wekamantra,batuŕlantamaninatik·,ᵒamriḥrisiddhyaniŋmantra,ᵒaṇḍewaśrayāṅkĕnwĕṅi,mariŋpadhuniŋnadi,riŋkahyaŋkahyaṅancuṅkub·,hanamuṅsyasĕmasana
,hanaripatriniŋmaŕggi,hanamuṅsi,ᵒumuṅguḥriŋcatuspatha.0.3.ᵒumuṅsiriŋpabajaṅan·,hanamariŋwlahiŋnadhi,padhaśūrasareŋᵒulaḥ,ᵒamriḥri-
cayaniŋᵒaji,batuŕtamaniniṣṭi,risimpĕniŋkūtamuṅguḥ,saŋhyaŋriŋśastottama,rikaṇṭaniŋpadmasārī,pinintanugrahariŋsiddhyaniŋmantra.0
[54 54A]
.4.kawḍiwḍiniŋduratmaka,siŋkruratanwani,miṅkusrar̥msiŋlaṅgaṇa,matitanmasaniŋmati,bhajrawiṣaṅanini,siŋlaṅghaṇayatinĕmpuḥ,deniŋcaya
niŋmantra,niraŋbahumantrasidḍi,sidḍakawĕdhi,wĕdhiniŋkṣamakṣama.0.5.padharahayusuśīla,polaḥᵒikaŋwwaŋma∅ŋbhūmi,ᵒupekṣasadhuparāŕwa,pra
jñawidagḍariŋᵒaji,wruḥriŋtatwaniŋdadi,wruhabapawruhaᵒibu,padhawruhanakanak·,ᵒasiḥpadhasilihasiḥ,padhawĕruḥ,riŋkaliṅaniŋdadijanma
.0.6.padhasudr̥ĕdḍariŋtuwan·,padhabhaktirisaŋr̥ṣi,mintawanarakiŋdhaŕmma,ᵒaśripolahiŋsabhūmi,padhanamtami∅ŋ∅ŋbudḍi,waḥsukawiŕyyali [ 55 ][54 54B]
54.
nuhuŋ,bhūṣaṇadhyakinahot·,hegariŋbudḍilinĕwiḥ,ᵒanamtami,ramyaniŋtadhatadhahan·.0.7.padhaluputiŋmasratna,kañcaṇawastralinĕwiḥ
,padhabhaktiriŋkahyaṅan·,rahayupolahiŋbhūmi,kunaŋsaŋᵒadhimantri,kṣatriyawaḥwiŕyyanulus·,padhaᵒamuktisuka,polaḥᵒikaŋwwaŋsabhūmi,ᵒika-
ṅaṅkara,wiŕyyabhumyanicitta.0.8.pamatĕknikaŋdwapara,meḥtĕkagiliriŋkāli,ᵒulaḥpūŕwwaᵒamirudḍa,praŋniŋdewasuraṅūni,kawatiŋcittawr̥ĕdḍi,mo
moᵒaṅkarasumaput·,padhaᵒawiŕyyawiŕyyan·,ratupadharatuᵒagrit·,ᵒasiŋkasoŕ,prabhawalaḥrinĕbutiŋpraŋ.0.sakaraṇaniŋwibhawa,tanketuŋmitra
[55 55A]
patyani,buyaŕrahayuniŋjagat·,yatnasaŋparabhūpati,tanluyadinalatri.ᵒamriḥricidraniŋripu,padhamahayubala,ᵒuminakiparamantri,yapṭapadhaniraritĕ
kaniŋbhaya.0.10.padhaᵒanamtamibala,winehansukaniŋhati,kaŋwadwapamiṅgiŋprapta,siŋtĕkahadhalinĕwiḥ,wineḥwastralanpipis·,ᵒaguṅalitdĕmaki
pun·,rinowaŋṅiranadhaḥ,taniṅemansĕkulariḥ,ᵒiwakdrawina,ᵒikaŋbalaᵒiṅeman·.0.11.riwĕdhinirayanposa,ritĕkapanasiŋhari,maṅkapraya
saŋwiweka,wĕdhikaciŕyyanawĕdhi,maŕmmanirāmriḥsaṇḍi,bhumyaniŋnayali-nuhuŋ,sukaniŋwwaŋsajagat·,linocittasārasāra,sukasirapĕjaḥrinubuṅiŋba [ 56 ][55 55B]
55.
la.0.12.kadiwahiŋmaggawaṣa,luḥniŋstriwaluniŋmati,wetniŋśūrarareŋlawan·,l̥wiḥpinujiniŋbhūmi,yanalaḥkasoriŋjurit·,matikapĕkaniŋka
hyun·,mulihiŋwiṣṇuloka,ᵒiṅayapiŋwidhyadharī,yantanpĕjaḥ,jayaᵒamuktikeśwaŕyyan·.0.13.maṅkapolahiŋpāŕthiwa,l̥wiḥkatĕkesaŋmantri,puṅga
waparakṣatriya,padhāmraḥswaṣṭaniŋbhūmi,sukaniŋwwaŋkaŋpinriḥ,tr̥ĕṣṇaniŋbalalinuhuŋ,tĕguhiŋpāsiḥsihan·,locittatansaḥᵒinaṭik·,tinuwaghaṇa,ra
ṣaniŋkamaṇḍaka.0.14.mwaŋsaliŋniŋnithipraya,ṣadguṇakatrapeŋhari,siŋniŕwiwekakasoran·,ᵒalaḥsadināṅĕmasi,desaŋratususaṇḍi,dhaṇa
[56 56A]
dhaŕmmaśūreṅahyun·,kinatoṅaniŋbala,siṅajñananirasidḍi,sidḍatineman·,deniŋbalacadhaya.0.15.pinakādhidewaniŋrā-
mūji,yadintinĕkaniŋparaŋmuka,tewĕḥsaṅamr̥ĕwi,yansiyeṇḍihini,ᵒawasjayanireŋripū,kālaṇṭakāṅiṇḍarāt·,lapāptiᵒamaṅanbhūmi,maṅkanabalanira-
pranośaŋlawan·.0.16.wwaŋdhaṇaśūrapuruṣa,kweḥwwaŋdūradeśāsiḥ,lwiŕhulunulunbasaja,ᵒasiḥdudugeŋjrohati,hatinyawusliniṇḍiḥ,deniŋwaḥdha
ṇaᵒinuguŋ,siŋpamintanyahana,siŋkatoniraᵒiniriŋ,maŕmmaniŋtananadoḥtananadūŕgga.0.17.sukĕtgawaratanana,hotpunaŋcatuŕjaladhi,ta [ 57 ][56 56B]
56.
nanawĕṅitanpas·,tissnanirahyaŋrawi,desaŋwidagḍeŋnithi,madhūraśr̥ĕṅgaḥraŋwuwus·,wruḥsumukaniŋjagat·,wwaŋwiŕyyadhaṇariŋbhūmi,lwiŕwwaṅiŋmagadenira
ᵒaweḥdhaṇa.0.18.dinananirataŋbala,lanaŋwadonpadhaprapti,mawatwatpadhasiŋtĕka,yatomarahakĕnbhaktinya,siŋhanariŋbhūmi,makapawulasira
wuḥ,padhakātuŕriŋtuwa,winal̥siŋbhogal̥wiḥ,l̥wusukanya,padhatr̥ĕptiᵒamaṅan·.0.19.tanlyanmakesyaniŋᵒujaŕ,pinujiniŋwwaŋsabhūmi,lanaŋwadonpa
dhāṅucap·,mujidhaṇaśrībhūpati,kaŋwoŋlanaŋliŋnyāris·,duḥᵒibuneᵒanakiṅsun·,yananaparaŋmukaᵒaṅlurug·,tuwanirekiᵒiṅsun·,ᵒamal̥ssiḥ
[57 57A]
hiraśrīnarendra.0.20.ᵒiṅsunpamukaniŋyudḍa,maransidḍāmatyani,ripū,kaŋśūrariŋraṇa,tĕṇḍasnyakaturiŋgusti,panuwaliŋhutaŋsiḥ,yanluwoj·śūraniŋmusuḥ
,ᵒiṅsunpĕjaḥhiŋraṇa,ᵒibunyānakiṅsunnini,sāmpunsira,ᵒalararikapatiniṅwaŋ.0.21.hanaᵒaṅucapiŋmitra,rowaŋnyasiḥsilihasiḥ,gositanya-
mujituwan·,kakakapanśrībhūpati,sirānakĕnjurit·,ᵒiṅsunpamuṅhariŋlaku,mamūkin·pabharatan·,sirarowaṅinsun·yayi,ᵒaniganigashuluriŋraṇasabha
.0.22.kadyadhyus·deniŋcuriga,kinĕmbuwandeniŋjurit·,śūrakol̥ṅĕnalaṅalaŋ,halaṅipamukiŋhari,sipisukaniŋhati,holiḥᵒamĕjahiripū, [ 58 ][57 57B]
57.
kaŋśūrasareŋraṇa,braṇaniŋᵒawakajurit·,rimariniŋyudhapinujiᵒi∅ŋṅheman·.0.23.maṅkanaᵒucapiŋpara,rinĕṅāĕśrībhūpati,l̥wiḥsukanireŋcitta
,ᵒaṅruṅuᵒujariŋbhūmi,dadyāmriḥcidrasaṇḍi,sūkṣmaniŋkriyawanaṅun·,gĕlar̥nireŋjagat·,siŋkĕnariŋkriyasaṇḍi,tanwunalaḥ,ᵒanuṅkulapalarasan·.0.24.
saŋratudhaŕmmaᵒupekṣa,satyadhaṇabhaktiwidhi,kinasihandeniŋjagat·,pinujideniŋparar̥ṣi,tĕguhiŋᵒulaḥyukti,harimbhawakaŋlinakun·,satyasireŋ,waca
ṇatanmitradrohikeŋhati,tanwuyaŕcchaṇasirariŋpitrapūja.0.25.mwaŋbhaktiŋdewasatata,pūṇyamantatĕguhiŋᵒaji,dhaŕmmaśaśaṇaparāŕtha,ᵒikuma
[58 58A]
wasjayeŋjurit·,maṅkakojariŋᵒaji,ratuśaśaṇaᵒumuṅgaḥ,lenwaṣaṇaniṅulaḥ,ratuniŕdhaṇapiranti,ᵒamanisawaṇdhuwaŕggalawanrowaŋ.0.26.-
gāĕŋsaṅśayariŋbala,walatuwuḥnyatansipi,tansipilawasiŋwayaḥ,l̥wupidhiknyariŋbhūmi,paradharatansipi,madwadwaliñokiŋwuwus·,wĕdhiriŋstrisatata
,luṅhaparacakreŋbhūmi,wĕdhipinar̥keniŋmantripuṅgawa.0.27.l̥wiḥdr̥ĕtyaniŋbala,piniliḥnityatwitanwaŕsiḥ,saleklansamadhecandra,takiṅha
mandeniŋbhūmi,sinampeyaniŋmantri,kinĕlikiŋbalanipun·,tatanatwaṅiŋdewa,ᵒiṅupĕtiŋparar̥ṣi,tiniṇḍadeniŋmantriparakṣatriya.0.28. [ 59 ][58 58B]
58.
yamaŕmmaneŋparanātha,padhaᵒutsahamriḥgati,maŕmmaniŋjayeŋpalugon·,ᵒuminakiparamantri,sukaniŋwwaŋkaŋpinriḥ,yaṣṭapadhanirabhesuk·,suka-
niŋwaṇdhuwaŕgga,l̥wiḥtuṣṭasaŋbhūpati,padhaᵒakirakĕrāmraḥraṇayajña.0.29.ᵒikaṅaṅḍaniwirodha,rātnakañcanalawanstrī,padhār̥butwi
bhawa,tanketuŋsānakpatyani,samaŕgganiṅamaṅgiḥ,wiŕyyaniŋhatilinuhuŋ,wiŕyyāwiŕyyawiŕyyan·,praŋtanpantarariŋbhūmi,maṅkanariŋdwaparariŋśūraja-
ya.0.30.saŋhyaŋjiwariŋdwapara,riŋdhaŕmmanaṅśaᵒaṣṭiti,tatanwĕnaŋ-pinr̥ĕmaṇa,ᵒuripikaŋwwaŋsabhūmi,hanamatiwruḥᵒaṅliŋ,hanamatiwahumĕtu,
[59 59A]
hanasĕdhaṅiŋwayaḥ,wahusapatĕmwanraśmin·,wahuᵒanak·,ᵒanakmatīŋraṇakaŕyya.0.31.saŋhyaŋmratyusiralapa,ᵒaṅiṇḍerahiṇawĕṅi,hanapinatyaniŋ
dalan·,pinĕjahanireŋwĕṅi,hanamamaṅanmati,matisĕdhaŋnyāturu,hanamamanekpĕjaḥ,hanalumakuriŋwariḥ,hanakasaṇdhuŋpĕjaḥhanariŋtĕgal·.
0.32.matinambariŋgĕlap·,matisininhotniŋsapi,karubuhantarupĕjaḥ,dinĕmakiŋmr̥ĕgghapati,matimamaṅanwariḥ,cinotiŋhulaluwuk·,pĕjaḥ
deniŋhuhaya,ᵒakĕṇḍatmatiᵒaṅipi,ᵒasudukśarīramatitanpakraṇa.0.33.ᵒakweḥyanwinaŕṇnakĕna,polahiŋmr̥ĕtyumatyani,kweḥmatiriŋraṇakaŕyya [ 60 ][59 59B]
59.
,matitanmasaniŋmati,saŋśūrasareŋjurit·,jayamamĕnaṅiŋhahyun·,sirāmūktikeśwaŕyyan·,l̥wiḥsukanireŋbhūmi,pinujikinatwaṅaniŋwwaŋsajagat·.0.
34.saŋśūrapĕjahiŋraṇa,riŋharilokaᵒamūkti,l̥wiḥsukatansameŋwoŋ,ᵒiṅayapiŋwidhyadharī,yanbinurunwĕdhiwĕdhi,riŋyamalokadinunuŋ,yanmatīŋpa
bratan·,kiṅkarabalāṅlarani,yantanpĕjaḥ,tiniṇḍadeniŋsaja-gat·.0.35.riŋsowaḥtakepañjanman·,janmanyayadadikĕdis·,sadhakā
lakeraṅiraŋ,ginuyuguywiŋsabhūmi,tĕmahiŋwĕdhiwĕdhi,dudūlansaŋśūreŋhayun·,kweḥsukeŋtwaskatwas·,tanpamaliṅhelpinaṅgiḥ,sukatansa
[60 60A]
masamariŋkṣamakṣama.0.36.kṣamakĕnasaŋᵒamaccha,waṣṭudīŕgghayuḥkapaṅgiḥ,laragagĕriŋtanana,marisakwehiŋbhicari,ᵒupasracunlancĕtik·,
marimawiṣayantĕmpuḥ,riŋsaŋᵒutsahāmaca,caritatatwariṅuni,rikalasaŋsaṅhaskarariŋśwaŕggan·.0.37.somaḥᵒumaḥmūktīŋbala,tandwaŋdaśendriya
yawr̥ĕdhi,lwiŕwaḥmagghawahiŋsuka,niŋpañcondriyasutr̥ĕpti,ᵒastawaniŋsaŋr̥ṣi,sidḍaniŋjanmahamuwus·,riŋpolaḥsaṅhaskara,wruḥriŋśwaŕggamaya,maliḥ-
sirarawuḥmuliḥmariŋmadhyaloka.0.puput·.naskaḥpunikikāmbiltityaŋsakeŋdr̥ĕwenhidahidewagḍecatra,riŋjalanuntuŋsurapati,kalu [ 61 ][60 60B]
60.
rahansubhagan·,kacamatankaraṅasĕm·,kabhupatenkaraṅasĕm·.puputsinuratriŋrahiṇa,śu,ᵒu,warigadeyan·,taṅgal·,2,ᵒagustus·,1985.
kṣamatityaŋ,hiwayansamba.0.