Gaguritan Bahligya

Saking Wikisource

Deskripsi[uah]

Basa Indonésia[uah]

Gaguritan Bahligya merupakan gaguritan yang menceritakan mengenai tata cara dalam melakukan upacara keagamaan (piodalan) menurut umat Hindu. Selain itu, gaguritan ini juga menceritakan mengenai upacara yang dilakukan di tempat suci khususnya tempat suci di rumah (sanggah).

Naskah[uah]

Gaguritan Bahligya
164Gaguritan Bahligya

[ 1 ][PERPUSTAKAAN
KTR. DOKBUD BALI
PROP. BALI
G/II/10/DOKBUD
Judul : GAGURITAN BAHLIGYA
Panj. 45 cm. Jl. 32 lb.
Asal : Sibetan, Karangasem.] [ 2 ][1 1B]
1
||0||ᵒawighnāmastu||0||paṅlipūŕwwaniŋgĕndiŋ,ṅuṅguhaŋhindikbaḥligyā,dukṣidanemapawaṅun·,ṅatūraŋkeŕttisamatr̥ĕ,riŋbhaṭāramwaŋbhaṭāri,riŋhyaŋkawitansinuhu
n·,majalaran·,sakiŋprakr̥ĕttiniŋjanmā||muṅguḥriŋtatwanpisaddhi,pūŕwwāgammañaritayaŋ,kadhaŕmmandewektumuwuḥ,mañjanmākamr̥ĕcchapaddhā,kadhaŕmmandewekepindriḥ,pakr̥ĕtti
magawehayu,kahucapaŋ,riŋtatwātutuŕhagammā||hagammāhiduriŋbali,gamātrikayākinucap·,kaṅgedasaŕbuddhihayu,śatābuddhāṅlakṣabayaŋ,ṅamaŕggiyaŋdhaŕmmākr̥ĕtti,-
makapanawuranriŋbhuḥ,panawuran·,riŋhidāsaŋhyāŋkawitan·||deniŋhidāmaṅawitin·,daŕmmakāṅaŕddhisantanā,krabaniŋraggātumuwuḥ,mañjanmadadimanūṣā,haywātanama
[2 2A]
ṅuṅunkr̥ĕtti,ṅastitiriŋhyaŋmahulun·,makāsdhanā,paṅabaktineriŋjagat·||makāliṅgāsaŋhyaŋwiddhi,kṣamaknāhiṅwaŋmuddha,paṅkaḥmanirusaŋmawruḥ,mapiwrajñāmaṅuṅguhaŋ,ṅaṅgepaṅkipūriŋgĕ
ndiŋ,makapakeliŋkawuṅkuŕ,riŋsantanā,tiṅkaḥmaḥligyākawitan·||pariwkasriŋhyaŋwiddhi,bhaṭārābhaṭārīsamyan·,saŋhyaŋjagatnathāmuṅguḥ,bhaṭārāliṅganiŋjagat·,hiṅwaŋmiṅtanugrahādi,
panugrahāhyaŋsinuhun·,tankaknan·,malāwigrahābhaṭārā||paṅupādrawāhyaŋwiddhi,hiṅwaŋhamintāsanmata,siddhaniŋsidārahayu,sakiŋpanugr̥ĕbhaṭārā,nugrahāsidaniŋkapti,masti
timaṅawekiduŋ,neṅuṅguhaŋ,sdhukemakaŕyyāligyā||risdhĕk:hiśakāngu,siyābaṅsitsaṅaŋdaśā,hakutuspataṅgunipun·,raḥkutustĕṅgĕkpiŋpaṅgā,hirikāyuṣaniŋbhumi,si [ 3 ][2 2B]
2
saniŋkaŕyyālumaku,mañidayaŋ,ṅatūraŋkaŕyyābaḥligyāṅariŋgryākawanṅr̥ĕmbatin·,ṅawaṅunaŋyajñāpitr̥ĕ,kaŕyyābaḥligyahumuṅguḥ,muṅguḥmariŋrwanwandirā,miwaḥriŋdhaŕmmāhosaddhi,pa
sthanañamariŋbukuŕ,miwaḥpadmā,pasthananbhaṭārāliṅgā||puṣpatansaŋṅwaṅunkr̥ĕtti,bhaṭāranabheṅwaṅunaŋ,nuhuŕbhaṭārākahuṅguḥ,muṅguḥmariŋpuṣpāliṅgā,mituduḥpiṣyanemaṅkin·,ma
ṅdenesiddhālumaku,kadurusan·,kaŕyyanesiddhikar̥mbat·||praṇdhapasuŕwan·kwarahun·,kapnikayaŋdesaŋguŕwā,nabdabaŋsasuguḥ,maṅrañcanadagiŋyajña,praṇdhahistrihokama
liḥ,ṅamĕldagiŋsalwiripun·,kapnikayaŋ,rakanhidāmituduhaŋ||puṣpatanhadanewyākti,bhaṭāranabhemaparab·,madhyasidmĕnkawuwus·,praṇdhahistrihanomihwaḥ,maṅe
[3 3A]
liṅaŕsajisajī,salwiŕbabantĕnekatūŕ,riŋbhaṭārā,riŋsoŕmiwaḥriŋpañucyan·||hidāmuṅguḥtukaŋsaji,tkanhidāṅgenpataṅan·,praṇdhahistrikaraŋmuṅguḥ,maṅiriṅeliṅaŕsajjā,
parāwalakanemaliḥ,parāhaŕyyasudr̥ĕnuhun·,maṅiriṅaŋ,maṅrombopadaṇdhatukaŋ||dinākaŕyyāhuṅguḥmaṅkin·,saptāwarādinācommā,kliwonpañcawarānipun·,
warāhuyeriŋhakundhā,titipaṅloŕtrayodaśi,bhadhrawadeśaśihipun·,rin·graḥhaṣṭā,tĕṅgĕkpiŋsaṅhānĕmuwaŋ||ᵒiśakāyuśaniŋbhumi,siyuhuluṅatuskocap·,saṅaŋdaśāta
ṅgunipun·,hakutusriŋpahekanan·,dewasankaŕyyāpaṅutpti,beñjaŋpamakaskawuwus·,maliḥpowan·,kaŕyyāpabĕṅaŋkasambat·||beñjaŋpaṅañutanmaliḥ,madhyaratryā [ 4 ][3 3B]
3
hatataṅyā,paṅliwĕtanekahatūŕ,riŋhidāhyaŋdewapitrā,sajimulyānekapuji,mapralimādukpuniku,habaŋwetan·,ginĕsĕŋpusṣpanesamyan·||haṅhiŋkahampurā
hugi,yanhanāsudyāṅwacenā,hampurāpisanriŋkahyun·,hiṅwaŋṅamintāsanmatā,riṅaparāpamyaŕṣāsami,sampuntanr̥ĕṅāriŋkahyun·,mapiprajñā,manirusaŋwruḥriŋkawyā||
kewantĕnpaṅeṣṭinkapti,samaṅdetontĕn·,ṅgenwr̥ĕtā,manuturaŋsanedaṅu,sdukenaṅunaŋyajñā,maḥligyābhaṭārasami,sanedadospacaŋtuhuŕ,pakaŕyyanaŋ,maprali
ñgapuṣpāliṅgā||paṅucapkaŕyyānĕmhari,diwaṣādināpamlaspas·,riŋpiyajñanmasasapuḥ,dhūmisuddhādūŕmmaṅgalā,mrayaśdhitāpaśupati,sahupākaranemanūt·,tūŕ
[4 4A]
kapujā,desaŋpaṇdhyāpasuŕwan·||sahāṅatūraŋpajati,riŋpurādeṣāsinamyan·,riŋpamrajansamimiyut·,ṅatūraŋjihuniṅhā,mariwkasaŋpakeŕtti,katūŕriŋhidālaluhuŕ,
ᵒakṣamayaŋ,samaṅdāsiddhākrahaywan·||walininsatwanemaṅkin·,sakiŋwahumaṅr̥ĕruwak·,riŋkaraŋyañjāpuniku,hiwaṣāhañukatkaraŋ,miwaḥdināmañaronin·,ṅr̥ĕṣighañama
pilayu,dūŕmmaṅgalā,ṅawitaŋmaṅasaḥ||dināśdharājatī,kliwonmuṅgwiŋpañcawarā,kruwlutmuṅguhukunipun·,titipaṅloŋñapiŋsaṅhā,śaśiḥknĕmanĕmonin·,raḥña
mesaptādukiku,tĕṅgĕkṣaṅhā,ᵒiśakasyabaṅsitlintaŋ||saṅaŋdaṣāpitukarī,dukṅawitaŋmaṅr̥ĕruwak·,miwaḥmasaŋsukatdumun·,ṅĕkĕrinkaraŋpiyajñān·,ṅukuŕkaraŋkajākaṅi [ 5 ][4 4B]
4
n·,kaleŕklod·hukuŕdumun·,molas·dpā,naṅgupaṅuriptanlempas·||kaṅinkawuheṅur̥din·,patbĕlasdĕpāwilaṅan·,mawĕwĕḥhuripñasampun·,maṅgesukatkaraŋyajñā
,sdhukenaṅunaŋkr̥ĕtti,riŋkaraŋkoŕmmākawuwus·,gnaḥyajñā,sikaleŕgriyanegnaḥ||satosriŋkaraṅiŋsuci,riŋdaṅinkaraŋpiyajñān·,raratāgnaḥwawaruŋ,lalimāwaruŋpañucyan·,
tatigāgnahiŋsaji,gnaḥktuṅan·landapūŕ,dadosamyan·,lalimāwaruŋpañucyan·||diwaṣādināṅawitin·,naṅunaŋwaruŋpañucyan·,dinābuddhapahiŋnuju,taṅgalpiṅkaliḥ
sdhĕkan·,hukuwayaŋmaṅrawuhin·,śaśiḥkasaṅhādukiku,maṅawitaŋ,naṅunwawaruŋpañubhyan·||sakiŋpunikāṅawitin·,nambutaŋpawaṅunkaŕyyā,maśugr̥ĕdĕgansamirawuḥ,ma
[5 5A]
tuluŋṅayaḥkagriyā,doniŋsampunaṅawitin·,ṅaŕyyaninhalatyajñaku,sanelanaŋ,kagriyāñadyamaṅayaḥ||riŋpayajñyanmaṅawitin·,dinānaṅunaŋpaṅguṅan·,saṅgaŕtawwaŋmwaŋ
wawaruŋ,rikalādināwraspatyā,ponpañcawaranñamaliḥ,hukulandĕp·dukpuniku,maṅawitaŋ,pawaṅunwaruŋriŋpyajñan·||śaśiḥkadaśāṅawitin·,makaŕyyāwaruŋpaṅguṅan·,ki
rendeŋkahicchansikut·,pawaṅunriŋkaraŋyajñā,wawaruŋhmasiyāsami,riŋjabārawuḥriŋpaṅguŋ,riŋbañciṅaḥ,tatigāwaruŋgamlan·||sakiŋṅucapituŋśaśiḥ,ṅawitaŋmamasaḥhasaḥ,maṅra
risnaṅunwawaruŋ,sukatpaṅguṅanhuṅguhaŋ,saṅhāwlasmetĕŕpañjaṅin·,pituŋmetĕŕkaṅinkawuḥ,matumpaŋrwā,hambenpaṅguŋgnaḥpadmā||padmāṅlayaŋkaŕrwāṅaŕddhi,bukuŕtigāwlassa [ 6 ][5 5B]
5
myan·,paliḥtumpaŋmanūtluṅguḥ,pahuṅgwandaŕmmansaŋpitr̥ĕ,manūtaŋdhaŕmmāprakr̥ĕtti,maṅdāsampunsalaḥdunuŋ,ṅuṅsīdhaŕmmā,posaddhimakālarapan·||manūtaŋriŋdhaŕmmākr̥ĕtti,ṅesa
dinipuṣpāliṅgā,maṅaṅgetantubwanāguŋ,riŋbwanālitkatuṅgalaŋ,kahaṅgegambaŕprakr̥ĕtta,punikākahaṅgetantu,makādalan·,panawuranpulākr̥ĕtyā||daṅguloŕpadmākakaliḥ
,hulontigākaŋsanuṅgal·,bhaṭāraliṅgāhumuṅguḥ,tuŋtuŋhulonpadmāmkaŕ,naddhāwiṇdhucandr̥önuṅgil·,makuruŋriŋjroniŋwiṇdha,kaṅgesipat·,paliṅgyanbhaṭārāliṅgā||ruñjuŋ
masmaṅgecaciri,riŋpukuḥpadnābhadhawaŋ,kakitiŕmasmaṅgetantu,tiṅkaḥṅuttamayaŋkr̥ĕttya,tumpaŋtrikayanwāsuddhi,waŕṇnāhiliriŋpaṅwabhuḥ,samisuddhā,jalarankaniśreyaśan·||
[6 6A]
padmātumpaŋsolasiki,praliṅganiŋpuṣpaliṅgā,paṇdhitanewahukuṅguḥ,mahuṅgahaŋpuṣpāliṅgā,dĕmbekabaḥligyāmaṅkin·,mānūtiŋdhaŕmmasaŋwiku,hupādeṣā,da
digurulokariŋrāt·||pawlashulonejatī,tuñjuŋmasmaṅgejalaran·,bhadhawaŋmaṅgawetantu,pasthananiŋgurulokā,dhaŕmmākr̥ĕttineriŋbhumi,malokāśrayakawuwus·,
ṅgeṅjālaran·,masaṅaŋdhaŕmmāriŋjagat·||sapunikaparahindik·,tiṅkaḥpamaŕgginer̥mbat·,hantuk:hidāsaŋmapwaṅun·,mapnawuranriŋkawitan·,nurutaŋriŋkojaŕhaji,haṅgepanu
ntunsasuluḥ,kaṅgegambaŕ,jalaraniŋdhaŕmmākr̥ĕttya||śarirakr̥ĕtkawaṣṭanin·,muṅguḥmariŋpūŕwwāgammā,tiṅkahiṅakr̥ĕtihayu,pañcayajñānewaṅunaŋ,ṅgeñjalarandhaŕmmakr̥ĕtti,kr̥ĕ [ 7 ][6 6B]
6
tiniŋjanmātumuwuḥ,mariŋsarāt·,sarataŋpisanmayajñā||yajñanehaṅgenpamaŕggi,mapnawuranriŋbhuwanā,pañcayajñāmakaruruŋ,dewayajñābhuṭāyajñā,pitr̥ĕyajñār̥ṣimaliḥ
,manūṣāyajñākawuwus·,makadasaŕ,mamaŕggiyaŋdhaŕmmākriyā||dhaŕmmākr̥ĕtikawaṣṭanin·,daditanhuniŋpañjanman·,dadimaŕggāhalāhayu,subhakaŕmmanetmokaŋ,tamayaŋriŋja
nāmaṅkin·,santananepacaŋnĕmu,jlemlaḥ,pakeŕttinemariṅkunā||punikāṅlarapaŋmaṅkin·,hawanemaṅārataŋ,mapawaṅunkaŕyyāhiku,deniŋmuṅguḥmapnawuran·,hu
tiṅiŋbuddhiprakr̥ĕtti,riŋbwanālit·riŋbwanāguŋ,riŋkawitan·,tuṅgalpanaṅkaniŋyajñā||saneṅiriŋcratāmaṅkin·,katulusanmaṅuṅgahaŋ,muṅgaḥmariŋskaḥkuruŋ,puṣpāliṅgā
[7 7A]
mwaŋposadyā,parāhaŕyyāptaŋdiri,sudr̥ĕyoninelumaku,nimprakarā,sanesiddhāṅiriŋyajñā||trandanewuwusmaṅkin·,parāhaŕyyāmapĕseṅan·,gustīmadhemĕnriŋṅayun·
,maṅuṅgahaŋwantaḥroras·,lalaṅitdaneneṅiriŋ,mariŋbukūŕtumpaŋpitu,manūtdhaŕmmā,hosaddhipraliṅgānammā||kadhaŕmmaniŋhaŕyyakr̥ĕtti,pragoṣṭikasumbuŋkĕtaḥ,pasajñānda
nekawuwus·,kadhaŕmmansaptāprakr̥ĕtyā,punikākatirumaṅkan·,maṅgejalaranpawaṅun·,maṅgegambaŕ,masaṅaŋdhaŕmmāprakr̥ĕtyā||hurunandanenewyakti,sakiŋhaŕyyābrahmāwa
ñśa,higustihaguŋkawuwus·,ṅuraḥsidmĕn·nhruwenaŋ,mpusiddhimantrālalaṅit·,manurunaŋtulushayu,kasantanā,rawuhiŋhigustiṅuraḥ||haŕyyādawuḥtigaŋdiri,dane [ 8 ][7 7B]
7
ṅiriŋmaṅuṅgahaŋ,mariŋhosaddhikawaṅun·,sajñāndanenehuṅguhaŋ,gustiñomanhanomṅiriŋ,sawlasdiriṅawaṅun·,maṅuṅgahaŋ,puṣpāmariŋrwanwandirā||gustigdesibtanmaliḥ,sane
sidāmaṅuṅgahaŋ,sapuluḥdaneṅawaṅun·,maṅuṅgahaŋmayajñahaŋ,miwaḥsakiŋjromaṅgis·,maṅuṅgahaŋrwaŋpuluḥ,yanhurunan·,sakiŋhaŕyyāwiṣbuwañśa||higustidawuḥnr̥ĕwenin·
,wijiliŋgaŕñbhasibtan·,punikānesidāṅwaṅun·,maṅiriṅaŋpuśpāliṅgā,muṅgaḥriŋbukūŕkatribī,riŋtumpaŋsaptāhumuṅguḥ,dadospatpat·,bukūrematumpaŋsaptā||sakiŋjro
jakṣikakaliḥ,makaŕyyābukuŕpasthanan·,saplok:huṅgwanriŋpaṅguŋ,sudr̥ĕyoninehuwapaŋ,sar̥ŋnĕmnĕmsiddhāṅiriŋ,wiṣbuwaṅśanelumaku,sar̥ŋpatpat·,saneṅiriŋmayajñahaŋ||ga
[8 8A]
jaḥparātigaŋdiri,hurudandaneṅiriṅaŋ,kitbĕsaneṅawaṅun·,kaliḥdaṣāmaṅuṅgahaŋ,mariŋrwanwarāṅiriŋ,mkĕlkaṅinankawuwus·,maṅurunaŋ,riŋdĕlodsetr̥ĕpomahan·||kicmĕ
sadāmaṅiriŋ,patsasuŕnemaṅuṅgahaŋ,mahumaḥriŋloriŋtakṣu,batūŕgoriṇdhāṅurunaŋ,haŕyyāgajaḥparānwenin·,miwaḥkikrugkawuwus·,sakiŋpaṅsĕg·,sanesiddhāmaṅiriṅaŋ||
slahedirimaṅaŕyyānin·,maṅuṅgahaŋriŋposadyā,kigewaŕmaṅkewinuwus·,sakiŋriŋbatūŕpomahan·,wiṣbuwaṅśāmanr̥ĕwenin·,hurunaniŋkubontubuḥ,maṅiriṅaŋ,saṅhalikuŕmaṅu
ṅgahaŋ||brahmāwaṅśāsar̥ŋkaliḥ,jropasĕkmaṅiriṅaŋ,sakiŋwatĕsmapawaṅun·,tigaŋdirimaṅuṅgahaŋ,kipasĕkdukuḥmaṅiriŋ,sar̥ŋbadhuŋlumaku,maṅiriṅaŋ,pitulikūŕriŋposadyā [ 9 ][8 8B]
8
||bukuresamaptāsami,sanenĕmnĕm·tumpaŋlimā,dhaŕmmaniŋguruwinuwus·,pamagĕḥjagatkahucap·,guruᵒiśwarākahiriŋ,pañcaśilāmaṅgetantu,magĕhaŋrāt·,dhaŕmmaniŋhakr̥ĕtti
yajñā||riŋgryāhuṅguhaŋmaṅkin·,makaŕyyābukūŕkatrinya,padmāyaŋrwākawaṅun·,bukūremaṅkinsatyayaŋ,matumpaŋtigāhasiki,matumpaŋsolashawukud·,tumpaŋlimā,pa
huṅgwananpitr̥ĕṣaṅgyā||riṅar̥ppaṅguŋhaliṅgiḥ,bukūŕsaṅgeneṅar̥paŋ,sopacarāsamipatuḥ,dampāhaṅsāsamiṅaŕyyā,sabukūŕsamimasiki,sahāgañjaranyapatuḥ,riŋpastha
nān·,samiṅawwāsopacarā||maliṅgāriŋpadmātribī,hulonñanemapapindān·,nāddhāwiṇdhucandrāmluk·,mahuṅguḥriŋjroniŋpadmā,punikākahaṅgecirī,bhaṭārāliṅgā
[9 9A]
mahuṅguḥ,tigāwlas·,bhaṭārāliṅgāsthanayaŋ||mahuṅguḥriŋpadmāsiki,riŋpadmāmahulonsālas·,hakutusbhaṭārāmuṅguḥ,sanenĕmbekabaḥligyā,tuñjuŋmasmiwaḥkakitiŕ,
mahuṅgetanturiŋluwuŕ,mabhadhawaŋ,tantuneriŋpukuḥpadmā||riŋbukuŕtumpaŋkatribi,liṅgaḥwalanāmaṅliṅgā,patlikuŕsanekahuṅguḥ,masthanāriŋtumpaŋtigā,niśreyaśanehināpti,
masaṅaŋkr̥ĕttitinawuŕ,riŋkawitan·,ṅiriŋdhaŕmmākapaṇdhitan·||walakanebahuṅawit·,mahuṅgahaŋriŋposadyā,rwāwlashidāhumuṅguḥ,riŋbukūŕmatumpaŋsolas·,kadhaŕmmāniŋdhaŕmmākr̥ĕ
tti,mahuṣādeśawinuwus·,nesawlas·,kadhaŕmmanbrahmāñawalā||maṅkanāmuṅguḥriŋṅaji,tatiṅkahanṅawesthanā,gambaŕsthanākr̥ĕttihayu,haywalempasriŋkadhaŕmman·,tanpjapalātiŋ [ 10 ][9 9B]
9
kaŋkr̥ĕtti,tansiddhāmanmuhayu,salaḥparā,tatiṅkahaneñalanaŋ||yajñanetatanpahindik·,tatujonesalaḥparā,makraṅātansidānulus·,jalarankeŕttiner̥mba
t·,pdhasaŋmaluṅwaswasin·,samaṅdātansalaḥdunuŋ,tiṅkaḥyajñā,tanmanūtkadhaŕmmandawak·||kahucaptansiddhājatī,tananāphalaniŋyajñā,phalārahayunemunduŕ,phalāhalane
ṅar̥paŋ,maṅkanākajariŋṅaji,mataṅyanprayatnātuhu,maritatas·,tiṅkaḥragānaṅunkrattyā||kumirimdyuskumaligi,kalawanbubuŕsasuŕwā,riŋsaŋhyaŋpitarākatuŕ,mawĕwĕḥ
hiwakiwakan·,nasiliwĕtebinagi,sanekatūŕriŋlaluhuŕ,kutamayaŋ,makapanawurandawak·||sekatpitupiguŋsami,maṅadĕgaŋpusṣpāliṅgā,druwesakiŋgriyāhi
[10 10A]
ku,rawiŋsaṅgesadampatyā,punikābacakansami,sanesiddhāriŋpawaṅun·,mayajñayaŋ,sdhukeriŋgriyakatān·||piguŋpaṅiriṅesami,maṅuṅgahaŋriŋposadyā,haŕyyaseka
ttigāmuṅguḥ,sadr̥ĕyoninemaṅgahaŋ,satusaṅaŋdaśākaliḥ,rawiŋhaŕyyāwusmapiguŋ,dadosamyan·.satusaṅaŋdaśādadwā||dadosdaśāpohossami,paṅiriṅemaṅrañcanā
,ṅawesthanābukuŕpuput·,sopacarāpadhaṅaŕyyāninsamimasiki,kewantĕnsajinekatūŕ,riŋñucyan·,sakiŋriŋgriyāmuputaŋ||tdhunñucihuṅguḥmaṅkin·,sakiŋpaṅuca
ṣ·rwāhulan·,naṅguptaŋdinānambut·,panĕgtĕganriŋpañucyan·,sahāṅuṅgahaŋsundarī,nambutbratākr̥ĕtihayu,riŋpañucyan·,ṅawitaŋmakaŕyyāsajyā||ṅrañjiṅaŋdagiŋkasuci,ma [ 11 ][10 10B]
10
nĕgtĕgaŋśrisadanā,dinānhipunmaṅkinhuṅguḥ,riŋsaptāwarāwraspatya,pandhawaranehumanis·,duṅgulanriŋhukunhipun·,tititaṅgal·,piŋtigāwlasnĕmuwaŋ||śaśiḥñanśesaddhā
jatī,śritumpukdukpunikā,ṅawitinmaṅkinmanambat·,ṅaŕyyāninsahupācarā,salwiŕsasaṅanansuci,sadagiŋsajinekatūŕ,kapayajñan·,nemuṅguḥkasaṅgaŕtawwaŋ||sahīramyā
saŋmaṅiriŋ,sadināpar̥kkagriyā,maṅayaḥkasucisampun·,sahāsadināmapniṅan·,ṅĕniṅaŋkahyunṅaṣṭiti,maṅastitiyaŋlaluwuŕ,maṅdāsiddhā,mamaṅgiḥluṅguḥhuttamā||sahā
ṅatūraŋsujati,kapurāmiwaḥkamrajan·,ñatiyaŋṅawitmanambut·,bratāñuciyaŋtrikayā,mamūŕṇnāsadrapumaṅkin·,tatṅĕŕjagat·wuskatūŕ,makāsundaŕ,sindarīsampunmuṅgahaŋ
[11 11A]
||śwaran·ktuṅanetarik·,smĕŋmaśwarāmaṅoṅghaŋ,cacirenowunikākatūŕ,taluktakmantigaŋhawak·,pagĕḥnatak·nunasbukti,punikāmaṅgesasuluḥ,tatiṅkahan·,hanak·
ṅrañjiŋkapañucyan·||kalādinābuddhamanis·,hukunñanemadhaṅsiyā,taṅgalñapiŋtigānuju,haṅgedināpaminĕhan·,maminĕḥl̥mbumaŕgginin·,maṣṭināriṣyādumun·,mwaŋ
piyĕhan·,susunepadhapaṣṭikā||saŋmakaŕyyāsar̥ṣami,masisigmambaḥmapniṅan·,smĕŋkasucihumasuk·,pacaŋṅayaḥpaminĕhan·,pacaŋjajatoniŋsaji,ṅaŕyyaninmiñakpahayu
,sahātūran·,pajatikaŕyyāminĕhaŋ||danāpunyāmanulurin·,sahāsajinekapurā,kamrajansampuñcumukuḥ,punyāriŋsuliṅgiḥdataŋ,rawuḥhidāmidarāhin·, [ 12 ][11 11B]
11
kataran·yaśāmaduluŕ,miwaḥpunyā,katūŕsamātr̥ĕhĕriŋhidā||maṅlantuŕrarisṅaŕyyanin·,skaŕcatūredabdabaŋ,ṅantidiwaṣānehayu,riŋrahinaneṅawitaŋ,ṅaŕyyaninsĕ
kariŋsajī,rikalādanārahayu,maṅawita,ṅaŕyyaniñcatūŕpunikā||tigaŋporonkakaŕyyanin·,sajicatūrepiŋtigā,kahatūriŋsaṅgaŕhaguŋ,maliṅgāriŋsaṅgaŕtawwaŋ,piŋti
gāṅatūraŋsaji,sucicatūrekahatūŕ,sanemuṅgaḥ,piŋtigāriŋsaṅgaŕtawwaŋ||saṅgaŕtawwaŋcritāmaṅkin·,magĕnaḥloriŋpaṅguṅan·,sukatñanemaṅkinhuṅguḥ,ptaŋdpāmwaŋhuripñā,ma
roŋtigāmulukaṅin·,har̥psaṅgaŕmwaḥṅawaṅun·,saṅgaŕtutwan·,maharansaṅgaᵒakaṣā||riŋhundagsaṅgaŕdagiṅin·,mapapindannāgakaŕwā,hikuhehĕntĕgkaluwuŕ,sopācarā
[12 12A]
samiptak·,pajĕŋtuṅgul·samiputiḥ,koberemasūratsampun·,mapapindan·,ᵒoṅkarāmūŕttimamiyan·||riŋhar̥psaṅgaremaliḥ,wawaruŋbundĕŕñal̥mpaŋ,kikrugsaneṅa
waṅun·,kigāmboḥdaditukaŋña,saplokgĕnahiŋsajī,samayutesanekatūŕ,mariŋsaṅgaŕ,pabaṅkitgamañcadeṣā||saŕwwāmĕntahekapuji,tĕgtĕgmiwaḥpulākr̥ĕtyā,pu
lābagyānekahatūrā ||pāhūlākadhatontanpasaḥ,hibusugiḥmandulurin·,pulāgembalsampunkatūŕ,kapiŋtigā,kaŕyyanepadhakatūran·||kulonpaṅgaŕgnaḥsaji,ba
lewil̥tanwaṅunaŋ,pañcar̥ṣibalehiku,tigaŋbuṅkulkawaṅunaŋ,riŋhar̥ppaṅguŋmaririg·,jajaŕtigāgnaḥhipun·,padhamyasyas·,madagiṅinpapajaṅan·||sajineriŋbale [ 13 ][12 12B]
12
halit·,ṅaranbalepaṅliwĕtan·,pulākr̥ĕtinekahatūŕ,pikĕkĕḥskaŕsitaman·,pulāgembalmanulurin·,praspaṅĕnĕṅekatūŕ,lanbayuwan·,padhamĕl·mwaŋpacanaṅa
n·||sucinehaṅgenuṅtuṅin·,waṅiwaṅinetanlempas·,rantasansaṅsaṅankatūŕ,cacamdenewusdhumadaŋ,pĕriŋliṅganiŋpakeŕtti,har̥psaṅgaŕhaguŋmuṅguḥ,padampatyā
,priṅeṅar̥pinsajyā||sucikatūŕwijiwiji,piŋtigāsahikatūran·,punikāhindikpawaṅun·,loriŋpaṅguŋgnaḥsajyā,wawaruŋpañjaŋwaṅunin·,kigewisaneṅawaṅun·
,paraŕyyanan·,pañjaŋṅāl̥mpaŋmapayanusmāsikaleŕkaṅinwaṅunin·,kigunuŋsadeṅrañcanā,sakĕnĕmsasakanipun·,gnaḥhunyahudyangambaŋ,tal̥ŕmalaluwuŕsami,ki
[13 13A]
gunuŋmponpuniku,masar̥ṅan·,kigewaŕsakiŋpaṅlawan·||paṅguṅanbukuremaliḥ,ptaŋplokpahuṅgwanan·,catūŕsaplokmahuṅguḥ,gnaḥbukūŕpatpatpat·,naṅguklod·,ri
rigkaliḥ,jropasĕkditumuṅguḥ,ṅrahmāwaṅśā,naṅguklod·naṅgukajā||jajaŕbukuŕririgkaliḥ,saplokpiniḥhuttarā,puṣpāsakiŋgriyāmuṅguḥ,kidulnyabukūŕparāŕyyā,patpa
tbukūŕparāgusti,kidulnyamaliḥhumuṅguḥ,bukūŕpatpat·,pahuṅgwananwiṣṇuwaṅśā||kidulnyabukūŕkakaliḥ,pahuṅgwananbrahmāwaṅśā,maṅkanātiṅkahiŋluṅguḥ,pagicakpaṅwindunhuṅgwā
n·,deniŋdagiṅiŋpaṅeṣṭi,maṅdāsidānĕmuwiṇdhu,jalarane,mayajñāṅuṅsyaŋkawitan·||ketodagiṅiŋpaṅeṣṭi,papinĕḥsaŋṅwaṅunyājñā,tiṅkahemaṅgawebukākūŕ,ruti [ 14 ][13 13B]
13
ṅkaḥdhaŕmmākr̥ĕtyā,nurutaŋtiṅkaḥposaddhi,pulākr̥ĕtinemahuṅguḥ,mariŋdampā,puspwejomahuṅgwanhaṅsā||riŋdlodpaṅguŋkūŕmaliḥ,wawaruŋhagĕŋñal̥mpaŋ,kitbĕmamo
roŋpuput·,malaluhuŕsaŕwwāptak·,paliṅgiyandāsaṅandhi,hajipaṅguŋgnaḥbukūŕ,hawedayan·,kikĕlodanṅawaṅunaŋ||paliṅgyanhidasaṅaddhi,mamujāṅaṣṭawāyajñā,sar̥ŋpa
tpat:hidāmutus·,sakĕnĕmwaruŋpamujan·,tgĕḥñukuŕkakaŕyyanin·,mapayasindaśrilaṅu,kiklodan·,ṅrañcanayaŋsapādadyan·||saŋmamujācritāmaṅkin·,prañcawayan·jlabṭi
kmuṅgaḥ,ṅastawāmaṅastupuṅku,griyanhidanehuṅguhaŋ,sakiŋriŋgriyācaṅapit·,hidāsanesar̥ŋmutus·,kahatūran·,sar̥ŋmaṅaṣṭawāligyā||miwaḥhidāpraṇdhahistri,waya
[14 14A]
nsidmĕnpasajñān·,hidātal̥ŕṅastupuṅku,griyanhidāgriyāhulaḥ,sakiŋsidhmĕnkakaliḥ,katūransar̥ŋmamutus·,maṅaturaŋ,wasuḥpaddhāriŋbhaṭāra||miwaḥgriyābuddhi,praṇdhābu
ddhāmaṅaṣṭawā,puṣpatandidanewuwus·,hidāpraṇdhāgdewayan·,jlaṇṭikṣidmĕnpapaśiḥ,griyanhidāmaṅkewuwus·,griyātṅaḥ,hidāsanekahaturan·||miwaḥpraṇdhaneṅajĕṅin·
,hidāpraṇdhagdewayan·,pasuŕwannekapiṅayun·,kapnikayaŋmamutusaŋ,salwiriŋkaŕyyāprakr̥ĕtti,sahupākaranemanūt·,saruntutan·,tiṅkaḥpujākaŕyyāligyā||bhaṭāranhi
dāmaṅwiddhi,bhaṭārānabhenuduhaŋ,puputdagiŋwakyāguru,samaṅdāsiddhākar̥mbat·,wacanandaṅgurusami,samaṅdāsiddhāmanulus·,dagiŋwakyā,wacananbhaṭāranhiddhā||kaña [ 15 ][14 14B]
14
hidākatuduhin·,deniŋdhaṅgurupanuṅkan·,puputwacananesāmpun·,hinanaktundenaŋbapā,ñalaninsaparāhindik·,tiṅkaḥbapāṅastupuṅku,mahatūran·,riŋbhaṭāra
nbapāsamyan·||katowaraḥbapājani,tohinanakmaṅĕnĕhaŋ,paṅwidinbapāpaŋnulus·,janihinanakṅatūraŋ,hupākarāpaṅabakti,riŋbhaṭārapacaŋkatūŕ,haṣṭawayaŋ,hinana
knemaṅatūraŋ||haṅhiŋhibapānuṅtuṅin·,ṅatūraŋpamaŕgginhidā,dagiŋbaktinbapākatūŕ,haketopaṅidiḥbapā,sapunikādagiŋwisik·,pawakyanhidādhaṅgaru,mahawanan·,taŋśipaṣyā
tanpuruntĕmpal·||sasidāsidayanṅiriŋ,ṅastitipatuduḥhidā,dhaṅgurumituduḥpuput·,hinanakṅaṣṭitibrawā,maṅdāhidāsaŋhyaŋwiddhi,makadihidāsiŋnuhun·,samiśr̥ĕddhā,nugra
[15 15A]
hāpañiddhākaŕyyā||puputpawaṅunemaṅkin·,riŋpiyajñānkadinikā,sahāpañĕṅkarepuput·,candikaŕwāriŋpiyajñan·,ṅatūraṅ·riŋlakaŕhipun·,sapuputa,
samihipunmaṅaturaŋ||sakiŋpaṅsĕgmaṅaŕyyanin·,pañĕṅkĕrawwiŋcarañcaŋ,mahĕcatsapuput:hipun·,rawiŋlakaŕñanelamyan·,hatūrankikĕndĕḥsami,riŋbañciṅaḥmaliḥwuwus·,pawaṅune,
wawaruŋtigāhirikā||kaṅinkawuḥwaruŋkaliḥ,ṅapitdhandipahuṅgwaña,riŋtṅaḥhagĕŋkawaṅun·,kaleŕklodpahuṅgwaña,kulonyadwarārāmaṅögiŕ,tatabuhankorihaguŋ,rarañcaṅan·
,himaṅkukeŕttiṅrañcanā||pañĕṅkĕŕpyajñanehalim·,mapapindantembokbatā,bidedahaṅgedasaŕhipun·,masorot·mapoleshĕcat·,madagiŋgambaŕkakaliḥ,magnaḥriŋ [ 16 ][15 15B]
15
korihaguŋ,har̥plawaŋ,saṅgaŕtutwan·mwaŋhasagan·||suluhaguṅeñar̥ṅin·,kakirendeŋkapnikayaŋ,ṅrañcanāriŋjabāpuput·,sakalwiriŋwawaṅunan·,jajabanpyajña
nesami,wawaruŋtigāhiriku,padhamahyas·,malaluwuŕsaŕwwāptak·||kirendeŋmuputaŋsami,salwiŕhabaḥhabaḥsamyan·,paṅiyasriŋwaruŋwaruŋ,kataḥmaliḥsaneṅayaḥ,ma
ṅromboṅaŕddhininsami,sanebajaŋbajaŋkumpul·,masaŋpaṅyas·,sahupācarāriŋpyajñan·||pamdhalpyajñanriŋpiṅgiŕ,kahucapriŋjabātṅaḥ,tatigāpamdhaleditu,kaleŕ
nlodsanekaŕryā,dwarāsasorogantihiŋ,mdha;kawuḥdwarāhaguŋ,sapunikā,tiṅkaḥpawaṅun·riŋpyajñan·||himaṅkutĕgtĕg·ṅaŕyyanin·,dwarātatempoṅansamyan·,rawiŋpa
[16 16A]
dadanepuput·,himaṅkutĕgtĕgṅar̥mbat·,balepaṅliwĕtemaliḥ,himaṅkukeŕttiṅawaṅun·,maṅatūraŋ,sahalat:halatesamyan·||padmanekaŕwākakaŕddhi,kirendeŋsapaku
mpulan·,maṅayaḥpuput:hipun·,bukūŕkaŕwāpaliṅgiyan·,kir̥mmāṅatūraŋsami,rawiŋpapanñanekatūŕ,riŋbaṅkowok·,pomahanhikakir̥mmā||kirendeŋriŋbañjaŕkaṅin·
,maṅkutĕgtĕgpadhaṅkawat·,maṅkukeŕttigaŕbbhāmuṅguḥ,maṅkukeŕttiṅaŕyyādwarā,mahumaḥriŋkampidsapi,punikāmaṅayaḥpuguḥ,paṅromboña,makweḥtal̥ŕsamiṅayaḥ||
saṅgaŕtawaŋhuṅguḥ,kakipadhaŋñadyaṅayaḥ,manabdabsaṅgarepuput·,kisatr̥ĕsar̥ŋkiguṇak·,samipadhamaṅapikin·,nabdabaŋnāganepuput·,tūŕmahĕcat·,maṅu [ 17 ][16 16B]
16
kiŕsaparīkrammā||kigatr̥ĕṣanemayasin·,nāganeriŋpaṅliwĕtan·,rawiŋcarañcaŋnyapuput·,paṅliwĕtantaṅgukajā,masraŋcarañcaŋñcik·,gustimadhesidmĕnṅatūŕ,kandikayaŋ,
maṅayaḥmiwaḥmajagā||puputwawaṅunansami,nandĕstampĕkdinankaŕyyā,sakiŋpaṅucapkaŕyyeku,ṅucapkaŕyyapituŋdinā,hirikānambutaŋṅawit·,ṅatūraŋpajatidumun·,riŋpa
mrajan·,pajĕjĕṅanhaṣṭutiyaŋ||ṅunaŋtutwankroŋsiki,gnaḥṅamtatityaŋkaŕyyā,majatipacaŋṅawaṅun·,ṅaŕyyanaŋhyaŋdewāpitr̥ĕ,ṅastutibhaṭārāwiddhi,samaṅdāsadāraha
yu,saŋhyaŋpitr̥ĕ,madĕgaŋriŋpuṣpāliṅgā||hidāsaŋkaŕyyanaŋmaliḥ,maṅdāsampunkatamdruhan·,pacaŋpakaŕyyanaŋkuṅguḥ,mariŋposaddhipasthanan·,maṅkanāhasĕppamaŕggi,bra
[17 17A]
hmāṇaspimanutūŕ,mañatwayaŋ,tiṅkahiŋhaṅyājñāpitr̥ĕ||riŋhowaṅucaptĕlunmaliḥ,sakiŋdināpanūratan·,nūratnammāsaŋkawaṅun·,maliḥṅatūraŋhuniṅhā,riŋsaŋhyaŋwiddhihastuti,
pabr̥ĕṣhihanpitr̥ĕhuṅguḥ,hasthanayaŋ,riŋjroniŋhaṅgādhaṅguŕwā||mataṅyanpadābr̥ĕṣihin·,śarirājñānādhaṅguŕwwā,rihuṅgwaniŋpasukwĕtu,saŋhyaŋpitr̥ĕhr̥ĕdanayaŋ,maṅkanātuturiṅha
ji,samaṅdātansalaḥdunuŋ,tatiṅkahan·,taŋjñanāsuddhāniŕmmalā||maliḥriŋṅucapnĕmhari,hirikādināpamlaspas·,riŋpiyajñanpinahayu,bhumisuddhādūŕmmaṅgala,sasapu
mwaŋhowaśupati,bhadhawaŕnālāpahayu,saṅgaŕtawwāŋ,bukūŕpadhapinahaywā||labahinsaparāhindik·,haweḥcarumañcasanak·,saruntutansajikatūŕ,rṅ·saṅgaŕta [ 18 ][17 17B]
17
mwaŋmuṅgahaŋ,pabaṅkitbatkansami,sanemuṅgaḥmariŋpaṅguŋ,puputsamyan·,tkaniŋbantĕnpamujan·||kaliḥṅatūraŋpajatī,kapurādeṣāṅuniṅhā,miwaḥkamrajanpamiyuta
,hapisanankamaŕggiyaŋ,rikalādināmlaspasin·,maṅastawāmariŋpaṅguŋ,riŋpayajman·,padaṇdhawayanpasuŕwan·||ṅaragāhidāmujanin·,dukaŕyyaniŋpamlaspasan·,paśu
patimwaŋpañĕruŋ,paṅunduŕmraṇāhuñcaraŋ,pañcayājayāhyaŋwiddhi,tunasinhadākrahayun·,mwaŋpañjayan·,riŋtukaŋsaparikramā||goŋtoyāmumbul·ṅramyanin·,kagriyā
dukiŋmalaspas·,ramyātamyupadharawuḥ,kagriyāpadhamaṅayaḥ,kasucinaṅkinṅawitin·,matandiŋcatūŕpuniku,maṅawitaŋ,riŋdinaniŋpamlaspasan·||sakiŋriŋdināmlaspa
[18 18A]
sin·,ṅawitmamujāriŋpyajñan·,salwiriŋsaṅgaŕpawaṅun·,sadinādināmatūran·,sajinemaputiḥkuniŋ,miwaḥpasĕgĕhehapuput·,patabuhan·,sadināsamisayagā||da
daŕriŋtukaŋsumaji,sahāsamayutemaŕgyaŋ,prayaścitāpagĕḥtuwuḥ,bayākalanetanlenlampas·,pahayutukaṅesami,jayājayākastupuṅku,larapane,tankahananpamigra
hā||makāpanuntuniŋhurip·,pagĕḥnmudiŕghgāyuṣā,tankahananbayākewuḥ,punikānekastawayaŋ,saŋpabdhyāmaṅkeṅiniṅin·,mamujāsaŋmapawaṅun·,riŋpasthanan·,hyaŋpitr̥ĕ
nuṅkapposadyā||ketokramaniŋmakeŕttī,kaliḥmamūjākamrajan·,ṅatūraŋpajatimiyut·,riŋpurādeṣāmamujā,padaṇdhāsubamagiliḥ,katūranriŋsajimiyut· [ 19 ][18 18B]
18
,sapisanan·,dukpamlaspaseṅatūraŋ||diwaṣādināmlaspasin·,saptāwarādināṅgarā,pañcawarāwagenĕmu,hukunñanewarāmatal·,titipaṅloŋpiŋsaptami,śa
śiḥbhadhrawadāsāmpun·,riŋpaṅucap·,kaŕyyānemaliḥnĕmdinā||wusamlaspas·repotsahi,paṅayaḥpatuluŋñabran·,kagriyāñadyamatuluŋ,kaliḥmaṅatūraŋyaśā,ta
ngĕnapsakiŋṅawitin·,nĕgtĕgaŋdagiŋmañambut·,samigiraŋ,kagriyāpadhamatūrān·||salwiŕdagiŋmaṅgesaji,ṅloḥmwaŋpwadeṣan·,matūrankagriyākatūŕ,brasjinaḥsaŕwwā
mĕntaḥ,bebektaluḥktanhiñjin·,kopigulājajābiyu,mwaŋhajĕṅan·,mahaturaŋbusanbusan·||sapunikātrapamaŕggi,tiṅkaḥhanakemayaśā,maturankagriyāndu
[19 19A]
luŕ,krammadeṣāpadadyanan·,paniriyanemrikin·,maliṅgeliṅgeyanduluŕ,mapakiŕttyā,mayaśārisaŋmayajñā||riŋpaṅucaptigaŋharī,kaŕyyāpanūratannammā,paṅlilitan·mwaŋ
paṅajum·,riŋpamrajanpajñĕṅan·,kastutisaparāhindik·,sajisajisāmpuñcukup·,wusayagā,saŋpraṇdhyāṅaṣṭawāmuwaḥ||praṇdhāsuŕwan·mamuji,ṅastawāriŋpanūratan·,ma
mujāsajinekatuŕ,riŋsaṅgaŕmiwaḥriŋmrajan·,sahānūratnammāsami,sapisanan·ṅlilitṅajum·,riŋpamrajan·,gnaḥpuṣpāmasaṅgrahan·||dadampiŋpuṣpācumawis·,pasnanane
toyahañaŕ,wanaŋwaṅiwaṅikatūŕ,sgāsakpĕl·rayunan·,maduluŕduphatanmarī,gitāpralambaṅemuhug·,papawosan·,haṣṭādaśāwusdhumadaŋ||goŋtamburemaṅra [ 20 ][19 19B]
19
myanin·,sakiŋtopatimacañcaŋ,riŋmrajanmakmitsampun·,puṣpanemuṅguḥriŋpyasan·,sampunsamimahiyaśin·,malaṅsumiwaḥlaluwuŕ,sopacarā,samiñero
ṅan·ṅeliṅaŋ||paṅiriṅesar̥ŋkaliḥ,wantĕntal̥ŕmapinunas·,skaḥkuruṅekapundut·,kasthanayaŋriŋpaŕyyaṅan·,pamrajanowajnĕṅanmaṅkin·,hirikākahuyuhuyu,sanenunas·
,gustimadhemĕnpasajñān·||gustiñomanhanomaliḥ,nemaṅiriŋmapinunas·,ṅiriŋnāmmāṅuyuhuyu,sapunikāpikandaña,sdhukeṅatūraŋkr̥ĕti,puputsatwāñuratsa
mpun·,mwaḥhucahowaŋ,riŋpaṅucapbeñjaŋkaŕyyā||ṅucapaŋkaŕyyābwinmani,hirikākaŕyyāpapadan·,saŕwwāmahuripekatūŕ,jagāhaṅgehiwakṣajyā,miwaḥjagācarusami,sa
[20 20A]
lwiŕdagiŋpacaŋkatūŕ,hakṣamayaŋ,samaṅdhātanmamigrahā||kbotitimaḥmaḥmaliḥ,meṣipacaŋhadyāmeṣā,hayambebekpacaŋkatūŕ,saŕwwāpakṣinehuttamā,brasdharusore
maliḥ,sarundutesamikumpul·,papadayaŋ,salwiŕsanepacaŋhiṅsā||punikāpinujāmaṅkin·,hakṣamayaŋmariŋsaṅgaŕ,sahāsajinyawuskatūŕ,saparikrammāpapadan·,bantĕ
nhayabanemaliḥ,sahānusanānyasampun·,cukupsamyan·,padaṇdhamuṅgaḥmamrajā||praṇdhāpasuŕwan·ṅwisikin·,mamujākaŕyyāpapadan·,riŋpiyajñankastupuṅku,lara
panetankaknan·,pamigrahaniŋhyaŋwiddhi,deniŋdhaŕmmanelumaku,yajñākr̥ĕti,mapama?haŕggāsaŕwwāhiṅsā||punikāsanepujanin·,pilayuwaŋmariŋsaṅgaŕ,wisikdhaŕmmāhuli [ 21 ][20 20B]
20
hipun·,kaŋsaŕwwāhurip:hiniṅsā,miwaḥsaŕwwālakaŕsaji,punikākahastupuṅku,pajatiyaŋ,riŋwiddhihaweḥswaŕgganyā||wuspajatyaŋmariŋwiddhi,wisikinsaparikrammā,dhaŕ
mmāpaṅulihepuput·,sahāweḥsajyātataban·,praspamuputsukeŕtti,maṅkātrapelumaku,riŋpapadhan·,mañatyaŋdhaŕmmāprakr̥ĕtyā||wuspuputowahowadanmaṅkin·,puṣpā
liṅganekapĕndak·,kaririŋpamrajanmuṅguḥ,maṅkehiriŋkapiyajñan·,deniŋpapadanenamaṅkin·,maṅdāsidāsamikumpul·,dagiŋkaŕyyā,makadisaŋpakaŕyyānaŋ||riŋkalāpa
caŋmĕndakin·,sopācarāsampunapak·,sahunyāhunyānekumpul·,sahāsaŋmaṅiriŋsamyan·,wuskumpul·sayagāṅantik·,wacananhidādhaṅguru,lwiŕpamaŕggan·,
[21 21A]
puṣpanemanūtiŋhanda||tambuŕpamucukpamaŕggi,sahāsajineṅar̥hopaŋ,dhuphapasĕpanpamucuk·,bhaṭārāliṅgākawdhal·,saṅgepaṅiriŋmarapit·,puṣpāliṅgānemanaluŕ
,slaggamlan·,goŋtopatimaṅiriṅaŋ||payuŋhaṅgemaṅlāgin·,puṣpāliṅgāparāhaŕyyā,gustimadhemĕnriṅayun·,gustiñomanhanomiwaḥ,gustigdesibtanmaliḥ,
gustilanaŋhokānduluŕ,tūŕkaslag·,goŋtlagāñlagparatan·||nammānkitbĕŋmucukin·,kikĕrugñambuŋpuṅkuran·,kicmĕŋmaṅkelumaku,kigewaŕmaliḥpuṅkuran·,kipa
sĕkwatĕsriŋṅurī,kipasĕkbaduŋpamuput·,tūŕmiriṅan·,goŋtoyāmumbul·pamuntat·||mamastuṅgulkobeŕmalih·,marapitmaŕggāmajalan·,huṅkulanriŋpuṣpāsāmpu [ 22 ][21 21B]
21
n·,kiduŋkakawinehumyaŋ,skarurāmanulurin·,ṅambaḥkulonwalehaguŋ,maṅaleraŋ,mamaŕggiṅr̥ĕr̥ḥpiyajñān·||rawuḥriŋpayajñanmaṅkin·,masaṅgrahan·riŋᵒuttamā,riŋ
waruŋpañjaṅehuṅguḥ,puṣpāliṅganesamiyan·,samimaṅeliṅinliṅgiḥ,deniŋwusgĕnahematūŕ,panāmbramā,hyaŋpitr̥ĕṣampuñcumaddhaŕ||maṅkanākrammāpamaŕggi,dukaŕyya
nemapapadan·,puputsatwāmĕndakṣampun·,riŋtkaniŋmadhyāratryā,tataṅśīkaŕyyanemaṅkin·,nanapuḥcanagādumun·,mariŋsaṅgaŕ,paṅguṅansamikdhasaŋ||sahāsaji
nyacumawis·,canaŋsarītadhaḥsuklā,sumpiŋkladimanduluŕ,rikalātataṅīmuṅgaḥ,pajatyaŋriŋsaŋhyaŋwiddhi,pananapuḥmariŋpaṅguŋ,riŋpasthanan·,hyaŋpitr̥ĕkahuṅgwā
[22 22A]
beñjaŋ||goŋtambuŕhumunyatarik·,ktuṅankulkul·swarayaŋ,cacirentataṅihiku,kiduŋkakawinerambaŋ,waŕggāsarinenalidi,rikalānapuḥriŋluhuŕ,mariŋsaṅgaŕ,waŕggāsarī
nehuñcaraŋ||wustataṅīsĕpimaṅkin·,risampuniŋhabaŋwetan·,demaṅkusamiwuskumpul·,pacaŋmaṅr̥ĕmbat:hatūran·,nekatūriŋsaṅgaŕmaṅkin·,sucicatūrekapundut·,mahuṅgahaŋ
riŋsaṅgaŕtawaŋhatūraŋ||riŋpaṅguŋpuputaŋmaṅkin·,salwiŕsajisaŋhyaŋpitr̥ĕ,carusoŕmwaŋsuluḥhaguŋ,bantĕnpadananemuwaḥ,riŋtitimaḥmahemaliḥ,salwiŕbabalinecukuḥ,mwaŋpidĕran·
,sajinlĕmbupanuntunan·||dinākaŕyyār̥mbatmaṅkin·,kaŕyyāpaṅutptiyanharan·,jam·slapansampunpuput·,sajisajisamimuṅgaḥ,hunyāhunyānewusprapti,padaṇdhaṅa [ 23 ][22 22B]
22
witaŋsampun·,mapidabdab·,muṅgaḥmaṅastawākaŕyyā||sar̥ŋpatpatmujāmaṅkin·,rikalākaŕyyāpaṅutyān·,puṣpatanhidanewuwus·,hidāpraṇdhāhīstrīwayan·,sidmĕnhidāpaṅli
ṅsiŕ,praṇdhāpasuŕwanmanduluŕ,miwaḥpraṇdha,wayan·jlaṇṭikriŋpamuntat·||praṇdhābuddhāpiniḥliṅsiŕ,hidāpraṇdhāgdewayan·,jlaṇṭikṣidmĕnkatuhuŕ,kiriŋmamujāriŋpyājñan·,sar̥ŋpatpa
t·maṅastuti,dukaŕyyāṅuwowĕtihiku,maṅawitaŋ,pamujiniŋpuṣpāliṅgā||risampunrawuḥpanalik·,watarāniŋjamsĕbĕlas·,saŋpaṇdyāmaṅastupuṅku,wahupiṅanpambliśekan·,ma
pūŕwwādakṣiṇāṅawit·,puṣpāliṅganematuntun·,mahidĕran·,riŋpayajñan·saprakarā||sopācarār̥mbatmaṅkin·,tambuŕpamucukmamaŕggā,sajinlĕmbunemanduluŕ,bnaŋ
[23 23A]
panuntun·tdhunaŋ,sakiŋsaṅgaŕtawaŋṅawit·,pitr̥ĕṣaṅgeneriṅayun·,skarurā,tapakanlĕmbuheliṅaŋ||bhaṭāraliṅgāpaṅrihin·,kar̥mpĕginpuṣpāsamyan·,nammāpaṅiriṅendu
luŕ,mahidĕŕpūŕwwādakṣiṇā,piŋtigāl̥mbutapakin·,hmasmiraḥpañcadatu,hajĕŋsaṅgaŕ,piŋtigāmasaŋtapakan·||puputiŋmidĕŕpiŋtriṇī,maniñcapriŋtitimaḥmaḥ,lantaranemaṅkintuhu
t·,muṅgaḥhyaŋpitr̥ĕriŋsthanā,padmābukūreheliṅin·,rawiŋpaṅiriṅenduluŕ,miliḥsthanā,huṅgwanposaddhiheliṅaŋ||risampunṅeliṅinliṅgiḥ,padaṇdhamiśekānammā,
toyāpamanaḥ,kahatūŕ,paṅlukatannāwārātna,sopākarāmanūt:hindik·,dadaŕpunyāpadhakatūŕ,risaŋpaṇdhyā,mamujāmwaŋmamidarā||saŕwwāwawalinemaliḥ,topeŋ [ 24 ][23 23B]
23
pajĕgkasolahaŋ,riṅgitbĕdogemanduluŕ,papawosansar̥ŋtigā,goŋgambaŕgĕndeŕnulurin·,punikāsampuñcumukuḥ,punyādadaŕ,sayagāsampunkamaŕgyaŋ||papawosa
nekagiliḥ,sar̥ŋtigātigāṅwacchā,hidapaŕwwāmiwaḥputra,pūŕwwāgammanetanlempas·,winacchāsamikagiliḥ,kantitutugmakĕtĕlun·,wahuhusan·,pamuputriŋpaṅliwĕtan·
||punyānekatūŕpaṅrihin·,kaliḥpradhĕg·kahatūraŋ,riŋhidāsaŋwikumutus·,mawĕwĕḥmahisihmas·,sukuwansamimasiki,perakjinaḥboloŋsiyu,ketokrammā,pu
nyāneriŋpaṅuptyan·,||parāpaṅiriṅesami,saleŋliṅgeninmatūran·,punyākatūŕrisaŋṅwaṅun·,samipadhamisihmās·,riŋsaŋwikumaṅajĕṅin·,ketokramanene
[24 24A]
malu,dukṅatūraŋ,kaŕyyāyajñāriŋgryakawan·||carumañcasanakṅawit·,dukaŕyyāriŋpaṅaptiyan·,riŋjamtigāwahupuput·,saŋpaṇdhyātākaŕyyā,mañjayajayāpaṅiriŋ,saṅakaŕyyā
ṅatupuṅku,riŋpadanan·,tiwakaŋsaŋkadanan·||ramehumyaŋmariŋmaŕggi,masurakmuhugmañurag·,dagiŋpadananekatūŕ,mariŋjagatkatibayaŋ,kalaphatarunemuṅgahin·,punikāma
kāpamuput·,pahindikan·,pamaŕgginiŋparikramā||puputkaŕyyāpaṅutpti,beñjaŋsmĕŋmwaḥhucapaŋ,parāpamaṅkunekumpul·,makĕtiswehañaŕmuwaḥ,riŋpasthanān·mwaŋriŋsaji,ma
ñurudsajinepuput·,sopācarā,kasurudsajinesamyan·||ṅujipamaṅkukakaliḥ,lanaŋhistrinehasthanā,dgātruṇanelumaku,maṅayaḥriŋhyaŋkawitan·,sa [ 25 ][24 24B]
24
dampatimaṅaŕyyanin·,pamaṅkusabukūŕbukūŕ,neṅeliṅaŋ,hupākarāpayahayaḥ||mapaṅaṅgesaŕwwāputiḥ,cirimamaṅkukawitan·,matiharābratanipun·,tanwĕnaŋpadhamajĕ
ṅan·,sawanenpuputpamuji,saŋpaṇdhyāmujākaŕyyeku,riwushusan·,wahuwĕnaŋmalabahan·||maṅkanātiṅkaḥmamaŕggi,wus·ñurud·maliḥṅuṅgahaŋ,sajisajinekahatūŕ,ca
tūŕmariŋsaṅgaŕtawwaŋ,suciriŋpuṣpanesami,batĕkansaruntutipun·,pandadeṣā,pabaṅkatsaruntutanyā||padananmuṅgahaŋmaliḥ,danādanāsakottaman·,bantĕnpidĕŕsulu
haguŋ,papawosan·paweddhayan·,carusoŕmañcakaŕyyānin·,saŕwwāwawalicumukuḥ,mwaŋriŋgambaŕ,goŋtambuŕpadhaheliṅaŋ||puputmuṅgaḥsajisami,wawalisamiwuspra
[25 25A]
ptā,wayaŋwoŋmaṅkekahatūŕ,walikaŕyyāriŋpamĕkas·,sakiŋwatĕsmaṅatūrin·,wawalinkaŕyyālumaku,jamdĕlapan·,ṅawitaŋmuṅgaḥmapujā||punyādadaŕwuścumawis·,katūŕriŋsaŋpa
ṇdhyāmuwaḥ,riŋwawalimaliḥkatūŕ,papawosansar̥ŋtigā,catūŕpaṇdhitaṅrayonin·,hunyahunyantigaŋbaraŋ,saneṅayaḥ,dukaŕyyāpamĕkasan·||duk·ṅutptiyyāpuniki,
limaŋbaruŋhatūran·,swarangoṅeminabuḥ,riŋbañciṅaḥtigaŋgĕnaḥ,sakiŋmumbulhabyantihiŋ,miwaḥsakiŋmagātlu,nematūran·,magĕnaḥriŋwaruŋtĕṅaḥ||sakiŋtlagāklodka
ṅin·,dlodpaṅguŋpahuṅgwaña,goŋtopatinemahuṅguḥ,riŋdulukaleŕkaṅinñā,hirikāhipunmakmit·,skāgoṅekatĕlun·,ñadyāṅayaḥ,ṅatūraŋpaṅramya [ 26 ][25 25B]
25
kkaŕyyā||riŋpamkasiŋṅastiti,tigaŋbaruŋnemaṅayaḥ,habyantiyiŋtoyāmumbul·,sakiŋtopatimacañcaŋ,malātitikṣakiŋrihin·,sanuṅgilkaŕyyākahatūŕ,mulāhatwaŋ,baktiṅatitipasūŕyya
n·||kantossiṅitsaŋhyaŋrawī,wahupuput·maṅastawā,saŋpaṇdhyāmamujācatūŕ,maliḥnibakaŕpadanan·,puputparikramāhindik·,kaŕyyāpamĕkasekatūŕ,piŋpatbĕlas·,paṅloŋña
nedukpunikā||beñjaŋpasmĕṅanmaliḥ,hidāmaṅkumaṅkusamyan·,makumpulpacaŋmañurud·,sajisajiniŋhatūran·,hamkĕtiswehañaŕmaliḥ,sahupācarākasurud·,maliḥ,mu
ṅgaḥ,sajibaḥligyākatūran·||wedyāpraṅkatanulurin·,hatūraŋriŋsaŋhyaŋpitr̥ĕ,sucicatūrekahatūŕ,riŋsaṅgaŕtawwaŋmuṅgahaŋ,riŋpaṅguŋbantĕnpabaṅkit·,maṇdhāneṣāmuwaḥkatūŕ,
[26 26A]
saruntutan·,carumañcamariŋnataŕ||wawalinkaŕyyanemaliḥ,goŋgambaŕpadananmuwaḥ,pawedayan·suluḥhaguŋ,carusoŕhar̥pansaṅgyā,haṅliwĕtangĕntossahi,sapari
kramāsajyeku,danāpunyā,katuraŋmagĕntosamyan·||gambuḥsakiŋhujuŋsarī,wawalinkaŕyyākatūraŋ,goŋtĕtĕp·twaḥtigaŋbaruŋ,manabuḥriŋkaŕyyāmṅaŋ,mamutrusar̥ŋkatriñi,
saŋpaṇdhyācatūŕmamutus·,maṅastawā,rikalakaŕyyāmamĕṅaŋ||kewantĕnpadaṇdhāhistri,ktut·jlaṇṭik·maṅaṣṭawā,saŋpaṇdhyāmamujācatūŕ,haṅdāpoliḥmaṅatūraŋ,wasuḥpa
ddhātiŕtthājatī,riŋbhaṭāranhidākatūŕ,paṅastawān·,mamujākaŕyyāpamĕṅaŋ||hidāsar̥ŋmujāmaṅkin·,riŋkaŕyyādināpamĕṅaŋ,jam·dlapanṅawĕtaŋsampun·,muṅgaḥmujāmulaŋ [ 27 ][26 26B]
26
liṅgā,piŋtigāsahilakonin·,nandĕssuruptyaŋsitaṅsu,wahuhusan·,praṇdhāmaṅasrawākaŕyyā||griyanhidāwuwusmaṅkin·,griyākawwān·ṅgiŋbaleran·mulāwariskapiṅayu
n·,mawananhidāñarataŋ,mamujāṅatūraŋkr̥ĕtti,wasuḥpaddhāriŋlaluwuŕ,makādasaŕ,paṅabaktiriŋbhaṭārā||kelātanmaṇdhāgiri,rikalāmujāpamĕṅaŋ,doniŋmiṅkalihinmu
put·,rahināmujāsapisan·,riŋmadhyaratyāṅwawanin·,mamujāriŋtṅaḥdalu,paṅliwĕtan·,maṅrarispacaŋmralinā||ṅawitinriŋmadhyāratrī,kaŕyyātataṅihatūraŋ,nanapuḥriŋ
tṅaḥdalu,mamujāsaŋpraṇdhyāmuwaḥ,ṅuripinpujanemaṅkin·,lantasaṅliwĕt·lumaku,pambiśekan·,saŋhyaŋpitr̥ĕmwaŋriŋsaṅgaŕ||sajinemanubuŋsami,riŋsaṅgaŕmanubuŋkaŕyā,sa
[27 27A]
jimulyānemanubuŋ,riŋsaŋhyaŋpitr̥ĕkatūraŋ,har̥pannāmanesami,paṅliwĕtansucikatūŕ,mwaŋpamujan·,pamiyuriŋsaṅgaŕ||punyādadaŕmandulurin·,topeŋbalimasolaḥ
,ṅramyāninriŋtṅaḥdalu,puputsaŋpaṇdhyāmralinā,hamaṇdhāgiriṅastuti,ñiddhākaŕyyāṅastupuṅku,jayajayā,saṅakaŕyyāparikrammā||habaŋwetaṇdhritāmaliḥ,turunsaŋhyaŋpuṣpāli
ṅgā,ginĕsĕŋpuṣpāpuniku,rin·gnataŕpyājñanegnaḥ,maṅsĕŋsahupāpali,sahāprasekahatūŕ,wuskinĕnan·,pañcalaywānetrapaŋ||huṅguḥriŋcucupumaṅkin·,humasukriŋjroniŋklu
ṅaḥ,kinastuŕyyankojoŋmurub·,pṭakmapraddhāṅdemuntab·,muṅguḥriŋsthanānemaliḥ,puput:hupācarāsampun·,kaŕyyāmaṅaŋ,maṅahaŋsajihyaŋpitr̥ĕ||puputpaṅĕsĕṅansami,be [ 28 ][27 27B]
27
ñjaŋsmĕŋmwaḥmadabdab·,sajipamilayukatūŕ,riŋpiyajñanmariwkas·,kaŕyyanesiddhāmamaŕggi,punikakapujādumun·,riŋpayajñan·,sakiŋkayunsaŋmakaŕyyā||sambilnabdabgupādesi,
patamyunedumundabdab·,sahāsajipacaŋṅañut·,riŋsāgarāhujuŋgĕnaḥ,maṅañutpuṣpanesami,wusiŋmatamyulumaku,mamontoran·,paṅr̥ĕmbatsahupācarā||wusiŋma
tamyumamaŕggi,paṅañutekasamudr̥ĕ,riŋdampāpuṣpanemuṅguḥ,rawiŋpaṅiriṅesamyan·,mapradhakṣiṇāpaṅrihin·,riŋpaṅguŋwahulumaku,sopacarā,muṅgaḥriŋmotoŕ
sinamyan·||hatsasuŕmontoresami,naṅgusikiwawilaṅan·,hondāpatpat·ṅgepaṅañjuŕ,padhagiraŋmañarataŋ,maṅiriŋpadhakapasiḥ,deniŋkaŕyyāriŋpamupu
[28 28A]
t·,padhagiraŋ,muputaŋbratāmaṅayaḥ||sadyānepacaŋmaṅiriŋ,ṅaliḥmontoŕṅgenhatūran·,riŋbhaṭārāsaŋsinuhun·,padhamaṅalihaŋhawak·,paṅiriṅesaneṅiriŋ,ma
ñewayaŋdewekipun·,riŋgĕriyā,katūranmontoŕdĕlapan·||risampunrawuḥriŋpasiḥ,bantĕnpaṅañutedabdab·,paklimriŋsagarāhaguŋ,pabaṅkit·mwaŋpulākr̥ĕtyā,ba
ntĕnsalarantanmari,puput·sopacaranipun·,tūŕpinujā,catūŕpaṇdhitāṅaṣṭawā||ṅastutisahyaṅiŋtasik·,bharuṇasthawāhuñcaraŋ,kalāsunyānemandaluŕ,parikra
māniŋpamujan·,katkaniŋpaṅabakti,sampunpuputṅastupuṅku,sapaṅlĕpas·msadyotkrantinegĕlara||praṇdhāmawedāriŋtasik·,praṇdhahistrihanomujā,sakiŋgriyākawā [ 29 ][28 28B]
28
nmutus·,praṇdhahistrihojamuwaḥ,sakiŋriŋgriyācaṅapit·,praṇdhābuddhānekatuhuŕ,praṇdhāwayan·,jlaṇṭikṣidmĕnpasajñān·||kapijĕŋsaŋmuji,praṇdhāwayanpasuruwan·,mupu
taŋkeŕttiyajñaku,pituduḥbhaṭāranhidā,bhaṭāranabhemaṅridi,mañjayājayālaluwuŕ,hakṣamayaŋ,riŋsamudr̥ĕñiddhakaŕyyā||sawusiŋmujāriŋpasiḥ,riŋpayajñanmaliḥdabdab·,
bukūŕpadmanekahĕrug·,deniŋtansiddhākasandaŋ,deniŋgnaheñebĕtin·,mataŋnyanpuputkahuṅguḥ,mariŋdhampā,puṣpāliṅgāmamontoran·||goŋtigaŋbaruŋmaṅiriŋ,duklu
ṅanekasamudra,tambuŕriṅayunpaṅañjuŕ,rawuhiŋsahupācarā,sakiŋriŋwatĕsṅatūrin·,montoŕpaṅr̥ĕmbatpuniku,sakiŋtlagā,sakiŋbandĕmmaṅatūraŋ||sampunsandewahupra
[29 29A]
pti,riŋyajñānsamunpisan·,paṅlĕmĕkankaŕyyakatūŕṅular̥mberiŋpaṅguṅan·,pañiddhakaŕyyātanmari,padaṇdhamamujāsampun·,pamlayagan·,hastawayaŋriŋpayajña||beñjaŋsmĕŋku
mpulsami,paṅiriŋpadhakagriyā,maṅĕsĕŋbukūŕriŋputuŋ,sapantapantakabaḥbaḥ,saliŋliṅgeninmamasmi,madumundumunanpuput·,saneṅayaḥ,matatĕlaḥriŋpiyajñan·||sampuntutugti
gaŋharī,paṅañutekasamudr̥ĕ,pamlayagañjuwaḥkatūŕ,kasamudrahaṣṭawayaŋ,tigaŋmotoŕsaŋmaṅiriŋ,padaṇdhāmamujāsampunriŋsamudr̥ĕ,puputsopacarāyajñā||riŋpayajñāntal̥ŕmaliḥ
maṅatūraŋpaprabīyan·,gagitayan·mwaŋpatabuḥ,hulap:hambenekasaṅgaŕ,bubuŕyukemulurin·,cacaronemariŋl̥buḥ,hastawayaŋ,bawahankaŕyyāwuspragat·||puputdupācarāhi [ 30 ][29 29B]
29
ndik·,tiṅkaḥyajñanehapasal·,rawuḥkacuciwuskatūŕ,pañimpĕntĕgtĕgbawahan·,hulap:hambebhaṭārīśri,sadagiŋkaŕyyānehujut·,kahatūran·,pañiddhākaŕyyābawahan·||puputṅa
ñut·mwaḥmawali,kapiyajñānmaliḥnabdab·,bukūŕpadmanekahrug·,deniŋtansidāsinandaŕ,kahrugpaswanansami,sahāpaṅlĕmĕkkahatūŕ,mariŋsaṅgaŕ,hulapdamberiŋpaṅguṅan·||padāṇdhāṅa
stawāmaliḥ,wusṅañuteriŋpiyajñān·,beñjaŋpasmĕṅankumpul·,paṅiriṅepadhanabdab·,pacaŋṅĕsĕŋsthanāsami,kagiṅsiraŋsakiŋpaṅguŋ,tūŕbinuñcal·,sapantāpantākagaḥgaḥ||riŋ
putuŋgĕnaḥmamasmi,bukūŕpadmānesinamyan·,mĕntosañjasampunpuput·,sahāmanampĕdaŋhalat·,sopācaranekagampil·,ritutugiŋmakātĕlun·,mwaḥṅatū
[30 30A]
raŋ,paṅlĕmĕkan·kasamudr̥ĕ||paṅiriŋmabriyukṅiriŋ,kasamudr̥ĕmaṅatūraŋ,paṅlĕmĕkaŕyyāpaṅañut·,praṇdhāwayan·wasuruwan·,mamujāmaliḥkapasiḥ,sar̥ŋtigaŋtr̥ĕklumaku,kasa
mudr̥ĕ,dukṅatūraŋpaṅlĕmĕkan·||riŋpiyajñānmaliḥmuji,bubuŕsuyukpapraṇiyan·,katūŕriŋpiyajñānmiyut·,riŋsaṅgaŕmrajanmatūran·,riŋtĕgtĕgmaliḥṅastuti,hulap:hambesamika
tūŕ,pañimpĕnan·,pamutusporodankaŕyyā||tutugkaŕyyāroraswahī,pamawitrankaŕyyāmuwaḥ,kasamudr̥ĕmwaḥmilayu,pawitrankaŕyyāhastutyāŋ,tuntunkamrajanhastuti,
hyaŋdewādewikatuhuŕ,kahĕntĕgaŋ,riŋpamrajanpajñĕṅan·||miwaḥpaṅiriṅemaliḥ,ṅiriŋmaliḥkasamudr̥ĕ,pawitran·yajñānetuhuŕ,huṅguḥhyaŋdewākasaṅgaŕ,punikāha [ 31 ][30 30B]
30
stutimaṅkin·,maliḥluṅhāmaṅariyuk·,kasamudr̥ĕ,kasamudr̥ĕ,padhāmaṅawātapakan·||praṇdhācatūŕmaṅajĕṅin·,dukaŕyyanekahatūran·,mamujādukemanuntun·,pamawitra
nkaŕyyāhikā,smĕŋkasamudr̥ĕmaṅkin·,goŋtopatinekahatūŕ,kasagarā,dukiŋmilayupawĕtr̥ĕ||sarawuhesakiŋpasiḥ,riŋpamrajan·mwaḥhucapaŋ,bantĕnpaṅĕntĕgekatūŕ,
paṅĕntagpawitrankaŕyyā,riŋpajnĕṅankastuti,dhaṅgurumujākaŕyyeku,riŋpamrajan·,pluṅguḥnabhemamutusaŋ||haṅhiŋmaliḥkawĕwĕhin·,dukiŋkaŕyyāpamawitran·,kulādr̥ĕ
wenekawaṅun·,katil̥maŋriŋpiyajñan·,hirikākahicankr̥ĕti,sakiŋṅucapbeñjaŋwaṅun·,mariŋpetak·,malaspas·mwaŋpapadan·||saṅgaŕtawaṅehapikin·,tkaniŋ
[31 31A]
jolipasthanān·,punikāsamipahayu,riŋpaṅucapkaŕyyābeñjaŋ,maṅajumnammāmaṅlilit·,papadanmaŕggiyaŋsampun·,parikrammā,puputsakiŋṅucapbeñjaŋ||riŋdinākaŕyyanema
liḥ,sarawuḥsakiŋsamudr̥ĕ,tumulamujāriŋpaṅguŋ,sar̥ŋkaliḥṅastutiyaŋ,haŕggāpatranelakokānin·,riŋsaṅgaŕwwāŋwuspuput·,maṅuṅgahaŋ,watūresaparikrammā||praṇdhāhistrīktut·,jla
ṇṭik·,hidāmamujāriŋpetak·,praṇdhāpasuruwan·ṅwaṅun·,nil̥maŋkulanesamyan·,satushadaśākakaŕddhi,ptaŋjolisthananipun·,kahuṅguhaŋ,riŋtlĕpaŋpaṅguŋkahican·||rawiŋ
saṅgesadampati,kadipunikabacakan·,puputparikramanipun·,tkaniŋriŋpaṅliwĕtan·,paṅañutan·tṅaḥwĕṅi,riŋbukit:hambuḥkahañut·,sapisanan·,tkaniŋbantĕ [ 32 ][31 31B]
31
nsamudr̥ĕ||sapunīkariŋpamaŕggi,sdhukemaṅr̥ĕmbākaŕyyā,baḥligyātil̥mansampun·,tkaniŋpaṅajarajaŕ,tiŕtthāyatr̥ĕṣuliṅgiḥ,punikāmamaŕggāsampun·,parikrammā,tiṅkaḥkaŕ
yyāpitr̥ĕyajñā||kahuṅguḥderāsaŋyati,padaṇdhāwayanpasuŕwan·,maṅuṅguḥhaṅgepaṅlipūŕ,haṅhiŋkehampurāpisan·,yanhanāsudyāṅwaceni,pakaŕyyānekaṅinkawuḥ,twarā
heraŋ,hidāpacaŋkasĕmsĕmaŋ||kewalāsanepinindriḥ,kewantĕnwentĕnpeṅĕtan·,tiṅkaḥhidaneriŋdaṅu,dukemaṅastitiyajñā,kawuṅkuŕwentĕnmamaṅgiḥ,riŋparāsanta
kāmaṅguḥ,katutuwan·,kaŕyyanesaneriŋwkas·||puputmaṅuṅguḥriŋgĕṇdhiŋ,paṅlupūŕhaṅyājñāpatr̥ĕ,rikāladināmaṅuṅguḥ,saptāwarādināṅgarā,pañcawarākliwoñjati,
[32 32A]
paṅloŋsaṅhāsukpuniku,hulanpañca,raḥhaṣṭātĕṅgĕkpiŋsaṅhā||ᵒiśakāpiŋsyabaṅsit·,pataṅguñasaṅaŋdaṣā,hakutuspataṅgunhipun·,pamuputemaṅuṅguhaŋ,ril̥mpiranṅa
ṅgegĕndiŋ,paṅlipūranmanaḥbiṅuŋ,tkalagas·,twarāmanūtpasaŋsaṅgaḥ||0||punikikiduŋpaṅlipūŕkaŕyyabaḥligyagriyakawansibĕtan·,kasurat:holiḥnikĕtutsutaŕmmisakiŋsibĕ
tan·,puputriŋdina,ra,pa,wāragumbr̥ĕg·,tithi,taŋ,piŋ,13,śaśiḥ,karo,raḥ,5,tĕŋ,1,ᵒiśāka,1914.kṣamākĕnawirūpaniŋᵒakṣaraᵒiki.0. [ 33 ][32 32B]
32