Parwwa Tantri Kamandaka

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][Judul : = PARWWA TANTRI KAMANDAKA=
Panj.45 cm. Leb. 3,5 cm. Jml.106 lb.
Asal : Jro Kanginan, Sidemen, Karangasem.]

[1 1A]
[Judul : = PARWWA TANTRI KAMANDAKA=
Panj.45 cm. Leb. 3,5 cm. Jml.106 lb.
Asal : Jro Kanginan, Sidemen, Karangasem. [ 2 ][1 1B]
1
// 0 //ᵒaum̐ᵒawighnamastu// 0 //maśabdhaśāstramakanityayapramadha,waṣṭumacchatiwa-cas·pantare,waṇdhuŋmibcantiwanamat·katthā,ᵒaṣṭinakamalantanā.ᵒikaŋwwaŋyantanwruhiŋśāstra,tanwruhiŋ
śabdhaparuŋṅguniŋśastra,mwaŋśabdhamaśabdha.maratarimadhyaniŋśabdhamahyunaṅucapucap·,lawansaŋmahāpuruṣā,maṅkanawwaŋmareŋhalas·,mahyunmanikĕpāgajaḥ,sdhaŋhamatta,mamawaśabsuriŋtuñjuŋsalamba,
kaṅkĕndenyapanikĕtanyagajaḥsehewasadhawiniyaśa,seteyewatpaŕsuguḥ,suṅgisuṅgiwiśeṣacā,kasikasiśaraswati.ᵒiwamaṅkanakaŋtanwruḥriŋtiṅkaḥniŋᵒakṣara,mwaŋriŋsaptawi
bakti,mwaŋriŋwwaŋpantĕsniŋᵒakṣara,paswādhaŕgghaniŋᵒakṣara,mwaŋkawruhananapuṅaliṅgā,yannapuŋshakā,hapan·ᵒikāsadhanawruḥmwaŋśastrawibhaktipadha.yatakaraṇaniŋwruhaniŋsaŕwwanutatthā,padhama
[2 2A]
hār̥kariŋsaŋmahāpuruṣāwerastaṣkarasambaddhaḥ,sadhaniyasaŋᵒamatya,taṣkaraŋrahiratyadi,hr̥ĕddhayan·tasyasaṅgamaḥ.ᵒikaŋpasambadhalawanmaliŋl̥hĕŋsambadalawansaŋsadhu.ᵒapanikaŋmaliŋᵒatha
hiyalapnya.kunaŋsaŋsadhuwatiyinalapikā,ᵒikātakatiśayanyasaŋsadhupinakāsaŋsaŕgga.yatamataŋnyan·hayotanprayatnajugāsaŋmahun·wruḥhutusiŋsaŕwaśastra,yanyogyapasaŋsaŕggā,||
ᵒindhampritim·soḥr̥dhanawabuddham·,tatwedr̥ĕpśwanidyamantan·,prajñāleketantrakūpari,ślokakabaṇdhanasubhagākṣara.hanasirabrāhmaṇahatyantapāṇdhitasira,ᵒikeŋlokāta
ntrapiwaślokāmakaphalaneyaniŋrāt·.tanpasaŋsaŕggalawannislākāla.ᵒapeñakarūg·pamitran·,tlassubadhā.mataŋnyanmaṅkanā,||naniclamanasaŋsaŕgga,rarabhadrahiŋpa [ 3 ][2 2B]
2
syate,liṅgaŕwr̥ĕṣowahāñoro,śraggalenanipatoto.kaliṅanyatansaŋsaŕgganikaŋnicadenikaŋmahar̥psukā.ᵒanekiyonĕn·,siṅhālawan·wr̥ĕṣabhā,payatiśaghoranikā,
tlasenak·denirasamitrā,makāwkasanhilaŋhikā,deniŋniccaśraggalā,pinakāpatiḥnikaŋsiṅhā.||yekr̥ĕtaścenalokena,mohāᵒaṅgaranajanaḥ,trelokācarawinayā,
prayatnājñanakaranaḥ.ᵒikaŋślokākabeḥ,ginawedenirasaṅhyaŋbhasubaga,yekākahilaṅaniŋpuṅguŋ,mwaŋᵒahaṅkāraniŋlokā,mūlahaknaŋhacarāyukti,mwaŋmatwaṅariyokātwa
ṅana.mwaŋkaprayatnanriŋsolahā,wruhariŋyegyāmwaŋtanyogya.matutūreŋswadhaŕmmā,damadyakĕniŋᵒubhāyahitā.ndhyata,ᵒikaŋhaywaniśarirā,mwaŋhaywaniŋrāt·,makadihaywaniŋsaŋ
[3 3A]
prabhū.||taśminniccenāsaŋsaŕggaḥ,puguṣatewawaŕjjitaḥ,śreyas·kamĕnenasaŕwwesu,yesaśuśruyasekatam·.yatānimittanyantiniṅhalaknājugaᵒikaŋwasaŋsaŕggalawanniccā,denikaŋwwaŋmaha
r̥psakā,riŋsaŕwwalokā,ᵒapanikākiñcitriŋhayū.mwaŋᵒikaŋl̥kasiŋhulaḥrahayū,nyapatanilaŋᵒikā,yantanprayatnariŋyogyasaŋsaŕgganya.nyatātontonĕnikaŋsaŋsaŕggālawanhayūnyā
,hanekikatthāwyaktinya,ᵒikaŋtinūtandedhaṅhyaŋbhasubagā.kunaŋsambhadhanyanihan·||brahmāṇawiwibuddhanam·,nr̥ĕpatijayekaranṇam·,ᵒaniyaśmin·saŕwwasiddhitam·,tantriwakyan·niŕga
wyate.hanatantriwakyaṅaranya,pinir̥ṅwakĕn·kadibyanikaŋtantri,wnaŋᵒikāmakadonawimuddhinabrāhmāṇapitwi,mwaŋᵒikaŋkawijayan·saŋprabhū.kunaŋpwasilensaṅkerikā,hi [ 4 ][3 3B]
3
najarakĕn·saŕwwasisandiᵒikā.maṅkanakawuwusaniŋtantriwakyā.maṅkepwekir̥ṅönpuŕwwapra᭬ṣṭawanikaŋcaritā||0||hanasiraprabhūṅūniᵒiśwakuwaṅśanirā.samudrāgupṭāparamāratkāmanuṅku
larisira,tikaŋsahananiŋpararatusakawĕṅkadeniŋsamudrā.siratahanarimaddhā,muṅgwiŋrājyādhituhatuhanira.tanucapaknātasirakabeḥdeniŋpinakaṅhulun·,wiŕyyanirapinakaratunibhū
mi.kunaŋsirawaŕṇnanĕn·saŋprabhūwkawkanirā,sirāwkasniŋᵒajñāsiddhi,śrīmahārajaᵒaiśwaŕyyaphala,ṅaranira.siratamakadhatwanriŋpathaliputranāgara,riŋbhūmijambhudipariŋtribharatakaṇdha.
ᵒikaŋdeśapĕŕṇnaḥkidulsakeŋᵒimawan·,hanatalwaḥgaṅgāmwaŋyamuna.ripantaranikākaliḥyatamadhyadeśa,yataripathaliputranāgara,ṅaraniŋrājyā.tucapatakiŕtthinirā
[4 4A]
mahārājaᵒaiśwaŕyyaphala,cadukācaṇdhisakalāwidhya,parajaḥ,wruḥtasiraᵒirikaŋguṇadĕmaŋpuluḥ,pat·nipun·,prajñātasirā,saŕwwaśastrapariᵒajñā,tanhanakapiṅgiṅanirā,
risaŕwwajariŋsaŕwwaśastra.bhūjacalaḥ.śaktyāṅönaṅön·,catūŕsagara,paraᵒataḥ,pahiṅananikaŋcatūŕsagarakapunpundenirā,hadanyabhūmiswama.tanhanalyansaṅkerikāpinakāswami
nibhūmi,piŋbhūmi,paṅaṣṭran·ᵒukalāradya,liniputdeniŋkadhatwan·kaŋratumwaŋjarū,tanhanatumimbaŋhanahal̥piŋrājyanirā.ᵒabhiśatitasaŕwwadharaṇanusitaḥ.maṅkanasirapinuja,
siṅhā,siṅhāśaṇasthaḥ,muṅgwiŋrātnasiṅhāśaṇamaṇi,witthitilottamasuprabhaḥ,muṅgwiŋratnasiṅhāśaṇamaṇi.dewistriniraridal̥m·mwaŋpariwaranira.kaditadewakanyaka [ 5 ][4 4B]
4
lwiŕpaṅuptitilottamāsuprabhāsumarambaḥ.maṅkanarūpaniŋstrikapasuk·muṅgwiŋjrorājyanira.maṅkanaŋhanagrāhā,lumraḥlwiŕwaŕṣāśwethācatracamarāgra.payuŋputiḥ,purohita
rājya,mantriśenapatinirasayutamwaŋratumwaŋjurūmwaŋmantri.tkāgrakarahun·saŋrājapūrohitannira,parajanasamuhā||pariceṭitaḥ.ᵒakweḥᵒikaŋparajanaṅkana,ᵒai-
śwaŕyyaphalawiṣmayā.kapuhan·tumiṅhal·saŋprabhūwiŕyya,ᵒānsakālabhāwanacakrawaŕtyabhiśekā.nityapinūjadesaŋkālajanamĕriŋbhawana.ᵒajñasukaphala,ᵒajñā
siddhisirā,ᵒasiŋkinonirasiddhi.marabyakanyasurū,nityapawiwahā.tantrakathanasaŋtantri.mijil·nithiśastrawnaŋmudhanyamanaḥlalam·,tumatasakĕn·manaḥbu
[5 5A]
ddhyapuṅguŋ.kadidhipānityasumuluhiŋbhūmikaŋnithiśastra.||ᵒadityakamidham·śastra,narojñesaŕwwatatwātaḥ.dhaŕmmopadeśawinayeḥ,kaŕyyakaŕyyaśubham·śubham·.ᵒitiśa
stratuṅgal·,nithiśastratuṅgal·,nitinayākyatantrawakya,ᵒajinakaŋwwaŋwruḥkariŋtatwa.niŕyyamaniŋhaji,manataṅgwanaŋtwaŋriŋdhaŕmmopadeśa.katonikaŋhalahayu,ᵒikaŋ
gawayaknamwaŋtangawayaknā.kunaŋpūŕwwakaśrīᵒaiśwaŕyyaphala,mahyuniwiwahakaŕyyahanekamantripūjapaŕyyaṅke,rihuwusirapinūjādeniŋᵒanekāmantri,mantuktasirariŋ
hantaḥpūri,riŋᵒekasthana.muṅgaḥriŋśūnyahuṅgwanyamaruhūŕ.katiṅhalantaŋsabhāriŋrājyadenira,moghatahanasudrāwiwahā.yatakaŕyyayaramyasopacaranyaha [ 6 ][5 5B]
5
l̥p·,ᵒinirideniŋsakulawaŕgganya.sĕkikaŋtumiṅal·.padhagaŕjjitāgiraŋgirahyasĕn·,ragaraganikitwaŋjalwīstri,tumwaniŋpawiwahanya.taŋwwaŋriŋjroriŋmaṅr̥ĕṅhöwr̥ĕttanya.
haŕṣamaṅucap·hucap·sr̥ĕṅgarā,matakwantakwan·,kar̥ṅödeśrīᵒaiśwaŕyyaphala,wruḥtasirayantanhanalwiḥsakanirāt·,lyan·sakeŋwiwahākaŕyya.riŋheñjiŋmaratayā,hinundaŋ-
niratarānryanāpatiḥbaṇdheśwaŕyya.dhataŋmanĕmbaḥripadukāśriᵒaiśwaŕyyaphalāliŋnira,ᵒekitaparataṇdhā,parāmantri,makādhirakryapatiḥbaṇdheśwaŕyya,nimitaniŋṅhulun·numundhuṅiri
kitā,hamuṅsyaṅhulun·kaparisukāriŋsaŕwwabhogā.dentakabeḥndanpadhalawansamanyaŋjanmā,māmaṅan·sĕkul·mwaŋmatṣya.mapāhulahaniŋhulun·mwaŋsukāparimitā.maṅka
[6 6A]
ṅkanasukaniŋhindriya,haŕṣaniŋwwaŋtumonpukaniŋhulun·lwihasaṅkesamanyajanmā.ᵒikatatanhanaṅipikipik·hiṅhulun·,manuwukanasukaniŋᵒindriyā.makādhisukaniŋwiwahākaŕyyā.
wyaktinyatanyatanhanalwiḥkadiwiwahakaŕyya,wiṅimarayatā.hanasukaniŋsudrāwiwahā,ᵒa-tyantasukaniŋriyā.lenasakeṅūniṅūnimantri,makadiprabhūtikaŋmakaŕyyawiwahā,niyatāgöŋ-
sukaniŋpara,ᵒapanrakwadhaŕmmaṅasuŋparahitā.kaliṅanya,mamimahyun·riŋwiwahakaŕyyamamuktyasukanyasurūpayowanānaṅkĕnnityakāla.makaŕyyasakaniŋparā,mwaŋsukaniŋswaśarira
niṅhulun·,manawukaknaŋpañcendriyā.hireḥhiṅhulun·sdhĕŋyowana.sidḍāknadentakabeḥ.yekiwyaktiniŋᵒajñasiddhi,ᵒikātakadinyaniṅhulun·sakiŋsamanyājanmā.manĕ [ 7 ][6 6B]
6
mwaphalaniŋwiśeṣanātha,mwaŋkatonaniŋkaśaktiniŋmantrisumiddhāknakaŕyyaniṅhulun·.maṅkanahajñāśriᵒaiśwaŕyyaphala.sumahuŕrakryanapatiḥnitibaṇdheśwaŕyya.sajñāśrimahārāja,tanupa-
ṅsayāśrīpadukāmahārāja,rigatiniŋpāṭikparameśwarā,humatūraknaŋsayogyanikaŋstrīkanyākahatūraripadukāśrimahārāja.mamilihāᵒirikākaliḥ,ndanpaṅr̥ĕṅöpaṭik:haji
riᵒitihasāpūraṇārūpāsudrānastyantya,wawahekopalipyā,toraṇāratwamedhi,niparirākṣaṇa.saŋprabhūyansirasumiṅitriwiṣayā,tanyogya,mwaŋriŋhistriwiṣayā.niyata
kākapr̥ĕm·sirayanmaṅkana.kunaŋᵒikaŋhulahaknanirā,kumiṅkinasirakapatyaniŋmusuḥnirāparaprabhūriŋtṅaḥniŋpalagan·.ᵒirikātasirapagĕḥkaratunirariŋrājya.||kālatrawanta
[7 7A]
mātmana,padhanedemahātyapi,tayamnemanaswiniyā,lakṣyawawasuddhadhipaḥ.ṅūniriŋhatitākāla,siratuhatuśriparameśwaraᵒikṣwakuwaṅśā,tuṅgaltuṅgaljugāsiraprabhū,ta
pitwimakweḥjugāpastriniraśrīndewimwaŋsudewirinakṣanirā,karakṣasirakabeḥ.maṅkanaliŋniŋrakriyanapatiḥ.mawuwus·taśrimahārāja.ᵒaᵒum·ᵒaᵒum·rakryanpatiḥ,wruḥṅhulun·
saṅśayantakabeḥ,mwaŋraṣaṅhyaŋᵒagamā,hanatamwaḥkar̥ṅöriśastraᵒitiᵒasā.||wiwahampaŕwwathiśaścā,śayaneśrīdharodawet·.bhaṭaraparameśwaramwaŋbhaṭariᵒumā,siratamuṅguḥ
ṅkārikālaniwiwahā.bhaṭarawiṣṇumwaŋbhaṭariśrī,siramuṅgwiŋpamr̥ĕman·,rimawiwahā.maṅkanaphalanikaŕyyawiwahāmamūjariŋbhaṭaramwaŋbhaṭari.ᵒikātakaraṇaniwr̥ĕddhyasaŕwwatumuwuḥ [ 8 ][7 7B]
7
ribhawanā,magawekalokaphalan·niŋjagat·.ᵒikatanimitaniṅhulun·mahyunikaŕyyāwiwahānityakāla.r̥ṅwadentakabeḥ,parataṇdhaparamantri.sakweḥtāwnaŋsumiddhaknayajñaniṅhulun·,
waraṅön·histrirātnā,mawiwahānaṅkĕndinā.maṅkanaliŋśrīᵒaiśwaŕyyaphalā,riŋtaṇdhamantrimakādhirakryanapatiḥnitibaṇdheśwaŕyya.ᵒatĕhĕŕsinuṅan·hanugrahāwastrakañcaṇādhiratnā.ᵒatĕ
hĕŕpinasarasarakĕnriŋkaŕyyawiwahā.tanpowahan·haṅkĕndinakālahumatūraknaŋkaŕnyasurūpāriŋśrimahārāja.samaṅkanatĕwĕk·rākryanāpatiḥnitibaṇdheśwaŕyya,masĕr̥han·humātūra
kĕnakanyasurūpayowanariŋśrimahārāja.mwaŋᵒikaŋhupacaramahal̥p·,sajñāśrimahārāja,sahaṅkarakanakarātnāddhimwaŋhambarāᵒuttamāsaṅgrahaniŋwiwahā.kaŕyyapaŕyyaṅkaśa
[8 8A]
ṇaśrīmahārājaᵒaiśwaŕyyaphala.ᵒatyantasukaśrimahārājatinkan·sakaptinirā,deniŋprajamantri,kunaŋmalawasikaŋkāla,tlasikaŋkanyasurūpariŋsamipanināgara,ᵒikaŋkahatūŕriŋśrimahā
rājaᵒirikarisakatĕmbenyā,rihuwusirahumatūrakĕnwiwahārisaŋnātha,sirasāmpunmantukiŋᵒantaḥpūri.mwaḥtaṇjarakryan·mantrimakabehan·,makādhisaŋnitibaṇdheśwaŕyya,siratama
ntuntariweṣmanirā,tandumunuŋridal̥m·,tumamāriŋpahyaśan·.tanhanawineḥmar̥ka,ᵒikaŋkapar̥keŋdhaṅū.yatapadhakinoniramimbā,karitasiraprihawak·mamr̥ĕmiŋmaharisa-
kapat·.binwatrawi,mambyanmidĕŕriŋnuṣanikabwasrawyā,pinitigariŋtuwuḥnyasugaṇdhā,manoṅitalagāpinañcuran·.ᵒanekāmakaracarithaswabhawanyadyal̥ṅkara.ᵒukirananibha [ 9 ][8 8B]
8
prā,lalananiŋpagĕŕtuñjuŋnya.mwaŋᵒikaŋcaritāniŋgr̥ĕhāpamr̥ĕmanrakryanapatiḥ.malupātasiramamr̥ĕmirikālumipūrakĕn·riśokanirā,katuŕwwin·katunan·paṅadwā.katiṅhalanpwasiramaṅkanā,
deniŋguṇdhik·,humatūŕᵒikaŋguṇdhik·rirakryanpinatiḥdyaḥharirūpiṇi,rihulatiŋrakanirā,wruḥniran·wiyogāhetu,rikāhinuṇdhaŋniratikānakniradyaḥtantri,saŋpinakadhiniŋrūpā,ṅūniweḥriŋ
kaprajñanan·,wruḥrisaŕwwaśastrāgamāsahatantra,mataṅyan·dyaḥtantriprakaśitariŋloka.dhataŋtasirānĕmbaḥriŋsirebhūnira,ᵒaᵒum·ᵒaᵒum·ᵒibhūsaŋhyaŋsinĕmbaḥtaŋᵒajñanabhaṭarasaŋkinabhaktya
nikātanayanku,ᵒuduḥndaḥmaliṅgihariṅke.ᵒumpar̥k:hibhū,ndanimittaniŋṅhulun·sumyaṅikitaᵒibhū,rāmarakryansiradhataŋsakeipūri,dumunuŋtasirariŋᵒekasthana,tanhanamar̥kasirā,tu
[9 9A]
mwaṅiwiṅitnirā,naṅkĕnmaṅkesiranaku,hamr̥ĕm·tanpaluputpaṅadwā.wetnigöŋniŋwuyuŋnirawaliŋniŋᵒibhūktiki,mahyunpwakapar̥kāsira,supwantanhanakāladeśā.wdhiniŋṅhulun·sugyantibaniwiṅitni
rā,mapanmaḥkasiḥtāteṇdhuŋramantā,katondeniṅhulun·.||ᵒakareṅhitegaŕttya,ceṣṭaṅgābhaṣanenaccā,netrawakkrawikareṇū,gr̥ĕhyantetabhagam·manaḥ.ᵒapanrakwapaṅāwruhantābuddhiniŋ
sukātansukā,riŋjrohati.pinakāwikaraniŋhawayawa,hiṅgitā,ceṣṭa,matha,mukā,katon·taṅkānadesaŋwruhiŋceṣṭakarā.rāmantapwamaṅkana.yadanimittaniŋṅhulunāwdhihumurugeryā,
ᵒapanrakwasinaṅgĕḥhanakbiṅaranya.||ᵒabhaŕyyagrahādakṣā,sabhayyayapriyambhadā,sabhaŕyyapatibratthā,sabhaŋyyayapatipraṇā.bisamomaḥhomaḥ,wruḥmojaŕmanukanaŋswami,wruḥmaṅra [ 10 ][9 9B]
9
kṣapraṇaniŋswami,makādhikasatyaniŋmalaki,siratasĕṅgahĕn·bhaŕyyawiśeṣaniŋmaniwi.yatikanimittaniŋstrīkinayatnakniŋpriyā.hanawwawadwanmaṅkanā,tanmalahĕkniŋlaḥsikitanhinulahakĕnyā,ṅūni
ṅūnimaswabhāwaṣathā.||yasyabhaŕyyawirūpakṣi,kaṣmalikālahāpriyā,ᵒuttaratarowadhanam·,sajaradweṣataŋlana.wadwawadwan·hahalārūpanyawinūlatan·,tanbr̥ĕsihan·,nityapar̥butujaŕma
widhiŋwidhiṅan·kinelikan·deniŋswamireḥnyakatibanan·jarā,yataŋrakwasadhananiŋmatilaririyā.gatiniŋstrideniŋjalu,wnaŋluṅhāwnaŋjnĕk·,dendohāmwaŋtwā,makatohaguṇa,
pendaḥnyasakiŋputrā.naṣṭiwidhyasamamitrā,nasakopasamāripū,naṣṭyapatyasamasneyā,nanaṣṭidewañcaram·bhalam·.noramitrakadihaji,noramusuḥkadigriŋ,norāsiḥkadi
[10 10A]
hanak·,noraśaktikadidewwā.kaliṅanyanaku,nimittaniṅhulun·hutusrikita,dhataṅariyayaḥtā,tumakwanawiyoganirā,tanhanawwaŋmatraniŋwuyuŋwwaŋkitā,yayāsaṅkaniŋlipūraduḥki
tanirayanmulatetanayaṅku.ᵒapantanhanasnehākadiputra,raṣaraṣantatwan·,ᵒaywamakadat·,manawatlĕbgöŋniŋwiyoghanira,makapuputanriŋnirākānyadhanadhanadhaŕmmā,dhaŕmmedha
nanayanśiwe,śatruwiṣāghnirogesu,kālakṣepanakarayet·.ᵒikaŋrarasdhĕŋyowana,hannekayogyasuṅanya.maṅkanakagawayaniŋdhaŕmmā,mwaŋkasahuraniŋhutaŋ.ṅūniṅūniśa
truwahudhatĕŋrikabhyaṣaniŋwidhya,rikapatyanihapuy·,mwaŋriŋgriŋwahukaraṣā,tangawayaknaŋkāla.ᵒikatakabeḥtanyogyahlĕm·hlĕmĕn·.maṅkanataprihatiniŋyayaḥta,nihanāgriŋtma [ 11 ][10 10B]
10
nyā.yatanyantañaknamulanyamwaŋᵒuṣadhaniŋduḥkanira,,maṅkanaliŋdyaḥharirūpiṇi.sumahūŕdyaḥtantri,linira.sajñāsaṅhulunhibhū,tansaṅśayarahadyan·saṅhulun·.ndaḥtaṅhāta
ṅhāpanĕmbaḥranakrahadyansaṅhulun·,lumarisamanĕmbahaᵒirarahadyansaṅhulun·,ᵒaᵒum·ᵒibhū.l̥sluṅhādyaḥtantri.kapaṅgiḥsdhaŋnyanidranidrāyayaḥnirarakryanāpatiḥ,mer̥
pakĕnduhuniŋtarip·,humuṅkurakĕnāpadhaŋdhataŋdyaḥtantri,maṅadhĕgiŋdagan·sumambyaṅĕpĕtiriŋhuyaŋnirā.mlĕs·wijilniŋswedhariŋjajanirā,majarakĕn·panasniŋsūkṣmanirariŋ
twas·,maṅraṣapwatis·matrā.mabalikpwasirā,mr̥ĕmal̥ṇdhiŋriŋsamipaniŋpaśilan·dyaḥtantri.windhĕlaniratājöŋnirāmanira,mataṅidumliŋsirā.tumiṅhalriŋwkanira,winaspa
[11 11A]
dhakĕnirā.mataṅhihasmugadgadā,matakwandoniradhataŋ,liŋnirā,ᵒudhūḥᵒibumasowekitādhataŋ.mapādontatwan·,diṅaŕyyantanayankumaraṅke,maṅkanaliŋnira,hatĕ
hĕŕmusapasūŕyyaniŋwkanirahinambuŋwunwūnanirā.sahāluḥniradrawayantumitis·hiŋpalimisan·dyaḥtantri.ndaḥtĕṅöntapanĕmbaḥranakrahadyansaṅhulun·.haseweranakra
kryandhataŋ,muṅgwiŋdagansayayaḥ,kunaŋdoniŋmar̥kiŋjöŋyayaḥsaṅhulun·,ᵒinutusibibihantĕnrakryan·.tumañakawiyoganiŋyayaḥniṅhulun·.ᵒibhūmahyundhatĕṅa.
kunaŋriwdhiniramurugāwuyuŋsaŋyayaḥniṅhulun·,sugyantibaniŋwuyuŋyayaḥniṅhulun·.nimittaniŋranakrahadyansaṅhulun·,tumakwanakaraṇaniŋwiyogā.maṅkanaliŋdyaḥtantri, [ 12 ][11 11B]
11
sumahūŕrakryanpatiḥ.liŋnirā,ᵒaᵒum·ᵒibhū,saṅhyaŋsinĕmbaḥtajñanabhaṭarakinabhaktyanantā.ṅketaᵒibhūhaluṅguḥ.ndaktajaŕriŋwiyoganiṅhulun·.kunaŋkaraṇanikā,ha
jñāśrimahārājamintawiwahākaŕyya,ᵒikaŋkanyāsurūpāyowanāṅkĕn·wyaṣā,huwuskasiddhāndeniṅhulun·.ᵒalawaspwekaŋkāla,maṅketahĕntikaŋkanyāsurūpayowana,
makādon·kahatūranāmwaḥlenkahatūrasakatĕmbeñjaŋrisirā.ᵒikātakasaṅśayaniŋṅhulun·,krodhanirāritanhananiŋwiwahākahatūreŋsirā.||nantinañcaṇādhina
ñca,śr̥ĕṅgināmaṣṭrakinañca,padaŕppāśokopakatthawyaḥ,strīsurajĕtun·metubhām·.kaliṅhanya.satwamalaṇdhĕp·suṅhunya,mwaŋkukunya,lwaḥmadr̥ĕsādal̥m·,wwaŋmaṅgĕga
[12 12A]
sañjatā,wawadon·,ṅūniṅūnikaditiṅkaḥniraprabhū.tankatnaŋwiswasan·.maṅkanakāṅkĕndeniṅhulun·.saṅkaniŋwigrahaniradhataŋnyatanikā,hanak·hanĕlānahanikaŋwiwahā.mataŋ
nyanhanaku,pahalawĕn·manaḥtonaku.wkasantamulat:hiṅulunibhū.risakatĕmbehiṅaniᵒuripkuᵒibhū.maṅkanaliŋrakryanapatiḥ.sumahūŕdyaḥtantri.sajñārahadyansaṅhulun·kapwa
kasaṅśayārahadyansaṅhulun·.winaliŋniṅhulun·,tanmahābhāraᵒikaŋsaṅśayarahadyansaṅhulun·.samākĕthahatūŕyanakrahadyansaṅhulun·,yanyogyar̥ṅöndebapaniṅhulu
na,ṅūniyantanyogyar̥ṅwakĕn·.nditanimittaniranaka‌rahadyansaṅhulun·matūŕmaṅkana.makāhetumohitaniṅhulun·tumoniŋduḥkāpadhmatarahadyan·saṅhulun·,ni [ 13 ][12 12B]
12
mittaniŋranakrahadyansaṅhulun·hamaragöŋtanyogyar̥ṅöndeniŋyayaḥniṅhulun·.yanyogyaranak·rahadyan·saṅhulunātūraknarisakatĕmbe.palar̥nridhatĕṅaniŋkadhyaḥgumanatihabhagyan·
saṅkaniŋmandĕgākahyun·saŋprabhūriŋwiwahā.lalananriŋśastrawakya,tantracaritasaṅkeŋnitiśastrā.ndaḥphalar̥ntaderahadyansaṅhulun·yayaḥ.maṅkanaliŋdyaḥtantri.sumahuŕrakryanāpatiḥ,
ᵒaᵒum·ᵒibhū,bhagyatwan·risukanitanayaṅku,mwaŋkinkinĕntamet·riyandĕhaniŋbuddhiśriśrimahārāja,haᵒas·saṅkeŋśastragama.yekisakṣat·makātmaphalaniŋᵒuripniŋṅhulun·.||ha
ghnihotraphalawedhaḥ,danatuntiphalaṇdhanam·,ratriputraphaladhari,śilawrattiphalacaret·.phalanirasaŋbrāhmaṇakaŋwruḥmawedha,makadonsiddhaniŋhaghnihotra,phalaniŋma
[13 13A]
wedhya,sukaniŋbhūkti,mwaŋweweḥ.phalanimarabi,maputrā.phalaniŋmaṅaji,wruhariŋyogyāyogya,maṅrakṣaśilawr̥ĕtti.maṅkepwakatmuphalaniṅhulun·matkā.||ᵒutenasasuputr̥ĕna,widhya
yuktenarumena,kulasuputrasiṅhena,caṇdhradewapraṇagate.mapātaphalaniŋwkā,yadyapinmawkātuṅgalikaŋwwaŋ,ndatansinaṅguḥpuputra.wruḥtariŋsaŕwwawidhya,sūrūpamamadasajñana,sumokĕnsama
samanyajanmā.yekāmamadaṅikulā,kadiwulantumaṅgal·talwiŕnya.||saŕwwaridhipakacaṇdhra,prabhākadimakoratiḥ,trilokādhipakodhaŕmmaḥ,suputraḥkuladhipakaḥ.riŋwṅisaṅhyaŋwulansi
rapinakasuluḥnikaŋrat·.yaniŋdinakāla,sirasaṅhyaŋᵒadityapinakāsuluhiŋloka.yanriŋtrilokamaṇdhala,dhaŕmmapinakāsuluḥ.yaniŋkulasantanaputrawiśeṣapinakasuluḥ.||- [ 14 ][13 13B]
13
ᵒetenāwanawr̥ĕkṣana,muciyatenasugaṇdhinā,wacitantadaśapaŕwwā,suputranakulaśwataḥ.hanahalasgöŋ,kinahananiŋkayutuṅgal·,ndansugaṇdhataskaŕnyā,hinarananikaŋhalas·kinahananiŋskaŕsuga
ṇdha.ᵒiwamaṅkanatariŋkulā,rihananiŋsuputrā.||ᵒutenasukawr̥ĕkṣena,dehyamanetaḥbhina,dayaketadwanasaŕwwā,kudutrenakulaswataḥ.halasāgöŋkinahananiŋkaywakiŋtuṅgal·,tinunwanta
yagsĕŋyahilaŋkaŋhalas·kabeḥ.hiwamaṅkanataŋputrāsinaṅgaḥkuputrā,rusakikaŋkuladenyā.kitapwayahumulahaknikaŋkusuputrikan·,tulusahamakawitan·.hayotatanwruḥma
ṅiriŋceṣṭakarasaŋprabhū,denhanapeṇdhaḥtasakarikaŋdyaḥkaruhun·.ndyataŋhulahā.nyāpantahannwāliṅhantā.sakahyunanirahaywanalinuputan·‌.ᵒapanikaŋsaŕwwajagat·rakwamatu
[14 14A]
ṅgalanprayā.||wanatr̥ĕṇamudithanaŋkascaḥranatimr̥ĕgghana,phalatarumuditanaratnākoniŋka-midham·,ᵒasurabhimuditanaṅkyagaṇdhakeḥkukuran·,ᵒadiṅanatinaranayyak·śriyantad·wiśeṣan·.ᵒi
kaŋmr̥ĕgghamañjaṅan·,kidhaŋ,wehanayamās·maṇi,tanmakadonya.ᵒuwakaknariŋhalas·,wehanadukut·,ᵒatyantasukanya.maṅkanawanarāsuṅanatayārātnabhūṣaṇā,tansukaᵒikā.twikahyunikā
tumiṅhalawwaḥhan·,mwaŋkaywakaywan·,tuṣṭāmbĕknya.maṅkanawĕk·,wehanatayasugaṇdhā,l̥pana,tansukaᵒikā.kunaŋl̥wiḥsukanyayanmuṅgwiŋpacaŕyyan·,riŋṅkapuriṣā,kasnĕṅihatinya.yadyapi
mānūṣatwi,sakahar̥pnyajugawiśeṣa.maṅkanāku,tamolahariŋjaŋsaŋnātha,saprayanirajugakeṅĕtaknantā.phalantawruḥriŋnittisarasaniŋśastrā.mataŋnyantantripanaṅguḥsaŋpaṇdhitārikita [ 15 ][14 14B]
14
ᵒibhū‌.rigatintawruḥriŋnititantraśastra.maṅkanaliŋsirarākryanāpatiḥhamitkĕtisutanirā.sumahuŕdhyaḥtantri.sajñārahadyansaṅhulun·,tansaṅśayarānakrahadyansaṅhulun·,sāmpuntār̥śĕp·sapi
tutūŕsaŋyayaḥ.mwaŋkopadeśasaŋpāṇdhitā,saraṣasaṅhyaŋᵒaśapūraṇā,sahāmantranyā.ᵒapāpwaphalanyayantanprayoggaknā,riŋpadgatākala,riᵒidhĕpranakrahadyansaṅhulun·.||nakarotiḥguṇadapta
m·,saradawapudayiwat·,waśuciyaŕmbarapraŕyyantā,niniwaritatocaraḥ.mapātaphalaniŋguṇa.yanaṅantihatĕhĕŕhuṅgwanyā.wehakna.ᵒupamanyakadidamaŕmuṅgwiŋjrojyun·,tanwĕnaŋtansu
mnāprakaśariŋpratiwi,tanlumbrariŋᵒambarā.maṅkanakaprajñan·,yantanlakwaknārisdhĕŋprayoggaknā.maṅkanāliŋdhyaḥtantri.ᵒantyantāᵒaŕṣarakryanapatiḥrumṅöwuwusnyanak·nirā.ᵒirikāta
[15 15A]
tadhyaḥtantrimaṅkĕnumantuk·manadhahā.liŋnirā.pahenakmanaḥtarahadyansaṅhulunyayaḥ,sthanasāmpunsumaṅgrahā,mwaŋlimokajamām·,sahambarasahanapilihanasakaŕṣanira.pahoman·
sampunhinyaṣan·,mwaŋdewapacaraṇa,sahapañcopacaraṇasampun·snahā.mwaŋwusarikāmolahakĕn·kaliḥmwaḥtadhaḥrahadyansaṅhyalun·yayaḥ.sāmpunpwarahadyansaṅhulunmanadhaḥ,samantarari
huwus·śrīmahārājamr̥ĕm·.ᵒasewakātarahadyan·saṅhulun·rihananiŋkāladeśa,mwaŋritankapĕṅāpĕṅāsaŋnāthamaṅapanaknarahadyansaṅhulun·.sumahuŕtarakryanāpatiḥ.ᵒaᵒum·ᵒibhū,
saliṅarakryan·,manurūtṅulun·,ᵒibhū.mantuk·tadhyaḥtantri,majareŋᵒibhūnirā.sukātasira.t:hĕŕmarakĕnsamasajiniŋmadyus·,katonpwasiraderakryanapatiḥ,ndaḥsinyaŋtasiraṅurama [ 16 ][15 15B]
15
sanesirā,ᵒikaŋguṇdhikmasuhijĕŋnirā,tkeŋswaśariranirā.rihuwus·sirādyus·,tumulwi∅tasirādehāsuddhi,majalodhakā,maṅhanakĕnudhakañjalibhaṭara,huwuspwayagnĕp·sahamantrakra
manisūŕyyaśewana,muṅgaḥtasirasalinkampuḥ,tumāmatasirariŋpahoman·pratamaŋbhutawiṣajñaṇa,maṅĕnakĕntasirarikaŋsajiᵒuttamā,gaṇdhakṣatapuṣpagaṇdha,mwaŋdupādhipā,maṅĕnakĕntasiraso
daśamantra,pinūjanirapañcapacarā,mwaŋniwedhyahal̥p·.huwus·sapuŕṇnajapā,munduŕtasirahomā,humar̥piŋkuṇdhā.maŋl̥kasanawiṣaŕjjana,sahamantra,mwaŋpratiṣṭāmantra.sdhaŋsaṅhyaṅaghnijwala,mantra
sahutitumibā.ᵒenakdilaḥsaṅhyaṅaghni.tlaspujaᵒuti,saṅhyaŋᵒaghnipinarituṣṭasirā.ᵒirikatasiramaṅunyakĕnpraṇal̥ṣṭā,saddhyaniratinabhiyoghnan·nirā,mulatpwasiradi
[16 16A]
laḥniŋpūŕṇnahuti,śubhāmamaṅgalā,hniŋsiddhānikā,haŕṣapwasiraparituṣṭā,hilaŋtāṅhel·lapāprihatikaṇdhĕḥdeniŋcittapariśuddhā.kunaŋyantanrājakaŕyyakāṅĕnāṅĕndenirā,yayātanimbhasirā
saṅkedewalayā,kaṅĕnyamwaŋswamikaŕyya,yatanimittaniramijil·sahāhniricittanirākadituraḥnigaṇdhabhakṣā.tuhuntankatonkahaṅĕnagaṇdhanikākaraṣadumunuŋridal̥mikā.mamwitadhyaḥ
tantririkawitanirā,sinandatasahāśantisirakaliḥ,mr̥ĕtthakakĕn·siddhāsadyanirā,mantuk·tadyaḥtantririŋgrahanira.rakryanāpatiḥrakaliḥ,kasukansadhampati,sumukĕnmanaḥ
nirapuput·nidrā,gatiniŋsaŋsaŕggaswamikaŕyyalwikkati,tantaraŋsumlapiŋcittayankaṅĕn·taŋkaŕyyabyaktanapiḥhisuka.maṅkanatarakryanapatiḥ,mataṅhimaśoccāmadan·humañjiṅa.maso [ 17 ][16 16B]
16
wekaladeśā,hanāpwawr̥ĕttaśrīmahārājasahākaladeśa,tumamāsiramanĕmbaḥhiŋparamaiśwarā.sinuṅsuŋdeniŋguyusahāwulatmanohara,sahāśabdhasagorawa,liŋnirā.ᵒerakryanāpatiḥ,syapā
tikāgumantisakatĕmbeñjiŋ,ndideśanyamwaŋnāmanyā.wr̥ĕttākna.sumahūŕrakryanapatiḥ.sajñāhaji,tanlanāᵒikaŋwiwahādeśrīhaji,kahĕntitaŋstrīsakeŋdeśāntarā,ᵒikaŋkahatūreŋśrimahārāja,ku
naŋyanwantĕnakasukan·parameśwarā,wkāpaṭikawijiᵒikaŋmaṅaran·tantri.kṣamāknahatūriŋpaṭik:haji,ripadukāśrīmahārāja.liŋniśastrā,ᵒikaŋᵒumarasiŋwwaŋtuwuhiŋpwaṅkulun·,tantrīrakwadhiŕgghā
yuṣā,wiŕyyawan·.kunaŋpwamudhaniŋpwaŋkulun·,danbhedhākalawan·kamudhapaṭik:haji,ndaḥkasahūŕniŋpaṭikaji,katmunikā.maṅkanahatūŕrakryanāpatiḥ.samahūŕmahārāja.ᵒaᵒum·
[17 17A]
rakryanapatiḥ,bhagyaniṅhulun·yanwĕkantā.malawas·ṅhulun·maṅr̥ĕṅökottamanya,tanbhedhasaṅkepajaŕtā.mwaŋriŋkasurūpanya,kaprajñan·wruḥriŋnitiśastrā,mataṅyan·tantriprakaśitāsaŋpanaṅgaḥ
saŋpaṇdhitā.prakaśalumrariŋrāt·kasubhaganikā.kunaŋmaŕmmaniṅhuluntanpanomaḥ,wdhiniṅhulun·tansukanta,tumiṅhalarikaduracaraniṅhulunbahubhaŕyya.kadikumbaŋṅiŋskaŕkahulaḥniṅhulun·.wruḥṅhu
lun·yankelikanaŋtaruṇi,ᵒapanikasinaṅguḥᵒuttamaniŋjanmā,ᵒikaŋmanukananaśarirā,t:hĕŕmagawayasukaniŋpara,tanpagahĕtraṣa,tanpatamaṅulahaknadhana,pisaniṅunriŋpamalaku,mawlas·
heŋkasyasiḥkaśilā,ᵒikasakṣat·mamuktiswaŕggamaṅkeṅaranya,hanagamākumwā.||ᵒagamotswaŕgganarako,śruyaterorawawwayam·,sakṣayekan·ridraṇa,pratyakṣana [ 18 ][17 17B]
17
rakawiduḥ.mapātapanoniŋrāt·,riŋswagganarakā.kunaŋrikahidhĕpanikāpinĕr̥ṅwakĕn·saṅkeŋᵒagamāᵒikā.ᵒansinaṅguḥrorawadwayāṅaranikā.ᵒanekānityadaridrā,yekāsi
naṅguḥpratyakṣanarakā.sakṣatkatonpapaniŋrāt·.hanapwaṅhulunprabhūᵒiṅumahanriŋwiṣaya,yataṅar̥pakĕn·pamā,nityamrat·mratitikaŋmantri,tan·santoṣariŋwidayā,nyanĕmahanapaṅumpĕta
niŋparā.maṅkeṅhulun·manomahawkantā,manahahuniṅhulun·buddhyantantawkā,ᵒumĕmānayantākunĕŋtumibeŋhulun·.maṅkanaliŋśrimahārāja.hatūŕsĕmbaḥrakryanāpatiḥ.sajñahaji,ᵒatyanta
paramawiśeṣahajñāparameśwara,rinṅĕpaṭikaji.sakṣat·katurunanparamāthapaṭikaji.kunaŋpwaliŋśrīmahāraja,tumahabuddhipaṭikajimawka,tuhaśrimahārājalawantamwaḥliparameśwa
[18 18A]
ramaṅadyanikasantosan·.siṅgiḥliŋśrimahāraja,kinontamakniyanriŋmūniśwara,wwaŋtapaswi,ᵒikaŋbuddhikasantośan·kṣamā.||ᵒaśantośomuninaṣṭā,santośenaṣṭaḥbhūpatiḥ,śalaṣṭogatito
naṣṭaḥ,niŕlajasalatukulaṅganam·.yandwijā,yanpaṇdhita,salwiraniŋsinaṅguḥmūni,mahalāyantanśantośa,riŋwahyasukā.kunaŋkadiparameśwarawinakācatraniŋbhūmi,dadyatayanśantośeśaŋsukāmwaŋbhūmi,maṅhā
halaᵒikāsajñahaji,kahĕntibhūmisaŋnāthasakariŋpaṅwamananiŋśatruᵒikā.mwaŋsuddhāniŋbhūmi,ṅūnihiŋbhr̥ĕttya,ᵒanakstrītwihawalepā,mulaniŋhinawiŕyya.kunaŋᵒikaŋgöŋwirā,tantramaniŋhabaṇdhagiṇā,
tandadyāgöŋhawiraŋ,riŋstrikulaja,risuklamaṅgĕgākapatibratan·,tiwasikāyantanwruḥriṅiraŋ.kunaŋhulahasaŋprabhū,tanwĕnaŋsirayantantumĕguhaknāsaptawidhyawr̥ĕtti,ᵒikātumuladanagu [ 19 ][18 10B]
18
ṇasaŋsaptadewatā.syapārakwaliŋniŋśast·,saŋdewatalapĕnguṇanirā.||guṇaśukrāsyawaniṣṭaḥ,ᵒindrasiyandhopratidyaścā,nr̥ĕposiyaṣṭaguṇobhawet·.saṅhyaŋśukrā,saṅhyaŋbhayu,saṅhyaŋyamā,
saṅhyaŋᵒindrā,saṅhyāŋwuwan·,bhaṭaripratiwi,siradalapĕnkapituguṇanirā,ᵒikātakabeḥguṇahulahaknadeparameśwara,hetuparameśwaratumĕmukakeśwaŕyanparimitā.paṭikajimatūŕ,ma
kadon·tantutāparameśwarariŋyatikriyā,meṅĕtarirājakr̥ĕtti.mapāpwahajñāparameśwara,titansantośāśrīmahārāja,mwaŋsaṅśayāripaṅucapirikaŋwwaŋ.karaṇanipaṭikajihumatū
rāriparameśwara,ritansakapadukaparameśwarariŋpaṭikaji.puntantrimaṅkepwarisanmatāparameśsara.sakṣatbhagyapaṭikaji,mataṅyan·parameśwaratanpanguhakĕnraṣaniŋśastra.ku
[11 11A]
naŋpwamaṅkeᵒidhĕppaṭikaji,ᵒikaŋtinūtparameśwara,||palayetkulajāprajñe,wirūpamapikanyanam·,rūpanwitan·tunisañca,guṇan·.witawiwahabr̥ĕt·.hanastrīkulaja
,mwaŋyantansurūpā,rarātaya.ᵒanekāmuwaḥ,soŕkulanya,ndansurūpā,nihanmaṅkanawtri.desaŋwruḥmaṅalapistri,ᵒuttamesatatāriŋkularūpā.ᵒikaŋstrihanacalanya,ndankinaha
nansalaḥsikisinaṅguḥguṇapat·,wnaŋyalapĕn·.ndyatalwiŕnya.hanwam·,sugiḥkunaŋ,wiśeṣakunaŋ,kinahananiŋwiwekakunaŋ.ṅūniṅūnikahĕntyakapat·,pinakaswabhawanikaŋ
stri.bhagyawiŕyyawan·saŋmaṅalap·.lawantamwaḥ,kawuwusaniŋstrisinaṅguḥpatibrata.||ᵒajascamukatoḥmedyacapraṣṭataḥ,brahmāṇepadhayamedyaḥ,strīyoḥmadyaścasaŕwwataḥ. [ 20 ][19 19B]
19
ᵒikaŋwdhus·,miṇdhā,mukanyasuci.ᵒikaŋkumbaŋriwurinyasuci.saŋbrahmāṇarisukunirāsuci.kunaŋᵒikaŋstri,ᵒiyāwayanyakabeḥsuci,ndannihan·kanyakā||baluctri
pat·sikātucca,mr̥ĕdinañcakasaṇdhalu,ghohabhuphalatambulā,socittamupajayate.striᵒanwam·,mukaniŋlanakaliṅanya.kamaṇdhalusaŋr̥ṣi,wwehumilya,wawahan·,sdhaḥ
wwaḥ,ᵒikatakabeḥsuci.tanhanasinaṅgaḥtdhā.ᵒapanikāyansĕṅgahĕntĕdha,hanamwaḥᵒikāsinucyaknatama,prasĕṅgahĕnikātdhakabeḥ.||jalañcalayatociṣṭan·,mat·
seciṣṭaṅgamampayaḥ,puṣṭambraparasociṣṭa,mr̥ĕgdhosondicandramaḥ.ᵒikaṅdhesuci,prasaṅgatansuciᵒikadeniŋhimā.ᵒikaŋpĕhan·sinaṅgĕsuci,deniŋpuruknya.
[20 20A]
maṅkanasĕkaŕsinaṅgaḥsuci,tansuciᵒikādeniŋbhramarā,maṅkanasaṅhyaŋwulan·sucisirā,tansuciᵒikādeniŋmr̥ĕghāhaneŋjronikā.kaliṅanya,wwaŋjugamagawesuci
tansuci.lawantamwaḥ,ᵒajñahaji.||ᵒambanasaṇdhatebratam·,manodhyanikagu-dyate,widyatapābratadyatmā,sucijñanenasudyate.ᵒikaŋwwepinakapamarisuddhāśarirā,
dhyanapinakāpinakāpamarisuddhāmanaḥ.ᵒikaŋkinahananiŋwidh·,tapābratal̥wiḥ,suddhāᵒikādenisujñana.kaliṅhanya,buddhigugasaṅkaniŋsuddhāsuddhi.maṅkanataparameśwa
ra.buddhiparameśwarasuddhi,maṅkanatanimittanyasuddhariwkapaṭik:haji,parisuddhākalawañcittā.ᵒan·paṭikajihumatūrakneŋparameśwara,kapatyan·niŋpaṭikajitakoṣṭahapaŕyya [ 21 ][20 20B]
20
nta.maṅkanaliŋrakryanāpatiḥ.sukaśrimahārāja,maṅr̥ĕṅösahatūŕrakryanāpatiḥ.sinuṅansirasdhaḥsakeŋmanadhahanira.tinaṅgap·sinĕmbahakĕn·derakryanapatiḥ.||saᵒaṣṭa
ṅganpraṇasya.winijilakĕntaŋrājapeni,sakaŕyyaniŋwiwahā.catra,dhwajā,camarā,saṅka,kalahā,dampā,dudwaŋmapaknanugrahanirarakryanāpatiḥ.mawĕwĕḥpaṅanugraha.cama-
ratigāwaŕṇnā.swetā,rakta,kr̥ĕṣṇā.sahadampā,pamucaṅanmās·,sahādyasal̥wiḥ.hal̥pnikaŋwiwahā,saṅkarikaŋkaruhun·,mamar̥ṅipūjāmahotsawā.rihuwus·śrimahāra
jahasuŋnugrahālaṅkaraniŋwiwahā,mantuk·darakryanapatiḥmariŋkuwunira,miwāsakramaniŋwiwahā.mijilasakatĕmbe.ᵒumulahaknasaptawidhyakaŕyya,tipratipattirirājā
[21 21A]
wiwahākaŕyya.huwuspwasawṅi,sakapapat·saṅgrasaji,hasanityasakaŕyya,tuhunmaṅlĕwiḥᵒikā.rideniŋwkanirā,nyatal̥wihāhal̥piŋkaŕyyāsaṅkedaṅunitya.ᵒinyaṣan·taŋsa
bhamwaŋpawaraṅan·,taratagrambatkamalā,kumuliliŋsiṅhasanarimadhyanikā,maṅar̥pakĕn·ratnawitanā,padharinacaneipralambaŋ,majamaŋmaṇiputiḥ,mwaŋsaŕwwakuṣumaphalahanekawaŕ
ṇna,winaṅun·calan·kanakanawarātnāgöŋsantiṅaniŋhaṅsasatejakasĕnwanāruṇa.padhamulyanekawaŕṇnapinakāpaṅgubaḥnisiṅhaśaṇa,ᵒatĕpnyadewaṅgaśwethawali,pita
wali,kr̥ĕṣṇawali,ginaṇdhapatraniŋkanakādrawā,hanekacarikā,dewaṅgā,naraṅgā,sahajarūpakā.lentaŋwastrasutra.panatali,raṅgaraṅga,wastranekarūpā,śwethapi [ 22 ][21 21B]
21
ta,raktakr̥ĕṣṇa.tanhanaŋwastratanamulyā,ᵒadhikārariŋmūpā.salwiriŋhasuṅhaŕṣariŋrāt·,maṅkanaŋsaŕwwopacaraniŋpawaraṅan·.ᵒikaŋnataŕginomayā,riwuwusnyasinawuranyakusumasugaṇdha,wi
nwananikaŋsamiddhātūŕdeśa.magharucaṇdhanamajagarūgulgulā,kayukapurā,mwaŋkaṣṭurya,siniramiŋmadhupaṣṭikā,sumaṅgrahaŋsañjatapariwaśa,mwaŋcakradwajā,mwaŋcatūŕhaśramā,huwusasaṅkĕ
p·pinakācajinirā,paramal̥wiḥ,mawalwimaṅgĕgākabrahmāwaṅśan·.satiyaṅśasalakibi,samasurupā,yowana.parataṇdhaparamantri,samāsnadhabhuṣaṇasakramā,lakibisopacara.pa
ricarikāmakaṇdhakaṇdhā,sahawadwā,saṅkākalahā,suṅhūtinyup·,mr̥ĕdaṅgāmurawā,mwaŋsaŋdwijar̥ṣiśiwaśoghatā,humuŋsamawedhā.codyaparihara,saŋr̥ṣidhimūŕttigudu
[22 22A]
hanulup·saṅkātamatamā,gumurūḥlwiŕr̥baḥtanpaṅkurayayābubulaŕpratiwi.parawatĕka‌dewatalwiŕtkapwayā,noneŋkaŕyyamwaŋwiwahā,maṅkanasakramanirā.sāmpuniŋsnakramā,mahyaṣabhuṣaṇa
.tumiṅhal·sirewadwatumiṅkaḥhakaŕyyariheŋ.saŋcatūŕᵒaśramāmahoma.mwaŋśubhakālaparamantriparataṇdha,walimenmen·padhawadwan·.muṇdhaŋwkarakryanāpatiḥsahatapūrapradhanapuruṣā,pa
rataṇdhamantrijalumaṅiriśrimahārāja,mijil·sirahawan·dampā,saharathaśwetamabhrā,humuŋtaŋwadwasahasaṅkakāla.par̥ŋtasiratkāmwaŋsaŋmantririŋpaglaran·,cakar̥ŋsiramaṅr̥ĕb·r̥k·,
mar̥ŋmariŋpahoman·.samawidagdhariŋkriyā,par̥ŋmaṅūcaraṇamantra.huwusnirahomā,trayā,mijilmarepaglaran·,sameriṅaneŋdampa,muṅgaḥsireŋsiṅhāśaṇa,sahamantrā.maṅalihi [ 23 ][22 22B]
22
maliṅgiḥrisiṅhaśaṇa.ᵒirikāpaparigrahāwidhisaŋcatūŕhaśramā,samāsinuŋdhana,parawikupamuṣpañjali,mantriwadwanamaṣkarā,makapamukārakryanāpatiḥ.śrīmahārājamaṅanugrahā,wadwawastrā
cahācihnā.rihuwusnikaŋkaŕyyariŋsabhā,mantukaśrīmahārājariŋsabhā,maṅalihiŋdampā,dhataŋhidal̥m·,hamaṅgiḥsirasapasajiniŋwiwahā.pinar̥kdeniŋwadwalanaŋwadwan·kapṭisaŋpiniliḥ.ri
yuwus·niŋsajiwiwahā,manadhaḥśrimahārāja.paramantrisamawinutaḥ.huwusmanapwanahapana,tambal·matĕkĕḥ,lumarisminuman·hanekawaŕṇnā,manuwukikasukan·,masimbanapajaŕpajaŕpwawa
neḥ,hanamaṅigĕl·,maṅidhuŋ,waneḥmaṅödarihati.waneḥmuhūḥhimnyā,masowetaŋpar̥kan·wṅihuwus·niŋkaŕyya.ᵒikaŋwadwahumantuk·.wruḥhiŋceṣṭakarāśrīmahāraja,muṅgaḥriŋgr̥ĕ
[23 23A]
hāpawaraṅan·,śobhamahal̥p·.masahasimban·halalaṅkarā,mogarāgakaraṇa,tuhumanmatalayā,śrīwiṣṇuhanaŋpratiṣṭaṅkana.huwusnirāmujakaliḥśrimaharāja,gumuliŋsirālilā,saŋtantrisira
mĕdhĕli.hanatāwĕl·histrimuṅgwiŋhamben·,matuṅgudamaŕ,yatasiŋnyaŋsaŋdhyaḥhumañjiṅanrowaṅaniramamĕdhĕli.masowesirā,maṅucaplawanikaŋwel·saŋtantrimapiharip·mamalakupinakathakĕ
nirikaŋwel·.liŋsaŋtantri.tambāᵒarip·.sumahūŕᵒikaŋwel·.tan·ṅwaŋ.rakryañjugamakatha.ṅhulunrakwamaṅr̥ĕṅwaknā.maṅkanaliŋnikaŋwel·.kar̥ṅādeśrimahārāja,manĕmwan·ᵒitā
siraᵒirikaŋwel·,makonakathariŋdhyaḥtantri,mataŋnyan·siramañjawiliŋsukuniraᵒirikaŋwel·.wruḥtaŋwel·riceṣṭakarasaŋprabhū,maṅkin·makonakathariŋdhyaḥtantri.makathatadyaḥ [ 24 ][23 23B]
23
tantri,hajāmaritasikamnanirakathā.0.ᵒititantriwiwahakatha,pratamāsaŕggaḥ.0.ᵒiśwarakamaheśastrā,prayonot·sukyamawahĕt·,tatastirañcacarithā,nittimaŕggapramaṇataḥ.
hanacaritātantrā,kathabhaṭaraparameśwaramwaŋbhaṭariśri,paradewasadhampati,panakamaṅgalaniwatĕkdewatā.gnĕpriŋswaŕgganirasowaŋsowaŋ.makādhi,brahmāwiṣṇu,ᵒindra,yamā,bha
rūṇa,kwerā.sahākaridriyā,mwaŋphalaniŋbhaktiniramwaŋyogganirā.wineḥmagawayaśr̥ĕṣṭiriŋswaŕggā,riŋmadhyapadha,paṭala,siratasaŋdewasowaŋsowaŋ,samaptaparipūŕṇnaᵒikaŋ
tribhuwana.hananiŋpañcamahābhūtā,pinakāśarirā,mwaŋᵒuripniŋsarāt·.linakwaniŋśubhāśubhaśubhakaŕmma,tumkeŋrāt·.hanarahinawĕṅi,maṅgalaᵒadityawulan·,saptagrahā,nakṣa
[24 24A]
trā,dadyaᵒahoratri,śuklapakṣā,saṅhyaŋwulan·,membĕḥmalwaŋ,hanapūŕṇnamātil̥m·,hanapinaṅaniŋrawu,knāgrahāsirakaliḥ.pinakābapāreṇasiradebhaṭara,mwaŋmapradhakṣiṇā
.mintonakĕnrihananiŋwidhitaŕkkā,dadilek·daditahun·,dadiśana,dadiyugapat·,dadisaṅhyaŋmanwan·,tara,piŋpatbĕlas·,yaśakalpā,sarahinahinalapnyāsaṅhyaŋśrīpuruṣa,tri-
puruṣaṅaranirā.saṅhyaŋbrahmāwiṣṇuᵒiśwara.siratasamāmuṅgwiŋswaŕgganirā,śr̥ĕṣṭinirāmembĕḥmalwaŋ,magaweśr̥ĕṣṭi,makakṣetrajagatrayā,swaŕggamadhyapadhapathalā.wnaŋsiranugrahawi-
graha,padhasirakamaswaŕggaswaŕggawahana.saṅhyaŋbrahmāhaṅsāwahananira.hyaŋwiṣṇugarudhawahananirā.hyaŋᵒiśwara,wr̥ĕsabhāwahananira.putudebhagawan·śahaśrawalikilya,ha [ 25 ][24 24B]
24
nakdesaŋśurabi,makaṅaran·saŋnaṇdhakā.kunaŋsaŋthedu,saŋnaṇdhiniṅaranirā.siratalumreŋbhūmi,manadiyal̥mbhulanaŋwadon·.ghosantanasakwehiŋsapiwadhak·paṣumuṅgwiŋwana.maṅkana
tantracaritaṅaranirā.liṅantamapātanimittawruḥᵒikākabe.ᵒikaŋᵒatitanagatawaŕthamana.ndanahantaŋhatitawaŕthamana,pajaraknaniṅhulun·.pahenaktar̥ṅönta,saṅkenitiśa
straᵒatitanagathawaŕthamana.ᵒikaŋᵒatita,hunihuwus·.hyatāhadr̥ĕwyatitanagathawaŕthamana.mwaḥ,nyapatahanliṅantā.ᵒikaŋnaghareki.nagaraniŋtuhatuhaśrīmahārājahiṅke.
||wibhūtimayāwakṣapuṣṭaphalaśobhitaŕyyapūri,prahr̥ĕṣṭarakaŕyyamatyagajapatisaṅkyakula,suwaŕṇnamaṇikaṅśagamrasilohāwastran·wita,wikaśiripūpūŕggam·hadriwarā
[25 25A]
karājakulā.tuhatuhaśrimahārāja,riŋᵒatitakalā,mahārājadewatāśriᵒikṣwakulāṅaranira,nāgaranirekipaṭaliputrā.ᵒal̥p·nikaŋnāgaratucapaknā.gnĕpparipūŕṇnataŋsa
pṭasarajya,gnĕpikaŋcatūŕwaṅśā,guṇajanawadha,mwaŋsaŕggā,sadhananiraᵒitaraŋhalas·ᵒaṇdhakawana,huliḥnyakayudinwal·niradadibras·,wr̥ĕddhinyadadimās·,dinwalniratinumbasakĕn·baṇdha,mawĕka
san·siraśr̥ĕṣṭibrāhmāṇa.dadimakweḥl̥mbhunirāmwabhaṇdha,mabanyagariŋdeśaniŋkaŋmadhyadeśa.mapakunaŋᵒikaŋkāla,ᵒumaratasirarikaŋᵒudyananīmalawa,ᵒamawadwalnira,rawuḥᵒikaŋpadhati,
meḥmiwu,luṅhalampaḥhira,ᵒanekāᵒikaŋgunuŋjuraŋhalas·kahawandenirā.hanahalas·masamipagunuŋᵒikaŋᵒudhyanimalawa,masamipalwaḥwalahaŋmahniŋ,wenyamadr̥ĕs·,hulamnyamakweḥ, [ 26 ][25 25B]
25
gaṅan·kayumakweḥ.ritiraḥnikaŋhalas·burwan·nasaṅkĕp·,wĕk·,kidhaŋ,mañjaṅan·,ka-ñcil·,banteŋ,wadhak·,mwaŋmr̥ĕgghatarū,wre,lutuŋ,tukaŋ,wuraŋhutan·,huwahuwa,lwak·,lagaraŋ,wala
ṅkapan·,laṇdhak·,tlĕdu,barwaŋ,macan·,macantutul·,macanreraŋ,macankumbaŋ,mwaŋgajaḥ,mwaŋwarak·,tampaknyamakweḥdunuṭaniŋpadhati.ᵒikaŋmuṅgwiŋdal̥m·,lyantarumakṣā.ᵒikaŋmabwatbandhanya.
kaŋtanmulyariheŋ,kunaŋᵒikaŋmulyayatapar̥krisirarinakṣā.makaheturumuhunatiṅkaḥ,sabhaŕyyandhataŋṅiŋpaṅinĕpan·.ridhataŋnipadhatikabeḥ,samātiṅkaḥhuṅgwanya.maṅkepwaᵒikaŋgunuŋ
tankaton·,guluŋᵒikaŋṇdhatankaton·ᵒikā.yatatinakwanakĕnirā,winaraḥsirayankariŋhalas·.maṅkesaṅśayāṅhel·,tanbhisamintaŕyasakeŋṅgwanya.mawalitasiramwaḥ
[26 26A]
ᵒiṅiriṅiŋhambonirā.katonpwasaŋbrahmāṇadhataŋdesaŋnandakā,mojaŕridal̥mhatinya.dhataŋyasaŋdhaŕmmaswamimaṅke.ᵒulaḥnyaᵒatyantapapākaŕmma.ṅūnirikālanyadaridraduḥkā,ṅhulun·
dhataŋyamulanyamabandabanyagakayu.dadiyabras·,brasdadimās·.ṅhulunmamwat·ṅaṇḍanyamidhĕriŋdeśa.kramādadil̥mbhu,rwa,tlu,sapuluḥ,satus·,meḥmewu,padhasarat·deniŋbaṇdhanya.tkapi
ṅhulunduruŋwineḥnyaṅinakinakā.ᵒaywataṅhulunṅinakinakā.madhaṅanamatrasakeŋl̥mbhukabeḥ.tansamā,balikpwaṅhulunbinwatandewek·,hat:hĕŕtadr̥ĕwekinaṭiknyawinwatku,hariŋliŋnya,ᵒi
kaŋl̥mbhuhikimanuḥhakral·,maṅkinbinwatanya.dhaŕmmatariŋhulaḥmaṅkanā.tandhaŕmmaswamikapwa.maṅkanaliŋnikaŋnaṇdhakaridal̥m·twasnya.maṅkinpar̥k·mwaŋsaŋdhaŕmmaswami,mal̥l̥matanikaŋnaṇdhakā, [ 27 ][26 26B]
26
t:hĕŕgumĕntĕŕhawaknya,maripuyuk·mapimamkasiᵒurip·.dhataŋtasaŋdhaŕmmaswami,tumurun·sakeŋturaṅganirā.tumaṅisisaŋnandhakā,mucapikaŋnandhakārihatinya.helahelakarikākusaŋpapāswami,
taṅheḥhakuyatanpametākaraṇaṅkun·sahasakeryā.maṅkintayahumadhĕgakĕn·wulat·nyaniyamaṅaṅsuŕhaṅsuŕᵒambĕkanya,kinakwakĕn·sukunya,mamkasiᵒurip·liŋniŋtumiṅhaliryā.maṅki
n·saŋdhaŕmmaswamimanaṅis·,t:hĕŕkumoniṅhulunsirakaliḥ,wuṅkuk·,ṅaran·sinet·lawansitkā.ᵒaᵒum·,wuṅkukkukaliḥ,tasyasiḥtikaŋnaṇdhakā.tuṅgupwadentā,kunaŋyanhaᵒurip·,wa
tatadentāriŋᵒudyanimalawa,sakawaśaniŋbaṇdhanya.matipwayā,tunupwapintĕnsaṅsaranya,ᵒasiŋsirahumaliwatikaŋhalas·,pasuhantadhanasawakanya.bhagyayansaŋpāṇdhitama
[27 27A]
mintadhanasirā,makadonasiddhāyatrayaniṅhulun·,mwaŋhaywanibaṇdhabanyagā.ndanikaŋbaṇdhamasimpĕn·nijugandanwawa,tathapiyatankawatahapanabwat·ᵒikaŋpadhatideniŋbaṇdha.ndanma
ṅheŕtakitakaliḥ,rakṣaᵒikaŋbaṇdhamwaŋnaṇdhakā.ṅwaŋmariŋpakuwwan·,riŋbeñjaŋhakumintaŕsaṅkerikā,l̥sluṅhātasaŋbrahmāṇadhaŋmmaswami.karitasisinet·lawan·sitkā,matuṅguᵒi
kaŋwr̥ĕwabhā.sitkapwayaṅucap·.ndaḥsisinet·,hulunikikaliḥkinonatuṅgwanandhaka,mataṅyanwarasanyamaṅgalā.mapan·sdhaŋmaṅidhĕp·maraṇajugayā,malawaspwatan·hintaŕᵒi
keṅhalas·.wiṣṭinya,ᵒapanpaṅĕt:hĕtaniŋduṣṭajugataŋhalas·.katmukitakaliḥdeniduṣṭa,tinaŕkkakitātuṅgudr̥ĕwyamulya,pinatyankitalanaku,ᵒinalapikaŋdr̥ĕwya.yadya [ 28 ][27 27B]
27
pinmalaywāpetaᵒurip·kitalanāku,masatanuṅsinĕn·,deniŋduṣṭā.wdhinyaparahaknarūpanyamwaŋnamanyā,ᵒapantanlenwaniniŋnāgarā,ᵒikaŋmalakwamaṅabet·.yatanimitanyatan·
paṅūripitumahanihanawruhā.ṅūniṅūnikaŋbhayālensaṅkejanmā,mwaḥhikādeniŋmr̥ĕgghāwyaghra.kaliṅhanyatatiṅgalakĕnyahusĕnikil̥mbhu.yarikalikuḥᵒikikakā,pakṣa
ṅkĕmataṅgĕhariŋsaŋdwijā.dadikitamaglĕm·.kaṅĕnpwamaṅkebhayanikā,mwaŋnaya-niṅhulun·.kaliṅanyaᵒaywamasowemĕŋpĕŋhadoḥkahanansaŋbrahmāṇa.laḥtamaṅkat·.ma
ṅkanasahuŕnyasisinet·.majaŕpwasitkā.hanaᵒupayaṅku,ndaḥtatimbunkayu,tinunuᵒikaŋkayu,huwusnyapwayamurub·,tāṅkat·.huwusmaṅkanatayakatonkukusnyasa
[28 28A]
keŋdoḥ,cihnantayantunu.maṅkanataliŋnya.manumpuktayakayu,nditahuṅgwanyanumpukkayu.ᵒikaŋdandhaka,rikahurugadakayu.ᵒaywa,hilāhilabapā,ghowatyaṅarani
kabapā,samālawan·brahmāṇahatya.māmatibrahmāṇapadhanya.tumpuktariṅadoḥ.ndanurubakĕntaŋhapwi.murubswayatiniṅgal·yā.rihuwusnyahantukirakira,sitkāmwaŋsi-
sinet·huwus·murubikaŋkayutinimbunnyaluṅhapwayakaliḥ,haṅucap·sitka,liŋnya.laḥsipinet·tamarahuṅgwaniŋnaṇdhakā,huculanātalitalinya,haywamal̥ŕtatalinya
mwaŋsawĕdnya.maṅr̥ĕṅösaŋnaṇdhakapaṅucapnyasitka,ᵒumiṅĕtpwaya.sampunyasaḥᵒikaŋtalimwaŋsawĕdnya,l̥sluṅhāpwayakaliḥ,sitkālansisinet·.wawumuṅkuŕpwakaliḥ,mogha [ 29 ][28 28B]
28
taluṅhāsaŋnaṇdhakā,mawuṅulumampat·yariŋhas·.l̥paslakunyasitkālansisinet·,dhataŋkahanansaŋbrahmaṇā,majaŕyanhuwusmatikaŋl̥mbhu.ndantiniṅhalantaŋhapwidesaŋdwijā,kumuku
skaton·sakaṅke,nihanikatunwanikaŋwr̥ĕsabhādesaŋpaṇḍitā.ᵒikaŋbaṇdhawinot·makadhakṣiṇanira.nimitaniṅhuluntumiṅgalakĕnturuŋṅiŋsimpĕn·saŋnaṇdhakā,mawdhipinakaṅhulun·taŕyya
ndesaŋbrahmāṇa,mapanduŕggamanikiṅhalas·,mawjitarahadyansaṅhulun·,ᵒakṣayamalwaŋtaŋparicara,matyapinakaṅhulun·.maṅkanaliŋnikaŋkawulakaliḥ,sumahūŕsaŋbrahmāṇa.ᵒaᵒum·sinet·
mwaŋsitkā,huwusaniŋkaŕyyantanaku.ᵒikaŋpadatibeḥsapakonĕnmirā.ᵒaywasowe.yatasumighrakĕnpadhatimaṅkat·,saŋdhaŕmmaswamimwaḥsiramintaŕ,kadiratumaṅdonhal̥pni
[29 29A]
deniŋkweḥguliṅanika.tucapātasirariŋmaŕggakalaṅönyadeniŋsaratkāla,slaniŋkapatkalimā,tumibataŋhudan·pisan·sapkĕn·.maṅhūrip·ᵒikaŋnaṇdhakā,parituṣṭakatibanhudan·.mā
maṅantayadukutmahijwal̥mĕs·,maṅinūmwai.saṅśayahujwalamanaḥnya,masigamahas·riŋdeśaᵒudyanamalawā.0.ᵒitinaṇdhakaprakaraṇa,pratamasaŕggatantrikaṭapūŕwwakāwiwahā.0.maṅkanaŋ
naṇdhakaprakaraṇā.rihuwusnyamahasiṅhalas·,kapaṅgiḥdeniŋśragalawalā,kabaladeniŋsaŋsiṅhācaṇdhapiṅgagala.yatasamitralawansaŋsiṅhā,ramyapamitraniŋsaŋsiṅhālawan·naṇdhaka.pini
sunakĕndeniŋsambhadaśragalā,patiḥsaŋsiṅhā.mataŋnyan·saṅaŋpuluḥᵒikaŋnaṇdhakā,prakaraṇa,makāhiṅanpatinikākaliḥ.gumantipakṣiprakaraṇa,saṅaŋpuluḥcarimwaḥ,dukikaŋmanuk· [ 30 ][29 29B]
29
hametrathanya.riluṅhāsaŋgarūdhatumūtribhaṭarawiṣṇumamutĕŕsāgara.gumantimantimaṇdhukaprakaraṇa,saṅaŋpuluḥcaritamuwaḥ,rikalaniŋsaŋnāgarājasamitralawanmaṇdhukārāja.makawkasanpati.gu
mantitaŋpisacaprakaraṇa,saṅaŋpuluḥcarisamwaḥrikālaniŋpisacāmetratunya,sdhaŋniŋmaṅinumraḥ,maṅanwaṅkeniŋrākṣasamapraŋlawandewatā,mar̥ṅut·ᵒamr̥ĕtthahuliḥhyaŋwiṣṇumamutĕŕsagara.mataŋnyan·
tluŋṅatus·nĕmpuluḥpiṇdhacaritā,ripataŋprakaraṇa.maṅdhukaprakaraṇa,pisacaprakaraṇa,pakṣiprakaraṇa.ᵒikitakabeḥpadhamijil·sakeŋnitiśastrasahaślokanya,rikālaniŋmaṇdhukarājasa
mitralawan·nāgarāja.ᵒakṣĕl·hulun·hakatha,sugyan·śrīmahārājakabribinan·siramr̥ĕm·.maṅkanaliŋdhyaḥtantri,ᵒamwit·ᵒikaŋwel·mijil·mwaŋtumahāryulaḥśrīmaharāja.tandwari
[30 30A]
huwusmijilikaŋwel·,śrimahārājataṅi.liŋsirā.dhyaḥtantrī,mahuwusansirakathāndanwidhibaribinaniṅhulun·mr̥ĕm·.tahaᵒibhū,sasowentakathāturuŋṅhulunātūrū,haŕṣakamirumṅösaraṣaniŋ
caritāmwaŋpanibakĕn·ślokā.sawṅiṅhuluntanpamr̥ĕm·haṅr̥ĕṅācarintā.ndaḥmaḥspaḥtambahariṅkuṅhel·makaṭa.meḥtumibepraharapatĕṅahiŋtinisaprahara,liwat·maṅko.sdhaŋnidraᵒi
kaŋwwaŋ,hiṅhulunlawankitāturuŋhamr̥ĕm·wruḥtakaliṅanikātinuṅguriŋratiḥmanmatāturuŋpinujā.huwuskitaṅūniŋsabhākālaniŋpinūja,bhaṭareśwaramaṇdhĕl·sirakaliḥpinūjā.riwahuniṅwaŋriŋgr̥ĕ
hapawaraṅan·,bhaṭarawiṣṇumwaŋbhaṭariśrīprajapatĕmwaniŋṅwaŋkaliḥ.saṅkaniŋṅhelniṅhulun·,tanpamūjāribhaṭarasmaramwaŋratiḥ,maṅkeṅwaŋmaŋhūranapūjahilahila.maṅkepwaṅhulun·mamūjātka [ 31 ][30 30B]
30
kitākramaniŋratiḥmanmatā,mat·pinakāpradhana,ᵒakahananiran·.ndaḥnihantapatniniŋpĕŕttamāśwaŕggā.keṅĕtaknajatiniramwaŋswabhāwanya.ṅūnitaripr̥ĕwr̥ĕttinya,ᵒikātatiṣṭanya,gaṇdhanya,cu
mbanamwaŋbhuṣaṇā,kramaniŋbaṇdhawinodhana.mapākapiṅgiṅantariyā.swabhāwatantrikulajā,sulajñāṅumulahaknāknākramā.ndaḥpratamaratrimaṅke,kālaniŋcitriwinodhana.huwustakitāwruḥriŋya
ntiniŋkramā,tumūtikaŋsaṅkini.wkasaniŋᵒaṣṭikramā.tumuṅgalakĕn·kadyapatiniŋkramā.padhatayamadr̥ĕwyahaṇdhā,mataṅyan·wwolukramaniŋjatipat·,yatākālaniŋcatūŕyamā.maṅkana
taᵒupadeśaśriᵒaiśwaŕyyaphala,riŋdhyaḥtantri,wruḥtasirayan·śastraparaga,ṅūniṅūnipaṅūpadeśasaŋnātha.ndan·śrimaharāja,maṅkin·humwanaᵒikaŋragakaraṇa,mijilikaŋmano
[31 31A]
rataniŋsira,satiṅkahiŋkamātantralinkasakĕn·nirā.mapatakramaniŋmapaṅgiḥ,lawansamawidagdharikriyā.kadipatmuniŋwadwan·sdhaṅācaŕyya,śiwābuddhāriŋsandi,macodyamaparihara,risoweniŋ
śastratanpgataniŋraṣā.ᵒan·mahĕm·mamet·wiphalaśa,ᵒantyadhaṇdhakarā,sahaguywaguywagawelisyan·,kuminarakĕn·raśminiŋwajapiṅhe,rihuwusniŋkinaṅan·maṅderaśminyasahālambe,raśmi
niŋśabdhapetpetraṣā,ᵒubhāyaragakaraṇan·kapaṅgihaniŋraṣariŋjinĕm·ᵒidhĕpnirā.maṅkanatasaŋwruḥraśminiŋsaṅgamā,tĕmbenirakatĕkan·sasadyaniramlaŕkamatantrā.taṅheḥhĕntya
kagĕlaraniŋcumbhanakramā,ᵒapantawĕnaṅaniŋdinā,mwaŋnagataniŕhagir̥han·hiŋgumantyanariwiwahā.hetuniramijilā,sacarihuwusirasūŕyyaśewana,masaŋkalpajugasirariŋpaho [ 32 ][31 31B]
31
man·.mijiltasirāsuŋśewaritaṇdhamantrirakryan·.kapaṅgiḥhikaŋmanaṅkil·riŋsirā,maliṅgiḥtaśrimahārājariŋsiṅhāśaṇa,huwus·sumaṅgrahādampa,tumraptaŋpadmāśaṇakanakaratnapatrā.dan·...
......rūm·,mandadyakĕnragakaraṇa.mantuksirāsmuharip·,majarakĕnkuraŋnidrāmaṅr̥ĕṅācaritā.mañjiŋśrīmahārājariŋpaguliṅan·,sweccaniratinkan·,puputanidrā.puputanidrāmawaṅūsirā,dhataṅiŋpasocan·,hanulyahamūjā.mwaḥmanadhaḥtasiraṣadraṣā.rihuwusirahanadhaḥ,muṅgaḥsirariŋpaguliṅan·,mwaḥtasiramamintamakathaknātutuganicaritā.maṅkanahulaḥśrimahāraja.ritkaniŋsaŋta
ntrikinwan·siracaritā,sakālacaritariŋwṅinyā.maṅkanapuput·saṅgamawidhiwidhanā,yatahetuśrimahārājaᵒaiśwaŕyyaphala,mariwahakaŕyya,saṅkekawicakṣaṇadhyaḥtantri.ᵒane
[23 32A]
kadenirasukaripañcendriyā,saŋnātha.tucapaknaśrīmahārāja,mamintaputusaniŋcaritānaṅkĕnwĕṅi.sajñāśrīmahāmahārāja.hedyaḥtantri,haywatarakryansinaṅgĕḥpriṅhel·,maṅkanaliŋśrima
mahārāja.sumahūŕdhyaḥtantri.sajñahaji,tansaṅśayaparameśwarā,doniŋpaṭikajimar̥kiŋjöŋparameśwara,mankanhanakasukanparameśwara.ndaḥmahenakatamaṅr̥ĕṅöhaji.ripasaŋsaŕgganikaŋ-
naṇdhakāmwaŋsiṅhā.wadhak·mahāsneha,siṅhāwr̥ĕsabhāhowane,jambhukonatiluṇdhena,tayoḥscadwipanasanam·.byaktamapasiḥpasihan·nikaŋsiṅhālawan·wr̥ĕsabhānandhakā.sala
kuselwanirikaṅalas·,riŋᵒudhyanimalawa,makāwkasanmatikaŋnaṇdhakalawansiṅhāsicaṇdhapiṅgalā,makakaraṇasaŋsaŕggalawanmūŕkkā,ᵒikaŋhasuhalas·patiḥhikākaṅaran·samba [ 33 ][32 32B]
dha.0.maṅkekar̥ṅādeśrimahārāja.rihuwusikaŋwr̥ĕsabhāsinaṇdhakaᵒurap·,mahastayāsirarimadhyaniŋhalasriŋᵒudhyanimalawā,kapaṅgiḥtadeniŋśrigalabghya,hasuha-
las·hakweḥbalaniŋsisiṅhāsicaṇdhapiṅgalā,makāpatiḥsisambhadā.ᵒikaŋpatiḥkarihumar̥k·hisiraŋṅhācaṇdhapiṅgalā,ᵒikaŋjambukabalātumĕmuŋsaŋnaṇdhakā,tumontaya
maṅśanakranya.kinabehan·tayahinalup·ginurumuŋ,mahyunpwasahasanahutā,kepwantamanaḥᵒikaŋnaṇdhakā,tinampuḥnyasakapar̥kdenikā.bubaŕmalaywawdhinyakasiṅa
ta,hanatkasakewuri,winalyanā,kagyatsumamburat·,linudnyariŋpaṅgalanya.maṅkinkawĕsikaŋśralabala,hanakal̥bhuriŋjuraŋ,lyan·maṅneparaṅan·,hanamatihana
[33 33A]
dĕṅkĕl·.śesanyamalayūmatūŕriŋtwanyariŋsaŋsiṅhācaṇdhapiṅgalā.liŋnya.hatuŕpaṭikaji,riŋpadukāsaṅhulun·,rigatipaṭikajimahasiŋwana,mametaburwan·katūŕriŋpadukasaṅhulu
lun·,hamaṅgiḥpaṭikajibuŕrwan·hapūŕwwa.tmĕniŋpaṭikajihumulat·maṅkanarūpanya,hagöŋmahir̥ŋsuṅunyapañjaŋmalaṇdhĕp·,tĕṅgĕkipun·hagöŋ,tĕhĕŕwĕwĕrut·.sanyasapatik·hajisumahut:haṅambu
lana,kakaŕttalanipunanĕmpuḥpaṭikaji,tĕhĕŕmaṅĕmbusan·maṅĕnĕs·,sahaswarahaṅgalayayakaruṅwiŋhakaśaswaranya.deniŋghoraśwaranya,kagyatkatawuragmalaywasasaran·sakwehiŋba
lamaṭikaji.nanakal̥bwilwaḥ.riŋjuraŋhadal̥m·,maṅĕnaniparaṅan·.halwaŋpĕjaḥlentikĕl·.ᵒikaŋmahurip·,śesanipun·,mar̥k·riŋpaṭikaji,humatūŕriŋpadukarahadyansaṅhulun·.mwaŋra [ 34 ][33 33B]
33
hadyansaṅhulun·rakryanapatiḥ.laścaŕyyan·saŋcaṇdhapiṅgalā,maṅr̥ĕṅākaŕtthalanikaŋnaṇdhakā,hatūŕniŋśragghalasaṅghyā.sumahūŕpatiḥsambhada,gumuyupacĕḥ,haḥhaḥwiṣmayāṅhulunmaṅr̥ĕṅāhatūŕtariŋ
saŋprabhū.lukan·muddhanta,dentawdhighoraśabdha,dentahinaśakti,kuraŋprabhāwa.ndaḥṅoŋpacaritakĕnkitakabeḥ.r̥ṅādentā.hanaṅūniriŋᵒuśana,riŋkusambhināgara.kunaŋwkasaŋratusaŋsi
niwiṅkana,maharājaśriwiṣṇugupṭaṅaranira.sinukutasiradeniŋśatru,catūŕnāgara.sakawetan·,sakākidul·,sakakulon·,sakaloŕ.malawas·tasirapraŋ,padhaśaktinira
,samarodrā.wkasan·tidhĕmpuhiŋbalahalaratekaŋsakawetan·,sañjatatabĕḥhan·mwaŋkĕṇdhaŋhaguŋswaranyalwiŕbubulaŋpratthiwi,yayārugaŋᵒakaśadeniśabdhanikaŋ
[34 34A]
kĕṇdhaŋ.ᵒatyantasaghoraśabdhanya.ᵒenakpamukikaŋbalā,ᵒikaŋsakeŋpūŕwwahilaŋ,mwaḥwinuk·sakapar̥k·denira.mwaḥwinuk·sakakidul·.hilaŋnikaŋkidul·.mwaŋtaŋsakakulon·,tinampuḥ
hiŋwirayodha.bhraṣṭatanpasarā,kawĕsgirigirin·,maṅr̥ĕṅāśabdhaghora.ᵒikaŋsakaloŕwinuknira,malayūtanhanapulihā,samawdhīŋghoraśabdhanikā.ᵒakweḥtekaŋwwaŋpjaḥ,kahadhaŋṅhulun·mareŋ
papraṅan·,war̥g·mamimaṅan·waṅkeniŋmatyapraŋ,tansapirasukaṅku,mamaṅankunapā.ᵒaṅhiŋparan·hatiniṅhulun·mahar̥p·ᵒikaŋmagöŋśabdhanya.huwusiŋkaŕyyapraŋ,mariyarinakṣa,ᵒikaŋmagöŋśa
bdhanyaᵒikā.yatapinaṅankuᵒikaŋghoraśabdhanya,binabakkututuknyasinahutkusĕṅit·,mañjiŋhakuriŋjronya.salahasākudenya,maṅucap·tākuśloka.||śrūttawatu [ 35 ][34 34B]
34
mulaśabdhā,maṇiyehañjatunawr̥ĕtam·,ᵒanuprawisyajanami,ᵒathadhaŕmmacadarucā.ṅūnima-ṅr̥ĕṅākuśabdhanya,ᵒidhĕpkupirapiraṅgānyā.kweḥniŋdaginya,wadhuknyakunaŋ.mañjiŋtakuriŋjre,tanha
nakapaṅgiḥsahisinyā,ᵒaṅhikayulawankulit·.mataŋnyanāywawdhiriŋśabdhaghorā,hinaśaktipwabhāwanta.luṅhātekaŋśraggalāsahananyamahasiŋwana,humet·hikahanan·saŋnaṇdhakā.maṅö
t·swaranikaŋghrodhapadhapamanoṅijarahniŋ,majrojuraŋnya,ṅkanapadyusan·saŋnaṇdhakā.ryuwusniŋṅadyus·saŋnaṇdhakā,mĕntas·‌haṅĕtĕt·hiswaraniŋgrodha.tkāpwaᵒikaŋśraggalabalama-
ṅalup·.maṅadhĕg·tasaŋnaṇdhakā,maṅĕmbusan·,t:hĕŕmaniṅat·hunūŕ,bibal·taŋl̥maḥ.maṅasaḥhasaḥnyasuṅhu.nagataŋśraggalamar̥k·saŋturetwanyasaŋsiṅhācaṇdhapiṅgalā.dhataŋta
[35 35A]
saŋsiṅhā,mawdhimapar̥kyā,tumulimanantwa.liŋnya.hekitāsatwā,syapaṅaranta,ᵒaścaŕyyanhulun·tumoniŋkitā,tambenyadhataŋᵒirikeŋwanā.ᵒantyantadūŕggamanikiŋsabhaniṅhu
lun·.ᵒikisiṅhasicaṇdhapiṅgalawaśariṅhalasiki.pinakānāthaniŋmr̥ĕgghāku,waśawaśitwaniᵒuripnyakabeḥ.kitapwamahasikiṅalas·,nditasaṅkantā,maṅkanaliŋnikasisiṅhā,
sumahūŕᵒikaŋwr̥ĕsabhā.ᵒaᵒum·kitākapwamaṅaran·saŋcaṇdhapiṅhalā.ᵒikaŋsiṅhāmakadāthaniŋmr̥ĕggaᵒikiŋhalasiŋᵒudyanamalawā,makabalataŋśr̥ĕggalasaṅkya.kitapwatakwa
nsaṅkaniṅhulun·.hulunhanak·saŋharuṇā,patutan·sakeŋsaŋsurabi,putubhagawansahaśrawalikilya,sinaṇdhakaṅaraniṅhulun·.pinakataṇdhadebhaṭaraᵒiśwara.ya [ 36 ][35 35B]
35
nyogyahulun·sanmata.doniŋṅhulunmaraṅke,mahyunwruḥriŋsabhaniŋhalasiṅke.maṅkanaliŋsaŋnaṇdhaka.sumahūŕᵒikaŋsiṅhā,liŋnya.hetansamanyasatwakapwākita,wakawkadewata,wahana
bhaṭaraᵒiśwara.yanyogyaṅhulunsanmatā,samitralankitā,mahyunmamiśewakeŋbhaṭara,ᵒaywatakitāgyaluṅhasakariŋhalaseṅkene.mamuktyarāmyaniŋcananiṅhulunruḥmuhun·,
kamirumakṣeŋkita.tumūtasaparantā.maṅkanaliŋsaŋsiṅhā,sinanmatadesaŋnaṇdha-ka.hesaŋsiṅhā,kitamidralawan·ṅhulun·,duran·katatuhwā.wiruddhakramaniŋṅhulun·-
lawankitā.ṅhulun·sapatraharā,kitahiṅsukramā,mabakṣasaŕwwamr̥ĕgghā,nditayanpatūtā.pitwikitaratunimr̥ĕgghā,kadimamideśantarā.kapadaŋprabhūpatĕhāsaŋsaŕ
[36 36A]
ggalawanduḥkitā.ᵒapankadirahadyansaṅhulunprabhū,yansamitramakadondhaŕmmāphalasakeŋmitrādhaŕmmātakamasaŋyogaḥ,dhaŕmmasṭutitayoparaḥ,yadin·hasyastrayo
tasmin·,tan·ᵒaśwetapaṇdhitaḥ.ᵒikaŋmitrākinonakĕniragawayakna,ndanmakanimitaniŋtĕlu.dhaŕmmā,ᵒaŕtha,kama.kamīkitaniŕᵒaŕtha,niŕdhaŕmma,mwaŋkamā.ᵒapan·ṅhulundaridrā,tanhananiŋᵒaŕtha,niŕdhaŕmmāṅhulun·muddha,niŕkamāṅhulunprihawak·,tanmanak·harabi.deśabhaṭaratankar̥ṅādeniŋwatĕkdewata,yataᵒikarinĕṅāniṅhulu
n·.rahadyan·saṅhulunpwahar̥piŋdhaŕmma,ᵒapan·sdhaṅawradeniŋwiŕyyamwaŋswaŕyyan·.||śuraśaraswatilakṣi,trisaḥtamadhakaraṇa,madhaᵒaṅsiyantinacaᵒaṅśe,se [ 37 ][36 36B]
36
śanterebhūsetamaḥ.ᵒikaŋhinuminuman·,guṇa,kawruḥ,makadihaji,dr̥ĕwya,kusugihan·,wiŕyya,yatikātlumagawewrariŋdadi.hanapwakinahanan·denika,tanawra
,yatikāsinaṅguḥᵒuttamā,ᵒuttamaniŋpuruṣā.||taṣmat·bhūmiswaṅematyo,dhaŕ-mmakamāŕthasiddhaye,guṇatantutiŋyuñitaḥ,guṇaᵒintuniwaŕjjayet·.mataŋnyan·saŋprabhū
mantri,saŋsadhu,kasiddhan·hiŋdhaŕmma,ᵒaŕtha,kamā,gawayaknā.ᵒayotan·saŋsaŕggalawan·sadhumwaŋmaguṇā,haywatasaŋsaŕggalawan·mudhā,mwaŋdūŕjjana,marapwan·tanmulaha-
kĕnpapā.magawedhaŕmmajugāpriḥdesaŋsadhu.||tyajadūŕjjanasaŋsaŕgga,bhajayadhusamagama,nurupuṇyamahāratro,smaranityamanityanam·.mataŋnyanikaŋdūŕjjana,haywa
[37 37A]
pinakāsaŋsaŕggā,saŋsadhujugasaŋsaŕggā,magawedhaŕmmarahinawṅi,tanpaṅinakinak·,haṅĕn·haṅĕnĕn·,tanlananiŋśarirā.maṅkanaliŋnikaŋnanaṇdhakā,sumahūŕᵒikaŋsiṅhā.bhagyaniṅhulunmasaŋsaŕ
glalawankita.ᵒapankitamahāpatitranityamamar̥kriŋbhaṭaraparameśwarā,lanar̥ṅāᵒupadeśanirā.kitaśabdhāsambadhasihāriṅhulun·.||dhaŕmmascasatwaraŋkuyyat·,papaṅkuyyadwiwilambitam·,
tasyatasyamahūŕtena,bhawatayuḥpratikṣayaḥ.ᵒapankar̥ṅāsaṅkeniti,yanmagawedhaŕmmarakwadenaglis·.kunaŋyanmagawepapasamantarakĕn·,ᵒaywagyagyalumkas·,hapansabaŕyyanmalwaŋᵒikaŋᵒuri
p·.kaliṅanyatumutajugārikitaṅhulun·,kitasaŋsaŕggaŋkwa,nenaglis·kumajaranariŋpuṇyamwaŋpapā.liṅanta,dhurankitatuhwa.lawankitahuwus·mr̥ĕggharājā,ṅūninītyasukā,mwaŋriŋpina [ 38 ][37 37B]
37
ṅan·,mapawnaṅasapihatiṅgalakaŕmmanityamamatimati.yaᵒikukasaṅkaniṅhulun·saṅśayā,nyatasadhaniŋhanmupapā.maṅkekār̥pmamimanapihāsawiśayā,malamalaŕkakawaśa.maṅkanaliŋsaŋsiṅhā.
sumahūŕᵒikaŋnaṇdhakā.ᵒaᵒum·saŋsiṅhā,yanrahadyan·saṅhulun·har̥paṅulahakĕndhaŕmma,haywatandhirasakāsadidik·.ᵒaywagyagya.||saneraśyaḥsanewaŕttya,saneḥpaŕwwatalaṅganam·,saneḥ
yaŕśascādhaŕmmaścā,yamamewasanescade.ᵒikaŋmamet·dr̥ĕwya,ᵒikaŋmametguṇā,makadhiwiŕyya,ᵒikaŋmuṅgahiŋgunuŋ,ᵒikamabhyaṣayoga.maṅkanamulahakĕndhaŕmmāsakādidik·,kramakrama.
hakweḥdadisiddhakawaśa.kaliṅanikā,ᵒaywasaṅśayārahadyansaṅhulun·.lamunuwusakinkin·ṅhulunumatūrakneŋbhaṭaraparameśwara.maṅkanaliŋsaŋnaṇdhakāriŋsaŋsiṅhā.daditahe
[38 38A]
nak·denyasamitrā,salakuselwan·salawasnyasaŋsaŕggā,marīkaŋsiṅhāmamatimati.saṅśayatanpamaṅan·maṅśa,sadina,rwaŋdina,mwaŋsapĕkĕn·,tkeŋkaṅhel·.mulatpwaśraggalarihulaḥnisi-
ṅhāmaṅkanā,luṅhātayātumiṅhaliŋsaŋsiṅhā,denyamitralawanlĕmbu.ᵒawkasan·karisaŋsiṅhakalawan·nandhaka,sukagoṣṭidhaŕmmaraṣaneŋśastra,kunaŋᵒikaŋśraggalāsaṅghya,humuṅsirikaŋpatiḥsa
mbhadhamājaŕryulaḥnisiṅhā.0.ᵒitinaṇdhakaprakara,siṅhācaṇdhapiṅgalasaŋsaŕggā.0.ryuwus·nikaŋsiṅhāsaŋggālawanlĕmbhu,luṅhātekaŋhasukabeḥsakeŋsaŋsiṅhāmuṅsirikaŋpa
sambhadha.kapaṅgiḥpwasaŋpatiḥsambhadha.matūŕśraggalakabeḥ.liŋnya.ᵒikinimittaniṅhulun·samadhataŋrirahadyansaṅhulun·.majarakĕnrigatiśrīmahārāja,sāmpunmasaŋsaŕggalawan· [ 39 ][38 38B]
38
naṇdhakā.tanuniṅārisaṅhulunkabeḥ,pisaniṅun·sirekayan·siranmanadhahamaṅśā,yanatūranaburwan·.mariyasiraburwan·,tansinuŋdeniŋnaṇdhakā.saliŋniŋnaṇdhakapinisiṅgiḥnirā,marisirama
timatiburwan·.maṅkanahatūriŋśraggalāsaṅgha.sumahūŕᵒikaŋpatiḥsambhadhā,liŋnya.maṅkakumwa.huwus·kasaŋsaŕggadeniŋl̥mbhukapwasirā.byaktasiratumūt·sahulaḥᵒikaŋnaṇdhaka,makawkasan·mana
dhaḥpatrasirā.kadihatat·sira,nyatatumūt·sahulaḥniŋsaŋsaŕgganira.maṅkanaliŋniŋsambhadha.sumahūŕᵒikaŋhasukabeḥ,hamalakupinacaritakĕn·ryulahiŋhatat·.ᵒaᵒum·macaritaṅhulun·,
r̥ṅhākĕn·dentakabeḥ.hanakadhatwan·riŋkuśambināgara,ṅaranya.ratunya,śrīmahārājapadhapaṅaranya,malwatabhūmikawĕṅkadenira.salek·lampaḥpaṅetanya,paṅidulnya,mwaŋpaṅa
[39 39A]
loŕnya,ryuṅgwaniŋcatūŕtaṇdhamantrinira.tanucapĕn·tadoḥnirasakeŋmantrinirapat·,punpunanyasowaŋsowaŋ.nimittaniŋnāgarakr̥ĕtta,mawdhiŋcatus·taṇdhamantrihanamawĕwĕhi,malwakĕnbhūmi,mamidi
k·punpunaniŋśatrutansahinakinak·.kintunyariŋpaṅadhĕg·śrīmahāraja,saŋpūŕwwaśena,muṅguḥwetan·,saŋdhakṣiṇaśena,muṅguḥkidhul·.saŋpaścaŋmaśena,muṅguḥkulon·.saŋᵒuttaraśena,
muṅguḥloŕ.padhapriḥkarākṣan·saŋprabhū.malawas·pwekaŋkāla,pjaḥtasaŋprabhū,rinatwākĕntānaknirāmahārājadrumāṅaranirā.hanawadwanirāriṅūnikālanirānrajaputra,yatahyun·
haṅantyanacatus·taṇdhamantri.daditasiraśrīmahārājasuṅajñā,maṅuṇdhaṅarisaŋmantricatusdeśa.nityaswe,riwdhiniratiṅgalapakuwwan·.huwus·kr̥ĕttanugrahadeśrimaharājade [ 40 ][39 39B]
39
watthā,ritanhanarisaṅkā.ritan·nĕṅguhaknākagantyan·.hanapwājñāśrimahārāja,siddhāknanyasowaŋsowaŋ.ᵒikāsalwiranikathayata,makatarimanyarisaṅśayasakathā.maṅkanapanĕmbaḥ
nyabaŕyyankadhatĕṅanājñā.dadihumatūŕᵒikaŋwadwapat·,padhahanuhunājñahaji,muṇdhaṅatuṅgalanariŋmtricatūŕdeśa,mwaŋraṣaniŋᵒajñaśrīmahārāja,siṅlaŕganamanarimahārājadrohā.ᵒu
lahaknanmawājñā,sinuṅhantayājñamatuṅgalandeśa.ᵒumareŋpūŕwwadeśa,saŋwalakā.ᵒumareŋdhakṣinadeśasaŋraṇa,mareŋpaścimadeśa,saŋtilakā.ᵒumareŋᵒuttaradeśasaŋśarabhā,
par̥ŋmaṅkat·,samāpwahajñā.par̥ŋtkāriŋcatūŕdeśa.dhataŋsaṅhyaŋᵒajñāhaji,ᵒinar̥mbamahal̥p·,sopacara,sakṣat·śrimahārājadhataŋriᵒidhĕpnikā.mwaŋtanhaṅaganarisojaŕ
[40 40A]
rihamawayajñā.masowepwaŋkalā,ginaṅsal·pwasaṅhyaŋᵒajñā,pinintonakĕnikāsaṅhyaŋᵒajñākmitanugrahaᵒerājadewatthā.t:hĕŕmanurat·sĕmbaḥ.rihuwusnyamanūratsĕmbaḥ,madyus·hakramas·,mamūjā
sirā.huwusnyamamūjā,pinkantamaṣṭakanyadhawak·,winkasakĕn·katūrādeniŋcatus·taṇdhamantri.yatawinwatakĕnriŋwadwapat·.par̥ŋtkā,samaptasahāsĕmbaḥ,mwaŋhajñākmitan·mahārājadewattha
,par̥ŋwinawā.ᵒuniśrīmahārāja,masmakahwan·tasirā,maṅr̥ĕṅhāsĕmbaḥnyakapat·,mwaŋraṣan·saṅhyaŋhajikmitanśrīmahārapadewattha.sakeŋwdhinyahajñālaṅganāriŋkaliḥmwaŋkawyaktinyaka
ton·satyā.kumr̥ĕt·tĕṅgĕknyasowaŋsowaŋ,maṅkehatūrakĕnyaryaṅgapradhananya,sahātaṇdharājayāgya,tkeŋpariwarastri.ᵒanekapramaṇa,mawkasantasaŋprabhūmaṅlalu.ᵒi [ 41 ][40 40B]
40
kaŋbhr̥ĕtyanirāpat·sumilihārakwañatūŕdeśa,śenapatisahānugrahākinongumantyanayakramaniŋsaŋliṇā.padhāhaŕṣakatkaniŋprayanirā,mantukumareŋpakwanyasowaŋsowaŋriŋcatūŕ-
deśā,padhawr̥ĕriŋkasukan·,tanwruḥriŋmaŕyyantakramā.kar̥ṅhāpwayanparatraᵒikaŋmantricatūŕdeśadeniŋmusuḥ,dinonpwayā,kalaḥtakapat·,katulyanikaŋnāgarā.mārājadru
masirātiṅgal·nāgara.daditasiranuṅgalnuṅgal·.kawawarigrahanikaŋsawarasininegaṅaranya.kahadhaŋyatan·haneŋgr̥ĕhanya.luṅhabunūburū.ᵒikaŋᵒatat·jugākapaṅgiḥdenira,
katonśrimahārājadenya,tumulimanapā,liŋnya.syapāᵒikutkā,sikĕpĕn·patyani.duduk:hatinya.duduk·,laṅgaŋrudhiranya.pagaweknahĕmbahĕmbā,raṣaraṣa,luṅhāyamaṅko.
[41 41A]
ṅkanaśabdhakaruṅwadesaŋnathā.winaspadakĕnirātaŋmaśabdha.ᵒatat·yakatondenirā.luṅhatasirā,madoḥhuliḥniraluṅhā.mamaṅgiḥtasirapatapan·,haspitaŋpanti.tanhanatapātakapaṅgiḥ,
sumuyug·sirariŋpanti.wahusirāhyunāliṅgihā,tumiṅhaltasirariŋhatat·,muṅgwiŋtiṅgaraniŋpadhuniŋpanti.maṅadhĕgtaśrīhajimadansiramaṅsulā.kaṅinhujariŋhatat·katmupūŕwwakā.katonpwā-
deniŋᵒatat·,mojaŕᵒikaŋᵒatat·.liŋnya.ndahaliṅgihāsaŋnātha.ᵒaywasaṅśayā.kakigurūhyaŋmijilasaŋnātha,hanasiratapidhataŋ,pabhūganyasira.ᵒamijilaknātakalaśā,mwaŋ
paṭaraṇa,sahāwwaiyaŕghyacamaṇyapadha.mwaŋsaŕwwaphala,sahanahaniŋhaśramā,katareŋpasĕgĕḥhiŋsira.tandwadhataŋtasaŋtapaswi,mamawākalaśapaṭaraṇa,sahādharamwaŋjöŋ [ 42 ][41 41B]
41
nirā.wairiŋkumbhapasūŕyyanā,sahahusawaktrā.gumantidhataŋmamawasaŕwwaphala.mwaḥtadhaḥsaŋnāthariŋpatapan·.sahoghorawasaŋtapatapā.sukātapanadhaḥhiramahārapadrumā.sirā
majaŕriŋsaswakaŕmmanirādhataŋ.makapūŕwwakarihilaŋmahārājadewatthā.padhatasaŋtapāmanaraśṭamātumetansirā.gumantitasaŋprabhūtumakwanakĕn·rikaliṅanikaŋᵒatat·,kapaṅgiḥ
ṅkeriŋpatapan·,sumahūŕpwaŋᵒatat·maśloka.||matapyekopitapyeko,mamanasyacapakṣinaḥ,ᵒahaḥmūnisiranāthaḥ,wanitonagatajanaḥ.śrīmahārāja,hunin·
sĕmbaḥpaṭik:haji.ᵒikaŋᵒatat·kapaṅgiḥdesaŋnāthapūŕwwakā,wwaŋsanakpaṭikaji.punikāsabapāsaheṇdhuŋ,paṭikajisamāmanuk·,kunaŋprabhedhaniŋpaṭikajikapar̥kiŋka
[42 42A]
disirasaŋpaṇdhitā.nityānṣaṅhāsojaŕsaŋpaṇdhitā.punikānityaŋr̥ṅhāsojariŋsawara.||gawaśaṇaḥbhagiramagraṇoti,swarañcaranbhyakaŕgraṇomiḥ,pratyakṣametadrume
tacadr̥ĕṣṭi,saŋsaŕggajaṇdhosaguṇabhawatā.paṭikajinityapwarumböryujaŕsaŋpaṇdhita.ᵒikaŋᵒatat·pinaṅgiḥdeśrīhajiṅūni,nityar̥ṅhösojariŋsawara.kaliṅanya,wya
ktiniṅhulaḥtinonparameśwara,gatiniŋsaŋsaŕggamandadyakĕnguṇadoṣaniŋᵒulaḥ.maṅkanatamwaḥparameśwara,tumūtiŋhulaḥwadwapat·,mandadyakĕn·ᵒubayabhraṣṭatanwruḥ-
hametikaŋyogya.||ᵒatyantaragatatwaḥyā,wahyaścabyantaraṅgataḥ,tesatyanindanayanti,rājantyadaśibhupate.ᵒapaniŋmuṅgwiŋjrodadiwineḥmuṅgwaŋjabāde [ 43 ][42 42B]
42
parameśwara.ᵒikaŋyogyamuṅgwiŋjabā,ᵒikaŋtumĕguhaknakaprabhūnparameśwara,dadihar̥pumuṅgwanaknāriŋjro,wyaktiᵒikaŋcatustaṇdhamantrideparameśwaramarekā,ᵒawkasan·mi
ntonakĕnkasatyanyā,matwan·.ᵒumatūrakĕnmaṣṭakanya,riwdhinyaᵒajñāmahārājadewatthā,śrihajipadhipā.mwaŋᵒajñāparameśwara,mapātamaṅketmaḥparameśwarā.kela
ṅankasukan·,maṅkanaliŋnikaŋᵒatat·.maṅkanatakramaniŋsaŋsaŕgga,ᵒikaŋᵒatat·ᵒiniṅūdesaŋpaṇdhitā,wruḥyamujarakĕn·paramaŕtha,ᵒikaŋᵒatat·hiniṅudeniŋsawara,solahiŋ
sawaratinutnya.kaliṅanyasaŋsaŕggajugamagaweguṇadoṣā,maṅkanatapra-bhūntasaŋsiṅhāśricaṇdhapiṅgalāmasaŋsaŕggalawan·wr̥ĕsabhā,niyatātumūt·rihulaḥniŋ
[43 43A]
naṇdhakā.mamaṅandukut·.ᵒaywatakitasaṅsayā.ṅhulunmagawayājrum·,ma-kadonpasahanirasamitralawan·naṇdhakā.maṅkeṅhulunmareŋnaṇdhakā.luṅhatasaŋsambhada,
mereŋsaŋnaṇdhakā.mapatakāladeśa,ripapasaḥniŋsiṅhāmwaŋwr̥ĕsabhā.0.ᵒititantricaritā,sambhadhaśr̥ĕggalāsaṅghya,rājadrumacaritā.0.ᵒatadheraᵒanaḥcatūŕtta
saŕggaḥ.0.ridhataŋᵒikaŋśr̥ĕggalāᵒirikaŋhalas·,kahananikaŋnaṇdhakā,sdhaŋᵒa-ṅhĕb·ᵒirikaŋgrodhapadhapā,samipadhadhara,risāmpunyamamaṅan·madyus·,muṅguḥmaṅhĕbaḥ
ᵒirikaŋwariṅin·,malilār̥mpā.tkapwataŋśr̥ĕgala,maṅadhĕg·saŋnaṇdhakā.masgĕḥghorawatakwan·,donsaŋśr̥ĕggaladhataŋ.saŕjjawataŋśraggalamajaŕ,donyapwaṅaranya. [ 44 ][43 43B]
43
ᵒaᵒum·saŋnaṇdhakā,kipwasaŋdewatthāputrā,sūŕyyawaṅśā,wkasaŋsurabi,saŋpinakataṇdhabhaṭaraparameśwarā.liṅhaniṅhulunirikitā,yanrahadyansaṅhulun·maṅaran·saŋ
naṇdhakā.pr̥ĕkaṣakar̥ṅhākottamanrahadyansaṅhulun·.maṅkepwakapaṅgiḥrahadyansaṅhulun·,pratyakṣakatiṅhalan·.ᵒagamagamamr̥ĕgghalakṣaṇasampūŕṇnā,tansamasa
marūparahadyansaṅhulun·lawan·mr̥ĕggharikaŋhalas·.rikalistuhayunta,ᵒikinimittaniŋwruḥripinakaṅhulun·riŋrahadyansaṅhulun·,||ᵒacarakulāmakyantiḥ,deśa
m·myakatiḥbhaśatam·,cakpyuḥhr̥ĕddhayaḥmakyatiḥ,bhapuḥraniyatibhojanam·.paṅawruharikulacara,mintonakĕnpaṅawruḥriŋdeśa,daśayamarahakĕn·,sakawruhaniŋ
[44 44A]
hati.masayamarahakĕnya,kakatonaniŋśarira,yamarahakĕnikaŋhenakiŋpinaṅan·,mwaŋtanenaknyā.maṅkanataswabhawanrahadyansaṅhulun·,makapaṅawruniŋpinakaṅhulun·,yanaṇdhakaraha
dyansaṅhulun·.kunaŋhulupwā,taruhararahadyansaṅhulun·.samanyamr̥ĕgghaṅhulun·,tanhanawwaŋhawruhā,lyanasaṅkewaraḥ.mwaŋkotsahāsaŋmataña,nimittanikinawruhangatiniŋguṇaᵒiki.-
yatanimittaniŋmājaŕhihatirahadyansaṅhulun·,hetuniŋwwaŋmaraṅke.maṅr̥ĕṅhārahadyan·saṅhulunsamitralawan·twaniṅhulun·saŋsiṅhācaṇdhapiṅgalā.riwruhārahadyansaṅhulun·,ṅhulunwa
dwansaŋcaṇdhapiṅgalā.denkadiwiswasan·ritwaniṅhulun·,maṅkanawiswasarahadyansaṅhulun·.maṅkanaliŋsaŋsambhadha,sumahūŕsaŋnaṇdhakā,liŋnya.ᵒaᵒum·kitapwaṅaran·sambhadā.ᵒikaŋpinakā [ 45 ][44 44B]
44
patiḥsaŋcaṇdhapaṅgalā.kitanityaᵒinucap·,sinĕṅgwayankatthāwicakṣaṇa,nityāwaraḥriŋhopādeyā,rowaṅirāṅrakṣamr̥ĕgghaprajā.ᵒaᵒumtulusakĕnsiḥtariŋsiṅhā,tumulusasihāriṅhulun·.kita
mratisumaddhyaknapamitraniṅhulun·lawan·saŋsiṅhā.ᵒapan·sirārājaswabhāwābhāwā,wnaŋmulahakĕnānugrahawigrahā,kitāśaraṇaniṅhulun·haśewakārisaŋsiṅhā,mupakṣamaknacalaniŋśilaniṅhulu
nrihanagatā.maṅkepwaridhataŋtā,bhagyaniṅhuluniki,ndaḥkitāmujaraknariṅhulun·,rahatanasolaḥśewakariŋsaŋcaṇdhipiṅgalā.pisaniṅhukitatawruḥhiswabhāwasaŋsiṅhā,kātasihanta-
riṅhulun·,warahĕnirekisopadeśā.maṅkanaliŋsaŋnaṇdhakā.sumahūŕsaŋsambhadha,liŋnya.ᵒaᵒum·saŋnaṇdhakā,tan·saṅsayārahadyansaṅhulun·,riśuśrusaniṅhulunriŋrahadyansaṅhulun·.
[45 45A]
donyarahadyansaṅhulun·ᵒikaŋwnaŋparaśrayaniṅhulunriŋhayu.wnaŋmataṅĕhāriŋhalaniŋhulaḥsaŋsiṅhā,maṅgalaŋhasiḥ.maṅupakṣamāknaᵒikiŋśraggalā,ᵒapanswabhāwasaŋsiṅhāgöŋkrodha,göŋhasiḥ,
rahadyansaṅhulun·wnaŋmatutūranasirā,ᵒanapowaddhaniŋpakṣapawr̥ĕttinirā,tulusaknakamahatmyanirarahadyansaṅhulun·.ᵒaywamidiᵒikipadumniŋᵒinakāmbĕk·,ᵒapanmaṅkanakramasaŋsa
dhukadirahadyansaṅhulun·.||niŕguṇeśwawisaŕwwesu,daśatuhwantisadawaḥ,nahisaṅkātijwotasā,caṇdhracaṇdhalasesmanam·.saŋsadhu,siratanpaguṇa,ᵒapitwisamaneniralawa
nmaguṇa.maṅkanatekaŋhulaḥtā,padhataᵒuttanira.kapwatadāpiliḥhuṅgwanica∅maweḥsukā,kaditejasaṅhyaŋwulan·.yadyapin·humahicaṇdhalatwi,sinuluhanirāyā. [ 46 ][45 45B]
45
saṅhyaŋwulanmaweḥsukā.maṅkanatarahadyan·saṅhulun·,hupamasantosāpinaraniṅhulun·.ᵒapangatiniŋṅhulun·jugahinā,ᵒambĕk·saŋcaṇdhapiṅgalayāyanāgöŋkrodhanira.kitata-
nwruḥrājasaṅhyaŋdhaŕmmā.ṅhulun·mamintariŋrahadyan·saṅhulun·,marahanadeyaniŋtaparisaŋcaṇdhapiṅgalā,riŋhapatakapiṅgiṅerikā.swabhāwaniŋrahadyansaṅhulun·wicakṣaṇa,bhisāmiliḥgu
ṇanilyan·,yadyapinsasaṅkaniŋguṇahinalap·.||waŕṣadasyamr̥ĕttaṅgāsira,mameddhadapikañcaṇam·,niccadyap·ᵒuttamawidhyam·,strīrātnadyus·kulacapi.ᵒikaŋᵒamr̥ĕttasakiŋwidhyapitwi,
ᵒinalapikādesaŋprajñāhinaŕyyakĕn·wiṣyanya,maṅkanaṅarigĕd·campūŕhanatanmarinikā.tiniṅgalakĕn·campūŕnyamwaŋrigĕdnya,māsjugaᵒiṅanyahinalapnya.maṅkanaguṇa,makadiwidhya,
[46 46A]
makaguṇaniŋwwaŋ.soŕjanmanyatwi,tankatūtikaŋhalaniŋsthananya,guṇanyajugaᵒinalapnyadesaŋprajñā.maṅkanatekaŋstrī,mijil·sakiŋtansujanmā.ndanyastrīsucisuśilā,patibratthā,surūpā,tiniṅga
lakĕntikādoṣaniŋtansujanmanya,paṅal̥wiḥnyaᵒinalapdenya.saŋmahāprajñāriwruḥhiraṅalapguṇā,pinakatĕmbehaniŋguṇanirā.ringĕpiratawaśaṇa,mandadyakĕniŋhabcikiŋswaśariranirā.saṅka
niraṅujaŕrahayukinayatnakĕnirā.bheddhalawanbaddhiniṅapuṅguŋ,mambĕkakĕnwiṣabuddhinika,tanwruḥyanānĕmwālaśariranya.tanpaṅr̥ĕṅhāliṅaniŋparāyanrahayu.maṅgalakasr̥ĕṅĕn·yanāśabdhā
wahyā,tanwruḥyanamwāhalamakapuputaŋpati.kadikaŋpas·,tanpaṅr̥ĕṅhāhujariŋᵒitiwaśaṇa,liŋniŋhaṅśāmitranya.maṅkanaliŋsaŋsambhadhāśraggalā,sumahūŕsaŋnaṇdhakā.liŋnya.ᵒapātaca [ 47 ][46 46B]
46
ritanikaŋpās·,tanpamintuhutanpaṅruṅupitutūriŋᵒaṅśā,yatatinmunyaᵒahalā.pacarita-knāṅhulun·.sumahūŕᵒikaŋsambhadhāmacaritā.0.ᵒitinaṇdhakāprakaraṇa,sambhadacaritā,pañcama
saŋsaŕggaḥ.0.macaritāᵒikaŋśraggalā,liŋnya.hanatampas·,muṅgwiŋtalagākumudhawatiṅaranya.rāmyaᵒikaŋtalagā,tuñjuŋmakweḥhiriyā,hanabaŋ,hanabiru,mwaŋputiḥwaŕṇnaniŋtuñjuŋ.hanā
taᵒaṅśasasomaḥ,masabharya,saṅkeŋtalagāmanaśarā.panaṅkaniṅaṅśā,saṅśayāsat·ᵒikaŋtalagāmaṅar̥pakĕn·lahrumasa.mamwitikaŋhaṅśasidūŕbuddhi.mamwit·ṅhulunirikita,mamisatā,sahāsakeriŋtalagahiṅke.saṅaśayāsat·ᵒikaŋweyiŋtalaga,ᵒapitwimaṅar̥pakĕnlahrumasā,sakariŋtadkabhiṣaniṅhulunkadohanahwe,nimittaniṅhulun·yanmūrasakiṅka
[47 47A]
muṅsyekaŋtalagaᵒimawan·paŕwwatapawitra,tanāsat·deniŋlahrūkaṅkaŋ,ᵒikaŋtalagāmanaśarā,yekāparaniṅhulun·,maṅkanaliŋniŋᵒaṅśā.sumahūŕᵒikaŋmpas·.mitrasaŋsaṅśādalu
kadhesinantāriṅhulun·,mahyunmatiṅgala,mamriḥᵒuripdawak·.ᵒapanmamisamālawankitā,tanwĕnaŋmadohalawan·hwe,tansahāṅhulunsaparantā,tumūtariskaduḥkantā,yata
phalaniŋṅhulunsamitralawankita.wnaŋparasparos·saŕppanayā,ᵒupaśrayariŋhayūsiliḥsumbaḥ,mkanaliŋnikaŋmpas·.sumahūŕᵒikaŋᵒaṅśa,liŋnya.ᵒaᵒum·,siṅgiḥtasaŋdūŕbuddhi.ᵒudha
sinaniṅhulun·hamitrahirikita,sakaritanwĕnaŋsalakuselwan·lawankitalawan·mami.reḥmamimibĕŕ,patwihadoḥᵒikaŋtalagamanaśarāsakaṅke,mwaŋhlĕtnyasaṅkeriṅke [ 48 ][47 47B]
47
,juraŋgunuŋtanpahiṅan·.riṅapatakitāwnaŋṅāhumalintaṅāriyā.yatanimittaniŋṅhulunātiṅgalakitā,pahalawĕnmanaḥtā.maṅkaliŋnikaŋhaṅśā.sumahūŕᵒikaŋmpas·liŋnya.
tulusakĕnsiḥtāmitreŋkami.pakirakirāsadhanamamirawuḥᵒirikā,tansahārikitā.sumahūŕᵒikaŋhaṅśā.ᵒaᵒum·,hanakireniṅhulun·,ᵒikaŋkayusahutĕmadhyanya,kamiso
maḥsumahutarituŋtuŋnikaŋkayusanasini.ᵒaywatakitaṅucapucap·,mnĕṅāriṅhawan·.yadyapin·salwiraniŋkatiṅhalan·mwaŋkar̥ṅhā,mnĕŋjugakita.ᵒaywapatihucapucapi,ᵒaywahana
hinunaṅhā,hajapatisasahuri.ᵒikitahulihantā.hayotatan·pamintuhuhirikami,kunaŋkitayantanpaṅr̥ĕṅhāwaraḥmami,tansiddhākitā,dadimakawkasan·pati.maṅka
[48 48A]
naliŋnikaŋhaṅśā,mapitutūŕriŋmpas·.yatasinahutikaŋkayutṅanyedenikaŋmpas·,ᵒikaŋhaṅśānahut·tuŋtuŋnyasanasini.möŕᵒikaŋ∅haṅśāᵒumareŋmanasaśarā.hadoḥholiḥ
nyāmĕŕ,tkāpwayāriruhūŕnikaŋtgal·wilajaṅgalā,ṅaranya.hanahasuhaṅsaŋlanaŋwa‌-dwan·ṅkāna,maṅĕtis·soriŋmajā.sinohan·ṅaranyalanaŋ.sibabyan·ṅaranyawadhon·.ha
dontayagagaktumatiŋl̥maḥ,binurunyataŋgagak·.māŕpwaya.tinṅönyā,katonikaŋhaṅśākaliḥ,maṅibirakĕn·mpas·.liŋniŋhasuwadon·.hebapanyanaku.tiṅhal·hikiŋwastwā
sambhawa,mpasmöŕlawanāṅśālakibi.sumahūŕᵒikaŋhasulanaŋ.ᵒasambhawadahatikuliŋtā.ᵒiṅapātayanmaṅkanā,mpasmöralawanāṅśā.ᵒaḥᵒaḥhapanikātahiniŋl̥mbhukiŋ,paruma [ 49 ][48 48B]
48
hanikutis·,makolihaniŋputranyakahyunikā.maṅkanāliŋsinohan·.kar̥ṅhādenikaŋmpas·,krodhapwayāridenyasinaṅguḥpurisaniŋl̥mbhwakiŋparumahaniŋkutis·,wahumaṅaŋ
tutuknya,mahar̥pupumahūraᵒikaŋmpas·,huwak·ᵒikaŋkayusinahutnyā,tibapwariŋl̥maḥ,matikaŋmpas·,linudpinaṅaniŋhasu,lanaŋwadon·,ᵒikaŋhaṅśākarikeraṅan·tanpi
nituhupitutūŕnyadeniŋmpas·.t:hĕŕlumarismöŕmareŋmanasaśarā.katondebhagawanbhasubhagāmagaweślokā.||mitranan·tiṅhitakamayanam·,yyewaknyamakinaṇdhati,saŋ
kūŕmmaᵒiśadūŕbuddhi,kaṣṭabhraṣṭawinasyatam·.ᵒikaŋwarahiŋmitrayanābcik·,hulahaknā.haywawinihaŋ.bwat·kaditaŋmpas·dūŕbuddhipinakāmitranikaŋhaṅśā.tanāᵒidhĕp·
[49 49A]
riŋpitutūŕ,tanwineḥmṅötutuknayu.dadiyānmuhalā,tibapinaṅaniŋhasulanaŋwadon·.maṅkanatālaniŋwwaŋtanwruḥhaṅr̥ĕṅhāwuwuᵒahayu.kunaŋᵒujariŋmitrāweḥhayu,ku
naŋhujariŋmitraweḥhalā.ᵒiwamaṅkana,haywāgyaᵒinidhĕp·.maṅkanatabuddhisaŋprajñā.rahadyansaṅhulunpwaprajñā,saŋcaṇdhapiṅgalamudha,guragadhajugā.katiṅhalanpwabhedhaniŋbu
ddhiderahadyansaṅhulun·.sumahūŕsaŋnaṇdhakā,liŋnya.ᵒapakaliṅhaniŋwuwustāsambhadhā.ᵒapan·śwaṣṭākumaṅkekalawan·saŋcaṇdhipiṅgalā.hetanwruḥpwakita.hanahujaŕsaŋca
ṇdhapiṅgalā,kumwā.henakasilib·nikaŋnaṇdhakā,tanwruḥhiŋbudiṅkubhisamā.kaditumāmatideniŋkatiṅgi,yadeṅku.maṅkanaliŋsaŋcaṇdhapiṅgalā.0.ᵒitisambhadhaca [ 50 ][49 49B]
49
ritā,ᵒaṅśākūŕmmasaŋsaŕggāᵒuphalaraṇanaṇdhakāprakaraṇa,ᵒaṣṭimasaŋsaŕggā.sumahūŕsaŋnaṇdhakā,matakwanriŋsaŋsambhadha,ridenyapatiniŋtumādeniŋkatitiṅgi,mapatakramanya
,sumahūŕsaŋsambhadha,liŋnya.hanatumasisyasāyaṅaranya.tamolaḥyariŋtilam·saŋprabhū.malawas·pwayamuṅguḥriṅkanā.hanatitiṅgicaṇdhilaṅaranya,muṅgwiŋslaniŋtarip·.yata
mulatiŋtumāhaneŋtilam·saŋprabhū,maraᵒikaŋtitiṅgiriŋṅgwanituma.mojaŕtaya,liŋnya.hesaŋtumā,kṣamaknāpatañaniṅhulun·,hirikitā,saṅśayakapuhan·kamitumo
nirikitā,mahal̥p·sulakṣaṇa.ᵒaparankakasukan·rahadyansaṅhuluna.toḥyatikāpajaraknāriŋṅhulun·.mwaŋsyapaṅarantā.kunaŋwruhantariṅhulun·.sicaṇdhilā
[50 50A]
ṅaraniṅhulan·,katitaṅhimuṅgwiŋtarip·,mametmaṅsataŕpoliḥ.yatanimitaniṅhulunmakuru,mapanaraŋyanpamaṅan·.yanamaṅanturuŋwar̥g·.sakar̥ŋyaṅisĕpraḥniŋsumaṇdha,tu
muliluṅhā,maṅaliḥhuṅgwanya,yekanimitaniṅhulunmakuru.mulatamamirikitamal̥mwakiris·,parantikabhinuktintā.rūpantacayaniŋhamaṅanenak·,yatapajarakĕnsukantā
.maṅkanapatakwaniŋkatitiṅgi.sumahūŕᵒikaŋtumā,liŋnya.ᵒaᵒum·saŋkatitiṅgi.kitayamaṅaran·katitiṅgicaṇdhilā.wruhanaṅhulun·tumasiyasātaṅariniṅhulun·.
malawataneŋtilam·saŋnātha,pinaṅanmamipupusaŋprabhū.kunaŋpamaṅanmamimaṅheŕkaladeśa,rikalasaŋprabhūhenakaguliŋ,samaṅkanakalamamimamaṅan·,sāmbĕk·mamimawuwusan· [ 51 ][50 50B]
50
war̥g·.wruhāpiŋrwapiŋtigā,winaluyanmamiyanmaṅkanā.yandhataŋsaŋprabhu,yantan·kāladeśakunaŋ,wruḥmamitanpamaṅan·sawṅi,kaliḥwṅi,l̥wiḥsaṅkerikā.maṅkanaᵒupaya
mamiyanpamaṅansaŋprabhū,tansaṅkeŋmanukanendrya,makadonpanuṅgunajitwa.maṅkanahulaḥniṅhulun·.sumahūŕᵒikaŋkatitiṅgi.wrulunribuddhintasaŋtumā,yankitagumĕgwa
nikasantosan·.ᵒapankatonhalaniŋmūŕkkā,mwaŋlobhā,tonĕnhiŋmanūkbakamatideniŋlobhanya.sumahūŕᵒikaŋtumā,liŋnya.mapākacaritanikaŋnukbakā.sumahūŕ
ᵒikaŋkatitiṅgi.ndaḥtākumakathā.hanatalagāmaliṇīṅaranya,hatyantariŋrāmyanikā,ᵒakweḥtuñjuŋnyanekawaŕṇnā,tinonlwaḥharata,hanekaŋphalā,
[51 51A]
mwaŋkusumātankal̥wasan·,pamarantikaŋmanukmakiremiṇāriŋtalagā.hanatamanuk·sibakaṅaranya,maśaśaṇarikaŋtalagā.yatikatanwruḥriŋnayanya,mahyunmaṅĕntyakĕnhiwakiŋ-
talagā.yatikātanwruhiŋnayanya.daditayamar̥gĕpkirakira,malwitayamareŋtalagā.masalinbhawā,tumirubhāwasaŋtuluswiku.sahiṣṇu,tanpraṇagata,pisanpiŋrwā,sirasari.ᵒikaŋhiwa
k:huliwatiŋᵒar̥pnya,ndatañcinucuknya.nityasakapwamaṅkanahulaḥnyadeniŋhiñakkabeḥ,maratekaŋminakabeḥrihar̥pnya.matakwanripolaḥnyāwaknya,solaḥbhawanya.sumahūŕmanuk·
sibakā,liŋnya.buddhisantaminakāswabhawanya.ᵒaᵒum·,saŋmināsaṅghya,tuhun·siṅgiḥwuwustaᵒikākabeḥ,tumañakĕn·duduniṅhulun·ṅūnilawanmaṅke.tuhutwan·,makakara [ 52 ][51 51B]
51
ṇanihuwusmamirumgĕp·raṣakapaṇdhitan·,rumṅöᵒikaŋsinaṅguḥpapāmwāŋpuṇyā,ᵒikātanimittaniṅhulunmahyunmuṅśiraśūnya,mataṅyantumirūbhawasaŋpaṇdhita,mamahaywaᵒulaḥ,mwaŋśabdhabuddhiśabṭā.maṅkanaki
nkiniṅhulun·.maṅkanaliŋsiŋbakā.sumahūŕᵒikaŋᵒiwak·kabeḥ,ṅkeᵒikipomowaḥ-hiṅsākramantamakaṅūnikinkinkitamaṅkanā.mataṅyanmitraniṅhulunkitamaṅke,mamimawarahanariŋki
tāyogya,karaṇaniṅhulunmanĕmwāmbĕk·riŋᵒihatraparatarā.maṅkanaliŋᵒikaŋmiṇākabeḥ,moghatakneŋhupayā.huwushenakpaṅandĕliŋᵒiwakkabeḥ,ᵒidhĕpikaŋbakā.knādenya
met:hupayā,kagĕgĕḥhĕntyanyadenya.kar̥gĕpikaŋnayādenya,mojaŕtayā,liŋnya.ᵒaᵒum·saŋhiwak·kabeḥ,bagyakitamitraniṅhulun·.maṅkanaliŋnya.ᵒikaŋsakatĕmbemarataya
[52 52A]
mwaḥmareŋtalagā.sukṣmātinyasmitanyaritpinikaŋtalagā,gaṅgĕŋlumutpinaṅanyā.ᵒikaŋmatsyatinaṅisan·.matakwanikaŋmiṇā,riduḥkanikaŋbakā,sumahūŕᵒikaŋbakā,liŋnya.ᵒaᵒum·saŋmiṇā
kitakabeḥ,nimittaniṅhulun·manaṅis·,lukanwĕlasiṅhulunrikitakabeḥ,ndihuwus·sukantakabeḥhamukti,kasukaniŋkulawaŕggantamwaŋnakrabinya,rowaŋtāmuktiriŋtalagā.ᵒikatamilusuka
ṅhulun·risukantākabeḥ.maṅkeṅhulun·maṅr̥öwr̥ĕttaniŋparā,paṅucapiŋtwarawā,nĕṅgeḥmaṅirupeŋkita,padhamagawesapakireniŋmaṅalapiwak·.liŋnya.hanajalā,jariŋhañco,seseŕ,susu
g·,maṅkanadiniŋpaṅalap·.mwaŋtuwajnu,gĕtihiŋsusuruḥlanaŋ,mabhaṣadhataŋhagöŋniŋwulan·bhadrawadamasā.sinambinyācaṅkrama.hamawapanāmaramyarāmyan·.ᵒikatan·wadyakĕnriyogganiṅhulu [ 53 ][52 52B]
52
n·lawankitā.papaniṅhulun·,tanwĕnaŋhametahaywanikiŋkitakabeḥ.mojaŕᵒikaŋmatsyakabeḥ.huduḥtasyasiḥtakitamitrā,ᵒaṅhiŋkitaramāreṇaṅkwā,huṅgwaniŋᵒuripkukabeḥ,kitamitraha
sihā.hāŕṣagaŕjjitāmbĕkikaŋbakārumbātaṅisnyakabeḥ,mojaŕtayā.ᵒaᵒum·saŋmiṇāsaṅghya,maṅhĕnāṅhĕnṅwaŋ,hametakahaywantā.ndaḥhanaᵒupayaṅkwā.yankitāhyunmöraknaṅkwakitaka
beḥ.hanatatalagābhaṭararudrariŋᵒaṇdhawahana,ṅaranya,pinakasabhābhaṭararudrā,laraṅan·,tanhanāsabhāriyā.ᵒirikatakahanantā.maṅketahibĕraknaṅkwakita,sakawaśani
ṅhulunumuñjala,mareŋtalagā.majaŕᵒikaŋᵒiwak·.rahayuyan·maṅkanatasihan·teryaku,wawataṅhulun·.maṅkanataliŋniṅiwak·.hinibĕrakĕnyataŋmina,sukunyakaliḥsana
[53 53A]
sinimwaŋpatuknya,winawanyariŋpucakiŋgunuŋ,ᵒirikaŋwatukumalaśā,ᵒirikātayanpinaṅanikaŋmatsyā.kunaŋrilawasnyamawantiwanti,tlasikaŋhiwakdenya.hanatayuyukawak·sasiki,
yatāmalakuwinĕrakĕn·.tanāṅgāᵒikaŋbakā,tumoniŋsupitnyāgöŋ,kdhĕḥmapintakasiḥᵒikaŋhayuyu,liŋnyā,tulusakĕndhaŕmantāsaŋbhakā,nyataṅhulun·hanpinuliṅandentasaŋhame
tmin·.hanekaminakaritigaŋsaŋkimitraniṅhulun·,par̥ṅataṅhulun·,sumahūŕtamiṇatigaŋsiki.tuḥwikusaŋbakā,hemantadhaŕmmantayantulusa.papārakwaṅhulun·yantantuterikitā,
yantanmilumahāmitraniṅhulun·yuyu.ndihahuṅgwaniya,liŋnikaŋbaka,ᵒapanriŋsukuṅkukawnaŋkitakaliḥ,ripatukkukawnaŋsasiki,nditahuṅgwanikaŋhayuyu.liŋnya.yanyogyaṅhulunpĕluka [ 54 ][53 53B]
53
guluktā,putustaṅaraniŋdhaŕmmantā.rikantayaniṅhulunkabeḥ.dadimāṅgaᵒikaŋbakāwkasan·,tumūtikaŋhayuyu,mlukiguluniŋbakā.maṅhĕnāṅhĕnikaŋᵒayuyu,sandehākudenikiŋbakā,
ṅūnihakuru,maṅkepwayal̥mu,mĕpĕkan·dhadhanyarata,sipikaṅhelanikāmörakĕniwakak·simbantĕn·hakurūwa.pĕndhaniŋdhaŕmmaᵒinulahākĕn·ṅganya,mataṅyanāl̥mu,tahayā,bhisamāᵒikaŋhi
wak·kabeḥpinaṅanya.maṅkanāṅhĕnāṅhĕnikaŋyuyu.tadanantarakoṅaŋhagranikaŋyuyugunuŋ,katuṅkulanikaŋwatukumalaśā,kawayakarinikaŋmiṇākatondenikaŋyuyu.ndaḥtaliŋ
kukadṣṭanikiŋbakā.yatnāhayuyu,yatasinupitnyagulunikaŋbakā,tugĕl·kapisan·.matikaŋbakāwkasantĕmahanya.tinondebhagawan·bhasubagānmagawe-
[54 54A]
ślokā.kr̥ĕtopunaḥpunaḥpapā,yapanoniwatatewaḥ,duḥkemapenotam·dūŕbuddhi,sabhataḥkaŕkkadeyataḥ.ᵒikaŋnityāgawepapā,jatinyānmuduḥkā.tonikaŋbaka,rakaṭa,maṅkana
liŋnikaŋtitiṅgi,macaritakĕniŋtumā.dadimaṅgāᵒikaŋtumapraśrayanya.kahadhaŋpwasaŋprabhūmaguliŋriŋrahinā,tinonyatapupusaŋprabhūmakuniŋmaputiḥ.yekākāŕpambĕkikaŋkatitiṅgi,ṅūniṅwaŋ-
sinahutnyatapupusaŋprabhū.kagyatsiradenya,kinonakĕnpetĕndeniŋsaŋprabhū.winulik·tayade
niŋmatilam·,tankatmuᵒikaŋkatitiṅgi,śighramalayuriŋslaniŋtarip·,katmuᵒikaŋtumasomaḥ,pinatyantayakaliḥ.tinondebhagawanbhasubaga,magaweślokā.||śilawr̥ĕttamawyajṅayaḥ, [ 55 ][54 54B]
54
sodadatrimratiśrayan·,halayaścaṇdheletewa,jiwitam·dwiprayudyate.ᵒikaŋmamaraśrayan·tanwruḥriŋmaŕyyadhaniŋmamaraśrayan·,manmuduḥkā,taswabhawanya.tonikaŋtumamatideniŋka
titiṅgi.maṅkanatikaŋl̥mbu,wawaŋnyomitraryaku,tanwruḥrimaŕyyadaṅku.nyatamatyadeṅkumaṅkanaliŋsaŋcaṇdhapiṅgalarikitasaŋnaṇdhakā.denisiḥkwirikita,mapaṅyanmamimawarahikitāmaṅkesaŋna-
ṇdhaka.parantākumawaraḥhirikita.nahan·saŋnaṇdhakamaṅandukut·,hakumaṅanmaṅsa,ndipātūtakirakiraŋku.manawaᵒilahakuᵒilayanpramadha.kadikahilaṅanikaŋmanuk·saŕwwamaṅaniwa
kdeniŋkuwoŋ.maṅkanatiwaskuyanmĕnepramadha.maṅkanaliŋsaŋcaṇdhapiṅgala.matakwan·saŋnaṇdhakā,liŋnya.mapākaliṅanyataŋmanuk·saŕwwamaṅan·maṅśadeniŋkuwoŋ.sumahūŕsaŋsambhadha.hana
[55 55A]
55
manukcaṅak·,sidhirakaraṅaranya,situṅgaliṅaraniŋstrinya.hanatamanukjaṅkuŋsikālawahanaṅaranya.siwalikitiṅaraniŋrabinya.makajuruniŋbaṅosimalatuṇdhāṅaranya,situnyatadiniṅaraniŋstrinya,
yatamamaraśrayariŋraṅrā,bamadhyawiyetaṅaranya,tumuwuḥrihaghraniŋgunuŋ.tanhanasaṅśayanya,mānak·maputubhuyut·kabeḥnya,padhawr̥ĕdhiwkanya,tanhanamanuk·hadhaŕmmaneryā,ṅūniṅūnikaŋmanūṣa,
deniŋruhūŕnyaneŋraṅrā,wnaŋtumiṅhalanakrabinyakālanyamet·maṅśanyanaknya.par̥ŋluṅhapar̥ŋtkā,kapwasinuṅsuŋdeniŋwkanyasowaŋsowaŋ.maṅkanaᵒabhanya.mapakunaŋᵒikaŋkāla,hanatā
manuk·kuwoŋsalakibi,siparadhaṅaranyakaŋlanaŋ,sisubhaniṅaraniŋstrinya.yatawiragyatanpanak·,deniŋsamānakanyaᵒinalap·deniŋwwaŋjuga.panabdhapatuwuhanikaŋgagak·pinaka [ 56 ][55 55B]
55
patuwahanyahantigā.ᵒasiŋwwaŋmatilikmahyunrihidhĕpnyamalapahanaknikaŋkuwoŋ,daniŋhaŕṣanyariŋswaranya,hetunyansahasaṅalap·.baŕyyanmanmanakikaŋkak·.kunaŋliŋniŋhulun·saŋsambhadhā.mapā
praṣṭawanikaŋgagak·,kuduwawanyantigadeniŋkuwoŋ.mawaraḥsaŋsambhadha.hanabotoḥriŋhabiraṅaranya.simaliṇaśrayāṅaranya,botoḥ.yatakatkan·wyadhĕwtĕŋ,makurūtayā,haṅriṅkiŋriṅkiŋ
tanwruḥpanuluṅanyawaknya.numaṅkatayamametsuwuŋ,hawatarasapamanaḥhuliḥnyalaku,maraŕyyantayā,gĕyuḥsukunya.hanataŋgagak·saŋdūrawr̥ĕṣṭiṅaranya,yatatumūtiwurinikaŋbotoḥ,
wyadhiwtĕŋ.ᵒapanmeḥmatyariᵒidhĕpnya,katañcanahanatakuwoŋsiwakbhajraṅaranya,majaŕtaya.saŋdūrawr̥ĕṣṭi,haywakitātumūtakĕnriŋbotoḥwyadhi,taṅheḥyamatyayā.kunaŋᵒikaŋmatimne
[56 56A]
ndanikahanawwaŋwadwan·hal̥murwaŋsiki,hasalaḥgalaḥmaḥsdhĕŋtinūtakniŋduṣṭā,matipinarag·riŋhiriŋniŋjuraŋgatinyamne,lakutatūtakĕnikā.lwiḥkamu,ᵒapanāsigawarasikā.taṅheḥ
ᵒikamatyā,maṅkanaliŋniŋgagak·.sumahūŕᵒikaŋkuwoŋ,liŋnya,parantatohantā.sumahūŕsigagak·.siṅalaḥhuluna.ᵒastu,linikaŋkuwoŋ.tinūtnikawwaŋwadwanwadwanāl̥mu.satka
nyariŋjuraŋ,pinjahanikakaliḥpinraŋdenikaŋduṣṭā.dr̥ĕwyanyahinalapnya.tkāᵒikaŋgagak·mamaṅanwaṅkenya.majuŕᵒikaŋkuwoŋsiwakbhajrā.mapātakamuŋgagak·.halaḥkitā.ᵒaᵒum·hu
lunaknataṅhulun·.liŋnikaŋgagak·.sumahūŕhikaŋkuwoŋ..ᵒal̥mĕḥtākuhumulunaknirikitā,tanwĕnaŋkwaṅiṅoni,hapankunapāpinaṅantā,kunaŋpwadeyantā,yanpaṅantiga [ 57 ][56 56B]
56
kitāhumorahantiganiṅhulun·,sasikitĕtĕsĕntā.pakanitayawwaḥhiŋhambulu,wariṅin·,saparanya.yanuwusatwāhlĕm·,maṅkanaliŋniŋkuwoŋ.ᵒum·,liŋnyagagak·.maṅkanaprastawanya
,yatatinuwawanan·hantiganiŋgagakdeniŋkuwoŋ.yadyapikatkāmaṅke.samaṅkanaliŋsaŋsambhadhā.waluyatakaprihatikaŋkuwoŋlanaŋwadon·,karaṇanyaluṅhāmahas·hahas·,
hakweḥdeśapinaranyā.manĕmwatayamanuk·makweḥ,kapwasukāmanaḥnyasahananyamaṅaśrayārikaŋraṅrā.kadunuŋhumaḥnikaŋjaṅkuŋ,daditamojaŕᵒikaŋkuwoŋ,liŋnya,hanakarijuru
ntāyekikitakabeḥ,sumahūŕᵒikaŋjaṅkuŋ,hanajurumami.sumahūŕᵒikaŋkuwoŋ,mapalwiŕnirā.samahūŕtaŋjaṅkuŋ,ndanahantasiradawāgĕŋhatuhal̥ṅaŕ.siratikājurumami.su
[57 57A]
mahūŕhikaŋkuwoŋ,tulusaknāsiḥtaryaku,hatūrakĕntakamirisirā.sumahūŕtaŋjaṅkuŋ,mapaprayojanantā.sumahūŕᵒiᵒikaŋkuwoŋ.mahyunmiluhaneṅkeṅhulun·.sumahūŕjaṅkuŋ.ᵒaparantamasu
ṅantayansiddhākaŕyyantā.sumahūŕᵒikaŋkuwoŋ.tanhanapasuṅaniŋṅhulun·,ᵒapandharidrakami,sadakālamaraśrayariŋgunuŋhalas·,bhajranikamaṅit·riŋjuraŋwukiŕ,maṅkanatagawayani
ṅhulun·dentā.sumahūŕᵒikaŋjaṅkuŋ.ᵒuduḥᵒuduḥbhagyayanmaṅkanā,maṅr̥ĕṅātakami-riprajñantariŋswarā,hanapwajurūmamimaṅigĕl·prayanirā.kitapwaᵒar̥kālistwayukidhaṅan·,
katon·sambhegan·,niramaṅkanā.ᵒinatūrakĕnikaŋkuwoŋdeniŋjaṅkuŋsikalawana.ᵒikaŋjurūbaṅomaṅaransikalatuṇdhā,ᵒinajarakĕntayanākweḥphalanyagithādide [ 58 ][57 57B]
57
niŋkālawanā.bhagya,liŋnikaŋbaṅo.maṅantitikaŋkuwoŋlakistriᵒirikaŋraṅrā,pirakunaŋᵒikaŋkālaᵒalawasmaraśrayāṅanti.risakatambesuk·ᵒikaŋmanuk·kabeḥmamet·paṅa
nyasowaŋsowaŋ.ᵒahananikiŋᵒiwakdonyā.miluᵒikaŋkuwoŋ,tanmilukahananiṅiwak·.mareŋhambulu,wariṅin·jugayā,katonrowaŋnyaputiḥdulūŕmiluyā,pinakaniyanaknya,
wwahiŋhambulu.ᵒaṅisiŋpwayāhanakikaŋkuwoŋ,tahinyatumibāriŋl̥bariŋpaŋnikaŋra-ṅrā.kahudhanan·pwayā,mawwadpwayatumuwuḥlumuŋtkeŋl̥maḥ,gumawekayumakapanekanikaŋraṅarā,
ᵒanmaṅkana,kahadhaŋᵒikaŋrāmaghramasamaṅinum·‌sakweḥnya.hanaturun·twak·,lalawuḥsahananya,kakuraṅan·tayalalawuḥ.tumṅötṅötayā.matiṅhalnyariŋraṅrā,katontikaŋ
[58 58A]
manukmānak·,katontekapaŋniŋhambulusulūŕnyatkel̥maḥ.yatikahawaniŋmanekiŋraṅrā,satkanyariŋruhūŕriŋraṅrā,tinbaḥnyaᵒikaŋhanakiŋmanukkabeḥ,tibatayeŋl̥maḥ.ᵒara-
dinkabeḥpwayā,ᵒinalapnyahinolaḥpwayā.paripūŕṇnadenyabhoggā.tumiṅaljurūnyabaṅo,kapuhan·yankatkan·prayanyadenitahinikaŋwoŋ,matmahantambuluwariṅin·.mata
ṅyanikaŋmanukuwoŋ,duttahagöŋdeniŋmanukkabeḥ,tinondebhagawan·bhasubhagāᵒanmagaweśloka.ᵒabhyaṣanamanomitraḥ,saharaṇagatthenaraḥ,patwabhaṣmisacakṣa
ṇaḥ,siṇdhagāpaŕttyakayaśa.ᵒaŕthanya.ᵒikaŋwwaŋpadhabuddhinya,samipinaṅanyamapupultayā,rahayuwaśaṇanya.kunaŋyanānlat·,dudupinaṅanya,dudubuddhinya,halawaśaṇanyā. [ 59 ][58 58B]
58
kadikahilaṅanidhĕp·jaṅkuŋ,baṅodenikaŋkuwoŋ.nahan·kathā,donikādeniṅamitrāpwayā,yentansamābhuktinyāmwaŋbuddhinya.kaliṅanyamakirakirapatyaniŋnaṇdhakā.kamimaṅke,maṅkana
liŋsaŋcaṇdhapiṅgalā.maṅkanaliŋsisambhadhārisaŋnaṇdhakā.subhaddhāpwaripamitran·saŋnaṇdhaka.mataṅyanhumnĕŋtansumahūŕsakar̥ŋ.wkasansumahūŕsaŋnaṇdhakā,liŋnya.syaparowaṅantāṅruṅūwuwus·
saŋcaṇdhapiṅgalā,ᵒanmaṅkanaryaku.sumahuŕsaŋsambhadhā,ṅhuluñjugawinaraḥnirā.sumahūŕsaŋnaṇdhakā.byaktakadisaŋśewaṅgarakiyā.sumahūŕsaŋnaṇdhakāmaṅkana.mwaḥsumahūŕᵒikaŋsambhadhā,
mapaśewaṅgarakramanya.ndaḥṅoŋmakathā.hanasirapinaṇdhitā,saŋdewantaraṅaranirā,kahadhaŋśawaranaśā,mahasaburu,maṅhelsiralapā,hanatawadwanirasaŋśewaṅgaraṅaranya,
[59 59A]
yatakinonirāmetawwaimwaŋphalatadhahanirā.mahastayā,tanpoliḥ,tanbañu,tanphalā.katkātayariŋtirahiŋsamudrā,manmutayawastwasambhadhā,ᵒikaŋwremaṅigĕl·tṅahiŋtasik·
muṅgwiŋwatumakambaṅan·.kapuhantayaśewaṅgara.malayutayawaraḥrisaŋprabhū.hatūŕnyarisaŋprabhū.tanpantukpawikajitoyamwaŋphalā.hanatatinonpatik:haji,wastwasambhawā,ᵒikaŋ
wremaṅigĕl·tṅahiŋsagarā,muṅgwiŋśilamakambaṅan·.mojaŕsaŋprabhū,liŋnirā.tuhukokarikā.sumahūŕᵒikaŋśewaṅgarā,wnaŋpaṭik:hajipraṅĕn·yan·madwā.mimbāprabhūhumareŋsaga
rā,lawanikaŋśewaṅgara,ndatankatmuᵒikaŋwremaṅigĕl·.ᵒapanmayanikaŋwidyadharamanonya.mojaŕsaŋprabhū.nditaṅgwan·ᵒikaŋwrepanontaṅūni.riṅkepwaṅkulun·,syaparowaŋta [ 60 ][59 59B]
59
tumonṅūni.pinakāsakṣintā.mātūŕᵒikaŋśewaṅgarā.paṭikajijugawikan·.krodhasaŋprabhū,pinraŋᵒikaŋśewaṅgarā,deniŋᵒadwā.tanhanapinakāsakṣinya.tinondebha
gawan·bhasubhagā,magaweślokā.||ᵒayakṣiyanawaktaŕyya,pratyakṣamamiyad·bhawet·,wanaronastisaŋyoge,jalamaniyeśilatale.ᵒikiŋwarahakna,yanta
ntuhwatuhwa,ᵒapitwiyantanhanarowaŋnyawruḥpinakāhetusakṣinya,ᵒaywagyamojaraknariŋsabhā,mwaŋriŋsaŋprabhū.maṅkanaliŋsaŋnaṇdhakā,daditayeraŋsaŋsambhadha.luṅhāma
reŋsaŋcaṇdhapiṅgalā,kadyaduṅaduᵒikā,daditayasinantwadesaŋcandapiṅgala.ndisaṅkantasambhadhā.sumahūŕᵒikaŋsambhadha,ᵒipaṭik:hajimaṅucapucaplawan·saŋnaṇdhakā.
[60 60A]
ᵒaparan·hucapmulawan·saŋnaṇdhakā.sumahūŕsaŋsambhadha.rahadyansaṅhuluninucap·desaŋnaṇdhakā,kr̥ĕttaghnārakwaswabhāwaniŋsiṅhā.maṅkanaliŋsaŋnaṇdhakāriŋpaṭikaji.kunaŋliŋpaṭik:haji,
mapakr̥ĕtaghnanikaŋsiṅhā.daditasaŋnaṇdhakacumaritakĕnripaṭikaji.liŋnirā.ndaḥr̥ṅwāknādentasambhadha.hanarakwasiṅhāsaŋkeśariṅaranya.hanatagagak·sibhihātaṅanya,hanatamwaḥ
hasusisidhaŕttakāṅaranya.hanatahūṣṭrāsiwitakṣāṅaranya.samitraṅganyakapat·,matekaŋsiṅhāriŋhalas·,manĕmutayaliman·sdhaṅamĕttā,dinmaknyatayā,sahasadenyadmak·
kumbhaniŋliman·.tankaraṣalaranyadeniŋwranya.hiniṅhĕlakĕnyahikaŋsiṅhātibatayāriŋlmaḥ.tinĕwĕknyariŋgadhiŋnya,glanatekaŋsiṅhā,muliḥriŋhumaḥnya.rimaṅkana,maṅlawadlawad·mi- [ 61 ][60 60B]
60
tranyakatigā.maṅuliḥṅuliḥᵒikaŋᵒupayāhulahanya.ndanihantaliŋnikaŋsiṅhā.sumahūŕtikaŋwiŕtakṣā.mapadhayaṅkumitrā.ᵒapantankawaśamamimatimatisatwā.tahā,kumwaliŋnikaŋhustrā.
sumahūŕᵒikaŋgagak·.ᵒum·balikkitamitrāsihā,lakutatuliḥrideśanya,hakumetatadhahan·tasaŋsiṅhā.ᵒalaratāmbĕkaŋwikatakṣa,minaŋṅkanā.lumakutayāmetsatwā.halu
ṅhāᵒikaŋᵒuṣṭrā.mojaŕtekaŋmaślokā.ᵒikaŋgagak·.||kaŕmmamanayakenapi,mr̥ĕdhunanaruṇenawā,ᵒuddhur̥dhibhamatmanam·,paścadhaŕmmasamacaret·.kaliṅanya,sopayaniŋwwaŋrikāla
nibhiṣamā,monśantā,yankrodha,hulahantamameturip·,ndandhaŕmmawaśaṇanya.ᵒulahā,tanāpalwiŕmaṅkanā.sumahūŕᵒikaŋśraggalā.hesaŋniṭakā,ᵒaparanebhiprayantā.mataṅyanmujara
[61 61A]
kĕn·ślokāmaṅkanā.mojaŕrikaŋgagak·,sinitakā.ᵒumitrasaŋsiddhaŕtakā,tan·yuktibrahmaṇasamitralawañcaṇdhalā.maṅkanamwaḥsaŋmakabrata.tanhanaknahamitratalawanratu,
padhatayuktinikā.ᵒiwamaṅkanakadikitasatwa,har̥pdagiŋ,doyanraḥ,mohariŋhudhuk·,hamitratalawansatwahar̥pdukut·,makaᵒuripanya.lawankunaŋ,padhatayuktinikāsaṅkĕ
panikiyanaṅĕnaṅĕnku.ᵒikiŋratunta,laradeniŋkaninkawuwuhanlapā.ᵒapanikālwiŕnya,ᵒikaŋhustrāsiwikatakṣā,yatahar̥pkutadhahaniramataŋnyanāglisā.kunaŋtahulanya
kulitnya,yatadhahantā.tanenak·ṅganya.maṅkanaliŋnikaŋgagak·.sumahūŕᵒikaŋsiddhatakā.ᵒum·ᵒapakamuniṭakā.tantahāsaliŋniŋlenkamu,nihantājir̥ṅhöntā. [ 62 ][61 61B]
61
sajrirakraṇdhamajñatwā,weramaraṇateyulaḥ,ᵒamr̥ĕbhāwamapnoti,samudraᵒiwanitabhā.ᵒikaŋwwaŋtanwruhiŋkaśaktiniŋmusuḥ,ᵒaglĕm·tayatukaŕjugā,nyatālaḥrakweka.tonĕnikaŋta
sikālaḥdeniŋtinil·,sumahūŕnikaŋniṭakā.ᵒapaᵒikaŋtasik·halaḥdeniŋtinil·.sumahuŕᵒikaŋsidaŕttakā.hanatinil·salakibi,siyugapadhaṅaranikaŋlanaŋ.sipriya
mbhadabaranikaŋwadhwan·.mojaŕtasipryambhadhā,rikaŋlakinya.ᵒiḥbapanihanaku,hatuhaᵒikimaṅkolekkwāmĕtĕŋ.nditekipaṅantiganiṅhulun·.sumahūŕᵒikaŋlanaŋ.riṅkeᵒi
bhūritpinikaŋsāgara.tanhanaṅupakaraheŕyyaku.daditekaŋpryambhadhamaṅantigārintigāritpinikaŋtasik·.mulatpwasaṅhyaŋtasik·,mojaŕtasirā.ᵒaḥtan·sakaya
[62 62A]
nikaŋtinil·,haraḥ.tanwruḥyamawaridmitnyā,mujarakĕn·tananakasaṅśayanya.maṅkanaliŋsaṅhyaŋtasik·,pinahagöŋtayyaŕknirā,hilaŋhantitanikaŋtinil·,kawawadenikaŋhalun·.ma
naṅis·sipryambhadhāmanĕsĕlijalunyā.yatikimaṅkekahar̥pnyasaŋbapanyanaku.ṅūnyākonāṅantigahitpiniŋtasik·.lalupwayahilaŋhantigaṅkumaṅke.mahāpinetlaraṅkujuga
denibapanyanaku.mojaŕᵒikaŋtinil·lanaŋ.haywasaṅśayakitasaŋᵒibhūnyanakkā,muliḥᵒikaŋhantigantadeṅku.nyapantāhanuliḥhantiganta.denkadipapaniŋnisaddhāpapaniŋmamidḍa
hā.sumahuŕstrinya.hapakarikapapāniŋnisaddhā.sumahūŕlanaŋnya.hanayatuhāburusinisaddhāṅaranya,yataluṅhāburū,sadhataŋnyariŋhalas·,hamaṅgiḥtayāliman·,pi [ 63 ][62 62B]
62
nanaḥdenya.tlaspwayāhrunya,malayūtayā.manmutayāmoŋsdhaŋlapā,binurūpwayādenikaŋmoŋ.māmanektayārikaŋkayuᵒikaŋtuhaburū.hanatawanari,manakanak·tatlu,riruhūŕ
ᵒikaŋpinanek·denikaŋpapakā,yatasumahuteriyā,wlasikaŋwanaririŋtuhaburū.samitratayawkasan·lawanikaŋwanari,papakā.hanapwaṅhelnikaŋnisaddhā,malakupwayāpinaṅul·,
humulat·ᵒikaŋmoŋsakesoŕ,mojaŕtayā,hetikaŋwanari,tibakĕnikaŋwwaŋ,tanyogyakitasamitralawanyakr̥ĕtaghnājatinikaŋpapakā.sumahūŕᵒikaŋwanari.mapakarikakr̥ĕtta
ghnanikaŋwwaŋ.sumahūŕᵒikaŋmoŋ,macaritā.hanadeśariŋkaśmiraṅaranya,hanatasirabrahmāṇa,saŋyajñāswamiṅaranirā.mahastasirātiŕttharikalalahrumaśakaŋkaŋ.malapāsira
[63 63A]
hwe.mahas·tasirāraraḥtoyā,mamaṅgiḥtasirasumūŕmati,rimadhyanikaŋhalas·.tinalyanirātakamaṇdhalunirā,tinĕkwakĕnirariŋsumūŕ.katimbāᵒikaŋwre.mojaŕtasaŋbrahmāṇa,
liŋnirā.ᵒaparan·tadontahanaṅke.manĕmbaḥᵒikaŋwre,t:hĕŕmojaŕ,liŋnya.ᵒum·saŋbrāhmāṇā,kalbumami.pataŋsikirowaṅkukalbu.moŋlawanhulā,mwaŋmanūṣā.ndanmoŋlawanhulājugahĕnta
saknā,dentasaŋbrahmaṇa.haywahinĕntasikaŋwwaŋ,doṣanyaniccāᵒikaŋwwaŋ,maṅkanaᵒikaŋwre,t:hĕŋluṅhāmamwit·.tumkusiramwaḥ,katimbāᵒikaŋmoŋ.tanpasuŋyantimbanĕn·ᵒikaŋwwaŋ,liŋnikaŋmoŋ.
tumimbasiramwaḥkatmuᵒikaŋhulā,mojaŕliŋnya.tlaspukulunkabeḥ.karikaŋjuga,haywahinĕntasdesaŋbrahmāṇa.kr̥ĕtaghnaᵒikaŋwwaŋ,tanwruḥpinihutaṅan·.maṅkanaliŋniŋhulā [ 64 ][63 63B]
63
.mamwitluṅā.maṅhönaṅhöntasaŋbrahmāṇa.ᵒapakaliṅhanasatwākatlu,tanpaweḥkahĕntasanikaŋwwaŋ.tanulahāmiyanmaṅkana.hilahilā,tanwaksapathāṅhulun·.lalisirikaŋ
wwaŋ,pantibeniŋharanikā.daditasiratumkumwaḥ,katimbaᵒikaŋwwaŋ.manĕmbaḥtayāriŋ-saŋbrahmāṇa,t:hĕŕmojaŕ,liŋnya.ᵒapaṇdhemās·saṅhulun·,hiŋmadhūrarājapanaṅkaniṅhulun·,si
wenukaṅaraniṅhulun·.kasihanranaksaŋbrahmāṇa,t:hĕŕmamwit·luṅhātaya.katkastasaŋbrahmāṇa,met·tiŕtthāmanusup·mwaḥ.kawawatasireŋhalas·kaṇdhakāwana.kaṅhelan·ṅhĕ-
bikayu,kapaṅgiḥᵒikaŋwrekatimbāṅūni,maṅatūrakĕntayāphala,riŋsaŋbrahmeṇa.rihuwusnyanĕmbaḥhamwitluṅhā.mwaḥmpudhaṅhyaŋluṅhā.kapaṅgiḥtekaŋmoŋkaŋkatimbāṅūni
[64 64A]
denirā.mandĕg·tasaŋbrahmaṇa.mojaŕmwaḥᵒikaŋmoŋ,liŋnyā.bhagyakaṅgiḥsaŋbrahmāṇa.nihantarajaputrabhūṣaṇakatūrariŋsaŋbrahmāṇa,puhakaniŋhutaŋriŋrahadyansaṅhulun·mpudhaṅhyaŋ
.mamwit·tayaluṅhā.maṅhönāṅöntasaŋbrahmāṇa,ᵒikaŋpaṇdhemās·riŋmadhūrāpaknanikaŋmās·.lumampaḥtasaŋbrahmāṇa.cumandukiŋmadhūradeśa,kadunuŋhiŋpaṇdhemās·riŋmadhūrā
siwenukā,kapaṅgiḥtayā.gaŕjjitamanĕmbaḥsanakrabinya,humatūrakĕn·sabhojanasaŋbrāhmaṇa,hat:hĕŕyamaṅupakṣama.sukatasaŋbrahmāṇa,mojaŕtasira.ᵒanakuwenuka
,hanaᵒikimāsbhūṣaṇapaweḥnikaŋmoŋrewaŋtakatimbaṅūni.yatikipawehaṅkwarikita,ᵒapanikitanhanapaknanyademami.tinaṅgapikaŋmās·deniŋwenukā,mojaŕsaŋbrahmā [ 65 ][64 64B]
64
ṇa.liŋnirā.ndipadyusaniṅke.mojaŕsiwenukā.liŋnya.punikāwulakan·dyusasaŋbrahmaṇa.luṅhātasiradyus·,karitamapaṇdhemās·.winulatanyāᵒikaŋbhūṣaṇa.ᵒudhūḥᵒudhuḥ
bhūṣaṇasaŋdyaḥkleśaṅūniriŋhalasiki.mojaŕtayariŋstrinya,liŋnya.saṅibhūnyanaku,maweḥmās·saŋbrahmāṇa,riŋkami.bhūṣaṇasaŋdhyaḥkleṣāriṅalashiki,damĕliŋparapaṇdhemās·
kabeḥᵒiki.salaḥmulyanyahalapĕn·denmamimāsmaṇiᵒiki,maṅkosunātūraknasaŋnātha.ᵒaywalobbhasaŋpanyanaku,sahūŕtastrinya.tasyasiḥkitaharaḥ.sugyankadiwreyanti
ᵒikā.sumahūŕjalunya.ᵒapawresiyantikramanya.sumahūŕrabinya,caritā.hanawrehistri,siyantiṅaranya,maṅĕnakĕn·tapā,ᵒikaŋmahāwr̥ĕkṣasudhaŕṣaṇaṅaranya,tasa
[65 65A]
k·pwadeniratapā,ratĕŋhwaḥniŋjambusudhaŕṣaṇarururihar̥pnya.tanhanahewĕḥnyahumulatjugayā.ratĕŋdenyaṅanakĕntapā.karūṇyabhaṭara,sinyaŋtayadeniŋbhaṭara.heyanti
mapasadhyantā.mamintānugrahā.sumahūŕsiyanti,mahar̥p·dadyawwaŋlistwayuranak·bhaṭarā.samalawankalistwaywanikaŋwidyadharipunaṅgarapramanā,boḥdak·weḥᵒikā.liŋbha
ṭara.maḥᵒikimanik·,suluhaniŋmareŋtiŕtthā.yanti.padhöm·dilaḥhiŋmaṇik·katmutiŕtthadentā.tkariyapatumdun·piŋpitu,prasiddhālistwayuko.mūŕtabhaṭara.magiraŋsyakti,ti
nūtnyadilaḥnikaŋmaṇik·,kapaṅgiḥtaŋtiŕtthāpawkasbhaṭaraṅūni.tumdhun·siyanti,gnĕpiŋpitu.huwusnyamĕntas·,,maṅiloriŋhwai,tontonyawaknya,l̥wiḥsakeŋrūpaniŋwidyadhari, [ 66 ][65 65B]
65
saŋᵒaṅgarāpramaṇā‌.māṅĕnakuŋṅĕntasyanti.gnĕpāpiŋpituwwehaku,kaditumirurūpabhaṭara.tumdhunpwayamwaḥdaditayawaluyāmwaḥwre.halaratamanaḥnya,hamĕṅanyamati.ti
nondebhagawanbhasubagā,magaweślokā.||jambukaṣṭat·maśakasepaḥ,sapṭadaparitoguṇa,hatilodenadośenaḥ,pūŕṇnawanarat·taṅgataḥ.kaliṅanya.ᵒikaŋwwaŋka
tkanpinalaku,ᵒaywātilona,ᵒamṅanyahanmupapāmagöŋ.tonĕnikaŋwresyanti.nahantaṅguḥrabinya.ndatanpamituhulakinya.tumamāyarikadhatwan·,maṅatūrakĕna,bhūṣa
ṇakaputranriŋsaŋprabhū.marapwanmaweḥsukamagöŋriᵒidhĕpnya,mawatayabhūṣaṇa.kapaṅgiḥsaŋdātha.matūŕᵒikāsiwenukā.liŋnya.paṭikajihumatūraknaŋkaputran·,bhūṣaṇa
[66 66A]
saŋdyaḥkleśariŋhalaspagunuṅan·.kapaṅgiḥhiŋsaŋbrahmāṇa,depaṭikaji.mojaŕsaŋprabhū.ndikaŋbrahmāṇamaṅke.ᵒajñahaji.saṅkālatasaŋbrahmāṇa.kumwatasinaṅkalasaŋbrahmāṇa
.rihuwusnyadyusikasaŋbrāhmaṇa,tkatekaŋtaṇdhasumikĕp·hisaŋbrahmāṇa.ᵒapara-ntekidoṣamami.mojaŕᵒikaŋtaṇdha.tanwikaniṅsun·pukulun·.kinwandesaŋprabhū.majaŕ-
saŋbrahmāṇa.laḥᵒapaknaᵒaṅhiŋmiŋniŕdoṣa.winawariŋpanaṅkilan·,riṅkosiraṅidhĕp·saṅśara.ndandaditasiramagaweślokā.||wyaghrawakarasapanaŕ,yanmayaśatrutawadhaḥ,te
namamapupanitene,manūsenasciwañcitaḥ.kaliṅanya.l̥hĕŋmasiheŋsato,sapadimasihariŋwwaŋnicca.mwaᵒikitan·wawar̥ṅhöntikaŋwre.luṅhātaŋmoŋṅūni,dadyantuk· [ 67 ][66 66B]
66
kabañcaṇadenikaŋwwaŋhinĕntasakĕnkuṅūni.ritadantaramaṅr̥ĕṅhāᵒikaŋwreyansaŋbra-hmāṇasinaṅkāla,saŋᵒulāmawaraḥhiŋmoŋ.ᵒapupulpwayākatigā,mucapātiṅkaḥsaŋbrahmā
ṇakasaṅkālarimulanyamās·sakisaŋmoŋ.sinuṅaknahisaṅapaṇdhemāsdesaŋbrahmāṇa.ᵒikapaṇdhamāsmasuŋriŋsaŋprabhū.tinaŕkkāsaŋbrahmāṇamatyanisaŋrājaputragunuṅan·,deniŋnicca
niŋmapaṇdhemās·.tanwruḥkramaniŋwinilaśan·.krodhāmbĕknikaŋmoŋ.mahyun·yāmukariŋjrokadhatwan·.mataṅguḥnikaŋᵒulā.liŋnyaᵒaywamaṅkanasaŋmoŋ,tanhanaᵒupayāgati
ntamudhahaṅaṅgekas·prabhāwanta.dadyawatasaŋbrahmāṇa.hanaᵒupayaṅku,sadhanaṅkunahurahutaŋriŋsaŋbrahmāṇa.luṅhātasaŋhulamareŋnagara,cundukiŋpañaṅkalan·,ṅgwansaŋbra
[67 67A]
hmāṇa.tandwadhataŋrikahansaŋbrahmāṇa,matakwanridoṣasaŋbrahmāṇa.liŋnya.saŋratuṇdhasenadumeḥkumaraṅke.sumahūraᵒikaŋhulā.maṅkeranak·saŋbrahmāṇamanahurahutaŋ.krodhaᵒikaŋhu
lā,mamwit·manambyapinahalit·hawaknya,tumamāyariŋkadhatwan·.kahadhaŋtānaksaŋratutumurunsakiŋkudhā,sinahut·sukusaŋrājaputrā.tibātasirakapati.prihatitasaŋprabhū,kinwantāsaŋbrā
hmāṇaṅuṣadhanana,mwaŋsakweḥsaŋmaguṇā,liŋnira.ᵒasiŋhamarasaknaᵒanaku,rowaṅaṅkwamalihakadhaton·.tuṅgalasapaliṅgihan·.hanatasirawruḥmaṅawakiŋhulā,dhataŋᵒikaŋhulāriŋsaŋmaṅawakiŋ
hulā.mojaŕtayāᵒikaŋhulā.liŋnya.saŋbrahmāṇasinaṅkālasiramaraṣakĕn·.riŋsaŋrājaputradhyaḥwiraśena.ᵒapanduduhulaḥsaŋraturiŋsaŋbrāhmaṇa,yatasaṅkaniŋkleśasaŋratu.maṅkanaliŋniŋ [ 68 ][67 67B]
67
hulā,yatikāhiṅatūrakĕnriŋsaŋratu.daditasaŋbrahmāṇakinon·huwakaknāsakiŋpasaṅkalan·.mwaŋmuṣadhananasaŋrājaputrasinutiŋhulā.tanmasowewaran·saŋrājaputrā,desaŋbrahmāṇa.riwka
sanwiniweḥsirāŕddhārājya.kunaṅikaŋpaṇdhemās·kinonpatyananā,denikāślokasaŋbrahmāṇa.||manūṣesukr̥ĕttanaṣṭi,tāŕddhāgyanikr̥ĕttawaram·,wyaghrawanarasaŕwwana,ṅkr̥ĕtamewas·maramyahum·.
ᵒikaŋpaṅūpakaraniŋwwaŋniclā,l̥hĕŋmupukaraniŋsatwa.maṅkemaṅupakarawwaŋnicchā,kāṅhĕn·deṅkuᵒikaŋhulā,wre,moŋ,wnaŋyamal̥sguṇā.maṅkanaliŋsaŋbrahmāṇa.tineᵒendebhagawan·bhasubagā,ma
gaweślokā.||naraḥkr̥ĕtaghnawr̥ĕyaṇa,namr̥ĕgghonacapanagaḥ,naranadūŕṣitowipraḥ,wanaśenawimūŕcciyate.kaliṅanya.prayaniŋwwaŋjugakr̥ĕtaghna,ᵒikaŋwre,moŋ,hulā,tanmaṅkanaṅū
[68 68A]
kā,wyaktinyasaŋbrahmāṇa,nmuduḥkadeniŋmapaṇdhemās·,ᵒikaŋhulāmaṅūripisirā.ṅkanacaritanikaŋmoŋ.liŋhiṅsakaᵒirikiwanari.lawantamwaḥmūŕkkaswabhawanikaŋmanuṣā.nahanpamutakĕn·pa
nonyadeniŋlobhanyamatyanikaŋwanari.mapatayaśanahantanikaŋmanūṣā.sumahūŕᵒikaŋmoŋ.siᵒiṅśakahanamahat·riŋmadhūrasisuddhāṅaranyarwasanak·,siwalacit·ṅaranya,haduluŕsoresuk·.mariŋpa
mahatanyaᵒirikaŋhalas·hagamyawanaṅaranya.katañcanahanalutuŋhagöŋhal̥mu.sipurusawak·ṅaranya.hanamitranyawre,hakurūdhmit·,siśiraghragamaṅaranya.yataṅucapucap·rāmyanikaŋtr̥ĕṇa,ᵒikaŋga
dhuŋmurekĕmbaŋnyaᵒikaŋriŋwanalumuŋluṅgaḥnya.rāmyaṅganyaṅikĕtkidhuŋpralambaŋ.yākuwruhamitra.liŋniŋlutuŋmaṅkana.sumahūŕᵒikaŋwre.hapadontawaraḥ.gadhuŋmwaŋwana.bahulākitamitrā.yagadhuŋ [ 69 ][68 68B]
68
yawanā,bhinaśrutimaṅekawakyā.maṅkanaliŋnikaŋwre.tahanpiḥ,sahūŕnikaŋlutuŋ.bahulyayawat·cinamaṇideyam·,yawat·waṅaranya,tandudu.duduᵒikaŋᵒinaranya.maṅkataŋgadhuŋmwaŋtanā,
kitapwamanaṅguḥbhinaśruti,mwaŋᵒekawakya.ᵒikaŋwanamwaŋgadhuŋ,tahaᵒikā.tankadipawaraḥ,kadiskul·.ᵒapagĕḥhakuriŋpakṣamami.liŋnikaŋlutuŋmaṅkanā.sumahūŕnikaŋwre.tpĕt:hapagĕḥᵒikaŋlutuŋ,mintu
huwaraḥhiŋbrantājñaṇa,tahātanduduᵒikā,ndankadyaṅganiŋ.....||nawayerekatwam·.....daŕmmadhaŕmma,noranakatuhwan·.mintonakĕn·hiṅaṅkāranyā.tuṅgal·lawanmakara.maṅkanaliŋni
kaŋwre,mapagĕḥriŋpakṣanya.sumahūŕᵒikaŋlutuŋ.kitapagĕḥripakṣantā.hakumaṅkanātaḥ.kunĕŋpwapaṅadhyariŋᵒudhasinā,maṅkeṅwaŋkaliḥmatohajiwitā.sumahūŕᵒikaŋwre,liŋnya.ndi
[69 69A]
polihanaŋᵒudasinaṅke.ᵒamanalawaskariḥ.sumahūŕᵒikaŋlutuŋ,liŋnya.hanaposikaŋwwaŋhamahat·,kakaliḥsamāsanak·hapramanariŋhahayu.yogya.maṅkanaliŋnikaŋwre.mnetaparantohanikaŋhalaḥ
.liŋnikaŋlutuŋ.sumahūŕᵒikaŋwre.matoharabi,tanparabiṅwaŋ.matohapirak·,tanpapirak·ṅwaŋ.kunaŋsiŋbalawanpakṣanyaᵒuripana.ᵒasiŋsoŕpakṣanya,matyayā.liŋnikaŋwre.sumahūŕᵒikaŋlutuŋ
katuliḥhujaŕkaṅūniṅaranikā.lumakutayakaliḥ,marariŋwoŋhamahatkaliḥsiki,kapaṅgiḥtekaŋhamahat·.tumahawud·junyamesitwak·.hatakwanikaŋhamahat·ridonya,t:hĕŕmawa
huṅgwanuṅgwan·.masilatayār̥par̥pan·,mar̥kikaŋwrerumuhun·,swajarahadyansaṅhulun·,wresiśaghragama,lutuŋharansipuruṣawak·,kunaŋtinañakĕn·riŋrahadyansaṅhulun·ta [ 70 ][69 69B]
69
nbharā.wantĕnliŋnikaŋlutuŋ.sinaṅguḥᵒikaŋlutuŋduduriŋwanamwaŋgadhūŋ.kunaŋliŋniṅhuluntuṅgal·.ᵒikā.yariwanayarigadhuŋ.padhataṅhulun·kdĕḥkaliḥ,matoḥpatyanāsiŋhalaḥ.maṅkanaliŋnikaŋwre.
hat:hĕŕsumujipakṣā.matakwanikaŋhamahatkaliḥ,ᵒirikaŋlutuŋ.bwatsisaŋlutuŋgumantyawarahā.mojaŕᵒikaŋlutuŋ.dudujugaᵒikaŋwanamwaŋgadhuŋ.kunaŋliŋnikaŋwretuṅgalikā.siṅgiḥsaṅhulunā
toḥpatyanā.ᵒapantanpasuṇdhā.maṅkanapajaŕnyakaliḥ,padhapagĕḥjugāriŋpakṣanya.ndanliŋniŋsuraddhā.kemṅan·ṅwaŋmgatagawentā.gatinyataṅkepamgatanā.mojaŕᵒikaŋwacit·.hade
ᵒikudanta,sumaṅguḥᵒiketan·sabhāsabhagatinyaṅke.sumahūŕkakanyasisurāddhā.ᵒum·,siyanmaṅkana.kunaŋpwabalawan·pakṣantaᵒikaŋlutuŋ.ᵒapantuhududuriŋwana,ᵒikaŋgadhuŋ.rwa
[70 70A]
nya,kĕmbaŋnya,luṅganyā,duduprayoganyā.ᵒaṅapaᵒikuhikudentamgat·gawe.ᵒikaŋwanarahakurūhalit·,hasaṅit·,ᵒikuᵒinalahantā,kulubanyākdhik·,tanhanaphalaniṅwaŋ,tewacdos·ᵒaṅkarepa
ṅajinyatanhanā.mwaŋhakutayā.kunaŋpwasorakĕnpakṣanikaŋlutuŋ,makaphalawar̥gankwakuluban·,tambulantaṅinumtwak·,hanawaragamāmaṅkeliŋnya.||ᵒaparayam·parijñayaḥ,detalobhatatwa
taḥ,sarasarantawalokya,caṇdhacaṇdhesupatayet·.kaliṅanyaguṇadoṣanikaŋlutuŋ,wre,huwuspwakinawruhan·.ᵒapanpwaweḥpaṅajiriŋwwaŋ.matoḥyapatyanāsiŋhalaḥ.ṅwaŋmohaṅinumatwa
k·,‌kāladeśamaḥᵒikāriṅwaŋ,tulyatibatibantambulsakiŋwulakan·,gatinikā.yadyapinmaṅkanāliŋnya,hasiŋsaratapwahulahanta,harapwekaŋlutuŋ,tambulaniŋwnaŋsakiŋtoḥnya, [ 71 ][70 70B]
70
tanwruhiŋkāladeśaṅaranya.mwaŋtanwruhiŋl̥munya,malawanākurūhasaṅit·,matoḥpwayamati.wruḥᵒikaŋlutuŋyanālahaknāwyawaharanya.yatikāmatyanihawaknyaṅaranikā,nahantasorakĕn·
ᵒikaŋpakṣanikaŋlutuŋ,denikaŋwwaŋ.hanamaraḥgamamwaŋliŋnya.||puriṣañcakiñcikiñci,dūŕgaṇdhabahuyanakam·,surabbhiniṣṭātas·gamā,ᵒitikiwawiśeṣanam·.kaliṅanya,ᵒikaŋkapacirit·,lawā
nkapatahi,padhabonya,maṅkanataᵒikaŋwwaŋyansoraknātaᵒikaŋwre,ninindan·ṅwaŋpatyanana,yadyapintoḥpatinsamayanya.mataŋnyanyogyanikaŋlutuŋsorakĕnāpakṣanyadentā.sumahūŕkaka
nyasisuraddhā.ᵒum·siyamaṅkanādentahumaraḥ.ᵒaŕtthaniŋślokatatan·maṅkanadentamaṅaji.maṅusiwaddharikawidagdhaniŋᵒarinya.huwus·pwaᵒikaŋhamahat·kaliḥ.balawanan·pakṣamuka
[71 71A]
muŋwre.ᵒapanwruḥriŋkāladeśa.kamimaṅinum·twak·,katthamutoḥpatyā.saŋlutuŋkitaguṅal̥mu,lawantamakurwādmit·.maṅkanaliŋnikaŋhamahatkaliḥ,mamaluṅgahakĕnpamgat·.suma
hūŕᵒikaŋlutuŋ.ndyaliṅhaniŋpinakaṅhulun·.kadiwnaŋᵒudaśinamariŋlen·,maṅkanaliŋnikaŋlutuŋ.tumulwikaṅamahĕt·hanambut·waluhalu,pamupuḥnyaᵒikaŋlutuŋ,kinulubnya,pinakatambula
nyaṅinum·twak·.kunaŋhatmātnikaŋlutuŋ,sinuṅsuŋdenikaŋwidyadhari,mwaŋwidyadhara,hanuṅgaŋwimanahawanyamantukiŋśwaŕggā.kunaŋᵒikaŋwanara,wyaddhisaṅśara,tanmati,tansamaniŋhaᵒurip·.
ᵒirikaŋsakatambesuk·.lumakutikaŋhamahat·mareŋpamahatanyaᵒikaŋsuraddhātibatayā,maṅĕnaniwaturejeŋhumaṇdhĕmipahat·nya.ᵒarinyāmet·larup·hilaŋ,matisina [ 72 ][71 71B]
71
hutiŋhulātarūṅā.ᵒatmānyadumunuŋriŋnārakā,kinlĕniŋkawaḥdenikaŋyamābala,mamūktipañcagatisaṅśarā.gatinyamamutamutaṅiwakĕntĕṅĕn·.tinondabhagawanbhasubagāmaga
weślokā.||pakṣapathawicarantu,śedacit·narakawrajet·,suraddhāwalacit·tr̥ĕṣṇā,malobhadhyanamigase.ᵒikasaŋpragiwakā,yanpakṣapathā,papātinmudenyā.kadikaŋ
hamahatsisuraddhā,mwaŋsiwalaci,ᵒanmaṅalahakĕnwicaraniŋlutuŋ,makanimitan·hyunyamatsya,halatinmunya,yekuŋmanuṣyāloka.mataṅyankamuŋwanari,tibanakĕnikaŋmanu
ṣyadentā.maṅkanaliŋnikaŋmoŋsihiṅśakā.sumahūŕᵒikaŋwanari.ᵒapākokasihanamoŋ.ᵒapanikaŋmāŋgatinikākr̥ĕttaghnā.sumahūŕᵒikaŋmoŋ,ᵒapakr̥ĕtaghaṅku.
[72 72A]
mojaŕᵒikaŋwanari.hanasaŋbrahmaṇa,dhaṅhyaŋmanawaṅaranirā,siratamaṅajiyayūŕweddhā,riŋbhagawan·wrahaspati.tadhananiramaṅurip·knamati.tlaspwatamadeniramaṅaji,mantuktasira,
.humaliwatiŋhalasböŋ,mamaṅgiḥtasirāmoŋmati,sinahutiŋhulā.pinarikṣanirāmantranira,mahuriptikaŋmoŋ.mulatpwayārisaŋbrahmāṇa.haywamaṅśāku.ᵒikiŋbrāhmaṇadewacaritayaka
riḥ.dinmaknyatasira,t:hĕŕpinaṅanyadenikaŋmoŋ.matitasirā,deniŋsambeganirā,maṅkanaliŋnikaŋwanari,rimosihiṅśakā.tinondebhagawanbhasubhagamagaweśloka.||kr̥ĕtā
ghnapiṭakacaŕyyan·,kaŕttharāmapapiṇdhayet·,kasayatyadhamowyaghrā,wedhasañjiwakaŕyyata.ᵒaŕtthanya.tanulahaknapaṅupakaraniŋnicca,bwat·mapuharalarāmbĕk·.ᵒikaŋga [ 73 ][72 72B]
72,
wehayuniŋmūŕkka,mewĕḥyanmamuharahayu,tonĕnikaŋwedhamaṅuripimoŋ.kadisaŋbrāhmaṇamatideniŋmoŋhinuripakĕnirā,l̥hĕŋᵒikaŋᵒayuyūsakarikaŋmoŋ.maṅkanaliŋnikaŋ
wanari,sumahūŕᵒikaŋmoŋsihiṅśakā.mapācaritanikaŋhayuyū,sumahūŕᵒikaŋwanari,mamacaritanikā.hanasirabrahmāṇasakiŋpaṭala,saŋdwijaśwaraṅaranirā.masiḥriŋsaŕwwasatwa
,mahaspwarariŋgunuŋmandewaśrayā,mamaṅgiḥtasirahayuyukasatan·riŋpucaknikaŋgunuŋ,saŋyayaṣṭamāṅaranya.ṅkanatayan·sinambutdesaŋbrahmāṇa,ᵒikaŋhayuyutinonira
praṇantikā,ndakwawanyariŋl̥maḥlwaḥ,liŋnirā.lumampaḥtasirā.mamaṅgiḥtasirapatani,riŋtpiniŋlwaḥhinwaknirakaŋhayuyu.maraŕyyantasirariŋpaṭani,maturusirerikā,
[73 73A]
yatasukā.panatasaŕppasamitralawangagak·.pinakābhayaṅkana.mojaŕᵒikaŋᵒulā,riŋmitranya,yanhanawwaŋharaŕyyan·mneparahaku,ndaksahutnya,kamimaṅinumraḥnya.tinondenigaga
k·saŋbrahmāṇa,maturūriŋyaśa,glismasyaṅiŋᵒulā,mijilsakiŋwiwaranya,mojaŕhimitranya,liŋnya.mitra,nohan·mami,maṅr̥ĕṅhātikaŋhayuyumojaŕ,liŋnya.ᵒaḥkaṣmalanikaŋgagak·,mwaŋhu
lā.yatakariḥmaṅkanā.mojaŕᵒikaŋhayūyū.kar̥ṇandesaŋbrahmāṇa,daditayamalakusamitwalawangagak·,mwaŋhulā,sinambegantayā.mojaŕᵒikaŋᵒayuyū,linya.hemitrakitagagak·,
mwaŋhulā,ndak·hodod·higuluntakaliḥ,marapwanenak·dentanadhaḥriŋbrahmaṇa.sumahūŕᵒikaŋhulā.magyākumamaṅhana,saŋbrahmaṇa.sumahūŕᵒikaŋᵒayuyū.laḥhugasimitra, [ 74 ][73 73B]
73
tuhutayā.linuṅakĕnyatagunyakaliḥ,sinupitnyataya,tugĕlgulanyakaliḥ,tinondebhagawanbhasubaga,magaweślokā||kakasyacapisapasyā,kaŕtthadenawr̥ĕkṣiḥkr̥ĕttaḥ,ᵒanumatanma
hācintya,pūŕṇnabrahmaṇajiwitam·.kaliṅanya.ᵒikaŋwastusinihan·winilaśan·,jatinyamal̥siŋmulya.nahan·saŋbrahmaṇamasihiŋkiŋyuyu,nyatāmal̥siŋsiḥ,maṅkanalwiŕnya.maṅkanawuwusi-
kaŋwanari.mawuwuᵒikaŋpapakā,mojaŕ,liŋnya.ᵒagantimitrāturū.mamisumaṅuluheŋkita.maturūᵒikaŋwanari.maṅkedadimojaŕᵒikaŋmoŋtakeŋsoŕnya,liŋnya.hekoŋnisaddhā,tibakĕ
nikaŋwanari,duṣṭajugaswajatinya.sumahūŕᵒikaŋnisaddhā,ᵒapakariḥduṣṭanikaŋwre,sumahūŕᵒikaŋmoŋ,macaritthā.hanayamanuk·ᵒiji,haturwapar̥k·tayalawan·wre.ᵒikaŋhiji
[74 74A]
gawesĕsĕḥ.ᵒikaŋwremuṅgaḥriŋpaŋjuga.katisan·maṅidukus·.mojaŕᵒikaŋhijimaśloka.ᵒaśwamadapadhesampi,balamañcapiwanara,śitawatajalatastra,tuwiŋkinakasisiyati.kaliṅanya
.ᵒapakitayakamuwre,mataṅan·masuku,śaktitanhana.katamapikitāgöŋ,tanpagawehumaḥ.yatekaluhyaṅaranyayatajugulkunaŋkitā.maṅkanaliŋnikaŋmanūk:hijiriŋwanara,sumahūŕᵒi-
kaŋwremaślokā.||ᵒasmakam·pūŕwwekaḥsaŕwwe,kewālamr̥ĕm·macodikaḥ,parakaŕyyomuśaktaste,nawayaśilapaṇdhitaḥ.hekoŋhiji,kawitaṅkuṅūniwadwabhaṭararama,kawalanikāra
caraniramatambak·sagara.hawananiramareŋl̥ṅkapūra,mamatyanasaŋrāwaṇa,siddhādeniŋtuhatuhaṅku.tanhundagiṅhulun·.tankadikowetbet·manĕmpani,śucimukamwijanithi. [ 75 ][74 73B]
74bhiṣasikoyangawehumaḥ.maṅkanaliŋnikaŋwre,t:hĕŕrinujit·ᵒikaŋsĕsĕhanikaŋmanukijiriśucimukā.halarāmbĕkikaŋhiji,ᵒumaratayarisaŋpaṇdhita,kinoniramituturanahirikaŋwre.su
mahūŕtasaŋpaṇdhitamaślokā.||nanamyonamyahekaṣṭo,nanacakrakwamatesmine,śucimukadwijaniti,naśisyeśaśaṇamwayet·.kaliṅanya.tanhinlukikaŋkakayuyantanyogyahlukĕn·.tanlinpa
sakĕnikaŋcakrariŋwatu,tanwarahakĕnikaŋlen·saṅkeŋsisya,matĕwasaṅhel·,kitamaraḥwruhantakamuśucimukā.maṅkanaliŋsaŋtapā.karikeraṅan·ᵒikaŋmanuk:hijideniŋkaduṣṭanikaŋ-
wre.nihantamwaḥkaduṣṭanikaŋwre.hanatasirarājaputra,mamĕŋṅamĕŋriŋtaman·.śwawiśatamanaḥnirerikā.maguliŋtasiralawan·strinirā.hanatamāmaŋṅamaŋṅanirawresiba
[75 75A]
barubuḥṅaranya.yatawinkasanirātuṅgwāguliŋṅiŋsirā.liŋnirā.hekoŋwre,tuṅgwākuhaguliŋ,yanhanamnehumalaṅihandraṅku,praŋ.rabhaṣadenta.maḥhikiŋpdhaŋsañjatamu,maṅkanapawkas·saŋ
rājaputra.maguliŋsiramakalihan·,henakpaguliŋnira.kañcit·hanatalalĕŕlalusalakibi.tumrapikaŋlahĕŕriŋgulusaŋrājaputrakalihan·.ᵒikaŋlalĕŕstritumrapiŋgulusaŋrājaputri
.ᵒikaŋlalĕŕlanaŋtumrapiŋgulusaŋrajaputrā.tumonikaŋwre,matutuŕsapawkas·saŋrājaputraṅūni,pinraŋnyatalalĕŕlalu.kaparaḥgulusaŋrājaputrakaliḥstrinira,deniŋhamĕṅamĕṅani
rawre.yekadoṣaniŋtanwruḥhiŋsahayā,tinondebhagawan·bhasubhagāmagaweślokā.waram·paṇdhitaśatruñca,niccamitratapaṇdhita,patyawanaramūŕkakkena,rājaputra- [ 76 ][75 75B]
75
wiṣayanam·.kaliṅanyal̥hĕŋmaśatrupaṇdhitā,sapadhimamitramūŕkkā,puṅguŋ.nahan·tonĕn·saŋrājaputra,matideniŋhamĕṅamĕṅanirāwre.ndaḥkamunisaddhatanhanakālamusamitralawani
kaŋwre,lawantayamwaḥyanar̥p·ᵒaᵒuripā,tibakĕnikaŋwre,maṅkanaliŋnikaŋmo.yatātinibakanyaᵒikaŋwredeniniṣaddhā.dinmak·tadenikaŋmoŋ,gumamuyuᵒikaŋwre.ᵒiṅapapāknamwā
ku.mojaŕᵒikaŋmoŋ.pinaṅankukamu.ᵒum·ginut·hakudemu,meḥhal̥mbutā.yāyanhakutanmatyadenmu.sumahūŕᵒikaŋmoŋ,liŋnyā.ᵒum·mapaknakwasiko.sumahūŕᵒikaŋwre,har̥p·
pwaṅkorikapjahaṅkwā.haywakosaṅśayā.nahan·sahut·tuŋtuŋṅiŋᵒikuṅkudentāᵒikā,ᵒapaniṅkanakahananiŋᵒuripku.paliṅgihan·saṅhyaŋpramaṇā.sumahūŕᵒikaŋmo.hesaddhā
[76 76A]
peŕdahad·katā,kahananiŋᵒuripmu.tutūttekaŋmoŋ.wahupakṣanyamanahut·tuṅtuṅiᵒikunikaŋwre,lumumpat·ᵒikaŋwanari,riŋkayu.keraṅanikaŋmoŋ.luṅhātayaᵒikaŋmoŋ.tumiṅhalpwatikaŋ
nisaddhāᵒirikaŋwanari,saṅśayatamanaḥnya,makaheturidenyatumibakĕnikaŋwreṅūni.wruḥpwaṅikaŋwanariyansaṅśayāᵒikaŋniśaddhā,mojaŕᵒikaŋwanari.ᵒom·mitrahaywasandehakitā,haku
jugamosilaturūmataṅyantibā.kunaŋpwadeyantahiluhaturūjugā.maṅkanaliŋnikaŋwrewanari.tumaruntayakaliḥ,lumakuwayātūt·halas·.ᵒaṅhel·pwaᵒikaŋnisaddhā,tanwĕnaŋlumampaḥ,
mojaŕᵒikaŋnisaddhā,liŋnya,tulusaknasiḥmitra,gandoŋtakutankawaśalumampaḥtayā.ginandoŋtikaŋniśaddhā,donikaŋwanari.maraŕyyantariŋpathani,samipaniŋhawan·.mojaŕtekaŋ [ 77 ][76 76B]
76
wanaririŋhanaknya.ṅketahanaku,paṅheŕlawanniśaddhā,wwaṅatuhwamutkahanaku.hakuhametawoḥwohantalawan·niśaddhā.maṅkanaliŋnikaŋwanari.luṅhātekaŋwanari,ᵒame
taphalā.riwurinikaŋwanari,maṅĕnāṅĕn·ᵒikaŋniśaddhā,ridenyan·lapanya.henak·ṅganyahan·ᵒikaŋwanaripaṅanĕnkwā.maṅönāṅhĕn·maṅkanā.pinatyanyānakikaŋwanari,pinaga
wayakĕnuswan·,tinunupwayā.pinaṅanyatanpahuyaḥ.hĕntitanpaśeṣā.luṅhātayamariŋtuyuhan·,ᵒininumanyatwak·.ᵒatis·manaḥnya.tadhanantaradhataŋtekaŋwanari,mo
lisaŕwwaphala,wineḥnyanikaŋniśaddhā.mulat·pwekaŋwanari,tānaknyatanhanā.liŋnyanditapahulunantaniśaddhā.sumahūŕᵒikaŋniśaddhā.tanwruḥṅhulun·mitrā.manaṅistayahatū
[77 77A]
tbhurikitā.wruḥpwakaŋwanari,yanhanaknyapinaṅandenikaŋnaśaddhā.ᵒapanhanaturaḥturaḥniŋwulunya,mwaŋhananiŋhapwi.tathapihumnĕŋjugayā.ᵒanmaṅkanapwayā,mojaŕᵒikaŋniśaddhā,
liŋnya.har̥p·mantukakamimitra.sumahūŕᵒikaŋwanari.ndaḥndak·gaṇdhoŋmitra.maṅkanaliŋnya.ginandoŋᵒikaŋniśaddhā,masorepwarikaŋwana,tkatayāsamipaniŋhumaḥnikaŋniśaddhā,
kapaṅgiḥtahawangöŋ,sinalahakĕntaniśaddhā,mojaŕᵒikaŋwanari.ndaḥtasaŋniśaddha,sadoṣaniŋhulaḥkumwaŋhujaŕmmu.ᵒupasamaknantātayā,haywakitaturiddhakĕn·,jatiniŋsana
kmaṅakanā.ᵒapanpadhalaraṅkulawankitā,l̥gāmbĕktā.tansoŕpanon·ᵒujarapañjaŋ.kunĕŋᵒikuŋhapanpar̥k·ryumaḥta,maṅkehulun·mantukāmaṅkanāpamwitikaŋwanari [ 78 ][77 77B]
77
risaŋniśaddhā,maṅhĕnāṅĕntaniśaddhā.ᵒakumalawasluṅhā,tanhanahuliḥkumr̥ĕgghā,maṅkanaṅhĕnāṅhĕnya.pinraŋnyatṅaḥnikaŋwanari,tlastugĕl·.pinikulnyatayelaras·muliḥtayā.ripjaḥ
nikaŋwanari,katonikahulaḥnyadebhaṭaradhaŕmma,tumurunikaŋwimanā,ᵒinarahakĕntikaŋwidyadharawidyadhari,maṅigĕl·,manyup·saṅkā,mwaŋgupit·,maṅudanakĕnkĕmbaŋ,sahadhūpadhipā,
hasĕplawanwaṅiwaṅi.ᵒaścaŕyyadhataṅiŋswaŕgga.mapāhetunyandhataŋbhaṭaradhaŕmma.tumoniŋhantaŕtumoniŋhatmaniŋwanari,suddhādenyamaṅhĕnāṅhĕn·,yatamataŋnyanmalap·hatmanikaŋ
wanari.ᵒiṅaṇdhĕlakĕniŋwimaṇā.manuṅgaŋtayawimaṇā.ᵒikaŋwanarimatmahan·dewatthikanyakā,mar̥ŋdhumeḥnyamapudhulawananaknya.sadhataŋnyaŋriŋswaŕgga,mojaŕtayā-
[78 78A]
riŋbhaṭaradhaŕmmā.liŋnya.sojaŕbhaṭara,wantĕnwaŋsanak:hiṅhulun·maṅaran·niśaddhā,yanyegyawawaṅkerowaṅaṅkwasagocara.sūmahūŕbhaṭaradhaŕmmā.ᵒapadontadenikā.ᵒom·,wanari,ᵒikaŋṅu
luniŋhawaktaṅūni,lawanhanakmurikālamuwre.yatikātatak·knariŋsatahunya.maŕyyadenyamuktyapapāpataka.hayotekahinaṅhĕnaṅhĕn·,tuṅkulikasukantā.maṅkanojaŕbhaṭaradhaŕmma.-
byatitanikaŋwanarihanariŋswaŕgga.tucapanikaŋniśaddhā,mwaḥ,maratayeŋhalasmaburūburū,mwaḥtayamaṅgiḥmomuṅsiriyaṅūni.katonikaŋmoŋdenya.malayūtaya,mojaŕᵒikaŋmoŋmaślo
kā.mitraghram·bahanisitam·,nabhaktayikatwam·penam·,ᵒaścaśighramamabrataḥ.......hekoŋniśaddhā,tahakumaṅanrikita,ᵒapankamumitradrohakā,milupapāṅwaŋmaṅa [ 79 ][78 78B]
78
nariko.maṅkanaliŋnikaŋmoŋ,tinondebhagawanbhasubagahanmagaweślokā.tiŕyyak·yonisatenapi,kr̥ĕtaghnopatiwyate,nisadham·papāsyamiṣṭā,wyagghr̥ĕnapariwaŕjjatam·.ᵒaŕthanya.
ᵒikaŋwwaŋkr̥ĕttaghnā,tanhanasuddhiᵒiriyā.tanhanār̥p·ᵒamaṅanadagiŋnya.maṅkanatapapanikaŋniśaddhāṅaranya.yatakaṅgihadeṅku.hanapadhayantankapaṅgiḥhaᵒantiganyudeṅku.maṅkanaliŋni-
kaŋtinil·lanaŋhaṅucapirabinya,ᵒumaratayāriŋsaŋgarudhā,manĕmbaḥsambimojaŕ.sojaŕsaŋpaṅĕmpwan·.ᵒanakniṅhuluntanpadoṣa,hinalap·deniŋsaŋhyaŋtasik·.yanupamahagantya
niṅhulun·.sumahūŕsaŋgarudhā.ᵒum·ṅhulunumar̥kiŋbhaṭarawiṣṇu.humatūŕtasaŋgarudhariŋhyaŋwiṣṇu,liŋnya.sajñabhaṭarāhawadwaniṅūnipinakaṅhulun·tinil·,makaṅara
[79 79A]
n·ᵒutanapadha.ᵒinalap·hanaknyapwaŋkuluntanpadoṣa,desaṅhyaŋtasik·.yataᵒiᵒinajiniŋpinakaṅhulunribhaṭara.maṅkanatahatūŕriŋsaŋgarūdha.prayatnabhaṭara,sinyaṅaniratasaŋsu
dhaŕṣaṇa,liŋnirā.heᵒanakusudhaŕṣaṇa,tkakĕnwuwuskurisaṅhyaŋtasik·,wehaknarakwanakniŋwadwasaŋgarudā.kumwaliṅantā.sumahūŕsaŋsudhaŕṣaṇā,liŋnya.manĕmbaḥṅhulun·,lumarisaknā
paṅutusbhaṭara.luṅhāsaŋsudhaŕṣaṇahumareŋsaṅhyaŋtasik·,kunaŋsaṅhyaŋtasik·tumakwanriŋsaŋsudhaŕṣaṇa,masuŋtasiraᵒaŕgghyapadhyacamanyariŋsaŋsudaŕṣaṇa,mojaŕtasaṅhyaŋtasik·,liŋnirā.
śwaghatasaŋsudhaŕṣaṇa.ᵒapayadontadiṅaŕyyan·kitamaraṅke.sumahūŕsaŋsudhaŕṣaṇa.ᵒinutusbhaṭarawiṣṇupinakaṅhulun·,tumkaknāsapaṅutusirā.kunaŋwkasbhaṭarawiṣṇu,kitārakwatu [ 80 ][79 79B]
79
mwan·ᵒanakwadwasaŋgarudha.maṅkanawuwus·saŋsudhaŕṣaṇā,humwatiŋbhaṭarawiṣṇu,bhaṭarawiṣṇumasuŋriŋsaŋgarudha.saŋgarudhamaweḥriŋsaŋtinil·.sukatikaŋtinil·wkasan·.sugyanmaṅkana.tan·
hitadusaŋhustrā.liŋnikaŋsiddhaŕtakā,maṅkanā.sumahūŕᵒikaŋcikā.ᵒareḥsiŋᵒapa-n·hakweḥsamitwanikaŋtinil·.ᵒikaŋᵒupṭrapwayatanmaṅkanā.yogyajugāpaṅantiŋᵒanmaṅkanaliŋ
nikaŋgagak·,kar̥ṅhādenikaŋsiṅhā,hesaŋcatakā,ᵒagöŋrakwapapaniŋmitradrohakā.sumahūŕᵒikaŋgagak·.hanahupayaṅku,yatanyan·tankatkanariŋpapā.paṅheŕkitasakar̥ŋ.
yantĕkapwaŋhustrā.mareŋkitā,hulunamalakwapaṅanĕntā.ndahaywatākupinaṅan·,ndayankunaŋkapitūtataŋᵒuṣṭra,mamalakupinaṅan·,samaṅkanatahaywaswe.maṅkanasayanya,
[80 80A]
tadhanantarā,tkatekaŋᵒuṣṭrā.mojaŕtayā,tanpantuknayakumitrā.ᵒapantanwruḥhakukumnāyā.mojaŕᵒikaŋsiṅhā.ᵒapasidentantukā,ᵒapankitatankawaśā.mojaŕᵒikaŋgaga
k·risiṅhā.hawlasakuriŋkitā.kitapraṇantikā,lumehalapā.kunaŋyanmaṅinakana,śariraniṅhulun·paṅanĕnko,tatanmahurip·ku.hagöŋkapwaphalaniŋmamuharasukaniŋmitrā.
maṅkanaᵒujaŕriŋgagak·.kapitūtikaŋjambukā,majaŕliŋnyamamalakupaṅanĕn·mwaḥ,maṅkanaᵒikaŋsiṅhā,mojaŕtayariŋᵒuṣṭrā.ṅhuluntapaṅanĕnrumuhun·mitrā,saphalataṅhuluneguŋ
hal̥mu.ᵒanmaṅkanaᵒikaŋsiṅhā,mulatamuriṅaŋriŋrowaŋnya.mtukaduṣṭanyā,lumumpat·yadumĕmak·gulunikaŋᵒuṣṭrā,pjaḥᵒikaŋᵒuṣṭrā.pinaṅantayadeniŋsiṅhā,gagak·,hasu. [ 81 ][80 80B]
80
hĕntitanpaśeṣā.nahantinondendebhagawanbhasubagānmagaweśloka.||tan·r̥sam·piṇdhagak·sudraḥ,samwemayopadhariṇaḥ,kūŕyyadoṣamanosaṅhi,siṅhakakadayoyaśā.
ᵒikaŋpapakapagĕhipapā,makirakirāsolaḥbañcaṇa.gumaweyakĕndoṣarikā,ritandoṣarikā.tonĕn·ᵒikaŋsiṅhā,gagak·hasu,sukāmaṅanustra,nahan·kr̥ĕtaghnaniŋsiṅhā
mwaŋkamimitrādrohakanyā.maṅkanapawaraḥsaŋnaṇdhakāriŋhulun·,liŋnisambhadāmaṅkana.maṅhĕnāṅĕntasaŋcaṇdhapiṅgalā,liŋnya.ᵒikaŋnaṇdhakātūt·tapaniŋl̥mbhukabeḥ,rakwa
par̥ṅhāᵒimarikā.ᵒapatakawnaŋhumujarakĕnikaŋtanparaṣākar̥ṅhā.tuhwariḥwarawaraḥ,nikākaŋsambhadhā,liŋnya.ᵒaywamaṅkanasaŋnaṇdhakā.kunaŋriṅapācalananya.
[81 81A]
tumuwuḥsandehaniŋsiṅhā,risaŋsambhadhā,naṇdhakā.daditamojaŕ,linya.sadenyaᵒikā,hapākasaṅśayarikā.sumahūŕᵒikaŋsambhadhā.liŋnya.haywamaṅkanasaŋcaṇdhapiṅgalā,ᵒa
panakweḥśaktiᵒalaḥdeniᵒupayā,tonĕntamaṅkā.hanayaliman·sdhĕŋmamĕttā,ᵒantyantagalaknya,rinugnyatekaŋkayukayuriŋhalas·.hanatalawwaŕmaṅantigāriŋkayuti
bayahantiganya,pinaṅantayadeniŋhaliman·,manaṅistayā,t:hĕŕmajaŕhijalunya.hisaŋbapanya,nihanṣaṅhāwuwusniṅhulun·,maślokā||śreyonarasiyamaraṇam·,bhireḥśatru
waṇdheraṇe,kaṣṭasyajiwitadhalam·,swaputrasyawinasakeḥ.kaliṅanya.kanhanaphalaniŋᵒuripniwwaŋ,ᵒanmatiᵒanaknyarabinyadeniŋmusuḥnya.matyajugakenakanya.maṅkana [ 82 ][81 81B]
81
liŋniŋlarwajalunya.sinyaṅan·tamitranyakabeḥ.tkātayā.kunaŋlwiŕnya.gagak·,palaṭuk·,lal̥ŕwilis·,wyuŋ.samiwinarahanyatayā,yanhanaknyamatipinaṅaniŋliman·.-
hat:hĕŕmanaṅis·,dadimojaŕᵒikaŋwyuŋ.ᵒaywakitalarārikapatyanakta,sugyankita∅kadisaṅhyaŋᵒindramalarārikapatiniŋhatat·,kunaŋdeyantakirakirakapatyanikaŋliman·
.sumahūŕtamitranyakabeḥ.hapatalarasaṅhyaŋᵒindrarikapatinikaŋhatat·,sumahūŕᵒikaŋwyuŋmacaritā.hanatayahatat·.hamĕŋhamĕṅan·saṅhyaŋᵒindra.tanhanakaluputa
nyadenyaṅucapucap·,risaŕwwabhawā.kahadhaŋsaṅhyaŋyamāmamareŋsaṅhyaŋᵒindra.mulatikaŋhatat·riŋhyaŋyamā.mawdhitayā.sumurup·tayamariŋpalaṅkā.tumonpwasaṅhyaŋᵒindra,
[82 82A]
riswabhawanya.hinujaranirataŋᵒatat·mataṅyanmalayū,parankawdhyanmu,sumahūŕᵒikaŋᵒatat·.ᵒawdhipwaṅhulun·riŋhyaŋyamā.ndanlĕwiḥtakiratakutmurihyaŋyamā,maṅkāriwdhimuryaku,
sinapanirātaya.jaḥtaṣmāt·matyakoᵒaraḥ.dhumawuhariŋyamalokā.risamaṅkanawuwus·saṅhyaŋᵒindrā,pjaḥtekaŋᵒatat·.riwkasan·tanwĕnaŋṅhulunumuripakna.kunaŋ
kālaparanantawnaŋpwasirāhumuripākkapati.daditadumulaŕmareŋsaṅhyaŋkāla,mamalakuᵒuripanikaŋhatat·.kunaŋsahūŕsaṅhyaŋkalariŋhyaŋᵒindra,tanwĕnaŋhulunumuripaknā,
hapanhuluntanramanariyā,tanwruḥṅhuluniŋmati.kunaŋpwaparantasaŋcitragupta.pataknantaᵒuripanikiŋᵒatat·.ᵒansarikāwruḥparaniŋmati.ridenyapinakacitralo [ 83 ][82 82B]
82
kā.bhaṭarawruḥhiŋmalwaŋmatambĕḥhijanmāsarisari,mwaŋwruḥlawasnyahanariŋnarakalokāmwaŋriŋswaŕggalokā,padhatinampaknidenya.sirataparaṇantakaliḥ.tumutaṅhulu-
n·.maṅkanaliŋsaṅhyaŋkāla.luṅhātasirakatigāmareŋkahanan·saŋcitragupṭa.kinonirahumurapāknatat·.kunaŋsaṅgupsaŋcitragupṭā.tanwruḥṅhulunumuripā,ka
ya.kewalyakuwruḥriŋsaṅkanparan·.yatatinulisaknāṅhulun·,mwaŋsukaduḥkanyariŋᵒihatraparatra.maṅkanapawkasbhaṭara.kunaŋᵒikaŋtlasmati,maluyātaᵒuripā,tanwĕ-
naŋᵒikā.maṅkanaliŋsaŋcitraguptā.keraṅansaṅhyaŋᵒindratanwĕnaŋmamet·ᵒuripnikaŋᵒatat·.riwkasanmantuk·tasirā.nahantinon·debhagawanbhasubagānmagawe-
[83 83A]
yadaśakroyamaścewā,kālaścabhagawantathā,citraguptasamayanti,kadam·pitr̥ĕyatesukaḥ.kaliṅhanyasaṅhyaŋ.saṅhyaŋᵒindra,saṅhyaŋyamā,saṅhyaŋkala.mareŋsaŋcitragupṭā,ᵒumeturipikaŋᵒa
tat·.taṭapitanwaluyaᵒurip·.yatamataŋnyan·haywakitakalarakĕn·hipati.kunaŋdeyantākapatyanikaŋliman·jugahupayantā.yatākinabehan·,maṅkananikaŋwyuŋ.sumahuŕᵒikaŋ-
gagak·.ᵒaywasaṅśayakitamitra.ṅhulunmopayakapatyanikaŋliman·.kadisaŋmpa-smaṅalahakĕnsaŋgarudha.sumahūŕmitranyakabeḥ,liŋnya.mapakalaḥᵒisaŋgarudhadeniŋmpas·,
sumahūŕᵒikaŋgagak·.nihan·ndak·pacaritakĕn·.hanayampas·matuhā.wruhiŋsapdaᵒupayā.ᵒinajaknyarowaŋnyakabeḥ,mojaŕtayā,hekamuŋpaskabeḥ,ᵒapatikāhu [ 84 ][83 83B]
83
payanta.yatanyasaŋgarūdhatanpamaṅśarikitā.sumahūŕᵒikaŋpas·kasinoman·.tanwruḥṅhulunmamet:hupayā.sadentajugātumūdaṅhulun·,kabeḥ,ᵒikaŋsayogyaṅĕna-
nikitā,dumadyaknākaśwaṣṭanikaŋpas·kabhayan·.rahayuwuwustayanmaṅkana.hanahupayaniṅhulun·,manohaᵒirikitā,kabeḥ.nihantaŋtaṅĕn·hatotohan·,
saŋgarudha,maglisgĕlisanmanĕbraṅit·tasik·.yanhalaḥpwakita,tambehanatadhaḥsaŕgarūdhā.ᵒamnaŋpwakita,maŕyyayakatadhaḥsaŋgarūdha.sumahūŕᵒikaŋpaskakeḥ.ᵒapadeya-
nta,ᵒatotohanalawansaŋgarūdhakitahanabraŋṅeŋsamudrā.tahāᵒikā,ᵒapanmahāśaktisaŋgarūdha,wnaŋgagaṇacara,ndyatānuŋmaŕgantawnaṅā.sumahūŕᵒikaŋpas·
[84 84A]
kabhayan·.nihanupayaṅku,nyataᵒikasaŋgarudhahalahadentā.matatakitakabeḥ,ridal̥m·hwai,kasĕṅkwatekaŋtasikdentā.mawkasanātĕmbiŋloŕ.masyaŋsyaŋpwasaŋgarūdha,sumahūratasakiŋhar̥p·
psaŋrūdha.karūhūnatatuṅlal·tkeŋpiṅgiŕ.katĕmwatadesaŋgarūdha.maṅkanataraṣaniŋpahĕm·nikaŋpas·kabeḥ,matūtālap·knanya.matatatayaridal̥m·tasik·.tadanantaratkatasaŋgarūdha,
mamalakutadhaḥ.mojaŕtekaŋpaskabhayan·.mnehulunmasuṅhātadhahā,lawanulunatotohansakar̥ŋ.manambĕhanatadhahantaṅhulun·yanalaḥ.yapwankitahalaḥ,maŕyyakamitadhahĕntā
katkeŋwetbet·mamikabeḥ.maṅkanaliŋnipas·.gumuyutasaŋgarūdha,t:hĕŕmojaŕ.ᵒalaḥsahityanikaŋpas·mamojaŕᵒaraḥ,riwĕnaŋtatumantaŋᵒaku.matotohanamaṅkanakramanya. [ 85 ][84 84B]
84
raŋkapatakitamnaṅā.maṅkanaliŋsaŋgarūdhā.linawaniratoḥtohan·.maṅhāᵒikaŋpas·.tadanantaramaṅlayaŋtasaŋgarūdha.ᵒikaŋpas·mwaḥmatatamakaᵒiṅan·piṅgiriŋtasik·.tkatasaŋgarūdha
riŋmadhyaniŋtasik·.masyaŋsyaŋtasirā.hekopas·.maṅkanaliŋnya.sumahūŕᵒikaŋpas·,yaᵒasiŋkahar̥pdenyajugā.liŋnya.ᵒaᵒum·karikitasaŋgarūdha.sumahūŕsaŋgarūdha.ᵒum·haglisdaha
t·koᵒiki.ᵒaḥhaṅhelakumne,pinaḥhabaṅĕt·hirātadeniramaṅlayaŋ,wahukoṅaŋtpiniŋtasikloŕ,katontekaŋpas·maṅariṅariŋ,mojaŕtayeŋsaŋgarūdha,ᵒasoweṅhulun·
hnĕŋkakiṅan·huŕmerakĕn·kitasaŋgarūdha.mojaŕsaŋgarūdha.haśakti.riŋglisdahat·r̥biko.ᵒalinuhikebahuṅku,tumirakĕn·hlaŕku,ᵒakuniŋpanonku.mojaŕtaŋpas·.mapā
[85 85B]
deyantasaŋgarūdhā.ᵒalaḥpwakitadeniṅhulun·.wruḥtaṅhalaḥsaŋgarūdhā.maritekaŋpas·kaharadesaŋgarūdha,yadyapikatkamaṅke.maṅkanatahalaḥsaŋgarūdhadenikaŋpas·,ridenyantuk·ki
rakiranya.nahantinondebhagawanbhasubagā,magaweśloka,||madawaḥnihitasaŕwwe,tenyeḥnyabhagawatĕnaḥ,yayaŕsyantiraṇaśatrun·,supaŕṇnamiwakaccapaḥ.kaliṅanya.ᵒikaŋwwaŋmantuki
rakiranyayabrayā,ᵒalaḥtekamusuḥnya.tonĕnmaṅkanapas·.ndinonpwasaŋgarūdhā,rideyanyantuk·kirakirā.maṅkanaliŋkaŋgagak·.sumahūŕᵒikaŋlal̥ŕwilis·.rahayuliŋta,
lumkasadugakita,metakapatyaniŋliman·.ᵒapan·tansiddhāᵒikaŋkaŕyyayantansahal̥kas·.ṅūniweḥritayaniŋᵒupaya,kadyaṅganikaŋsawararāja,tasahal̥kasnya,tansi [ 86 ][85 85B]
85
ddhāᵒikaŋsinaddhyanya.sumahūŕmitranyakabeḥ.ᵒaparantacaritanikaŋsawararājā.sumahūŕᵒikaŋlal̥ŕ.hanasirābrāhmaṇā.maparaparan·.kaspĕŕtasiraryumaḥnikaŋsawara.siratabhino
janā.ᵒatyantasukaniradeniŋpatyaniŋbhojanānirā.katonantasiradenikaŋsawararāja.ᵒaśraŕyyatasiratumoniŋsirabhojana.daditayātakwan·‌,liŋnya.ᵒaparakwatinadhaḥmpudha
ṅhyaŋ.mataṅhyanpatyadahat·dempudhaṅhyaŋmanadhaḥ.sumahūŕsaŋbrahmāṇa,miñakikabhinojananiṅhulun·.sumahūŕᵒikaŋsawarājā.maparaṣanikapukulun·.sumahūŕsaŋbrahmāṇa.ndaḥ
maḥsikimiñakiŋsapiyankitār̥p·wruharaṣanya.daditakamimiñamimiñakpĕhan·,kenakantayā.tumakwantayeŋsaŋbrahmaṇa.ndiposikaṇdhanyaᵒikaŋmiñak·.sumahūŕsaŋbra
[86 86A]
hmāṇa.ᵒikaŋl̥mbupolihanmami.samaṅkanaᵒikaŋsawararāja,mintāsiḥhiŋbrāhmaṇamatumbasaᵒikaŋghoḥsiṅakĕnirā,ᵒikaŋl̥mbu.kunaŋsaŋbrahmāṇa,luṅhāsirā.rihuriniramahar̥p·tikaŋsa
wararājapĕhan·.pinūjanyaᵒikaŋl̥mburipañcopacarā,sahādhudhipā,t:hĕŕtayamojaŕ,ᵒikaŋsawararāja.hekamuŋl̥mbu,ndaḥwehikamigr̥ĕtapatapĕhanrikitā.suṅanaṅhulunsasukat·,sara-
wyan·,mwaŋsapaṅaywan·.ᵒaywasowe.maṅkanaliŋnikaŋsawararāja.ᵒapantanpinĕḥdenya,tan·siddhāᵒikāwijil·yantanhanal̥kasnya.nahantinondebhagawanbhasubagahanmagaweślokā.ᵒakriyā
janupayona,kaŕyyarambonajayade,dadisapiḥpayotaye,gaṇdhamalyanaghoŕyyate.kaliṅanya.tandadiᵒikaŋkaŕyyayantanpasadhanaŋkriyā,mwaṅupayā,makadil̥ka,kadyaṅganikaŋ [ 87 ][86 86B]
86
sawararāja.mahyunpĕhantansiddhādenya,ᵒanpakasadhanaŋgaṇdhāmalyā,yatapĕhan·jugayā.maṅkanaliŋnikaŋlal̥ŕwilis·.sumahūŕtikaŋpalaṭuk·.rahayuliŋtayanmaṅkanā.nahanupa
yantadenkadidentaṅalahakĕnikaŋmoŋ.sumahūŕmitranyakabeḥ.mapakalaḥᵒikaŋmoŋdenta.sumahūŕᵒikaŋpalaṭuk·.nihan·.hanatayamoŋmamaṅan·knas·.kasulitantayatahulan·,
glanatayalarā.majaŕtakwīriyā.matramapalarantā.sumahūŕtaya.kasulitantahulanṅulun·.parantapasuṅanatayanhanawnaŋhumalapāna.sumahūŕtaya.wehanaᵒatiniŋśaśakamu.ma
ṅkanapinatuknyakutayasulitnya.riwkasanilaŋtayadeṅku.riŋᵒapayana,maratayā.tinonkutamaṅan·śaśā,ᵒinujaran·mami.hemitratansĕṅgahĕnmamimanagihakĕn·wuwusteŋ
[87 87A]
ṅhulun·.ṅūnirikālantakasulitĕ,tanhanahumalapanā.ṅhulunumalapi,hanĕṅguḥweḥhatiniŋśaśakiteṅhulun·.maṅketuhokĕndentā,halapātāku.sumahūŕᵒikaŋmoŋmaśloka.ᵒaḥ
ᵒameśumragghaᵒaraḥ,prabhuścamanamajinam·,maddhraṣṭaraṇimūŕkka,kitananabahuman·yayā.kaliṅanya.wuwusnikaŋmoŋ.salaḥᵒidhĕp·kanyu.sugyankamutanwruḥhakuwiśeṣa,muṅgwikeŋhalas·.ma
maṅansatwajatiṅku.tanĕmwakanyatanpinaṅanku.dukmañjiŋriŋtutukkuṅūni,maṅkesiḥkwiŋkamu,maṅkanaliŋnya.krodhatamanaḥkudanya.pinatukkutayamatanyasalayā,wuttajadeṅku.mo
jaŕtākumaślokā.||mayakaracatundenā,nityaśahatinya,hekamutapaditanetraḥ,kitwam·nabahumanase.tanwruḥyeñcucukkukadikaracakanyu.tanwruḥkamuyan·hatwa [ 88 ][87 87B]
87
manakatha.bcik·takāmutākowutamatamu.maṅko.salayacinucukku,ᵒapankitan·wruḥkinasihan·.maṅkanatekaŋliman·cucukĕntamatanyakaliḥ,marapwanudayā.maṅkanawuwusikaŋpa
laṭuk·.sumahūŕᵒikaŋgagak·.wuttapwayā,garutĕnkwahawaknyakabeḥ.runtiŋnyatanya,sumahūŕᵒikaŋlal̥ŕ.kaninpwayā,ᵒisiṅanaṅkwamarapwanul̥r̥n·.sumahūŕᵒikaŋwyuŋ.kaninpwayā,hu-
l̥r̥n·tayā,hatawiwutā.kamimunyarijuraŋhajro.ᵒapanikāyatanyamalapahwe,rumṅöpwayaswaraniŋṅhulun·,maratayā,paṅidhĕpanyahwemacĕpak·.kal̥buyajroniŋjuraŋ,matiya
denikā,maṅkanatayasamayanyakabeḥ,kar̥ṅhādeniŋlarwadadiyamojaŕ.ᵒatyantaᵒikākambĕniṅhulun·rumṅöwuwustakabeḥ.haywatakitamasalahan·,sugyant·ka
[88 88A]
kadisiṅhanilamoropā.kacaritanyakaburwansaŋkr̥ĕṣṇāŕjjunā,sdhaŋnyanhumahaseŋhalas·haṇdhakawana,luputnikaŋsiṅhā,mgiltayāriŋhalaswaneḥ.hanatayakidhaŋ,simr̥ĕggha
lohiniṅaranya,wiśatamamĕŋṅamĕŋriŋhalas·,katontadenikaŋsiṅhā.dinmaknyatayā,luputikaŋkidhaŋ,ᵒapankapul̥tiŋhodod:hikaŋsiṅhā,krodhatayā.dadimaglaŋni-
kaŋsiṅhārikaŋhalas·.ᵒat:hĕŕhinujaranya,kar̥ṅhāpwayadenikaŋhalas·,mojaŕtayā.ᵒadhaḥnikaŋsiṅhāyata.wnaŋmujarakĕn·sahāṅinakanerya.kadipiraśakti
nya.sadenyamatiṅgala.luṅhāyatan·lwaṅā.maṅkeyatan·tamṅehā.maṅkanaliŋnikaŋhalas·.luṅhatekaŋsiṅhāmgil·ritgal·.katonpwayadeniŋramariŋtga [ 89 ][88 88B]
88
binurūtayakinabehan·,matiᵒikaŋsiṅhā.ᵒikaŋhalasginagā,nahantinondebhagawanbhasubagānmagaweśloka.||kananamsiṅhārakryantu,siṅhaḥnananarantikaḥ,
paraparawirodenā,dhanisiṅhāñcabhagyati.kaliṅanya,dayanikaŋwwaŋ,haywajugamawiroddhālawan·paraśrayan·.bwatmaṅdetiwas·.tonĕnikaŋhalas·,mwaŋᵒikaŋsiṅhā,mwaŋᵒikaŋ
siṅhāhiŋwaśaṇanya.kaliṅanya,ᵒatūtadulurakitakabeḥ.denkadigagak·sibhakṣyarudhitā,maṅkehulahantā.sumahūŕmitranya.mapakacaritanyasigagakbhakṣyaru
dhita.sumahūŕᵒikaŋlarwā.hanatagagak·,masĕsĕḥriŋraṅrā,sakulawaŕgganya,hanatayahulāmuṅgwiŋhwādiŋraṅrariŋgwanya,sitakṣaraṅaranya.yatikamaṅan·ᵒanakikaŋga
[89 89A]
gak·,linyaṅansakatuṅgal·,naṅkĕndinā.saṅśayākdik·hanakikaŋgagak·.saṅśayatamanaḥᵒikaŋgagak·,kabeḥ.riwkasanwruḥtaᵒikaŋgagak·,yan·hulāhamaṅanhanaknya.kañcit·
hanatasaŋrājaputramadyus·,saŋwiraprabhaṅaranirakabeḥwadwaniradulūŕ.dhataŋtasirariŋpañcuran·,tlasmasalaḥbhuṣaṇanira,hinĕnahakĕnirariŋsĕndiniŋhuluŋ.mulatikaŋgagak·.maṅkĕnā
ṅhĕntapopayanya.tadhanantarasinambĕŕnyataŋbhuṣaṇa,riŋsĕṇdhihuluŋ.kālapdenya,wina-wanyariŋruhūŕraṅrā.binurunyatayadeniŋwadwa.wrutekaŋgagak·,riŋhupayā.tinibakĕnyati
kaŋbhūṣaṇariŋlyaŋniŋhulā,magiraŋtawadwasaŋdyaḥ.yatasamātrihumuŋkabeḥnyaᵒikaŋhulārumṅöśabdhanya.saṅśayamanaḥnyawaliŋnyabinurū.mijiltayasakiŋwiwaranya.hat:hĕŕ [ 90 ][89 89B]
89
krodha.katonpwadewadwarakryan·.binurūkinabehan·,pinupuḥtayākinĕmbulan·.wkasanmatitayāᵒikaŋhulā.nahantinon·debhagawanbhasubagāmagaweślokā.||ᵒuma
yenātmarakṣasasyat·.dūŕbalasyasakaŕttinaḥ,panagaḥkalaputrasā,rājabratewinasyati.kaliṅanyaᵒikaŋhinaśakti,yanmanmurisukanyadadyanarakṣakanya.moghapwayatonĕna
nĕn·maṅkanāhulā,hilaŋyādeniŋᵒupayanikaŋgagak·.mwaḥhujaraṅkwetamitra,ᵒaywakitahapekṣaripadhumtahuṅgwan·.nihantatahanakapwasahaŕṣanikā,denkadikaŋwurūwurū,limaya
samitrā.maṅkanaliŋnikaŋlarwa.sumahūŕmitranya.syapamitraᵒikaŋwurūwurū.sikaṇdhaguṇaṅaranya.mwaŋgagak·sisugapathaṅaranya,tikus·siᵒiraṇiyakṣaṅaranya,mañjaṅanpanu
[90 90A]
ṇdhuŋᵒikaŋtwabhurūsikuṅapāṅaranya,samitrakalimā.hanatasawarasiᵒaṣṭakramāṅaranyā,hamasaŋtayājariŋludkapiṅgiŕᵒikaŋharaḥharaḥ.mulatikaŋwurūwurū.matyakudeniŋjari,liŋnya.hinĕ
kĕlnyatarowaŋnyakabeḥ.helaḥtapar̥ŋkitalumampaḥ,tumampuḥjariŋnikaŋsawara.tandwapar̥ŋtumampaḥjari,kadawutikaŋjariŋdenya.maṅlayaŋriŋᵒakaśa,tkatayayasayojanadoḥnyatu
mraptayāhiŋl̥maḥ.hakpĕkĕpĕk·hakĕbĕt·sukunya.mulatikaŋtikus·hiraṇyākṣarimitranyakneŋjariŋ.sinahutnyatekaŋjariŋ.hwak·luputikaŋmanuk·kabeḥ.ᵒikaŋsawara
keraṅan·,hilaŋjariŋnya.risakatĕmbepwayā,katkanduḥkanyatikaŋtikus·,hinucap·swal̥lnyalyaŋnikaŋtikus·.maṅr̥ĕṅhāᵒikaŋgagak·silaguwatā,tantraniŋkunapāyahinĕnaḥ [ 91 ][90 90B]
90
nyarihar̥pnikaŋlyaŋnikaŋtikus·.mulat:hikaŋsawarā,wuruŋdenyanuwal·.sinaṅguḥnyamaṅanwaṅke.ᵒanmaṅkanamahasikaŋtikusriŋwṅikatmumitranyamañjaṅan·tinalyangulunyadeniŋtwaburū.panu
ṇdhuŋjatinya.yapwantanwrideyanya,pingat·talinyadeniŋtikus·,hwatamañjaṅan·.sukāmanaḥnya.wkasanmanmuhulātekaŋsawarārilyaŋ,kawnaŋtekahinusuŋnyamariŋpiṅgiŕ.mulatpwamitranyati
tigā,gagaktikusmañjaṅan·.tlasnyakr̥ĕtasamayanya.mwaŋluṅhātaŋgagak·,lawanmañjaṅan·.ᵒakarārwaŋpamanaḥdoḥnya.mulatikaŋsawararimañjaṅan·,ᵒakdhal·kdhal·sukunya.tkate
kaŋgagak·tumrapiŋsuṅhunya.mulatikaŋsawara,tambĕhanikaŋpas·,liŋnya.malayutayāwdhikuruhunan·deniŋlen·.riwurinyamulat·ᵒikaŋtikusrimitranyapas·kneŋjala.sinahu
[91 91A]
tnyataŋjalā,hwaktaŋpas·mareŋkduŋ.ᵒikaŋsawarameḥtkarimañjaṅan·,śighratamalayūtaŋmañjaṅan·,keraṅan·tekaŋsawarā.nahantinondebhagawanbasubagānamaślokā.||saṅgotepanaru
pasaḥ,mitrasatyaḥparasparā,trayastākaśamunitaḥ,pakṣakūŕmmamr̥ĕgghayataḥ.kaliṅanya.ᵒikaŋdudururūpanya,dududeśanya,makumpultayasamitranya.wnaŋtayasiliḥtuluŋlawanrowaŋnya,hanmutgu
hiŋpamitranya.mwaŋsapakṣarakṣariŋmitranya.sukasawaśaṇanya,kaditaŋgagak·,tikus·,wurūwurū,mwaŋpas·,mañjaṅan·.maṅkanatakitā,ᵒaywatanāpr̥ĕgiyantan·hakapĕsan·.ᵒanmaṅkanapwatalumkas·
tapopayantaṅūni.ᵒanpjaḥtaŋhaliman·,deniŋkitopayā.nahantinondebhagawanbhasubagānmagaweślokā.||kakodhrūmaghr̥ĕtaścewā,maṇdhakonilapakṣinaḥ,laŕwwayaᵒapano [ 92 ][91 91B]
91
te,gajañjaghnarūpayataḥ.maṅkanakalaḥnikaŋgajaḥdeniŋlimāsamitrā,makasadhanaŋᵒupayā.mataṅyanrahadyansaṅhulun·sicaṇdhapiṅgalā.ᵒanmaṅkanawuwusikaŋsambhada,matambĕḥsaṅśayasaŋ
caṇdhapiṅgalā.wruḥpwasaŋsambhadā,saṅśayasaŋsiṅhā.mojaŕtayā.sajñāsaŋpaṅĕmpwan·.tāṅheŕtasakar̥ŋ.ṅhulun·lumampaḥtadhahantā.maṅkanaliŋnikaŋsambhadhā.luṅhātamareŋkahanansaŋnaṇdha
kā,liŋnya.nihandonidhataŋkahananrahadyansaṅhulun·,saŋnaṇdhakā.ṅhulunsakeŋsaŋcaṇdhapiṅgalā.katoñjugalwiŕnikaŋcaṇdhapiṅgalāripatyantā.tuhuniwĕḥniŋsamitra,yantansamaśila-
nya.rahadyansaṅhulun·makdhik·wĕtwaniŋhiŕṣyantā,riŋsaŋcaṇdhapiṅgalā.maṅkanaliŋsaŋsambhadhā,ᵒapantanmaṅkabhakṣamaṅśa.maṅkanatīŕṣyasaŋcaṇdhapiṅgalārikitahaganalā.ᵒapangöŋ
[92 92A]
lapā.tansṭitiriŋpamitranyayatākadisaŋhulāsamitralawantikus·.hatuhapwayā.hanatikusagöŋ,sikadentaṅaranya,kawnaŋyahinirup·deniŋsawarā,pinakanakĕnyariŋhulā,muṅgwiŋ
jroniŋdyun·.tinukupnyawalulaŋ,moŋᵒikaŋhulādumuŋ.ᵒikaŋtikusmajarikaŋhulādumuŋ.ᵒiḥkamuŋtikus·,paṅanĕnkwaᵒaraḥ.mojaŕᵒikaŋtikus·.mnehakupaṅandentā,dak·warawaraḥtaᵒi
rikitarumuhun·.yankitāmaṅaniryaku,pinaṅantakitadeniŋsawara.saŕppa,kaliṅanyamanirūpuhun·kami.hanaᵒupayaṅkwā,sahutĕnkwaᵒikaŋtutup·dyuniki.sumahūŕᵒikaŋhulā.ᵒudhuḥᵒudhuḥ
baradahat·waraḥteŋkami.kunaŋpwamitraṅkwakitā.yatāsinahut·tutupikaŋdyun·denikaŋtikus·.mijiltekaŋhulādulūŕlawantikus·,ᵒapanuwusenak·samitranya.ᵒadoḥhuliḥ [ 93 ][92 92B]
92
nyalumaku,katkanalapāᵒikaŋhulā,mojaŕᵒikaŋhulārimitranyatikus·.mitrāpaṅanĕnkwakitā,halapāku.sumahūŕᵒikaŋtikus·.ᵒudhuḥᵒudhuḥ,paṅanĕntāpwāku.sumahūŕᵒikaŋhulāmaślokā.
||ᵒaham·śatrupr̥ĕkr̥ĕtyate,sadyateśakyamawayoḥ,śokyahantemulaḥśatru,ghr̥ĕsyeᵒaṅgaraṇam·takam·.kaliṅanya.pajatyakumusuḥta.kunaŋyanpadhakatkanduḥkā,samaṅkanatā
kusamitrā,maṅketākupadhasuka,śatruntatākumwaḥ.mataṅyanpaṅanĕnkwakita.pina-ṅan·tikaŋtikus·.nahantinondebhagawānbhasubagaᵒanmagaweślokā.||śaśyantyegcakanya
ṅśa,cacarebhagawaśaṅgatham·,kanyatathadwayam·gamyak·,ᵒaheśokyayarakṣanam·.kaliṅanya.ᵒikaŋhamitralawan·wwaŋmaᵒuttama,wwaŋkaniṣṭa,tanmalawasikā.kunaŋyansa
[93 93A]
maᵒuttamanya,samaniṣṭākunaŋmatguhamitranya.tonĕnikaŋhulālawantikus·.kantĕnanyasaŋnaṇdhakā,haywarahadyansaṅhulunpramaddhā.sumahūŕsaŋnaṇdhakā.ndisaṅśayaṅkuriwuwustakabeḥ.
yanmatyākudesaŋcaṇdhapiṅgala,matyabcikāku.tanhanadoṣaṅku.bhaṭarajugamewruhana,yakr̥ĕtantanawihaŋtaṅaranya.||kr̥ĕtaŕthawitam·taŋkaŕmmam·,yadrūwet·pujyatetukam·,na
gakyamanyaśuddhāntu,paṇdhiteḥtridaśerapiḥ.ᵒikaŋśubhāśubhapaṅĕdhumbhaṭara,tankawnaṅikālinaṅgandesaŋpaṇdhita.dewatwitankawnaŋpaṅilaknĕ∅,padhambhaṭarā.maṅkanayankatka
niŋpati,sadenyahumilaṅakĕn·tanwĕnaŋluputā.sumahūŕsisambhadha.ndyatikāśabdhamaṅakanasaŋnaṇdhakā.mojaŕsaŋnaṇdhakā.hanayekaputraṅaranya.hanatayawwaŋbhabha- [ 94 ][93 93B]
93
turan·taṅaranya.dūŕjjananyamaliŋ.dūŕlabhātikaŋwanadenya,sinalabarakĕntayadenirataṇdharakarakryankabeḥ.tkariŋtanayantani.ᵒasamāmolihesibatūŕtaṣkarā.marahātariśrimaha
rājā.wehĕnsakahyunira.maṅkanājñaśrīmahāraja,tlaswineḥnyakabeḥhasiŋkahananikaŋbhatūŕtaṣkara,pinetsinukṣmā.tinwitwi,malayūtayānusupiŋhalas·,hamaṅgiḥtayapata
pan·.saŋpikaśramāṅaraniŋsaŋtapā.ᵒampĕstayāriŋsirā.ᵒudhanitamanaḥnyawkasan·,maritayasinaṇdhayariŋrat·.yatamataŋnyanāgöŋkabhaktinyarisaŋgurūnya.hamalakuwinaraḥwa-
raḥ,makadonkahilaṅaniŋkleśanya.daditasaŋpaṇdhitamajaŕ,ᵒaywasaṅśayātahanaku.mapatakitā.lakuparamareŋsmaśaṇā.mamet·wwaṅkekaŋwahutiniwakĕn·.maṅkana
[94 94A]
liŋsaŋtapā.luṅhātabhatūŕtaṣkarāmariŋśmaśaṇa.tadhanantarāmamaṅgiḥtayawwaṅke-wahutiniwakĕn·.muliḥtamareŋswagurūnya.wantĕnpukulun·wwaṅkewahutiniwakĕn·.maṅkana
liŋnya.bhagyaᵒiki.liŋsaŋtapā.lumampaḥtayasaŋpaṇdhita,mwaŋᵒikaŋbhatūŕtaṣkarā,dhataŋsirarismāśaṇa,sdhaŋsadhakā,lumkasirāmūjariŋwwaṅke,sahagaṇdhasatha,dhupadhipā,gulgula,skaŕhu
ra,caṇdhana,niwedhya,tlaspwasiniddhikāraniraᵒikaŋwwaṅke.kineniratakawaśakasahasaknariŋpr̥ĕṇaḥnya.mwaḥkinenirataŋbhatūŕtaṣkaramaturwagumantyanaŋwaṅke,hat:hĕŕṅar̥ṅwaknā
wuwusnikaŋwwaṅke.deniŋbhatūŕtaṣkara.riwkasan·mantuktasaŋpaṇdhitā,kawkastasaŋbhatūŕtaskarakaririŋsmāṣaṇa,maturūlumkasakĕnsaliŋsaŋpāṇdhita.ᵒirikaŋtṅaḥkul̥mpwa,hadha [ 95 ][94 94B]
94
ntasaŋhyaŋtayāmulatiŋśawā.sapatakitahanaṅke.riŋhuṅgwaṅkupaturūriŋhuṅgwantā.sapaharantā.hanariŋṅkono.sumahūŕtekaŋbhatūŕtaṣkara.ndisipwasihuṅgwanaṅku.maṅkanasahūŕᵒikaŋ
bhatūŕtaṣkarā.sumahūŕᵒikaŋwaṅke.hesaŋbhatūŕtaṣkarā.ᵒakuribhadrawadhaṅaranya,pinakatarabinikaŋwadwariŋpadhaliputrā,tkananatoṅgwanantā.maṅkanojaŕᵒikaŋwaṅke,yataritṅĕti
kaŋbhatūŕtaṣkarārisakatambeñjiŋ,maratayātekaŋtūŕtaṣkarā,majarakĕnśabdhanikaŋwaṅkeriŋsaŋpaṇdhitā.daditasiramojaŕ,liŋnya.heᵒanakubhatūŕtaṣkarā.kaliṅanyahujaŕ
ᵒikaŋwaṅke,yankamumariŋbhadrawadha,matikamu,kaliṅanyaᵒaywatakitamaraṅkana.maṅkanaliŋsaŋpaṇdhitā.yatnatekaŋbhatūŕtaṣkara,ᵒat:hĕŕyamintĕnugrahana,daditawinarahiŋdhaŕ
[95 95A]
mma.ritlasnyakr̥ĕttopadheśā,ᵒikaŋbhatūŕtaṣkarāmamwitayā.gumawepatapan·.malawas·pwayamatapā,hanatayāmr̥ĕtyupayāstripinakapamañcaṇanya,yatakapaṅgiḥdenikaŋbhatūŕtaṣkara
rihalas·.tinonyadesaŋbhatūŕtaṣkara,kakṣĕpāṅhĕnāṅhĕnikaŋbhatūŕtaṣkarā,mojaŕtaya,liŋnya.hekaŋstrī.ndisinaṅkantā.sumahūŕᵒikaŋstri.ṅhuluntinakwanakĕnrirahadyansaṅhulun·,strilawa
s·singĕḥhiŋbapebhūṅhulun·.pinarikdhawaraṅĕn·kesiḥniṅhulun·.yatakaṅhulun·humahas·hikeṅhalas·,katmuhar̥p·ᵒaᵒuripā.maṅkepwamahyun·ṅwaŋmalakyasaŋtapā.maṅkanaliŋnikaŋmr̥ĕtyu
bañcaṇa.ᵒamoghatekaŋtūŕtaṣkaraknaragā.mapaṅgiḥtayawkasan·,malawastayamapaṅgiḥ,manaktayasasikijalu.listwayuparipūŕṇna,tahutayabhiṣalumaku,ᵒasiḥtayamanak·marabi. [ 96 ][95 95B]
95
mojaŕtekaṅanak·,liŋnya.masyasiḥpwasaŋbapan·.ᵒatĕŕṅhulun·mareŋbapā,mwaŋᵒibhu.sumahūŕtekaŋbhatūŕtaṣkarā.nditadeśanya,ᵒibhūntā.sumahūŕstrinya.ᵒikaŋwanwariŋpadhaliputrā,hiŋdadrawadha
ṅaranya.sumahūŕᵒikaŋbhatūŕtaṣkarā.hehapadayaṅkwā,taŕwnaŋhakumareriyā.liŋniŋdewaśabdhamaṅkanā,mwaŋwkas·saŋgurū.maṅkanaliŋbhatūŕtaṣkara.luṅahatastrinya,humĕmbananaknya,ᵒadoḥhuliḥnyaluma
ku,maṅhĕnaṅhĕn·ᵒikaŋbhatūŕtaṣkarā,ᵒatyantakasyasiḥrasikaᵒaraḥyalakwakarwanaknya,tumutayawkasnya.daditayādulūŕlaku,lawan·strinyalumampaḥ.pitwiyanaṅĕmbanrare,mahlĕtayagulu
ṅan·.piratakunaŋlawasnyariṅawan·,tkayariwanwaniŋpadhaliputra,maraŕyyantayariŋsoŕriŋᵒambulu,sisubhatūŕtaṣkarā.kañcit·taśrīmahārājakahilaṅan·wdhuskaŕwwanaknyapinet·taya
[96 96A]
rinaraḥdeniŋwadwa,kapaṅgiḥtekaŋbatūŕtaṣkaradeniŋrumaraḥsdhus·.tinakwanantaŋbatūŕtaṣkara.liŋnya,hekitasaŋhagunuṅan·,horakitānon·wdhuskarwānaknya.sumahūŕᵒikaŋba
tūŕtaṣkara.tanwruḥ,liŋnya.sandehatāmbĕkikaŋmaṅrurūḥ,waliŋnyakinkĕs·tayariŋtu-luṅan·.daditarinaraḥnyariŋjroguluṅan·.katmutastrinyamatmahan·wdhuskarwanaknya.pinintoka-
knariŋbatūŕtaṣkarā.ᵒaścaŕyyantekaŋbatūŕtaṣkarā.riwkasansiddhacoraḥᵒikaŋbhatūŕtaṣkara,liŋᵒikaŋrumaraḥkabeḥ,pinatyanyatayā.waṅkenyawinĕndĕmiŋhwadiŋᵒambulu,susubha
taŕ.nahantinendebhagawanbhasubagaᵒanmagaweślokā.||śwamr̥ĕtyuyam·trayoyatwa,samatrewanamutyayet·,janaknapigatonasam·,subhadebhatūŕtaṣkaram·.ᵒi [ 97 ][96 96B]
96
kaŋwwaŋkumawruḥriŋpatinya,hanamuṅgwiŋdeśahinuhutakĕn·ṅgwanya,moliḥᵒupayanyatanmatya.kaṭamapiyatandadiwnaŋhumilaṅipati,ᵒapanuwuspadhumsaṅhyaŋ.tonĕntabhatūŕtaṣkarā.nahantawya
ktinya,kr̥ĕttawihikaṅaranya.lawantākutguḥhiŋpamitraṅkujugalawan·saŋcaṇdhapiṅgalā.sumahūŕsisambhadha.mapaᵒikāyankawisyapinakopamantā.sumahūŕsaŋnaṇdhakā.hanayaᵒiwak·
tigasanaknya.kunaŋṅaranya,sibhawisyati,sipatyumnamati,sibhagawidhatā.tamolaḥᵒikaŋtalagā.ᵒalawastanaṅkanā,tkataŋlahrukaŋkaŋ.mayatasat·hwenikaŋtalagā,ᵒa
mitikaŋnotewighatariŋsanaknya,liŋnya.hesaŋhantĕnkukaliḥ,sugyanasatahwenikaŋtalagaᵒiki.luṅhasakiṅkehaku.puṅpuṅĕnpwahanahilinikaŋtalaga,yatatutakna
[97 97A]
ṅkwā.kunaŋkitakaliḥmapahyuntā.sumahūŕᵒikaŋpratyumnamati.tanākusahāsakiṅke.ndenmopayaṅkādlahā.sumahūŕsidawisyati.ndikiᵒupayaniṅwaŋluputariŋpati.ṅiŋsaṅheŕjugakuma
ṅke.halaspadhaniŋhyaŋgugeki.yekaliŋnya.maṅkanaluṅhātekaŋᵒanagghatawidhatā,manūtīlinikaŋhwe,tkatayeŋlwaḥmadal̥m·,sukatamanaḥnya,mal̥muparipūŕṇnā.tadhantaratkatawwaŋmala
p:hulamiŋtalagā.wruḥtekaŋpratyumnamati,yankinĕbūŕᵒikaŋtalagā,tumuliyāpimati,ᵒirikaŋpaṅkā.jinumput·tayadenikaŋhamet·ᵒiwak·,kakĕbūŕᵒidhĕp·ᵒikāmet:hiwat·,ᵒinĕnaha
kĕn·tayahaneŋkĕmbu.ᵒikaŋsibhawiṣyatikapaṅgiḥᵒaṅĕdhĕwal·,sinikĕp·tayawkasan·,matitinĕkuktayā.riwĕkasan·maliḥᵒikaŋhamet·hiwak·,winasĕhanyaᵒikaŋpratyumnamati [ 98 ][97 97B]
97
ritpiniŋlwaḥ.lumumpat·tayariŋlwaḥ.maᵒurip·pratyumnamati,wkasnyā.kunaŋᵒikaŋhumerakĕnśabdhaniŋhyaŋmatitmahanyā.nahantinondebhagawanbhasubagaᵒanpagaweśloka.||ᵒanaghatawidhata
wat·,dwatetosukāmapako,sadbhawiṣyatinasyat·.hulahanikaŋwwaŋyanmahyunkatĕmwanisukā,ᵒupayājugagawayĕn·.tonĕnikaŋᵒaghatawidhatā.mwaŋtaŋpratyumnamati,manmusukadeniŋ
nityupayanya.ᵒikaŋsaddhāwiṣya,pjaḥtayā.ᵒapanumulahakĕn·kr̥ĕttaṅgāwihitā.ᵒulaḥᵒikaŋsyadābhawiṣyati,hulahakaniṅhulun·.maṅkanaliŋsaŋnandaka.luṅhāsisambhadamareŋsaŋ-
caṇdhiṅgalā,liŋnya.sajñāhaji.tanpoliḥhulun·knas·,tayahĕnpatikaji.kawadhen·kālakṣapāṅhulun·.tanwaraḥpatikaji,rikapaṅgiḥsaŋnaṇdhakādeniŋpaṭikaji.
[98 98A]
maṅśayajugāṅwaŋrumṅāwuwusanikā.mujarakĕn·tguhayariŋkamamitranlawankitā.ᵒikatātumguḥjugaᵒidhĕpiŋṅhulun·,parak·saṅkan·hinanikā,ᵒapanhuwus·saṅśayariŋśaktinta.katon·ju
gadeniṅhulun·tanpamgat·tayāmet·ᵒupayā.haywatakitakaruhunandeniṅupayā,ᵒalaḥdeniŋwdhus·.sumahūŕᵒikaŋcaṇdhapiṅgala.ᵒapakalaḥnikaŋmoŋdeniŋwdhus·.kaliḥhanaknya.
simesaṅaranya,siwimaliṅaraniṅanaknya.kunaŋsimesabhāwahumawaras·denyakneŋcacaran·.katonsukĕtahijodenya.mojaŕtayeṅanaknya.hewimali,tanhanakahyunku
ṅūnidhuk·sdhaŋnyakulara.maṅkepwahenak·ᵒaṅganyasukĕt:hahijo,hahyunsun·hĕban·.ᵒilutapettyanaku.ᵒaᵒum·ᵒibhū,bhagyaniṅhulun·yanhanahar̥ptā,ᵒikaŋmaṅinakanerikitā. [ 99 ][98 98B]
98
daditayalumampaḥkalihanaknyā.hanatayatarabaniŋgunuŋ,ṅkanataparanya.kapaṅgiḥtayaᵒikaṅinayamayamnya,yatapinakāpaṅanya.henaktāmbĕknyawkasan·.saṅśayāwaras·tayā,swaṣṭa
paripūŕṇnā.mawalwiwalwitayāmamaṅan·ᵒankaliḥ,hanakyā.tadhanantarahanamoŋ.kadbhātasiniradhaṅaranya.yatāmasabhāᵒirikaŋganuŋ.waśawaśitwasahananiŋsatwahanariṅkanā.yatamaha
s·hametpaṅananyā,ndatanpamaṅgiḥpwayā,glanāṅliḥludlapā,sumaṇdheyāwitniŋkayu.mojaŕtayā.dhuḥkamuŋbhaṭara,ᵒapākaliṅanikaᵒaraḥ.mataṅhyanwehāndhāku.tanmaṅgihā
satwapaṅanĕnkwā.maṅkanaliŋnyā.sawulatnyawetan·,katontakaŋmesabhādenyaŋmoŋsiniradha.ᵒaparantinonkusatwa,wlaŋwlaŋmasuṅhu,tanāwaspanonku,deniŋlapā.wdhus·ṅganya.
[99 99A]
ᵒamaṅanakuwdhusmĕne.ᵒapanpaṅr̥ĕṅwākuriŋwdhus·,ᵒalpaśantikā,pisaniṅuyahamadhanaśaktiṅku,pinaranyatekaŋwdhus·,kunaŋtekaŋmesabhātanwawar̥ṅhötaya,pijĕŕyāmaṅanmaṅan·.ᵒanaknya
tayamulatiŋmoŋ,mojaŕtayeŋhibunyā.ᵒibhūᵒikā,ᵒudhūḥyamoŋhumareŋkitā.ᵒapatakunaŋsadhyanya.ᵒapatikedhayantantaᵒibhū.wahuwahuhenakambĕkutumonikaŋswaṣṭantaᵒibu.lupu
tdeniŋlara,maṅkemr̥ĕtyuhumalapjiwā,ᵒikājugaᵒikaŋmoŋdenyadhataŋ.maṅkanaliŋnyanaknya.mapar̥k·tayaᵒikaŋmoŋ,t:hĕŕmojaŕ.hekoŕwdhus·.mapakamumāmĕŋhamĕŋᵒikeṅhalas·.ta
nwruḥyansabhaṅkuᵒikiṅhalas·.ndaḥpaṅlamputakoᵒaraḥ.maṅĕnaṅĕn·swaŕggahusir̥n·.ᵒapatahiṣṭimuswaŕggā,ᵒanamobuddhākarikā.namaśiwayakarika.mon·maheśwarayamanaḥ [ 100 ][99 99B]
99
liṅāmwaᵒaku.dhūbhratwantakitabaru.mawuwus·kaŕmmāswaŕggākamu.wruhāmwayanākuyanmoŋ.tlasnyabapārū.maṅkanaliŋnikaŋmoŋ.mojaŕᵒikaŋwimalihiŋhibhunyā.tanwuruŋkapjahantā.sumahūŕᵒibunya
.heᵒanakuᵒaywakasaṅśayā.ndaḥhagawesyaŋᵒupayā,malaŕyakamnaṅā,denkuhaywatakukawnaŋ.yantĕkaniŋmatiṅaranya,hanaṅusiniŕbbhanā,hanaṅusiśiwaniŕbbhana,pinakadidewatinaᵒika.taṭapi
nmaṅkanaᵒikā,yantĕkaniŋpati,tanwĕnaŋᵒikātinulak·.maṅkanaliŋnikaŋwdhus·ᵒanaknya,ᵒinuparanyaᵒikaŋmoŋ.yaᵒikuhujaranmu,maṅkanakoŋmoŋ.ᵒapakamutanpaṅr̥ĕṅhā.kacaritaṅku.hanata
kataṇdhahyaŋᵒiśwarā,mwaŋpinakāsahayanirāmalahakĕntribhuwana,tkeŋswaṣṭalokā,lawankawruhakuyansabhamūᵒikiṅalas·.kunaŋᵒikapwadonkutkaṅke,mahyantamaguywaguywanlawankamu
[100 100A]
.lawantamalawas·tanadambulrahiŋmoŋyyaku.ᵒekākasiḥyanpinaṅanmĕntaḥ.ndaḥr̥ṅhwakĕn·ślokankudemu.||bhakṣapūŕwwandeśawyaghrā,saptisiṅhātrayorajaḥ,mayadwalāyatabahni,ñcalaŋ
kaŕṇnasamudhawam·.hekoŋmāŋ.wruhakurimukaṅku,ṅūniṅwaŋyanamaṅan·moŋ.sakasapuluḥ.yansiṅhāpipitu,yan·limantitigā.ᵒikatakadipirakuwar̥gā.ᵒikātakwatanuliḥkwa
ṅhelaburū.yanmolaḥtaliṅankujugā,mijilakĕnāpuy·kabrāhmatya,ndaḥwulatilambeṅku,ᵒabaŋhadraweyan·deniŋrahiŋmoŋ.wruḥkamuᵒikaŋkayurihar̥pkuᵒiki.samanajanuḥᵒi
kiṅaranya.nwadnyatrus·tkeŋsaptapathalā.maraḥharaḥᵒiraniyagābaḥddhi.brāhma,wiṣṇu,maheśwarā,dumawutayā.yayatanwĕnaŋᵒikā.ndaḥtiṅhalikaśaktiṅku.tinampuḥnyaᵒikaŋ [ 101 ][100 100B]
100
tuṅgakiŋdhapdhap·,rugtayākasamburat·.ᵒaścaŕyyantekaŋmoŋ,malayūtayatakut·.pirapiraᵒikaŋjuraŋhinaliwatandenya.kañcit:hanamitranyawre,yatumwansakeŋluhūŕkayu,majaŕtayā.ᵒaparani
kaŋhaburwiŋkitā,kamuŋmoŋ.samamumoŋkariyā.mapakaliṅanikā.ᵒuḥᵒaḥᵒaḥᵒaḥ.maṅkinaśrupalaywanikā.majaŕᵒikaŋwre.hekoŋmoŋ.ᵒapamaŕggantālayū.wruḥtayāwkasan·,yanmitranyawre
ᵒikaŋmatakwaniriyā,daditayamalaṇdhĕŋt:hĕŕmojaŕ.ᵒudhūḥbhagyatamitrā,yankamukatmu.gadgadāku,kasamburatpraṇaṅku.waliṅkuᵒikaŋwdhusmanutūtiryaku.yahetuṅkumalayū.ᵒudhūḥmitrameḥha
kumati.hanasatwatinmuṅkumatenamaṅśaheŋᵒaku,ᵒantyantaśaktinya.mwaŋrūpanyawlaŋwlaŋmasuṅhu.mojaŕᵒikaŋwre.tahamitrā,sugyanikaŋwdhus·tinmudentā,simesabhāṅaranya.sato
[101 101A]
hinak·nyataᵒikā.wwaŋsulitamitramwaḥ.sumahūŕᵒikaŋmoŋ.ᵒaḥhal̥mĕḥhakumitrā.sumahūŕᵒikaŋwre.laḥmitrā,kumilumatĕreŋkitā.sumahūŕᵒikaŋmoŋ.ᵒaḥwoganākumitrā.kitanohanbhiṣa
manekkayu.ṅhuluñjugawkasaninuṅsinya.ᵒapankarisoŕ.tanwuruŋmatihaku.sumahūŕᵒikaŋwre.yankitamatihakumilumatya.laḥtamitratataliwaṅkiŋlawankitā.maṅkanaliŋkaŋwre,sumahūŕᵒikaŋmoŋ
.sakahyuntamitrā.malakumataliwaṅkiŋ.meḥyatkārikahananikaŋwdhus·.tanwruḥᵒikasimesabhā,ᵒanaknyawruḥsiwimali.ᵒudhuḥᵒibhūhakĕnpatintā.wulatikaŋmoŋmalayūmaraṅke,lawa
nikaŋwre.kaṭaśilantariŋlaginajarakĕndenikaŋwre.yanhinakayā.sumahūŕsimesabhā.hadhaŋnaku.hanabuddhiniŋhinapaṅaranya,hajidhaŕwwārasikakaliḥ,ᵒiwamaṅkanaknatasirariŋpati, [ 102 ][101 101B]
101
kunaŋkenyanaku,paṅeŕtakitasakar̥ŋ.dhakliṅhāya.hesaŋwre,samabhagyandhataŋkitā.ᵒatutup·pwatarisamayantaṅūnirisdhaŋtalawan·ṅhulun·,noratapwakitakeŋhalaḥmatoḥmoŋdeṅaku.sapu
luḥṅūniliŋtā,panaharuntā.mataṅyan·kamuhaweḥtuṅgal·.ᵒikaŋmaṅke.cumicil·.ᵒaḥhenadhak·waṅkenya.dhak·gpukmaṣṭakanya.mojaŕᵒikaŋmoŋ.kohadha,tinohakĕnyataṅganyaku-
haraḥ.pinuḥhakukniŋhalaḥmu,yanludpatā.lumpatikaŋmoŋmalayū,katibayarijuraŋ,matitayawkasnyakaliḥ.kawantiŋriŋparaŋrejeŋ.mĕsat·mĕñjanyā.mataŋnyansaŋcaṇdhapiṅgalā,taha-
ṅĕnāṅĕnaṅĕntāwuwusiṅhulun·.ndatansalahāṅhulun·.ᵒikaŋdhaŕmmapedṣi,tankadiwuwus·saŋpaṇdhitā.ᵒikaŋmawijildhaŕmmā,yadyanrareṅhulun·,ṅūniyanmatuha.yanmujarakĕn·ᵒirakĕn·ᵒikaŋparamaŕtha-
[102 102A]
wnaŋpituhun·.yadyapitiwasaṅhulun·petĕnguṇadoṣaniṅhulun·,wuwus·ṅhulun·,raṣanya.kadyaṅganiŋwiwiᵒinalap·wuwusnyadesaŋratuᵒaridhaŕmma,maṅkanawuwus·saṅhulun·.sumahūŕsaŋcaṇdhapiṅgalā.mapa
wuwusikaŋwiwipinakopamantā.nimittanyaᵒinalap·desaŋratuᵒaridhaŕmmā.sumahūŕsaŋsambhadha.hanasiraratuᵒaridhaŕmmabhiśekanirā.humahasaburūburū.tadhanantara,manmutasiranaginikanya,malaki
taduldubahulādlĕs·.mulatatasaŋratu.ᵒaladahat·salaḥnya,śilarasiki.ᵒanmalakihulādlĕs·.yekuwaŕṇnasaṅharanya,tanyogyaśilanya.hamaŕyyapanakuratwamawarāt·.mapatayā
liṅanikaŋwwaŋryaku.maṅkanaliŋnirā.pinatyanikaŋhuladlĕs·,ᵒikaŋnaginipinupuḥjugayā,muliḥtasiranagini,manaṅis·,majaŕhajaŕriyayaḥnyasaŋnāgarāja.mojaŕpwayā.mapatinaṅisakĕ [ 103 ][102 102B]
102
nhanaku.sumahūŕᵒikaŋnagini.hanasiraratu,ᵒanasiraratu,ᵒaridhaŕmmaṅaranya,tanadharamaburūburū.tinwaniraṅhulunmalayū,sinomaḥnirataṅhulun·.tanāṅgaṅhulun·.maglĕŋtasirawetniŋhyunirārira
nak·saṅhulun·.pinalusinakitan·ṅhulun·.maṅkanaliŋsaŋnaginisahātaṅis·,maglĕŋtasaŋnāgarāja.ndahanaku.paṅheŕtasakar̥ŋ.ᵒakupatyananaratuᵒaridhaŕmma,pahenaktāmbĕkta.tanasowera
tayeŋkadhatwan·,mĕṅgĕp·brahmāṇarūpā.humaratayeŋdal̥mkadhatwan·,maluyārūpanāgarāja.pinahalit·tayaśariranira,masnĕtanpwariŋpalaṅkā.saŋratusdhaŋmaguliŋlawan·kasiḥnirā,malaŋṅgiḥtasira
ṅgiḥtasirā.mojaŕtastrinirā.mapahajidiṅaŕyyankadihāsā.sumahūŕsaŋratu.hananāginikanya,katmudeniṅhulun·ṅūni,malakitayahuladlĕs·,tanyogyaśilanya.kadyaṅganiŋbrahmāṇi
[103 103A]
malakisudrajanmā.wirudhatayā,kenakanyamalakisamabrahmahañāṇa.maṅkanatanāgini,tan·palakyayantak·kalarajā.palakyapwahulādlĕs·,yataᵒikitanyogya.mataŋnyanpinatyanikaŋhulā
dlĕsdeṅku.ᵒikaŋnāginayatapinaluṅkujuga.maṅkanājñāsaŋratuᵒaridhaŕmmā.maṅr̥ĕṅhātayasaŋnāgaraja,māṅhĕnāṅhöntasalahasa.ᵒinakwantarikatuhwansalaḥśilanya.paṭakadahat·.mahā
dibhyanikasaŋrātu,tuhutuhusadhuriŋrāt·.wnaŋmalpanawiparitarilokā.nahanliŋnikaŋnāgarāja.mijilsakeŋsoŕniŋpalaṅkā,waluyabrahmāṇarūpā.sinantwayādesaŋprabhū.mojaŕta
ya.ᵒum·bhagyasaŋdwijā.sumahūŕsaŋbrahmāṇamahāśakti.bapanikaŋnāginikanyaṅhulun·.ᵒikaŋpinaludenyaṅūni,sakariduṣṭanyambĕknya.yogyadahat·desaŋprabhū.nahanliŋnikaŋnāga [ 104 ][103 103B]
103
rāja.mamintasirāngrahāyyaku.sakahyunśrīmahārāja.maṅkanaliŋnikaŋnagarāja,sumahūŕsaŋrātuᵒaridhaŕmmā,mahyunwruhariŋśabdhaniŋsaŕwwasatwakabeḥnugrahanaṅhulun·.rahayuyanmaṅkanā.ᵒaywasaṅśayā.
kunaŋsamayaṅkukitajugāwruhā,haywawaraḥriŋlyan·.tasmat·matyakitamawarahā.maṅkanaliŋsaŋnāgararāja.luṅhātayamuliḥmareŋpaṭalā,karisaŋrātuᵒaridhaŕmmā.tadhakantaramaguliŋtasaŋratu
riŋrāhina,lawankasiḥnira,hanekacĕcĕkiŋluhūrirā,mulat·tayaᵒikaŋcĕcĕk·,munitayā.ᵒaŕthaniŋśabdhanya,kar̥ṅhādesaŋprabhū,midhĕm·siramaṅr̥ĕṅhā.mojaŕdewinirā.saŋprabhū,mapa
mataṅyan·tanāṅgĕḥ.ndiṅaŕyyan·.tanhanaginuyuguyuniṅhulundewi.yataśudaguywaguywañjugā,liŋsaŋratumaṅkanā.sumahūŕdewinirā.ṅhulunār̥p·wrūhā.tahādewi,matirakwa
[104 104A]
kumawarahā.sumahūŕdewinirā.withanabiṇdharagapakaŕmman·rañcaṇan·.pahayun·tlasaŋsiptakaŋgawewus·,mapuṇyapuṇyasaŋrātuhisaŋbrahmāṇa,maheśwara,śiwa,śoghatā,sesi
nikadhatwan·.hemā,rājatā,mwaŋratnā,ᵒasiŋkaŋmulya,rājayogyayaminulyakĕnira.sdhadumilaḥᵒikaŋᵒapwihumurub·.muṅgaḥtasirariŋlantaranmatuntunlawandewinira.sdhaŋnirahaneŋlu
∅hūŕ,sirakaliḥ.hanatawdhus·lakistri,mtusakiŋsukĕt·,siwiwitaṅaranyalanaŋ.sibaṅgaliwadonya,mamĕṅamĕŋsamipaniŋtunwan·,tumonriŋsopacaraniŋtunwan·.hanawawaŕᵒi
keŋmaṇdhalā,mojaŕᵒikaŋwdhuswadonriŋlakinya.masyasiḥpwasaŋbapanya,maṅalapakĕnwawariŋtunwan·,paṅanĕnmami.maṅinakanayaṅganya,haṅidhampwakami,ndanikāᵒaṅinaka [ 105 ][104 104B]
104
nā.mojaŕlakinya.ᵒaŕddhātanwruḥnyariŋwiṣṭi,ᵒaraḥ.kitekimaṅke,ᵒikaŋrumakṣakumaliliŋsahāsañjatanya.mapatalwirantamne.mojaŕrabinya,ᵒaŕddhātanmasiḥkitayyaku.pjaḥkwamisan·ᵒa
waku.yantankatkanakar̥pku.sumahūŕlakinya.monkwapjaḥsadentapjahā.ᵒapakalaraṅku.ᵒiḥtankadiratuᵒaridhaŕmmā,pjaḥtarakwadeniŋwuwusestrinya.niṣṭanyakusadwa,sis·tanahar̥paku,
tanmaṅkanasaŋmahāpuruṣā.kramanyawnaŋᵒasiḥ,wnaŋtanmasihā.maṅkanajugakramanirā‌.kopwatonariŋbhiṣamā,ndanmilukleṣamuᵒakumne.nahanwuwus·saŋwdhus·lanaŋ,riŋrabinyamaṅumanumanta
yā‌.śabdhanyakaliḥkar̥ṅhādesaŋᵒaridhaŕmmā.ᵒuddhanitasirawkasan·.satyantuhuniŋwuwusnikaŋwiwi.ᵒakusakaripapā,mintuhuŋwuwusiŋhistri.ᵒikaŋwiwisatwadamā,tanmaṅgatama
[105 105A]
laṅgyanā.ᵒakutakaripanratukramaṅku,sāmbĕkaṅkwā,syapāyasumikaraheŕyyaku.liŋᵒikiŋwiwisatwadhamā,tanāṅgakinawaśādeniŋśabdhanikaŋstrī.maṅkanaṅhĕnāṅhĕnāṅhĕnsaŋratu,daditasiratumu
runmuliḥ,mintuhuwuwusiŋwiwi.wuruŋtasiramalabuhaghni.sahananikaŋmulyariŋkadhatwan·yatapinūjakĕnirā.mās·,maṇi,dodotmalit·,rājayogyā,salwiriŋwnaŋwnaŋ,saŕwwawijā,yata-
prascitanira,ratusiratuśwaṣṭaparipūŕṇnā,tuhunstriniramalabuḥᵒapwi.mwaŋᵒikaŋwiwiwadwansibhaṅgali.kahantinondebhagawanbhasubagaᵒanmagaweślokā.||ᵒuttamadhamadhyamanam·,kotā
wyam·wawanibudheḥ,tasyawatiṅūtam·.wahyam·.......kaliṅanya.ᵒujariŋmadhyamottamā,mwaŋkaniṣṭā.ᵒasiŋyuktiyaᵒidhĕpĕn·.ᵒasiŋhalaharyaknā.kadyaṅganikaŋwiwiᵒinalap· [ 106 ][105 105B]
105
hujaŕnyadesaŋratuharidhaŕmmā.mataṅhyan·yuktiwuwusiŋṅhulun·.maṅkanaliŋsaŋsambhadhāmwaḥmaśloka.||nanliŋnañcadhaŋᵒasdhanam·,ᵒaywamaṅinamawisyam·,yenewakaŕttātuwyam·,strikulajaku
lesutam·.ᵒaŕthanya.rakwawarawaraḥsaŋpaṇdhita,tansaŋsaŕgghan·,ᵒikaŋhalaṇdhĕp·,tutuknyamwaŋsyuŋnya.madawasuṅhunya,hanambĕbĕrayawakunaŋ,lawanikusaŋratutansaŋsaŕgghaḥhataḥ.liŋsaŋpaṇdhita.wi
śeṣakitaril̥mbhu,suṅhunyatamaluṅhid·,laṅgĕŋluhyā.sakṣat·waŕtthāmanapaṅap:hurip·,nahanliŋsambhadhamaṅadhuhadhu.mamintuhusaŋcaṇdhapiṅgalā.riwkasan·lumakumareŋsaŋnaṇdhakā,dinuluŕ
deniŋhasukabeḥ,maṣṭayamaḥbharawaśabdha,masiṅhanadha,maṅakaŕtat·hatakut·hulaḥnya.ndaḥᵒikaŋl̥mbutatanatakut·,deniŋwuwusniŋsambhadha.wijaḥwijaḥtayā,maṅĕmbusikaŋnaṇdhakā,
[106 106A]
maniṅhal·l̥maḥ.ᵒaraḥtuṣṭāmbĕknyā,tuhwan·saŋcaṇdhapiṅgalā.mulat·tasaŋsiṅhā,liŋnyā.hyaṅanyakirakirāᵒuripnyu.tumaṇdhaŋtayādmak·hirikaŋnaṇdhakā‌sa.tansalaḥpuṇdhakikaŋnaṇdhakādinmaknyā.kagya
tikasaŋnaṇdhakā.siniṅhataknyasuṅhunya,rantas·hususnyamakulawiran·,saŋcaṇdhapiṅgalā.pinakāsawit·nikaŋl̥mbhu,hantrasaŋcaṇdhapiṅgalā,pjaḥtayasaŋsiṅhā.mapulaŋlawanikaŋl̥mbhu.ᵒikaŋsiṅhāmuliḥ
mareŋwiṣṇupadha.ᵒikaŋnaṇdhakāmuliḥmareŋśiwāpadha.nahantinondebhagawanbhasubagahanmagaweślokā.||niccatakutpatiduḥka,niccamak·ᵒutpatemr̥ĕtya,paritatawinasyati,taśmat·niccawisaŕ
jjayet·.ᵒaŕthanya.niccasaṅkaniŋduḥka,niccasaṅkaniŋbhāya,niccasaṅkaniŋpati.mataṅyan·deyasaŋsadhu,janakabeḥhaywasaŋsaŕggalawanicca.haywapinakamitrā.haywapinakamusuḥ.ᵒapan·- [ 107 ][106 106B]
106
caṇdhabherawāᵒikaŋmahalāmbĕknya.ᵒapanikaŋhasuyansiniwosiwo,bwat·maṅgarut·.ṅūniṅūnimanahut·.mataŋnyansaŋsadhu,ᵒaywapinakāsaŋsaŕggaᵒikaŋnicca.tonĕnikaŋsiṅhā,masaŋsaŕggālawanāsu,
maṅdadyakĕnmaṅrugiŋpamitrāsdhaŋmatguḥ.wyaktinyamatikaŋsiṅhā,mwaŋsaŋnaṇdhakā,yatapinaṅan·denikaŋśraggalāsambhadhā.ṅūneweḥhasukabeḥ.0.ᵒititantricaritasamapṭā.subal·.0.
pascatsinurat·,kāla,wra,ka,waramrakiḥ,titi,taŋ,piŋ,9,śaśiḥ,kahulu.raḥ,9,tĕṅgĕk·sunya,ᵒiśakāwaŕṣa,1909.holiḥhiwayan·gtas·,sakiŋdeśatiṣṭā,magnaḥriŋmaṅsul·lodpasaŕ,ka
camatan·habaŋ,kabupaten·karaṅhasĕm·.taṅgalmaśehi,28,januhari,1988.babonya,dr̥ĕwen·hidahidewwagdhecatrājrokaṅinan·sidhmĕn·.0.