Tatwa Mahajnyana

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN KTR. DOKBUD PROP. BALI
T/XXI/12/DOKBUD
Nama rontal : TATWA-MAHAJNYANA
Panj. 30 cm. Leb. 3,5 cm. Jml. 32 lb.
Asal : Tampwagan, Kelurahan Karangasem, Karangasem.]

[1 1A]
Nama rontal : TATWA-MAHAJNYANA
Panj. 3 cm. Leb. 3,5 cm. Jml. 32 lb.
Asal : Tampwagan, Kelurahan Karangasem, Karangasem [ 2 ][1 1B]
1
//0//ᵒaum̐ᵒawighnamāstu//0//risdhĕŋsaṅkumāramaṅajiribhaṭāragurū,tumañakĕn·raṣasaŋhyaŋmahajña
na,manambaḥtasirariŋbhaṭāra,liŋnira,ᵒaum̐namaśīwa-ya,ritlasniramanambaḥ,ᵒujaŕtasira,liŋnira//rwapihaṃsāŕ
wwabhāṣu,śarīrasmiṃśarīraṇiṃ,kayenaśāwahaśudiṃ,tasminsumuṇdhaluhr̥ĕtiṃ//sājñabhāṭāra,saŋtaṅyaknati
kipanambaḥrāṇākbhaṭāra,mwaŋkatatwansaŋhyaŋ,lyabiriŋrātkabeḥ,pnuḥriŋjagat·,mwaŋyyawakniṅkānmanātha,

[2 2A]
2
kahananbhaṭāra,ᵒapanmaṅkanapwakadibyanbhaṭāra,yatamataŋnyanpanambaḥṅhulun·hyaŋmami,karaṇaniŋṅhulun·sumĕ
mbaḥriŋpadukāhyaŋmami,ᵒikeṅawākniŋṅhulun·,ᵒenakāgran·bhaktiriŋbhāṭāra,mwaŋwuwusniṅhulunrahayu,lāwannena
kkāmbĕk·,rahaywānak:hyaŋmami//kinnuptāśarīrāsmin·,kinnūjagratijagrāti,kinnūgatwādaśadiśiṃ,kinnūjāŕ-
yyātijiŕyyati//sajñāhyaŋmami,ᵒaparāntekimaturūṅkeŋśarīra,ᵒaparantekimaṅgiwiḥ,mwaŋᵒaparantekimaha [ 3 ][2 2B]
2
s·ṅkeśarīra,lāwanparantekimasyukeṅawak·,maṅkanatakwansaŋkumārariŋbhaṭāra,dewaᵒuwāca,sumahuŕbhaṭā
ra,liŋnira//daśendriyanisuptani,bāyurāgniścajagra-ti,ᵒanondeśandiśihatwiṃ,pratiwimbajitiŕyyati//ᵒaika
muŋkumāra,ᵒanuŋsinaṅguḥmaturū,ᵒikaŋdaśendriya,ᵒikaŋhataṅhi,bhayulāwanteja,yasinaṅguḥpañcabāyuṅara
nya.lwiŕnya,prāṇa,ᵒapana,samana,ᵒudana,byana.ᵒikaŋsinaṅguḥtejapr̥öbhaṭā,subniŋśarīra,yatekāmaṅĕ

[3 3A]
3
nahariyawak·,ᵒikaŋmahās·‌riŋdaśadeśa,manaḥbra-ntāwaknya,pinakasayāniŋmaṅipi,ᵒikaŋmasyukiŋlmaḥlāwa-
n·‌wwayika,kadyaṅganiṅariṅĕtprawr̥ĕtinya//ᵒekabhāŕyyaḥtrayaḥputraḥ,dwehaladaśadenawaḥ,sūkṣmetremadawāśa
haṃ,yowetiśarawibrajet·//hanayānakbituṅga-l·,manaktayatlu,hanatagalarwaŋsiki,lāwan·‌l̥mbusapu
luḥ,ᵒuṅgwanyatṅaḥniŋsawaḥ,ᵒanpwamuwaḥrikānakbituṅgal·,manaktĕlu,mwaŋᵒikaŋgalarwa,lāwan·‌l̥mbusapuluḥ [ 4 ][3 3B]
3
.mwaŋᵒikaŋsawaḥkahananya,yatekatkaripadhabhaṭāra-śīwa,ᵒumaṅguḥsaŋpinakāśwaminiŋrātkabeḥ//bhāŕyyaḥbya
ktaḥgunaḥputraḥ,manabuddhiścadwehale,//nawāñci-ndriyanewaḥ,hr̥ĕdmulekṣeḥtramucchyate//ᵒikaŋpradāna,ya
sinaṅguḥhanakbituṅgal·,ᵒikaŋtriguna,yasinaṅguḥᵒanaktĕlu,ᵒapanmijilsakeŋpradhānaya,ᵒikaŋbuddhimanaḥ,yasi-
naṅguḥgalarwaŋsiki,kaŋsinaṅguḥl̥mbusapuluḥ,ᵒikādaśendriya,yasinaṅguḥsawaḥ,ᵒikaŋwitniṅhatti,mwaŋpusuḥpu

[4 4A]
4
suḥ,ᵒikatakabeḥ,yakawruhanadesaŋmahyunkalpasan·//mātapiḥpitārihatwiṃ,dweharowacabrāhmaṇa,śā
raṣṭranāgariṃtatwa,rudralokamawwapnuyāt·//bapantamwaŋᵒibunta,siratapatyananta,hanamaliŋrwa,lāwan·
brahmāṇarwa,patyantateka,tlas·‌pjaḥbapantamwaŋᵒi-bunta,mwaŋtikaŋmaliŋrwa,lāwantikaŋbrāhmāṇarwa,mwaŋkaddha
twan·‌lāwanwāŕṇnanmami,kapaṅguḥtaŋrudralokadenta,maṅkanaliŋbhaṭāra//mātariṃprakr̥ĕttiwidhyat·,purūṣā [ 5 ][4 4B]
4
pitariṃwiduḥ,dhāŕmmādhāŕmmaścanobhero,buddhimanaścabrahmāṇa//saŋprananasirasinaṅguḥᵒibu,saŋpuruṣasina
ṅguḥbapa,dhāŕmmadhāŕmmasinaṅguḥmaliŋrwa,ᵒikaŋbuddhimanaḥyasinaṅguḥbrahmāṇarwa//daśendriyiṃśāraṣtrībhe,ᵒāśarī
riṃnagārīthāttha,ᵒātmantwatuhāsāwwiṃ,rudralokamawāpnuyat·//yasinaṅguḥkatatwan·,ᵒikaŋdaśendriya,ya
sinaṅguḥwānwaᵒikeŋśarīra,ᵒikatakabeḥpatyananta,sāmpunpwakawaśakabeḥkatiṅgal·,matikaliṅani

[5 5A]
5
kā,kapaṅguḥtaŋrudraloka//ᵒakaśejayate-pūṣpiṃ,śaṇadhīkomipawakaḥ,nādhyiṃjolikapāwaka,
mr̥ĕdhupraṣṭanikūŕmmanirotryośajayaterawiḥ//ᵒanakambaṅiṅākāśa,lāwanayapuy·‌dumilaḥridal̥m·‌wai
,hānayapasmapĕsgigiŕnya,hanataᵒadītyariŋwṅi,ᵒikatakabeḥkawruhanadesaŋmahyunkal̥pasĕn·//kimmakaśa
ñcakiṃpuṣpiṃ,gaṇadhīkomipawakaḥ,tūŕmmapr̥ĕṣṭakathadewaḥ,saḥrātryiṃsārawiḥkaṭā//ᵒaparantekasina- [ 6 ][5 5B]
5
ṅguḥpasmapĕsgigiŕnya,ᵒāparantasinaṅguḥwṅiṅaranyawiḥ,ᵒaparansinaṅguḥᵒadhītyariŋwṅi//kiṃśarīriṃmanaḥpuṣpiṃ,ᵒom̐kāriṃ
pākawak·‌smr̥ĕtaḥ,daśendriyāntikūŕmmataḥ,sāŕwwanadhisaswaśrītaḥ//ᵒikaŋśarīra,yatākaśaṅaranya,saŋhyaŋmanaḥsi
rakambaŋ,saŋhyaŋᵒom̐kārasirapuy·‌ridal̥m·‌wway·,ᵒikaŋdaśendriyā,yekāpasmapĕsgigiŕnya,ᵒikaŋlwaḥ,ṅa,nya,nā-
dhiᵒotwatika//rātriścaprākr̥ĕtijñeyaḥ,rawigcapurūṣastawā,ᵒatmajñanantuthewāpwa,mucchyatenātrasaṅśayaḥ//

[6 6A]
6
saŋpraddhanasirawṅi,saŋpuruṣasiraᵒadhītyamturiŋwṅi,saŋhyaŋ-hatmasirasinaṅguḥjñanā,wruḥpwawaŋᵒirikakabeḥ,tatansande
yaknaya//skaṇdhoratrīścāwijñeyaḥ,cakṣyuścāwārawistathā,manojñānantuwijñeyaḥ,samudrāścewajānmani//
sinaṅguḥwṅiṅaranyawaneḥ,ᵒikaŋśarīrapañcamahabhū-ta,rawiṅaranya,ᵒikaŋdaśendriya,sinaṅguḥhajñanātma,si
rataluputiŋjānmasaŋsara//manobuddhiᵒaṅkāraḥ,bāyubiḥpañcabhisaha,praṇastrosāŕwwabhutani,śarī [ 7 ][6 6B]
6
riṃsūkṣmamucchyate//hānamanaḥ,buddhi,ᵒahaṅkāra,hanatapañcabāyuṅaranyawaneḥ,l̥wiŕnya,prāṇa,
ᵒapana,samana,ᵒudana,byana,limabhedanya.prāṇaṣṭosāŕwwabhutaniṃ.ᵒikatakabeḥwwalupiṇdhanya,pinaka
praṇaniŋbhutakabeḥ.śarīriṃsūkṣmamucchyate.yasinaṅguḥsūkṣmaśarīraᵒināranya//rathamiṃndriyaricyuktiṃ,purū-
ṣaścawāsarawiḥ,dhaŕmmadhāŕmmatataphala,pantaprakr̥ĕttirucyate//rathaṅaranya,ᵒikaŋdaśendriya,puruṣāsira

[7 7A]
7
sārathi,ᵒikaŋdhāŕmmadhāŕmmapinakatatthali,saŋpradhānatasirapinakahawak·//cakriyiṃwiṣṇuricyuktiṃ,wr̥ĕśabhowa
pitamaha,ᵒiśwariṃsāratijñeyaḥ,śīwasaŋsthorathāntare//saŋhyaŋwiṣṇupinakarātha,saŋhyaŋbrāhmapinakawr̥ĕṣa-
bhā,saŋhyaŋᵒiśwarasirapinakasarati,bhāṭāraśīwasiraᵒumuṅguḥritṅaḥniŋratha,sirasthitthipinakajīwaniŋ
rātkabeḥ//sāŕddhāṅgulitribhuwanāmaṇdhalamāghasāriṃ,tasmin·‌sthititribhuwanāmaṇdhalacuṭawimbā,tesu [ 8 ][7 7B]
7
trikoniṃparamiṃpra∅ŕwicāŕyyayuktiṃ,bhagnibhajesthānapadocāhanamadeśa//ᵒitṅaḥnikaŋtrībhuwanamāṇdhala,ha
nabrahmabhuwana,mwaŋwiṣṇubhuwana,lāwan·‌rudrabhuwanaṅaranya,pratyakṣacutawimba,kadipwaḥlwiŕnya,tṅaḥnikaŋcutawi
mba,hanatrikonaṅkana,kahananirabhaṭāraśīwa,lāwanikaŋpadmānumuṅgaḥripañjaṅiŋsumsumwaŋkaliḥ,sina
ṅguḥbrāhmabhuwana,mwaŋwiṣṇubhuwana,yatahumapiti-kaŋrudrābhuwana,sirataṅĕnaṅĕnĕntā,yanahyun·‌lpa

[8 8A]
8
sa,haywakolikāwiḥ,ᵒapansirasinābhāmadeśa,ᵒamuhārapriyati//hr̥ĕdecchawedyaḥnanudeṣṭayuktiṃ,ᵒa
ṅguṣṭamātriᵒadhīkārapradawiṃ,padmāntapuṣpāŕcchiᵒiśwareśāko,ṣadwadyaḥpūŕṇnahamantriṃśīwamadyāmgasyat·-
//hanayatinta,ṅa,ᵒamprusāṅguṣṭagĕŋnya,yatakawruhana,ᵒumuṅguḥdeśaniŋṅāti,prasidayasinaṅguḥkāṣṭeśwāŕyya
n·,ṅa,nya,ᵒitṅaḥniŋṅampru,ṅkanataᵒuṅgwanbhaṭāreśwara,siratapujanĕndenta,ᵒikālantāmūjāhantaṣadwāŕṇna,ᵒom̐sa [ 9 ][8 8B]
8
bataᵒaᵒi,nāhantaliŋṅanta,ᵒathawā,ᵒom̐namaśīwaya,-nāhantaṣadākṣara,ṅa,nya,lwiŕniŋṣadwāŕṇnaᵒika,siratapamu
jānta,wuhuspwakitamujā,ᵒumaṅĕnaṅĕn∅nbhaṭāraśīwa,ᵒabyapakeŋrāt·,ᵒalilaŋtāŕkneŋglĕŋ//tripadhiṃpoṇdharikā
śa,ᵒāŕddhāṅgulipramaṇakiṃ,sāŕwwanādhisamakr̥ĕttiṃ,raśmidopāwakorawim·,//hanatapadmāᵒumuṅguḥriŋhati,lawa
niŋpusĕŕ,mwaŋriŋṅhulu,tigakweḥnya,ᵒantyantariŋsūkṣmaya,ᵒi-ruhūŕwitnya,sumuṅsaŋᵒisoŕskāŕnya.sāŕwwanādimahāttiṃ//

[9 9A]
9
ᵒikaŋpadmayatapaṅaśrayaniŋnādhīkabeḥ,witnyakaliṅanya,tejanyasumnĕkaditejāniṅadhītya//kāmbalante-
cchahr̥ĕtmole,ṭiktiṃkr̥ĕṣṇiṃdruwiṃbhawet·,ᵒatikr̥ĕṣṇāntakr̥ĕṣṇāntiṃ,lonatiṃśiwalāyiṃ//ᵒanayakāmbālaṅara
nya,pusuḥpusuḥ,yatahumuṅguḥriŋwitniŋṅāti,hāna-tatr̥ĕṣṇāṅaranya,yatasinaṅguḥtikta,hānatayahatikr̥ĕ-
ṣṇā,ṅaranya,ᵒikatakabeḥpāralokaṅaranya,kahananbhaṭāraśīwa,siratakabhaktyanadesaŋyogiśwara// [ 10 ][9 9B]
9
śwaliṅgāmparaliṅgāmwa,sayenakāregatijā,li-yatesaŕwwabhutaniṃ,swaliṅgiṃliyatedwijaḥ//hanataya
swaliṅgāṅaranyā,mwaŋparaliṅgā,saŋkṣepanyā,rwaᵒikaŋliṅgā,ᵒikadumeḥwwaŋwruḥyamagawehawahyaliṅgā
,ᵒikaŋparāliṅgā,yekāśwaliṅgāṅaranyā,kaliṅaniŋsaŕwwabhuta,wuwusĕntatekaŋśwaliṅgānakusaŋkumā
rā//ᵒatmaniṃswayaṃmukyanaṃ,swaliṅgāmiwicodyāte,swaliṅgāpūŕwwamutyāte,swaliṅgāmprocchyātewu

[10 10A]
10
dhe//ᵒikādumeḥkitawruhariᵒatmāntawiḥ,ᵒanuŋ-pamāsaŕwwajñānayasinaṅguḥᵒatmāliṅgāṅaranyā,ridenya
ᵒikāriŋᵒatmāliṅgā,yatikābyāktakinawruhan·‌rumuhun·,kamnakitawruhariŋwahyaliṅgā,mwaŋhikaŋparaliṅgā,
simanayakĕnikaŋswaliṅgā,yatakawruhanakamuṅkumara//paraliṅgāsahaśranī,ᵒatmāliṅgānatatsamiṃ,ᵒataḥpa
ra∅tāranasti,ᵒatmāliṅgāwiśiṣyate//riŋwahyaliṅgā,lwiŕnyā,paŕyyāṅan·,prasadha,sewukweḥnyā,ᵒika [ 11 ][10 10B]
10
takabeḥpadayatakalawān·‌ᵒatmāliṅgā,tahāmpiḥ,tanpadhahikā,ᵒaṅhiŋᵒatmāliṅgāl̥wiḥsaṅkariŋliṅgā
kabeḥ//rātnaliṅgāsahaśranī,śīwaliṅgānatatsamaṃ,ᵒakṣiliṅgāsahaśranī,ᵒatmāliṅgānātatsamaṃ//
sewutakweḥhanikaŋrātnaliṅgā,padhāhatayalāwa-nkadibyan·‌śīwāliṅgātuṅgal·,ᵒakṣiliṅgāsewu,padha
hatayalāwankadibyan·‌ᵒatmāliṅgātuṅgāl·,nihanwaneḥ//tryākṣarañcapadoyuktaṃ,ᵒom̐kāraṃsamu

[11 11A]
11
dahr̥ĕttaṃ,liṅgodbhāwaṃmanaḥtistat·,śīwāliṅgāmayottamaṃ//sirasaŋhyaŋtryākṣara,mwaŋpādatlu,hanabrahmapā
da,mwaŋwiṣṇupadha,mwaŋrudrapadha,sirasinaṅguḥᵒom̐kāraṅa-ranira,hanatamanaḥmapagĕḥ,makaśra∅yabhāṭāraśīwā-
liṅgārūpa,yatekaśīwaliṅgāṅaranyā,tanpadhatika,nihanwaneḥkocapanyādesaŋwruḥ//ᵒapsudewodwijā-
tinaṃ,r̥ṣinandiwidewataḥ,śilākaṇṭañcalokanaṃ,muninamatmadewataḥ//liŋsaŋwatĕk·‌brāhmāṇa,riŋtiŕ [ 12 ][11 11B]
11
tthakādikaranbhaṭāra,liŋsaŋwatĕk·‌r̥ṣi,riŋhakāśakadikāranbhaṭāra,riŋlokapwaya,riŋwatu,riŋkāyu,lawanli-
ṅiŕpratima,kādikāranbhaṭāra,kunaŋrisaŋwatĕk·‌yogi,risaŋhyaŋᵒatmākādikārantabhaṭāra//puruṣyaprate
naṃtasyaṃ,sakalaṃsaṅimuttamaṃ,puruṣyasyantaripuyaṃ,saṅsarañcacaracaraṃ//hanasaŋkālajñaṇaṅaranya,wruḥnyari
kagiwaŋsaŋpuruṣayekahajñānaṅaranyā,nimitaniŋmanĕmwakĕn·,hanatahajñānahumadikārakĕnkasaṅsa-

[12 12A]
12
ran·‌saŋpuruṣā,ᵒanpawaliwaliriŋjanmālokā,māyakajanmāsaṅsaraṅaranyā,nimitaniŋmaṅguhakĕn·‌pūŕṇnaja-
nmāniṅhulun·,liŋbhaṭāra//parāliṅgāñcayobyā-ñca,ᵒatmāliṅgāsamohitā,ᵒaścayantiñcayemūŕkaḥ,
layaṃkiñcipradeśataḥ//hanawwaŋmaglĕmamūjāriŋwāhyaliṅgā,ndātan·‌wruḥyariŋhatmaliṅgā,ᵒikatawwaŋmaṅkana
yekāmūŕkkamamūjāṅaranyā,maphaladhipunkapaṅgiha-nyā,yadyāpinakdhikdhikatowi,maphalataya//yawet· [ 13 ][12 12B]
12
smarantimeśanti,ᵒatwaṃsmaratimemanaḥ,ᵒatyaṃsmarati-tejaśataṃ,parāntakāŕyyāmewacchā//hanawwaŋhumaṅĕna
kupisan·‌hānaṅönakupiŋśata,hanatahumaṅĕnaṅönakusatata,nityāsayatankahilaṅanyāŕtha,manaṅguḥpi
nakātutuŕnyā,ᵒutamakāŕyyanyāl̥wiḥya//yugānaṃswapnamityuktaṃ,yugantidākṣiṇāyañca,tūŕyyamewasusu
ptañca,ᵒutarejagramucyāte//hanatāswapnapādaṅaranyā,yasinaṅguḥyuganta,dākṣiṇayaṇaṅaranyā,ha

[13 13A]
13
natajagrapādaṅaranyā,yasinaṅguḥᵒuttarayaṇaṅara-nyā,hanatasusuptapādaṅaranyā,yasinaṅguḥtūŕyyāpādaṅa
ranyā//tripādaṃpoṇdharikañca,pānaṃswapneñcada-kṣiṇe,pādaṃjagranathaṃbhame,susuptaṃsthanamewacchā//hana-
tapādmātigakweḥnyā,lwākidhul·,ritṅaḥsthānanyā,swapnapādaᵒikaŋpadmākidul·,jagrapādapadmāwama,su-
suptapadhapadmāᵒitṅaḥsthananyā//jālāśrayāsamayuktaṃ,bhamasthetumabāndanaṃ//ᵒikaŋpadmārithĕṅaḥyatu [ 14 ][13 13B]
13
miṇdhihiruhur·,ᵒikaŋpadmāloŕkkidul·,yekaṅara-n·‌bhumihāŕddhaṇā,kaditalagamāsat·//ᵒuŕddhyāḥtri-
saḥpramāṇenawāwinduḥ,tryāṅguliḥyapramāṇanaṃ,sthanaṃpramāṇaᵒucchyāte//samaṅkanahiriṅanyāmiṇdhuhūŕnyā
tigaṅaṅguli,samaṅkanahiriṅanyātigaṅaṅguliᵒataya,piŋsoŕnyāntigaṅaṅgulitaya,nāhantalwiŕniŋpadmākośa
riśarīra//tripadaṃmaṇdhalaṃpāŕyyā,trikoniŋbhuwānatrayaṃ,śīwāściṃrāthatetatra,māmamayāwidherawiḥ//

[14 14A]
14
ᵒikaŋtripadhaṅaranyā,jagrapadha,susuptapada,swapnapadha,yamaṇdhalatigaṅaranyā,hanatatrikonaṅkāna,kunaŋ-
hitṅaḥnikaŋtrikona,hiṅkanatakahananbhaṭāraśīwā//padmānalahr̥ĕddhisthitaṃ,jāgraswapnatawewaccha,ᵒiśaraṃpā
dmānālāmbe,saŕwwadewaḥsaḥwitaḥ//ᵒikaŋpadmānālayaᵒumuṅgwiŋṅati,jāgrapadhayarowaŋnyāmuṅgwiŋṅati,hyaŋniŋ
padmānāla,saŋhyaŋᵒiśwara,ᵒikaŋdewatakabeḥhanaṅkāna//padmānā∅leñcahr̥ĕdayeḥ,susuptāsjāmucyate [ 15 ][14 14B]
14
,yatridewāsthitenityaṃ,tadwidinamupuṅgāwā//ᵒikaŋpadmāritṅaḥ,yasusuptapadmāṅaranyā,yatekakahanānbhaṭā
ranityākala,siratakawruhaknakamuṅkumara//ᵒagniwaŕṇnasāmaṃnamobhā,hradayerawisānabhaṃ,talukedadu
waŕṇnabhaṃ,naśaṃtasphaṭikāpradaṃ//lwiŕniŋtejānirāhaneŋpusĕŕ,kaditejāniṅāpuy·,lwiŕniŋtejāhaneŋpusĕr·,
kaditejāniṅapuy·,lwiŕniŋtejahaneŋhati,kaditejāniṅādityā,lwiŕniŋtejānirariŋlaklakan·,kadi

[15 15A]
15
tejāniŋwulan·,lwiŕniŋtejānirahanariŋṅiruŋ,kaditejāniŋmāṇik·‌sphatikā//wrumāddhyānāwabhiścaraṃ,la
lāṭeścasantanaṃ,paṇirūpyāntawijñeyāḥ,śīwomāddhyonārañcanaṃ//pantaraniṅalis·‌kadiprabhāniṅanilā,
ᵒikaŋrahikadilwiŕniŋmiñak·,riŋpāŕṇnikaditejā-niŋpirak·,ritṅaḥniŋṅhulu,tatanhanatejāniraṅkana,niŕwwaŕ
ṇna//ᵒakāśemaṇdhalaṃprapyā,br̥öhmadwāramadāhr̥ĕtaṃ,ᵒagnimālaśuddhāśñaśca,śūnyāsthamantaniwindu//dhataŋpwayari [ 16 ][15 15B]
15
deśamaṇdhala,wunwunan·,yabrahmādwara,ṅa,ᵒikatakabeḥgsĕŋdeniŋhapuy·‌riŋpusĕr·,huwuspwayagsĕŋsahananya,tka
tayaripādabhāṭāra,ᵒikatapadātananaᵒuttamaliŋbhaṭāra//jagaswapnañcadijñeyaḥ,susuptaṃpadamewacchā,kewa
lyaṃpramakewalyaṃ,saptakaśamimucchyā//hanajā-grapadāṅaranyā,hanasusuptapadaṅaranya,hanatūŕyyapaddhaṅa
ranyā,hanakewalyāpadaṅaranyā,hanaparamakewalyaṅaranyā,hanatūŕyyāntāpadaṅaranyā//ᵒikāta-

[16 16A]
16
kabeḥ,yasinaṅguḥsaptākaśa,ṅaranya,ᵒakāśapitu,maṅkanawuwus·‌bhaṭārarisaṅkumara//kr̥ĕttayugajāgraṃproktaṃ,teŕ-
ttahaṃswapnataṃwiduḥ,dwāparañcasusuptañca,kalitūŕyyamihucchyāte//ᵒikaŋjāgrapada,yakr̥ĕttaṅaranyā,ᵒikaŋswapnapa-
da,yatretaṅaranya,ᵒikaŋsusuptapadha,yadwaparaṅaranya,ᵒikaŋtūŕyyapadha,yakālisaṅhāraṅaranyā//nābhimule
bhāwetjagraṃ,swapnahr̥ĕdayamucyatte,hr̥ĕdayantisusuptañca,kālitūŕyyāmiᵒucyate//ᵒikaŋjagrapada,yakr̥ĕtta [ 17 ][16 16B]
16
ṅaranyā,ᵒikaŋswapnapada,yatretaṅaranyā,ᵒikaŋsusuptapada,yadwaparāṅarānyā,ᵒikaŋtūŕyyapada,yakālisaṅha
raṅaranyā//nābhimulebhāwetjagriṃ,swapnahr̥ĕdayamu-cchyate,hr̥ĕdayantisusuptañca,swagraṃtuŕyyāmihocchyate//riŋ
witniŋpusĕŕyasinaṅguḥjāgrapadha,riŋṅātiyasinaṅguḥswapnapadha,yryāghraniŋhr̥ĕdaya,yasinaṅguḥsusuptapadha,rituŋtuŋniŋgu
ruŋguruṅan·,yatūŕyyapadaṅaranyā,maṅkanaliŋbhaṭārā//lalaṭoścewatūŕyyantaṃ,kewalyaṃñcamaṇaṃsthitaṃ,śiwaṃ-

[17 17A]
17
paramaṃkewalyaṃ,sūkṣmantanaprakiŕttitaṃ//ᵒiŋrahimuṅguḥtūŕyyāntā,riŋpaṇimuṅguḥkewalya,riṅhulumuṅguḥparamake-
walya,nāhanikasaptasūkṣmapiṇdhaṅaranyawiḥ//pūŕwwahnejāgramicyuktaṃ,madhyāhneswapnamewaccha,ᵒaparahne-
susuptañca,rātryātūŕyyamihocchyate//ᵒikaŋjagrapada,yasakatambe,ᵒikaŋswapnapada,yatṅaḥṅwe,ᵒikaŋ
susuptāpadā,yasore,ᵒikaŋtuŕyyapadā,yawṅi//śuklawaŕṇnobhāwatjāgraṃ,swapnañcarawiśuddhinaṃ [ 18 ][17 17B]
17
,susuptaṃcandrasakalaṃ,tūŕyyāsphaṭikāsanibhaṃ//putiḥwaŕṇnaniŋjāgrapadā,kādiwaŕṇnaniŋṅādityā,ᵒikaŋswa
pnapaddhā,kadiwulanwaŕṇnanya,ᵒikaŋsusuptapada,kadisphaṭikā,waŕṇnanikaŋtūŕyyāpaddhā,kadiśaṅkamati//tūŕyyā
ntarūpaśaṅkaśaṃ,kewalyaṃkañcakocyate,rātmawatparakewalyaṃ,paraṃkewalyaṃśantikaṃ//waŕṇnaniŋtūŕyya-
nta,kadipirak·,waŕṇnaniŋkewalya,kadihmas·,waŕṇnaniŋparamakewalya,ᵒanaprabhaswarajuga,saŋkṣepanya,ᵒikaŋparama

[18 18A]
18
kewalya,katmukalpasan·//padaṃjāgrantubrāhmaśca,swapnawiṣṇwapadaṃtathā,susuptañcajadaṃrudraḥ,tūŕyyāpadaṃma
heśwaraṃ//hyaŋnikaŋjāgrapaddhā,saŋhyaŋbrahmā,hyaŋnikaŋswapnapadā,saŋhyaŋwiṣṇu,hyaŋnikaŋsusuptapada,saŋhyaŋrudra,hyaŋ
nikaŋtūŕyyapadā,saŋhyaŋmaheśwarā//tūŕyyāntāścamahādewiṃ,namaśiwapadaṃtatha,paramanañcakewalyaṃ,paraṃke
walyaṃśantikaṃ//hyaŋnikaŋtūŕyyanta,saŋhyaŋmahādewā,siratasināṅguḥpadaṅaranyā,hyaŋnikaŋkewalya,saŋhyaŋᵒi [ 19 ][18 18B]
18
śana,hyaŋnikaŋparamakewalya,bhāṭāraparamaśiwā,siratasinaṅguḥśantikāṅaranyā,sirasinaṅguḥkamo-
ktan·,maṅkanaliŋbhāṭāra,ᵒumaraḥmaraḥrisaṅkumarā//jāgrañcaswamedāyaśca,wajapyayajāswapnataṃ,poṇdhari
kāsusuptañca,rājāsūŕyyan∅ṃścatūŕyyāntaṃ//ᵒikaŋ-jāgrapada,yaswamedayajñā,ᵒikaŋswapnapadā,yajapā-
yajñā,ᵒikaŋsusuptapada,yapuṇdharikā,ᵒikaŋtūŕyyāpadhā,yarājasūŕyyā,ṅaranyā//jagrewaṃśantarityuktaṃ,di

[19 19A]
19
byārūpaṃcatūŕmukaḥ,bhasmabyāmajaṭādharaḥ,brahmācaricamaṇdhitaḥ//ᵒikaŋjāgrapaddha,pakuwan·‌watĕk:hyaŋbrāhmā,
ᵒibĕkanpwacatuŕmukasira,padhaputiḥdeniŋhawū,pahyasnirā,mwaŋjaṭadhara,padhabrahmācarisira,nityāśāmūjā
risaŋhyaŋbrahmā,sirā//swapnañcawatĕkwicyuktaṃ,dibyarūpācatūŕbhujaḥ,śaṅkācakraganaᵒastaḥ,nāge
ndrāwarāwahanaṃ//ᵒikaŋswapnapada,yamakapakuwwan·‌watĕk:hyaŋwiṣṇu,padasiranatuŕbhūjā,kapwasiramaṅgĕgĕśaṅkā [ 20 ][19 19B]
19
cakraganā,padhāmanuṅgaṅigarudha//susuptāñcawatĕktyuktaṃ,rūdrarupakāladarat·,trilocanaḥtriśūlastaḥ
,saŕwwac∅wr̥ĕṣabhawahanaḥ//yamakapakuwwan·‌śiṣyabhā-ṭararudra,sirapadhamaṅgĕgākala,kāpwasirātrilocana
,padhamamawātriśulā,padhamanuṅgaṅil̥mbu//tūŕyyaniwāśaniproktaḥ,nityatr̥ĕptyaniramanaḥniraharāścanirajaḥ
,bāyubhūtañcarāntaccha//ᵒikaŋtuŕyyapadha,yapakuwwan·,śiṣyabhaṭāraᵒiśwara,kapwasiratr̥ĕptipadhakalmaḥ,tanpa

[20 20A]
20
lwiŕsiratatanhanakahyunira,bāyupinakāswabhawā-nira,hanariŋsaŕwwabhūta//tūŕyyāntāśīwamicyuktaṃ,r̥ṣiyajña
necittakaḥ,yajñātwetātmanāñcewā,nawāntacāratesr̥ĕtaḥ//ᵒikaŋtūŕyyāntapadhā,yamakapakuwwankahananbha
ṭāraśīwa,siratakawruhanadesaŋwiku,siramaṅĕnaṅĕnājñānadebhaṭāra,lawānsaŋhyaŋᵒatmā,parananyamsat·
,rikalaniŋpralayā,tatānhanañjanmaliŋbhaṭāra,taŕddhādyākapūŕṇnabhāwān·//tiktamewāmahādewaḥ,ma [ 21 ][20 20B]
20
hājiwomaheśwaraḥ,yāddhanañcayemahadewā,ᵒupādeśanigādyate//saŋhyaŋmahādewasiratikta
ṅaranira,saŋhyaŋmaheśwarasirajiwwā,kadyaṅganiŋmayākatoniŋcramin·,maṅkanabhaṭāra,ᵒanpinakājiwa
niŋrātkabeḥ,hanakatoniŋśarīrā,ᵒikātakabeḥ,yaᵒupādeśaṅaranyā,liŋbhaṭārariŋsaŋkumara//
tiktakamiśwarajñeyaḥ,śīwonasamūdāhr̥ĕtaṃ,cayenadaŕśśaṇaṃtā∅smin·,tūŕyyantasyanidaŕṣaṇaṃ//saŋhyaŋ

[21 21A]
21
ᵒinajarakĕnbhaṭāra,ᵒitṅaḥniŋtiktā,kadyāṅganiŋma-yakatoniŋcr̥ĕmin·,maṅkanatasirakatoniŋcitta,saŋhyaŋᵒiśwa
rāsiratiktaṅaranya//kāmalaścaprāṇalaśca,tiktaṃ-miśwaramewāccā,śarīrayatanedibya,tatrasr̥öpyama
heśwaraḥ//ᵒikaŋparuparu,yakamala,yekāṅaran·‌prāṇala,ᵒikaŋtiktayataṅaranliṅgā,ᵒikaŋśarīrayata
ṅarankahyaṅan·,putusniŋsinaṅguḥdibyabhāṭāramaheśwara,sirapratiṣṭahiŋṅkāna,ᵒikaŋśarīrapradhānaḥ [ 22 ][21 21B]
21
maṅkanalawaŋsaṅha//ᵒaṅguṣṭamatrasr̥öya,sphaṭikā-naṃmaheśwaraṃ,śarīrayakanedibyā,tatracittemaheśwa
raṃ//kunaŋhikaŋtiktā,sāṅguṣṭaprammāṇanyā,prabhāwabhāṭāreśwarā,kadisphaṭikā,ᵒikaŋśarīrātūlyāka
hyaṅan·,maṅkanatabhāṭāreśwara,ᵒaṅĕnaṅĕnĕntakamuṅkumara//tawehantuwadanmandaḥ,tiktamewamawacaha
t·,saptadhipaprāmaṇañca,rājanāpatiwiŕyyāwā-n·//dwānikaŋmahāpuṅguŋ,mawadwanātinyā,kaŋhinuja

[22 22A]
22
rakĕntiktā,ᵒadeᵒikāsaṅguṣṭagĕŋnyā,ᵒikaŋtikta,ᵒanpadhāgĕŋnyalāwanumapitu,ᵒapan·‌yatikaŋsaptadwi-
pāṅaranyā,maṅkanatabhaṭāreśwara,siratamahāprabhāwajuga,tawaŕnyamapaga,nahanliŋnikaŋmapuṅguŋ,yasi-
naṅguḥsaŋpāṇdhitamadwān·//brahmāṇāhusthitowiṣṇu,dakṣiṇañcacatuŕmuka,maheśwaraḥsamūdbhāwaḥ,brā
hmāwiṣṇuścakowibho//saŋhyaŋwiṣṇusiramuṅgwiŋbāhukeri,saŋhyaŋbrāhmasiramuṅgwiŋbāhutṅĕn·,bhaṭāra- [ 23 ][22 22B]
22
maheśwarasiramuṅgwiŋpatṅaḥtṅahansaŋhyaŋbrāhmāwiṣṇu,saŋkṣepanyāwaktiga,saŋhyaŋbrāhmāwiṣṇumaheśwara,ᵒa
sakbhaṭārasirā//hr̥ĕdayesūkṣmabhuṭañca,jñanetiṣṭanaṃnityaśaḥ,sūkṣmatwañcawibhutwaccha,kathaṃjñeyaḥsito
smrati//risamaṅkananiŋsūkṣmaṅati,tathāpinyānmaṅkanakinawruhantayadeniŋjñāna,hamṅanyāwkasan·,ᵒumuṅguḥriŋ
jñānalāna,sayodyalāwanbhaṭāra,hanatasu-nyasakeŋśūnyā,ᵒanatamalitsakeŋmalit·,para-

[23 23A]
23
makewalya,niraśrayaṅaranyā,tankinahanandeniŋsukādukā,maṅkanaliŋbhaṭāra//hr̥ĕdāyaṃpadmākośaśca,mu
kṣaraṃtripadhaṃjñeyaḥ,saŕwwaśwayaṭānimahat·,sthanaṃsasyapratiṣṭāti//hanatapadmāriŋṅati,hanatapadmāriŋparu
paru,yatapadmākośaṅaranya,hanahr̥ĕdayatripadaṅaranyā,sumuṅsaŋyamālyawiḥ,ᵒikatakabeḥ,yatripadaṅa
ranyā,ᵒuṅgwaniŋrātkabeḥ//sūŕyyakoddhisahāśraṅgu,hr̥ĕdayaṃwimalaṃsuggaṃ,hr̥ĕdayaṃntaṃpadaṃśūnyaṃ,paraṃkewa [ 24 ][23 23B]
23
lyaṃmucchate//ᵒikaŋṅātimalilaŋhalit·,yapa-dhalawanhadityasewukoṭi,tejānyalilaŋparipūŕṇna
riṅayu,tumpukniṅatīyekapadaśūnyā,yasināṅguḥparamakewalya//hr̥ĕddhiṃdaraṇakr̥ĕtyañca,śiwaṃsukṣmaṃparaṃ-
padaṃ,yojñātwaswaśarirasmin·,mūcchyatenatrasaṅśa-yaḥ//ᵒikaŋṅāti,hanaśīwapadaṅaranya,ᵒikaŋᵒom̐kāra
yawarātmaśūnyā,sūkṣmawiḥ,ᵒikaŋwwaŋkumawruhi,ᵒikaŋśiwapadhasaṅkeŋśarīra,yekatatansandeyaknaya,

[24 24A]
24
liŋbhaṭāra//saṅsarasāgareghoraḥ,puruṣasyacanagawāt·,ᵒom̐kārogarudhojñatwa,yatanāyantitatya-
ddhaṃ//lwiŕniŋsaŋpuruṣā,sdhaṅirahaneŋtṅaḥniŋᵒapaḥ,kadiᵒulasirānkatatakut·,saŋhyaŋᵒom̐kāratasiraharangarudhā,
siratahamawasaŋpuruṣa,riŋśiwaṣada//ᵒom̐kāragnipradagdhāmo,manasaḥprawaṃyunyate,śarīraṃ,tasyawakdhagdha,ni
wijaṃjanmānaśanaṃ//nihandeyasaŋmahyun·‌lpasa,ᵒikaŋśarīrayatunu,wehyagsĕṅa,denirasaŋhyaŋᵒaum̐kāra, [ 25 ][24 24B]
24
siratamaṅaranapuy·//saŕwweṣaṃsākṣarānañca,ᵒom̐kārañcawiśiṣate,ᵒom̐kāraṃparamaṃsūkṣmaṃ,tatwaniŕbbhāṇa
mapnuyap·//kadiwyansaŋhyaŋᵒom̐kāra,siral̥wiḥsaṅkeŋ-māntrakabeḥ,sirasinaṅguḥparamasūkṣma,maṅkānaᵒikaŋka
mokṣankapaṅguḥdenira,saŋhyaŋᵒaum̐karasirapinaka-māŕggadesaŋyogiśwarā//nirākṣaraṃbhawetnityaṃ,nirāka
ñcaniskālaṃ,nirūpaṃsaŕwwabhaweṣu,mokṣametratprakiŕttitaḥ//tan·‌knariṅakṣara,ᵒuniweḥsaŕwwabhāwaka-

[25 25A]
25
beḥ,ᵒikāmaṅkanatasūkṣmaliŋbhaṭāra//ᵒatmācaiwāntarātmakaḥ,parāmatmatawewacca,tyāntatmañcawibhuḥśu
nyaṃ,śunyamantāpramaśīwaṃ//saŋhyaŋwiṣṇusiraᵒātma,saŋhyaŋbrahmāsiratmarātma,bhāṭārarudrasirāparāmatmā,bhaṭāraśī-
wāsiraᵒatyantātma//ᵒakāraṃjāgramatyuktaṃ,ᵒukaraswapnamewiccha,makārañcasusuptambho,ᵒaum̐kāraṃtūŕyyāme
wācca//ᵒikaŋᵒakāra,yajagrawijā,ᵒikaŋᵒukāra,yaswapnawija,ᵒikaŋᵒaum̐kāra,yatuŕyyāwija//∅∅ŋsthāne [ 26 ][25 25B]
25
nāthanicchatwaraṃ,ᵒom̐kārañcapawigrahā,nābhohr̥ĕdayakaṇṭaccha,mastakañcawinowinuḥ//hanatāsthanaphaṭ·
kweḥnyā,ᵒaum̐kārawakbhaṭara,ndyātadeśaniŋphaṭ·,lwiŕnyā,ᵒipusĕŕ,ᵒiṅati,ᵒiṅhulu,ᵒiṅgulu//manaḥkeśa
wawijñeyaḥ,buddhibrahmāprakiŕttitaḥ,ᵒahaṅkāratatharudraḥ,satwacchewāmaheśwaraḥ//bhāṭārawiṣṇusirahyaŋ
niŋmanaḥ,bhaṭārabrahmāsirahyaŋniŋbuddhi,bhaṭārarūdra-sirahyaŋniŋᵒaṅkara,bhaṭāramaᵒiśwarahyaŋniŋsatwa//sajñā

[26 26A]
26
nādikarajñeyaḥ,sahaśrabhawāmanāyaḥ,yojñātwatatwasahyaśca,sadyodr̥ĕṣṭamaheśwarā//sirabhaṭāra
mewĕḥkapaṅgihanyā,tankinawruhan·‌deniramāhapuṅguŋ,dumeḥnyāmaṅkanā,sakariŋkweḥniŋhajñaṇā,ᵒi-
katawwaŋwruḥriŋbhaṭarā,mwaŋhenaktadenyāwruḥ-riŋtatwabhaṭāra,yatekatansandeyakna,yakalpasan·
//saṅsarasāgareghoraḥ,ᵒaum̐kārañcanamucyate//yeta∅ŕkiŕṇnaṃparadharaṃ,nawāyaṃkiŕprayo- [ 27 ][26 26B]
26
janaṃ//makweḥsaŋhyaŋᵒinajarakĕn·,saŋhyaŋᵒom̐kāraṅaranira,siraparahuṅśabhānawanta,ᵒikaŋśagarakaharantasi
kta,saŋhyaŋᵒom̐kārapwasiraparahwantā,yatanyantĕntasakiŋpapāmagöŋ,tlaspwakitadhataŋripādabhaṭāra,lāwansa
yodyāpwakitta,hĕntyākĕnparawunta,ᵒapanhanadaprayojananta,ᵒanhuwus·‌lpasprayojananta,samaṅkananuṅgupa
knanyā//niŕguṇaṃsaŕwwabhuṭānaṃ,sūkṣmājñānabhawāsthitaḥ,hr̥ĕdayelakṣayetatra,mokṣametatprakiŕ

[27 27A]
27
titaḥ//nāhantāyogantariptahuripta,ᵒanapadasūkṣmaniŕguṇā,tankahananrajaḥtamaḥ,ᵒirikājñāna
pinakaswabhāwānyā,rihaneŋśarīrā,yatakatondentariṅāti,ᵒapan·‌yekāmūŕttibhaṭārasirā,yeka
sināṅguḥkamoktanliŋbhāṭāra//kāmakrodhañca-lobhañca,mohamatsaŕyyamewāccha,ᵒom̐ṅkaragnojñāna
tatwaṃ,niyogaḥṅūwacandramaḥ//ndyāŕthanya,kama,kahyun·,krodha,glĕŋ,moha,lobha,puṅguŋ,mātsāŕ [ 28 ][27 27B]
27
yya,kimburu,mahyuntumuṅgaṅaknasutariŋhanakbi,ᵒikātakabeḥpūjāknarisaŋhyaŋbrāhmāᵒikā,saŋhyaŋᵒom̐kāra
tasiramaṅaranapuy·,ᵒuwuspwagsĕŋᵒikakabeḥ,swaniśrayaśakita,tankatāmpĕlanmāla//kr̥ĕttopadeśamaṃ
cāŕyyā,ᵒekātaṃsunuputrakaḥ,yatarūpaṃtathalabdaṃ,mucyātesaŕwwaduḥkitam·//kunaŋrisaŋtlas·‌hamaṅguḥ-
hakĕnsaŋhyaŋᵒupādeśa,ᵒekakitānakusaṅkumara,putraputraṅkutakita,wacanatikiwuwuskurikitta,su

[28 28A]
28
nuyakar̥ṅĕknanta,kadilwinikaŋjñanānawiḥ,śaśilwiŕnikā,mahāphalāyapaṅguhantā,maṅkānatikaṇdhaṅaścaŕ
yyapwayata,maṅkotalwiŕniraluputsaṅkeŋpāpa//ᵒathāprayojanenityaṃ,gurusuśrayadesada,ᵒathāśā
stritathākuŕyyā,sāyuktaṃᵒupadeśanaṃ//kadibyan·‌ᵒikaŋsaŋhyaŋkr̥ĕtopadeśa,taŕppanisphala,maṅkanā
liŋsaŋguru,ᵒanmisanakĕnlawānbhaṭāraguru,nityāsāsiramakāgulagul·‌bhaṭāra//gatrawāsaŕwwaśāstra [ 29 ][28 28B]
28
naṃ,kr̥ĕttamokārametaccha,tatraśaroghnataṃguhyaṃ,yojñātwaśantimāpnuyap·//ᵒikātawidesaŋguru,saliŋ
saŋhyaŋśāstrataḥ,deyanirayanpaweḥkalpasan·,haywasimadwarakĕn·,maṅkānadeniranmaweḥᵒupādeśa,
haywasiramaṅicchawiḥ,ᵒapānsaŋhyaŋśāstrapaṅala-n·‌rasa,padhalawāntisira,paṅalapanmadhuṣathā,saŋhyaŋ-
ᵒom̐kārapwasiramāliŋ,ṅamutĕŕputusniŋdibya,gögĕnhidhĕpĕn·‌ᵒaṅĕnaṅĕnĕn·,paramāŕthanyā,ᵒanapwasira

[29 29A]
29
saŋwruḥsaŋpinakāswaminikaŋrāt·,lāwansaŋwruḥrisaŋpinakānimittaniṅaji,siratahumaṅguḥsaŋhyaŋkalpasan·
//byāktañcaprakr̥ĕttiwidhyāt·,ᵒabyaktaṃpuruṣaṃ-widuḥ,tayobyāktantathābyaktaṃ,prakr̥ĕtaṃpuruṣaṃwiduḥ//
ᵒikaŋprakr̥ĕtti,yasinaṅguḥᵒabyāktaṅaranyā,byaktatanhanatṅaḥnikaŋrwa,hanatasirasaŋpuruṣāṅaranira,jatinira
niŕwwikāraprakr̥ĕtiṅaranira,siratayuktikawruhanakamuṅkumara//tathastaṃwaŕttitoyanti,caṇdrakāṇṭasya [ 30 ][29 29B]
29
rāśmiwāt·,tathasteyamatetuŕyyaḥ,jāgraswapnasu-suptakaṃ//ᵒikaŋtūŕyyapadakunaŋ,yadumeḥyamolaḥᵒikaŋjā
graswapnasusupta,yamagantimolaḥ,ᵒinulahakĕnpwayadeniŋtūŕyyā,yatamataŋnyān·‌wnaŋmakolaḥgawenirā,ya
mataŋnyānkapaṅgihasthawr̥ĕttinya,kādyaṅganiŋtejākatūt·‌swawr̥ĕtiniŋwulan·//rudraloketathamātha,ᵒiśwara
watathamithaḥ,guruwapimahādewāḥ,ᵒitidewowiduḥwidaḥ//saŋhyaŋpuruṣāᵒibunta,saŋhyaŋᵒiśwarabapantā,

[30 30A]
30
saŋhyaŋmahādewasiragurukakinta,nāhan·‌lwiŕniŋde-watapinakājattinta,pinakākawitanta,liŋsaŋwruḥraṣaniŋ
tatwa//rātriścaprakr̥ĕttijñeyaḥ,rawiścapuruṣantatwaṃ,jyotiścawāmahādewaḥ,śūnyāntaparamāśīwā//ᵒi
kaŋprakr̥ĕttiyasināṅguḥwṅi,saŋpuruṣāsirasināṅguḥᵒa-dityā,saŋhyaŋmahādewāsirapinakatejā,bhāṭāra-
paramāśiwāsirāśunyā,siratayuktikawruhana,saṅkeŋśarīra//mahājñānamahāguhyaṃ,saŕwwabhāweṣuni [ 31 ][30 30B]
30
tyaśca,byaktabyaktaparityajet·,ᵒupādeśanigadyate//ᵒikaŋjñana,mahājñanaṅaranyā,putusniŋguhya,nitya
hananyariŋsaŕwwabhāwākabeḥ,ᵒikaŋbyaktā,mahābyaktā,yatekāhaŕyyakna,yataᵒupādeśaṅaranya//mahājñā
namahākathaṃ,kr̥ĕṣṇapuṣpadyateśiwaḥ,śiṣyānugrahābondhejaḥ,ᵒetatwamaṅalaṃdadwa//ᵒanuŋᵒumaṅĕnaṅĕnikaŋ-
jñānakabeḥ,kahananyābhaṭhāraśīwājugā,siratakahananirawiḥ,ᵒikātadonbhaṭāra,mataŋnyangaweyakĕ-

[31 31A]
31
ntekaŋkāŕmma,mwaŋṅamintonakĕnkuśala,rihyuniranhumanugrahānaᵒikāᵒirikitta//mahājñānamahātatwaṃ,sa
maptawihasaṅśayaḥ,ᵒatmaliṅgāśiwāsthitwaṃ,śūnyaśūnyantarāsthatha//ᵒikaŋsaŋhyaŋmahājñāna,mahātatwa,sira
wiśeṣaniŋtatwa,samaptātulus·‌tkariŋdinonya,haywatasaṅśayakitakamuṅkumara//ᵒatmaliṅgāśiwāsthitoḥ
,bhaṭāraśiwāsirahumuṅguḥriŋᵒatmāliṅgā.śū-nyaśūnyantarāsthatā.yasinaṅguḥwkasiŋśunyaṅaranya//jñā- [ 32 ][31 31B]
31
nasaŋkṣepataḥtatra,jñanāsandiścaᵒucyate,jñānametatmāhaguhyaṃ,yatnaṃgr̥ĕhitaḥputrakaḥ//ᵒikāsaŋhyaŋjña
na,yaguyapajaŕkurikitānakusaṅkumara,yatekākayatnaknanaku,yanmāhyuniŋpadawiśeṣā,nāhantayajñā
nasaŋsiptājñānasandiṅaranyāwaneḥ,yatakawruhaknanta,tandadikapūŕṇnabhāwān·,maṅkanaliŋbhāṭāra,mawaraḥ
waraḥrisaṅkumara,riŋᵒupādeśalāwantatwanisaŋwatĕk·‌r̥ṣi,saŋsiptakalpasan·,mantukbhaṭāramwaŋbhaṭāri

[32 32A]
32
//ᵒititatwasaŋhyaŋmahājñana,muliḥṅantāwiśeṣā//0//lontaŕpunikidruwen·‌himadhesuttāsakeŋ
tampwagankaraŋhasĕm·,sanekatdhun·.sanendhunaŋtal̥ŕhimadhesutasakiŋtampwagan·,kacamatankaliḥkabu
patenkaraŋhasĕm·.puputkasurātdhukrahina,bu,wa,waraᵒukiŕ.taŋ,piŋ,8,śaśiḥ,kasa,1,ᵒisakawaŕṣa,1907
.taṅgal·,26,juni,1985//0// [ 33 ]Kaca:Bali-lontar-tatwa-mahajnyana-350ppi.pdf/33