Wrati Sasana

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ]Judul: WRATI SASANA.
Pnj.40 cm, Lb. 3,5 cm. Jl. 32 1b.
Asal: Kubontubuh , Lombok , NTB
(Babon th. Saka 1802).
[ 1 1A] [ 2 ][ 1 1B]
1,
//,ᵒaum̐ᵒawighnamastu//6//praṇamyabhaṣkarandewam·,bhuktamuktiwarapradam·,saŕwalokahitatāŕthaya,prawākṣyetiśasanam·.0.bhaṭāharaśiwāditya,siradewasinĕmbaḥniṅhulun·,siramaweḥ
bhuktimuwaŋmukti,maṅkanahanugrahanira//bhukti,ṅa.ᵒabhyudaya,mukti,ṅa.kaniśreyaśan·//hapatadoniṅhulunsumambaḥrisira,wratiśāsanam·prawākṣye,ṅhulunumājarakĕn·śāsanasaŋwi
ku//saŕwwalokahitāŕthaya,makadonsukaniŋloka.0.yamaścaniyamaścewa,yaṭāharakṣyegupaṇdhitaḥ,tepamsaṅrakṣatenewa,buddhirakṣyanacalyate.0.saŋ
pāṇditasira,rinākṣanirahikaŋyamabrata,muwaṅikaŋniyamabrata,ᵒāpan·yankarākṣa,yamaniyamabrata,tañcalabuddhinira//ndyataŋyamabrata.0.ᵒahiṅsabrāhmācāŕyañca,sa

[ 2 2A]
tyam·‌hawyāwahārikaḥ,hastenyamitipañcete,yamarudrenabhaṣitaḥ.0.ᵒahiṅsaṅaraniŋtanpamatimati,brāhmācāŕyaṅaraniŋtankĕneŋstrīsaṅkān·rare,muwaŋsaŋkumawruhimantraka
brahmācāyan·,satyaṅaraniŋtuhumojar·,hawyāwahārikāṅaraniŋtanpapyāwahāra,hastenyaṅaraniŋtañcidraniŋdr̥ĕwyaniŋlen·,hikatakalima,yamabrataṅaranyaliŋbhaṭāhararu
dhra.0.ᵒakrodhāgurusuśruṣaḥ,śocam·‌haharalāghawam·,ᵒapramadaścapañcete,niyamaḥparikīŕttitaḥ.0.hakrodhaṅaraniŋtankataman·‌sr̥ĕṅĕn·,gurusuśruṣaṅaraniŋ
lotumulahakĕnsiddhaniŋswakaŕyyaniŋguru,gurubhaktikalīṅanyarisamaṅkana,makanimittahyuniran·‌rumĕṅwakĕnasarinahasyaniŋwaraḥwaraḥsaŋguru,socaṅaraniŋnityasamacāma [ 3 ][ 2 2B]
2,
na,sūŕyasewanaŕṅācanaribhaṭāra,hahāralāghapam·ṅaraniŋtanbaraŋbaraṅiŋpinaṅan·,hapramādaṅaraniŋtanpal̥ḥpal̥ḥ,ᵒanmaṅabhyāṣarisaŋhyaŋkabhujaṅgan·,hikatakalima,niyamabra
ta,ṅa.liŋbhaṭāraśiwa//hikātaŋyamaniyamabrata,yaṭārinākṣadesaŋwikusarisari,makadonkatĕguhanirasaŋhyaŋbrata,hāpantankarākṣahasalaḥsikihikā,niyatabuddhicāñda
latĕmahanya//yatamataṅyanpanasaŕsaṅkeŋkapikun·,pakāpaśanaṅabhakṣana,hapeyapeya,hagamyāgamana,yekapantĕn·bwatjapanya,yapwan·‌tankarākṣahiṅsabrata,maka
nimittaŋkrodha,moha,mada,mānamātsaŕya,ṅuniyunimakanimittaŋkāma,yekāpantĕndadyanya//kunaŋpwahiṅsakayanmakadondhamma,tandoṣahikāndyahatiṅsakama
[ 3 3A]
kadoŕndhaŕmma.riṅamatyanisaŕwasatwa,matadonginawecaruriŋdewapūjā,pitr̥ĕpūjā,hatitipūjā,palikaŕmapūjātandoṣasirayanmaṅkana//tathapinyan·wĕnaŋwĕnaŋ,hikaŋhiṅsukan·,kadyaṅgā
niŋhitik·,haṅsa,hayam·,ṅuniyuniwĕdus·,celeŋ,miṣa,tanpaṅawakanasirahiṅsaka,makonkonanasirakayogyanikā//kunaṅikaŋbuŕwan·,kawaśahikahiṅsun·,sakalwiriŋmr̥ĕ
ga,pakṣi,mātsyāsiŋhapakanya,ṅuniyaninwalaŋ,wilalan·hityewamādi,tandoṣasaŋwikuhiṅsakarisamaṅkana,yanmakadonbhinukti//muwahikaŋsayogyahiniṅsan·.hikaṅasaŕwa
praṇidhaŕmmawīghata,muwaŋyogawighata//hikaŋsinaṅguḥmagaweśarīrawikārakāraṇa,ndyatalwiŕnya.tumatitiṅgi,namūk·,salwiriŋmaṅlaranipanahutñamuwaŋpaṅumpĕtnya,wĕnaŋpa [ 4 ][ 3 3B]
3,
tyanahikā,muwahadinyahiṅsakanikaŋśarīrawikārakāraṇa,hikaŋdhaŕmmawighāta,ṅa.maliŋ,yogyasaŋwikumamĕjahaneriya,yanmaryeumaḥnira,humaḥniŋwĕkānira,humaḥniŋkadaŋmuwaŋ
wwaŋsānaknira,yanmitranirakunaŋ,tandoṣasaŋwikuhiṅsukeriya,hapanatmarākṣadoniranmaṅkana//hanapwaduṣṭasalwiranya,kasĕkĕptayadenira,tanwāgyasaŋwikuhapatyananahiri
ya,hapantanānabhāyaniŋhuwuskatalyan·,pantĕnsaŋwikuyanhiṅsakeŋtĕlaskasikĕp·,muwaŋhupuskatalyanikaŋwwaŋpakeḥjugakonĕnirahamĕjahanakayohyanikā//yanhanawwaŋkumarakirari
patyanira//hatĕtĕŕtakhakawuruṅanbuddhinyāhalarisira,makonkonanasiraripatyanikā,tansirahiṅsakaprihawak·//yansirahiṅsakā,pantĕnsirayanmaṅkana,tĕkāpwahi
[ 4 4A]
sirahikaŋkumirakiraripatyanira,sahacihna,bhāyasiranmaṅkana,tandoṣasirahiṅsakā,lawan·yanhanastrīniradūŕśila,putrīnirakunaŋ,makonkonanasirahamĕjahana,hikaŋrowaŋ
niŋstriniradūrācāra,tansirahamĕjahana,yansirahamĕjahiriya,pantĕnsirayanmaṅkana//kunaŋyankal̥ṅanisĕdĕŋnyanmaṅkana,kasr̥ĕgagĕnatasirahamĕjahiriya,mĕjahanastrīnira
kunaŋ,tandoṣahikāyanmaṅkanasira//hapwansirahiṅsakamakanimittaŋtukar·,ndānaṅruhunitasira,pantĕnikāsaŋwikumaṅkana,kunaŋyankaruhunan·,tan·‌wighāni,siransināha
sa,cinapalan·,hirikaŋśabdamupaṅasta//cinapalanpwasirariŋkadgāmal̥stasira,tandoṣasirayanmaṅkana,hapanbhāyarākṣakaṅaraniŋmaṅkana//yadonikāsahuranya,lwiŕnyekaŋ [ 5 ][ 4 4B]
4,
tukar·,rinuhunantasirahiṅsakan·,mal̥ctasira,yogyāsaŋsĕkāramuwaḥ,saŋwikupwasirahaṅruhunakĕnnimittaniŋhukar·,makāwaśanaŋhiṅsakan·,makanimattātyantaniŋtan·‌yuktinikaŋśa
bdakar̥ṅö,hatyantawapalakunĕŋsira,mal̥stasirahiṅsak·,pantĕnsirayanmaṅkana,tanyogyasaṅsĕkāranmuwaḥ//hapantanhanaprayaścittaniŋpantĕnṅaranya,yatamataṅyanhaywatanprayatna
caŋwiku,rikarākṣaniŋhahiṅsabrata//kunaṅikāsaŋbrahmācāŕya.hikaŋtankĕneŋstrī//mapatalwiŕnirahinan·.tuklabrāhmācāri,tr̥ĕṣṇabrāhmācari,sapalabrāhmācāri//śuklabrāhmācā
ri,ṅa.tanpastrīsaṅkansaṅkan·‌‌raretĕkeŋpatinira//tr̥ĕṣṇabrāhmācāri,ṅa.haŕkĕneŋstrīsĕdĕŋniŋsumewakeŋguru,makanimittapĕdiniran·‌byapaŕttikānumulahakĕnkagurusuśru

[ 5 5A]
ṣan·,har̥p·‌wruharitĕgĕssaŋhyaŋkabhujaṅgan·,muwaṅamriḥrikaputusanirasaŋhyaŋwalawidyā,seṣṭinira,yantaŕkka,wyakāraṇa,jrotiṣa,salwiriŋhagamaseṣṭisaŋwiku//kunaŋrisĕdĕṅiŋ
waraḥnirahanumuṅsiraŋkagr̥ĕhasthānan·,marabitasiratuṅgal·,tanparabisiramuwaḥ,ripatinirabinira,yatr̥ĕṣṭabrihmācāri,ṅa.kunaŋṅikaŋsawālabrāhmācāri,ṅa.tanparabisĕdĕ
ṅiŋguruśewaka,kunaṅisĕdĕŋniŋkagr̥ĕhasthān·,marabyatasirasakahar̥p·//ndan·‌putrawr̥ĕddhidonira,wruhatasireŋpūjāsaṅgama,muwaŋkāladeśa,wihikanatasirariŋyogyabhāŕ
yarowaṅanirahamr̥ĕddhyakĕnputraśantana,mopabhāyatuwi//ndarowaṅaniraham∅putra//yanśuśilahambĕknikaŋstrīrowaṅanira,sajisajipaŕṇnaḥnya,tuhin·‌wruhahaṅiriṅakāla [ 6 ][ 5 5B]
5,
niŋpasaṅgamana,muwaṅikāliniŋsiṅgahanapasaṅgamanikā,tantamtamasirariŋsaṅgama//makanimittawruḥnirariŋhalaniŋśakĕteŋwiṣaya,hapan·‌nikaŋstrīdadihikaŋkāmadoṣayankinaśakta//saṅkeŋ
kāṣadadikrodha,saṅkeŋkrodhadadilobha,saṅkeŋlobhadadimoha,saṅkeŋmāhadadimāna,saṅkeŋmānadadimātsāŕya,saṅkeŋmatsāŕyadadihiṅsakā//yatamataṅyaninĕr̥tnikaŋwi
ṣaya,ṅuniyuniyaniŋstrīwiṣaya,tanulurānaṅulaḥśaktariŋstri,makādiriṅagamyāgamana,jamĕjamikaŋbuddhiyanmaṅkana,pilihagamyāgaman·,piliḥṅgurwāṅganāmana//hagamyāgamana,ṅa.ma
kastrītan·‌yogyapakastryānira,kadyaṅganiŋ.hibu,hanak·,putu,kapwānakan·,muwaŋsānak·,waraŋ//nahantaŋpinakastrīniŋhagamyāgamana//pradhara,ṅa.makastrīstriniŋpwaŋpaneḥ
[ 6 6A]
,hikātasaŋwikuyanmaṅkana,tanwuruŋtumampuriŋnirayaloka,kinĕladeniŋyamabala//maṅkanariṅagamyāgamana,l̥wiḥpātakanya//halawaspinakesiniŋkawaḥ,saŋhyaŋyama,sabari
nyanmĕntassaṅkeŋkawaḥ,sakelikelikniŋrātpinakatĕmahanya,kadyaṅganiŋtĕtĕklintaḥhirishirispoḥ,caciŋ,pĕlus·,kuricak·,hasiŋkekelikiŋtmugatĕmahanya//lhĕwiḥtapa
takaniŋguŕwāṅganamana,ṅa.makastrībhāŕyyasaŋguru,jajamahansaŋguru,pantĕn·kuṅatĕkitakiwikuyanmaṅkana//kunaṅikariŋwikuyanagamyāgamana,patitaṅaranya,kātaŕgatariŋpantĕ
n·//yatakāraṇasaŋpāṇdita,prayatnarikarākṣakaniŋbrāhmācāŕya,dwitaṃyasaŋhyaŋyamabrata//kunaṅikaŋsatya,hatĕguḥtasaŋwikuriŋwacana,yatnahumiṅaniriwuwusnira,wĕdi [ 7 ][ 6 6B]
6,
nirān·tantuhwā,hapanakweḥwacanarikal̥kasaniṅujar·,lāwantaywawākparuṣya,hasiṅujaŕmenakjugawuwusakĕna,tanmujarakĕnaṅujaragaṅsul·,haywamujarakĕnujaŕhawoŕkrodha
,ṅuniyuniyanadulurasāpata,pisuḥpisuḥ,hapanujaŕmadwāhikaŋsāpatamuwaŋpisuḥ,tansatyeŋbrata,ṅa.muwaḥsatyatasirariṅhulaḥ,riŋbrata,sa.sawaca∅ŋnaniŋsaŋguruhĕlaskeriŋ
denira,hapansaŋwikuyantansatyeŋbratapantĕnsira,kadyaṅgānirasaŋsiddhāntabrata//yanpamaṅanirikaṅinuhutakĕniŋsiddhantabrata,pantĕnsirayanmaṅkana,yatekātanpaṅanĕnira
nihan·.0.karawānaragowyaghraḥ,gajāśwaswānagaŕddhabhaḥ,kūŕkuṭāhasūkarassiṅgaḥ,saŕwwamacokṣamaṅsakam·.0.kadyaṅgāniŋdagiṅiŋwoŋ,dagiṅiŋwre,dagiṅiŋsapi,da
[ 7 7A]
giṅiŋpyadhra,dagiṅiŋgajaḥ,dagiṅiṅajaran·,dagiṅiŋhasu,dagiṅiŋgandhaŕbha,dagiṅiŋtetepumaḥ,dagiṅiŋceleŋhumaḥ,dagiṅiŋsiṅha,hikātakabeḥ,hiṅarananacokṣamaṅsa,
ṅa.0.grahaścakumbhirannakraḥ,marairaḥmuṣikastaṣā,nakulaḥmandukawyalaḥ,saŕwwamacokṣaṅsakam·.0.lāwantamuwaḥ.dagiṅiŋpuhaya,dagiṅiŋlodan·,dagiṅiŋkulu
yu,dagiṅiŋpuṣa,dagiṅiŋtikus·,salwiriŋtikus·,dagiṅiŋgaraŋgaraṅan·,dagiṅiŋkuwuk·,dagiṅiŋwiyuŋ,dagiṅiṅulasalwiriṅula,hikātakabeḥ,hinaranan·cokṣamaṅsa.0.
duḥkrimamaṅsakitabhuḥ,saŕwwalokaprahelikaḥ,praṇinam·‌rūpabhedañca,saŕwwamkaniṣṭaṅsakam·.0.muwahikaŋprāṇikrimi,ṅa.kadyaṅgāniŋhul̥ŕmuṅgwiŋl̥maḥ,lāmantasa [ 8 ][ 7 7B]
7,
lwiriŋprāṇikagilagila,kinelikkelikandeniŋsaŕwwaloka//hikaŋprāṇibhedarūpanya,kadyaṅganiŋlintaḥ,caciŋ,kuricak·,hirisirispoḥ,hul̥ŕ,kakawĕdiwĕdi,siṅgat·,hityewamadi
,tankinaśr̥ĕddhaniŋwaŋmulat·,tikātakabeḥsinaṅguḥkaniṣṭamaṅsa,ṅa.kālawanikaŋsinaṅguḥcamaḥ,hikaŋmr̥ĕgadesaŋsiddhantabrata,kadyaṅgāniŋluwak·,wiṅsaŋ,laṅkapan·,kĕnddo
wantaraḥ,wut·,wirog·,ruti,wuraṅutan·,lalawaḥ,tal̥dhu,huwahuwa,kadal·,karapkarap·,tĕkek·,cĕcĕk·,hilap·,tuṅgĕlit·,tanyogyabhakṣanadesaŋsiddhantaśuddha.0.
kokollakaś·śateśyena,kākakokikaśūsikaḥ,kīraśūkaścasarikaḥ,saŕwwamacokṣamaṅsakam·.0.kadyaṅgānikaŋmanuk·krurapakṣi,gagak·,dok·,hayambaki
[ 8 8A]
kuk·,huluŋ,trilaklak·,kak·,tutuhu,domdoman·,hatat·,syuŋ,nori,cod·,gagandyanalapalap·,bibidho,daŕyyas·,minukwidhu,tanyogyabhakṣadiyakdesaŋsiddhantabrata//
muwaḥnīlapakṣi,muwaṅikaŋpakṣinaraśabda,koci,cĕṅkeluŋ,dedekcu,tikustikusan·,jalak·,sudahan·,cucaksalwiriŋcucak·,thethekek·,sulindit·,tanbhakṣanikadesaŋ
siddhantabrata,muwaḥsalwiriŋsatwapañcanaka,tanyogyabhakṣanĕn·desaŋsiddhantabrata//kunaṅikaŋpañcanakayuktibhakṣanĕn·.warak·,laṇdak·,bulus·,baniŋ,pĕñu,salwiriŋ
pĕñu,//muwahikaŋyogyabhakṣanĕn·,hikaŋceleṅalas·,hayamwana,mahiṣa,wĕdus·,bañak·,hitik·,dhara,muṅwaḥbuŕwanbhakṣanĕnikā,tiṅgiliŋ,kidaŋ,mañjaṅan·,ka [ 9 ][ 8 8B]
8,
ñcil·//yapwanmanuklensaṅkaṅinuhutakĕnbhakṣyanĕn·‌ṅūni,kadyaṅgāniŋmĕrāk·,kadawa,hijohan·,wuruwuru,purukukut·,tr̥ĕguku,putĕŕ,waliwis·,mayoŋ,kalwaŋ//nāhanikaṅadi
nyayogyabhakṣanĕn·,hikaṅiwakiŋlwaḥ,muwaṅiwaksāgara,ndataniluŋwuhaya//muwabikaŋmīṇahatyantariŋgöṅatikrūrarūpanya,hikātatanwĕnaŋ//lāwantamuwahikaŋyegyabhakṣanĕnde
saŋsiddhantatunddhabrata//hisĕdĕŋnyaninolaḥ,yankal̥bwandeniŋlal̥ŕñamuktitiṅgi,mĕrimĕri,tuma,kapiñjal·,saṭākcaṭāhak·,limpit·,tĕṅu,cāmpuŕyanmaṅkana,tanyuktibhakṣanĕn·//lā
wantamuwaḥsaŋsiddhantahaywasirahamuktisurudan·,salwiranikaŋcaru,tuhitanpamaṅanasakilwiriŋkatumpaṅancamaḥkaharaseŋcāmpuŕkunaŋ,hapituwihikaŋtĕlaskatĕdadeniŋhañjiŋ,katĕda
[ 9 9A]
deniŋhayam·,katĕdadeniŋcel̥ŋ,kebĕrankunaŋ//muwaŋhaywamuktisalwiriŋsinaṅṣayan·,camaḥ,śucikunĕŋ,tanpamuluyanatĕda,sakalwiraniŋtĕda,makādiyanamaṅanatĕdaniŋśu
dra,salwirannikaŋpwaŋpwaŋsinaṅguḥjanmacaṇdalakohutakĕnakikā,kunaŋyanamaṅanakaṅinuhutakĕnkaŋsinaṅguḥcamaḥsaliŋṅiŋbratiśāsanapatĕnikāsaŋbhujaṅgayanmaṅkana,tansĕṅgĕhĕ
n·‌wiku,ṅa.yanabhakṣabhakṣaṇa,muwaṅaweyapeya,ṅa.haṅunumtanyogyahinumĕn·,kadyaṅgāniŋtwak·‌‌waragaŋ,badhyag·,twakaŋśawalan·,twakbudur·//kunaṅikaṅinumĕnira
yogyakenumadesaŋsiddhantabrata.br̥ĕm·,kilaŋ,madhu,hampwa,br̥ĕmcina,yekāwĕnaṅinumĕnira//hathapinyayancampuŕbhājananya,huwus·‌winadhahakĕniŋcajöṅ·,sakalwirakiŋ [ 10 ][ 9 9B]
9,
sajöŋ,tanyogyajugahinumĕnira,desaŋsiddhantabrata,hapankaharasiŋcāmpuŕ,ṅa.kunaŋyanhanasaŋsiddhantaminumikaŋtanyogyahinumĕnira,yanmakanimittatanwruenirayancamaḥ,makāwaśāṇawruḥsira
yancampur·,hiwĕkasan·,maprayaścittatasira,manadhahaprāyaścittariŋguru//kunaŋyanal̥mĕhaprāyaścittā,pantĕnsirayanmaṅkana//kunaŋyanmakanimittamohamādadenirahamaṅancamaḥ,tansa
ṅkeŋtanwruḥnira,pantĕnikā,tanwĕnaŋtiṅhalanadesaŋwiku,ṅuniyuninsambhāṣaṇandesaŋsamasamanira,mataṅyanprayatnātasaŋwikurikarākṣanirasaŋhyaŋsiddhantabrahaśāsana//maranatĕguhi
kaŋkasatyabratan·,humantukṣiramariŋparamapadayanapagĕhiŋkrama,tr̥ĕtīyasaŋhyaŋyamabrata.0.śikājihwāśiwadwāram·,strīcūktahiḥśudrawālakeḥ,śapamawyannabhakṣañca,śapasaŋspaŕ
[ 10 10A]
ṣaṇambhawet·.0.lāwantamuwahikesaŋsiddhantaśuddhabrata,hikaŋśikā,muwaṅikaŋjihwā,lāwanikaŋśiwadwāra,haywajugakahuṅkulandeniŋsinaṅgaḥhaṅśuci,tankagarapadenastrīsĕdaŋcāmpur·,lāwa
nikaŋpwaŋśudrajāti,makādipwaŋcaṇdala,salwiriŋjanmacaṇdhala,hapanikākatĕlu,wiśeṣacihnasaŋsiddhāśuddhabrata//muwaḥhaywatansirahambhakṣaṇacaruniŋwwaŋmāti,muwaŋsakalwiraniŋsajisajiniŋ
wwaŋmāti,tandadisirakapar̥keŋwwaŋmāti,ṅuniweḥyankagĕpokarisahupakāraniŋkunapa,hawyasaŋsiṅdhāntamaṅkana,makādiyanpaṅaṅgwasapasajiniŋkunapa,lāwanbĕkĕlbĕkĕlnya,harwana
rwaniŋmāti,tan·‌yuktihaṅgwanĕnirahikakabeḥ,sahananya//lāwantamuwaḥkumwaliŋniŋśastra,tandadisirānpawyawahāra,ndan·‌wĕnaŋsiramapyawahāra,ndyatadonirayanpawyawahara,ma [ 11 ][ 10 10B]
10,
kadonkarākṣakaniŋdrewya,saṅkeŋtuhatuhaṅūni//hikaŋdr̥ĕwyakaliliran·,bhūmi,ndan·‌‌maṅkanamakataṅgwanaŋkasādhun·,lāwankasatyanira,dadisaŋwikumawyawahara,haywatamakāmbĕk·‌duṣṭa//ha
pan·‌‌yanatyantahumĕnĕṅaripanahāsaniŋparaprasaṅghahumalap·‌drawyanirakaliliransaṅkeŋtuhatuha,byaktahilaṅikaŋdr̥ĕwyakaliliran·,deniŋpara//yatahetuniranwĕnaŋmapyawahāra//
muwaḥyanmakadonkarākṣakaniŋstrīnira,putranira,salwiriŋdr̥ĕwyanirakrākṣāniŋpomahomaḥ,muwaŋkarākṣāniŋṅr̥ĕwyasaŋguru,karākṣāniŋbhāŕyyakuṭumbhasaŋguru,tĕkeŋputraputrīnira,mawyawa
hārātasirā//ndan·tuhwatasirānmājarakĕnasatuhutuhuniŋswakaŕmmarahayu,yogyasiramawyapahāra//mawyawaharapwasaŋwikudeniŋpihutaŋ,deniŋdagaṅan·,tanulahanirahikā//
[ 11 11A]
hapantanulahanirasaŋwikumadwalawĕlya,mapihutaŋpwasiramadwalawĕlyahulaḥnira,prayatnatasira,tandadimaṅalantarakĕnapirak·,cakrawr̥ĕddhi,wruharikramaniŋwadwalanamuwaŋpawĕlyana//
lāwanikaŋpamitutaṅana,maransiratankewĕraniŋl̥kasiŋkrayawikrayakaŕmma,lāwan·‌reṇar̥ṇi,hapanewĕhikaŋyogyapihutaṅananenira//mataṅyaniṅĕtiṅĕtinira,haywahutaŋha
ywapihutaŋ,haywadwalawalyahambĕksaŋpiku,ṅuniyuniyanamamaliṅa,haṅutila,hanayaba,hanumpwa,maṅĕntala,sakalwiraniŋhulaḥtansādhuhulaḥnira,patĕnsirayanmaṅkana//hana
pwasiranpañoloṅakĕbo,sapi,celeŋ,swāna,wĕdus·,bañak·,hitik·,hayam·,yan·wwaŋwaneheñoloŋ,wruḥsiraritoliḥnyahañoloŋ,yatatukunĕnira,makapasa [ 12 ][ 11 11B]
11,
jisajicaru//kunaŋyanbhakṣananira,patĕnsirayanmaṅkana,hilaṅikaŋkawikwanira,sakalwiranĕŋwĕnaŋwĕnaŋcinoloṅira,yankālanikaŋrahina,punaḥsaŋsĕkāranikā,masaṅsĕkarāsiramuwaḥ,nda
n·māŕyyananatanwabhawantamaṅkana//kunaŋyantanmāripantĕnikā,hilaṅikaŋkabhujaṅgan·//kunaŋdewasaŋwiku,yankatunan·yātrasirariŋparanparan·,tandoṣasirakpālālapan·,yan·
himun·,30,baligo,1,parisamuṣṭigraha,sagĕgĕm·,gaṅansalwiranya,sayaṭāhasambhawa,naṅka,1,kalwiḥ,5,maṅkanaŋsĕntul·,hasiŋwohaninalapnira,haywajugahakweḥ//yankubwa
nadoḥ,humaḥtan·sthānaniŋgagāsawaḥ,molihasaduwĕgiṅamaṅan·,tananaharanasteyasirayanmaṅkana//kunaŋyanaṅgawahamabotbotana,steyaṅarahirayanmaṅkana,yogyar̥ṅu
[ 12 12A]
tanadesaŋmadr̥ĕwya,hikiŋtanĕmtanĕman·//haywasaŋwikumālap·yantanubhayalāwanikaŋmadr̥ĕwyatanĕmtanĕman·,yantansobhayakaŋdeninalap·,byaktapāmamagöŋtinĕmunira,l̥hĕŋyankar̥buta
nadesaŋmadr̥ĕwya,hilaŋpāpanira//haṅhiŋyanhanapwaŋmatuṅgukubwan·,mapar̥kadohahuwi,kayogyanirahamintājugarisaŋmadr̥ĕwya,sapaweḥnya,santoṣatasirahaywamūŕka,byaktatanpanĕ
mupāpa,marankarakṣaṅasteyabrata,pañcamasaŋhyaŋyamabrata//kunaṅikaŋsinaṅguḥkrodha,ṅa.pājarakĕnamaṅke,hapannoramusuhkadikrodha//hanaślokakumwaliŋnya.0.nāṣṭiwi
dyāsamomitraḥ,nāṣṭikrodhasamoripuḥ,kacapattyasamasnehaḥ,nacadewātparambalam·.0.ka.noramitrapadhalāwan·widyaśāstra,hapanlotatiniŋmitrasapawaraḥsaŋhyaŋśā [ 13 ][ 12 12B]
12,
stra,sawetnikaŋhajitankānan·‌l̥sĕḥsirāmatuturiyuktiyaninabhyāṣan·//nāṣṭikopasmoripuḥ.0.noraśatrukadikrodha,hapanikaŋśatru,ṅa.lanagalak·,wĕnaŋyadinohan·//ku
naṅikaŋkopa,yakpiratadeniŋmaṅdohana,ridenyan·muṅgwijrohati,hāsiŋkāŕyyatankasiddhajugadenikā,yanwaninĕr̥tandesaŋwruḥmilagiriya,mapatahalanya,sakālaniṣkalahanĕmupāta
kamagöŋ//saŋhyaŋśrīluṅhā,kayowananhilaŋ,yantĕkārikapatiniratĕmbe,halawasmakesiniŋnirayapadakinĕladeniŋyamabala,hĕntasnyasaṅke rikā,dadiyakekelikiŋrāt·//ndyatalwiŕ
nya.kadyaṅgāniŋlintaḥ,caciŋ,kuricak·,hirisirispoḥ,hul̥ŕkawĕdiwĕdi//nāṣṭipatyasapasnehaḥ.0.norahasiḥkadyātanaya.0.nacadewātparambalam·.0.noraśakti
[ 13 13A]
lyansaṅkeŋdewa,dewawidhijugal̥wiḥ//maṅkanahathanikaŋglokawākya//waluyanikiŋkrodhawinuwus·ṅūni‌hiwruhasaŋwikurihalaniŋkrodhantahinilaṅakĕnnimittanyan·‌bwattankapaṅguhikaṅa
krodhabrata,prathamasaŋhyaŋniyamabrata//kunaṅikaŋkagurusuśrūṣan·,wuwusĕnmaṅke,hikāsarisaritandoḥripādasaŋguru,makanimittahyunirān·warahĕnriśāsanasaŋwiku,yaśānyantanu
maṅguhaknaŋpāpamaŕga//hapan·yankuraŋwaraḥwaraḥsaŋwikusaṅkeŋguru,tanenak·wruḥnirariṅeyopadewa,riŋpāñjaśikṣa,ṅuniweḥritĕlassaŋhyaŋkriyopadeśa,māŕganiŋhumuṅsiraŋ
kabhyudayamuwaŋkaniśreyaśan·//yahamataṅyanumulahaknaŋkagurusuśrupaṣantĕkapsaŋwikudwitiyasaŋhyaŋniyamabratasira//kunaṅikaŋśoca.nityaśocaŕcana,yanmapatalwiŕniŋ [ 14 ][ 13 13B]
13,
śocāŕcana,parahupanantaribhaṭāraśiwāditya,maṅgĕlarasūŕyaśewana,maṅgĕlaraswanusthana,mabhasma,majapa,sabhāgyayanwruhariŋsnanawidhi//maṅkanaŋśoca,byaktakatĕmusakalaniṣkala,hikaŋkabhyu
dayan·‌muwaŋkanirāśrayan·,tritīyasaŋhyaŋniyamabrata//hahāralāghawaṅaraniŋśantosarisahananiŋpinaṅan·,hapan·‌yankewalāhyuneṅahārajugasaŋwikujĕnĕkeŋsurasa,tamtamanasa
kahyuniŋmanaḥ,niyatanyanmakawaśāṇaṅahutaṅahutaṅaniliḥ,piliḥstheyasira,pilihamaṅan·tanyogyapaṅanĕnira,pantĕnsaŋwikuyanmaṅkana//yatanyan·prihĕnjugahaṅagwaṅahāralāghawa,
ṅa.catuŕtyasaŋhyaŋniyamabrata//hapramādaṅaraniŋtanpal̥ḥpal̥ḥ,heṅöttarisapawĕkassaŋguru,hirikāŋhulahakĕnamuwaŋtanulahakĕna//ndyatalwiŕnyanihan·.śiŕwāsana,hadyā
[ 14 14A]
ya,hadyāwakā,sadyāya,brata,dhyana,yoga//śiwāŕcana,ṅa.saŋwruḥriŋdipanapraṇapat·pĕtrikapūjānbhaṭāra,hadhyāya,ṅa.saŋmaṅajisaŕwaśāstra//hadhyapakā,ṅa.saŋmamarahiriŋśiṣyanirā
npaṅajisaŕwaśāstra//swadhyāya,ṅa.saŋmuslāraṇakĕnsoliḥnirānpaṅajisaŕwaśāstrasaṅkeŋguru//brata,ṅa.saŋlumĕkasabratanirāhārādi//dhyāna,ṅa.saṅumaṅĕnaṅĕnbhaṭāhara,saŋsūkṣma
dewakahidhĕpināŕccana//yoga,ṅa.praṇaghamādi,muwaŋwruhatasirarisaŋhyaŋhupadeśa,māŕggāniraṅumaṅguhaknaŋkal̥pasĕn·donikahinulahakĕn·//yatamataṅyanlakwananahĕkapsaŋ
wiku,hanapwekāsaṅar̥psaṅgahĕnwikulumĕkasasaŋsĕkara.mal̥mĕhanulisnulisa,hal̥mĕḥmaṅajya,hal̥mĕhaswadhyāya,hal̥mĕhamatakwantakwan·//yanhanakasaṅśayaniŋtwasireŋsaŕwaśā [ 15 ][ 14 14B]
14,
stra,hatyantapramādanireŋdhaŕmmasādhana//muwaḥpwayanmalakwanlakwana,hasiŋsaparananirānlumaku,tanmaraḥryehumaḥniŋpwaṅajagal·,pwaṅamalantĕn·,pwaṅamoroŋmoroŋ,pwaŋbondan·,ha
dāsa,hasiŋkinohutantanparanan·ryehumaḥnya,haywajugasiramara,ṅuniyuninpamaṅanan·ryehumaḥnya//lāwantamuwaḥtanpaluṅguheŋpajudyan·,hadyapitanhanahananiŋbotoḥ
tupi,tanusir̥n·jugadesaŋpiku,monkahudanana,yankapanasanakunaŋpantĕnsirayanmusirerikā//kunaṅikayanhanabalepajudyan·,tanhananiŋgalaṅgaŋmuwaŋlampit·,kalīṅanyatantu
hutuhuniŋpajudyan·,tan·‌sthitiṅgwaniŋbotoḥmotoḥ,tandoṣasiranpaṅhöbaṅkāna//yankabĕl̥hiŋhudanmuwaŋpanas·,kunaŋyanhanagalaṅgaŋsahalampitnya,pantĕn·yansirapaṅusire
[ 15 15A]
rikā//ṅuniyuniyanhananiŋbotoḥ//lāwantamuwaḥ,haywatasaŋwikumaṅhöbiŋpadodolan·,soṅgwankanya,yanpadodolaniŋcaṇdhalajāti,hirikātasirānkumawaśakĕnakālanirakāda
nan·,kapanasanatuwi,tandadisirānpaŕrāyaneriya,kumwaliṅiŋśastra,pantĕnsiralanpahöbiṅkān·//kihanikiślokanya.0.surasūt·krimidāhaśca,prāṇaghnaḥkumbhākarikaḥ,dhatudagdha
ścapañceta,caṇdhalaḥparikīŕttitaḥ.0.lāwantamuwaḥ.pinakādinikaŋcaṇdhala,limakweḥnya.tañogyaparananpadedelanya,muwaŋpaŕrāyanankunaŋ//ndyataŋlimādiniŋcaṇdhala
pwaṅadolsajöŋ,wwaŋhamalantĕn·,wwaṅajagal·,wwaṅadyun·,wwaṅapaṇdhemās·,hikātakalima,tansiṅgatanasthananyanpadodolan·,makādi.humaḥnya,tanparāŕyananirasaŋwikuriŋmaṅka [ 16 ][ 15 15B]
15,
na,hapanlĕwiḥsaṅkeṅaṣṭadaśacaṇdhalahikā//muwaḥtanlawananśabdanyayanpagaṅsul·,dohanajugakenakanya//hisĕdĕŋnyan·prakopa,mataŋnyaniṅĕttasaŋwikuriṅeyopadeya,
yekāhapramāda,ṅa.pañcamasaŋhyaŋniyamabrata//hanapwasaŋwikuhenakdenirān·rumĕgĕp·rasasaŋhyaŋyamaniyamabrata,saṅkansaṅkan·rar∅ray·,ndātanpanasaŕkasaririkaŋśila
yukti,muwaŋmāŕyadayukti,nityasarakĕtiŋgurupāda//tĕlas·kr̥ĕtopadeśa,tanhanahulaḥkiransalaḥśīla,haṅhiŋtuhagaṇatumakitakisaŋhyaŋkal̥pasĕn·,makagĕgwan·waraḥ
waraḥdhaŋgurupadhyala,jĕnĕkkaṅabhyāṣāswadhyāyaheṅupadhyāwa,saṅadhyāpanadi,tankalubanasuŕyyaśewana,maṅaŕcānaribhaṭāramuwaŋśaktariŋkriyamakādisaŋhyaŋśiwānusthana
[ 16 16A]
pūjākrama,liṅgāŕcana,pañcabalikāŕma,homawidhi,śawawidhana,tīlamūŕtti,dikṣawidhi//tĕlasriŋsaŋhyaŋparamopadeśa,hikaṅinusiŕdesaŋyogīśwara//sirawĕnaṅumilaṅakĕnmalaniŋ
para,kimuttamalanikaŋcaṇdhalawaŕga,siratayogyamakaguru,wĕnaŋmaṅdiksananatapwan·gĕnĕpnamaŋpuluḥtahun·//hanapwapal̥ḥpal̥ḥrikal̥kasaniŋwaraḥsaŋguruwiparītasaṅkel̥ka
sniransamaṅkana,tanyogyasaŋrādikṣanana,hadyapin·prāpteŋwayaḥtuwi,hapantanwĕnaṅimanimanĕnikal̥kasansaŋhyaŋdikṣawidhi,hapan·lantanprayatnāsaŋwikurikagawayansaŋhyaŋdikṣawidhi,tane
nak·wruḥnirarirasaniŋlawölawö,ṅuniyuninsalaḥrasatantĕgĕsrindikasaŋhyaŋdikṣawidhi,tanwruḥrisaŋhyaṅantyadwā//muwaṅikaṅinusiŕsaŋparamayogīśwara,sirawĕnaṅumilaṅakĕnmalapātakaniŋpa [ 17 ][ 16 16B]
16,
ra,tan·wruḥsirarikal̥pasanya,maṅdikṣanitasira,makanimittahyunirānsĕṅgunĕn·wiśeṣa,muwaŋhyunirastutindeniŋlen·//hikatasaŋmaṅkana.wipatītahanumaṅguhakĕnaŋwiśeṣa,muwaŋstutindeniŋpara,
haywatasaŋwikumaṅkana,marantanninindabaliknya//hatĕhĕramaṅgiḥmahāpātaka,hapanmanasaŕsaṅkeŋnyāsaprawr̥ĕtti//kunaŋdeyasaŋyogyamaṅdikṣanana,saŋtuhutuhuwruhisaŋhyaŋdikṣawidhi,kakawāśade
nirakal̥pasaniŋhindikasaŋhyaŋhantyadwā,muwaṅakweḥkawruḥnirasaŋhyaŋhupadeśa,satatamabhyāṣarikagĕlaraniŋbhyāṣa,tuwiśaktariŋpūjā,japa,homa,yoga,samādhi,tankalubanasūŕyaśewana,lotaŋgĕla
ranuṣṭāna,wruḥriŋyamaniyamabrata,mapitĕṅĕttasireŋśiṣya,tankuraŋwaraḥwaraḥnira,tanlāmlāmaknaŋśiṣya,hapanyanlālanaknaŋśiṣya,niyatānpakasaraŋśiṣya,saṅkeŋmaŕyadayukti//hanawākyakumwawiḥ.

[ 17 17A]
.0lālanādbhahawodoṣaḥ,tādhanādbhahawoguṇaḥ,hasmatputraṣuśiṣyaṣu,tādhanaŋkurutewudhaḥ.0.ka.hakwehikaŋdoṣa,yanlalanakĕnaŋbuddhi,lālana,ṅa.hikaŋtumūtakĕn·
swecchāniŋmanaḥnya//kunaŋyanmakanimittaŋtādhana,niyatamakweḥtikaŋguṇahirikā,yatamatahaṅyan·gawayakĕnajugakapiṅitaniŋputra,muwaŋśiṣya,denirasaŋpaṇdhita,maranagöŋguṇa
niŋputralāwan·śiṣya//ndan·haywatasiramāsihapuharalalis·//māsihapuharalalis·,ṅa.hal̥mĕhamidhanāmakanimittaŋsiḥ,hiwĕdinirankaluputanirabuddhiniŋputramuwaŋsiṣya,
monahuripajugaliŋnira,hikapwaŋmaṅkana,byaktānpānaṅsararare//0.tahikecisniśawopyasikṣataḥ,pituḥpramatattatathāwatisohr̥ĕdāt·,wiŕmāggagaḥsaŕwwajaneŕwwi [ 18 ][ 17 17B]
17,
waŕjitaḥ,bhyāyantidoṣaḥpitaduŕyyaśomahat·.0.ka.hikaŋrare,sāwakanya,kasikṣitaḥ,tansinikṣatayasaṅkansaṅkan·.0.pituḥprāmadāt·.0.makanimittapal̥ḥpal̥ḥniŋbapa.0.ha
thawatisohr̥ĕdat·.0.hathawātisāyaniŋrāmamuwaŋkakinimittanyahatyantāsiḥniŋbapa//kunaŋyanmaṅkana.0.wimāŕggagaḥ.0.niyatajugayayanpanaṅsāra,hapantumiṅgalakĕn·māyadayukti.0.saŕ
wajaneḥwiwaŕjitaḥ.0.yatamataṅyantiniṅgalakĕndeniŋsaŕwajanareḥnyaduŕśila.0.mahātpitadhuŕyaśaḥnyanti.0.han·wawatayaduŕyaśaniŋbapadoṣanya,mapanimittanyamaṅkana.0.doṣaḥ
.0.makahetuniŋgöŋdoṣahalajuga,raretuwiniyatahulaḥnyayanpanulariwwaṅatuhwa,yatahasihapuharalalis·ṅaraniŋbapamaṅkana,hanatawaneḥliŋniśāstra.0.tathāpikecit·śiṣu
[ 18 18A]
waḥprasikṣitaḥ,pituḥprayatnadattawātisohr̥ĕdāt·,siśīlinasaŕwwajanogasaŋstutaḥ,guṇenayatyewipatuŕyyaśomahat·.0.ka.hathāpinyanmaṅkana,yadyansāwakaniŋrare.0.prasikṣi
taḥ.0.sinikṣatayasaṅkansaṅkan·wāla.0.pituḥprayatnāt·.0.makanimittaprayatnāniŋbapamaraḥmaraḥputra,hathawamakanimittahatyantasiḥniŋbapakunaŋ,yanmaṅkanaŋrare.0.suśī
linā.0.kinahanan·yadeniŋśīlarahayu.0.saŕwwajanogasaŋstutaḥ.0.hinastutiyadeniŋsamūhaniŋsaŕwajana.0.pituḥyaśanayanti,winawanyatayaśaniŋbapa.0.rayawastu,guṇeḥ
.0.makanimittaŋguṇa.0.hewam·.0.byaktayanmaṅkana,yatamahaṅyan·,haywahanapiṅitsawiku,rikākṣaniŋputramuwaŋwaśiṣya,marapwantakpamaṅguhakĕnaŋpātaka//hapan·ya [ 19 ][ 18 18B]
18,
nkasaṅsārekaŋputrasaṅkeŋmaŕladatanyukti,makaṅuniyyuwusan·‌kr̥ĕtasaṅsĕkāramakawāśakaŋpantĕn·,niyatayantumamariŋniralalokataŋbapayanmaṅkana,kinĕlariŋkawaḥdeniŋlamabala,kahawā
deniŋhalaniŋhawak·//maṅkanasaŋguruyyāpacāraniŋśiṣya//ṅuniyuniyanpantĕn·,tumamasirariŋmaloka.yatamataṅyanhaywatanprayatnasaŋwiku,hiriŋkaŋkāṅkĕnsaṅsĕkaranira//hiliŋ
hiliṅananiradeniŋpataŋtahun·,hacāranyamuwaŋmaŕyyadanya,wĕnaṅanyasumaṇdaṅarisaŋhyaŋbrata,muwaŋkatonadenirawĕnaŋtuhutuhwanya,lumakwakĕnakramakriyasaŋhyaŋkabhujaṅgan·,muwaŋ
kulanya,haywatanwĕkaniŋwiku,haywawĕkaniŋpantĕn·,ṅuniyuniyanpantĕnsaŋsĕkāranira,dhaṇdhasaṅghapaṅkĕti,saŋmanaṅaskārayanmaṅkana,tan·wehĕnmuṅgwiŋbhūmijawa,yanmaṅkana,yatamataṅya
[ 19 19A]
n·yatnatasaŋwikuriŋyogyasaŋsĕkaranira,maranumaṅguhakĕnuttamapada,manaṅaskārapwānakputubuyut·,ndātankakuwĕnaṅanyansumaṇdhaṅasaṅhyaŋbrata,ṅuniweḥkatonaniracāranya//
kaṣamapisinaṅaskāranira,makanimittāsiḥnira,hikātatanuruŋtibānadhaṇda,su,6,mā,4,hikādeparampuṅkusaśiṣanyabhaṭāraguru//lāwantamuwahulatasaŋwikuriśiṣyanira
//hisĕdĕṅanyanluputaṅunideniraṅiriṅiliṅihikaŋyogyasaṅsĕkāranira,makanimittahiwĕḥniŋsmitaseṣṭākar̥ṅgitaniŋwwaŋ//hiwĕkasansalahulahikaŋśaṣya,haywapatihaṅāmpuni
,haywapatipuccapuccanisirahirikā,hapansaŋmamuccalāwankaŋkapuccapadha,wruhanatwaŋhaywasaṅkantasirariŋśiṣya//mādhyasthājugal̥wiḥ,hīṅanya,tanpasarasaṅkeŋśāsanayukti,ma [ 20 ][ 19 19B]
19,
kataṅgwasaṅhyaŋśāstra,hagama//haywakasaputandeniŋwĕlasasiḥ,yanpaṅampuniśiṣya,haywakasaputandeniŋgākrodhayanpamuccaśiṣya,hiṅanyakewalameṅitarisṅhyaŋkabhujaṅganirajugakrama
nya//kaliṅanyakepalagumĕgwanaŋkakaniŕmmalajñananira,ndyatanampunana,napratatanampunana,napratyakṣapantĕn·,lwiŕnya.saddhāntaminumsajöŋ,hamaṅancamaḥ,wikubrāhmāhatya,patita,gurutalpaka,steya,
//brāhmāhatya,ṅa.kumwaliŋsaṅhyaŋśāstra//0.wālastrīgabbhinigośca,brāhmāṇibrāhmaṇakr̥ĕpaḥ,haŕcāyyoyajamānaśca,tannādhān·bruṇahasmrataḥ.0.hikaŋpwaṅamātyanirare
jrowĕtĕŋ,hamatyanistrī,hamatyanipwaṅamĕtĕŋ,hamātyanil̥mbu,hamātyanibrāhmaṇi,muwaŋsaŋbrāhmaṇa,hamātyaniraratu,makādisaŋhuwus·prabhu,hamatyanidhaṅāraŕyadikṣita,hamā


[ 20 20A]
tyaniyajamana,ṅa,saŋwikuwatĕkpūjā,yatikabrāhmātatya,ṅa,kunaṅikaŋsinaṅguḥbhuṇaha,ṅa,hikaŋwwaṅamātyanirarejrowĕtĕŋ,yekabruṇahakatuturana,hatyantapanĕmunyapātakahikaŋwwaŋbrā
hmāhatya,hilahilatĕmĕn·,keṅĕtaknadesaŋwiku//saŋkṣepanirasaŋwiku,haywajugahamātimāti,hadyapisāwakaniŋwwaŋ,haywajugahamatimatipadhanyamānuṣa,yanniŕdoṣa,patita,ṅa.ha
ṅrabyanihibu,nini,bibi,sānak·,kpwanakan·,kawalwan·,hipe,rabiniŋpaman·,hiperabiniŋpanam·,rabiniŋrāmatuha,rabiniŋsapaṅalapan·,waraŋrāmatuha,rabiniŋkapwanakan·,rabiniŋmantu,rabiniŋwwasāna
k·yekupatiliŋniṅagama//gurutalpaka,ṅa.maṅlawanistrīniŋguru,jamaḥjamahan·saŋgurukunaŋ,sāksaŋgurukunaŋ,hanakkapwanakanirakunaŋ,mantusaŋguru,dasinirakunaŋ,makādi [ 21 ][ 20 20B]
20,
yamurugula,muwaŋhamuṅpaṅandr̥ĕwyanira,yadyapinadohasaṅkeŋsaŋguru//lhanpamuṅpaṅastrīmuwaŋdr̥ĕwyasaŋguru,kadikaṅinājarakĕnisamamaṅkana,hikatatan·,kadaŋwaŕganira,dāsikunaŋ,ya
nhhanāsiḥsaŋgururiŋṣiṣyanira,winehakĕniŋśiṣya//makanimittaŋguŕwahanugraha,samobhayahitamuwaŋśiṣya//wĕnaŋhikaŋśiṣyanpanarimariŋguŕwahanugraha,tansĕṅgahĕngurutalpakayanmaṅkanakrama
nya//hanapwekaŋśiṣya,salahulaḥtansaṅkeṅamahā,makanimittakapuṅguhanya,ndatandahatagĕŋdoṣanya,ṅuniyunikuraŋpitĕkĕtsaṅkeŋguru//hetunyansalahulaḥnya,ndatanpadhakna

[ 21 21A]
kapantĕnanyalāwanikaŋśiṣyahatyantabhūracāra//hikaŋtaŋśiṣyamaṅkana,hatyantaswikāraranikāhyunaṅuwahanarisalaḥniŋśilanyaṅūni,tanwĕnaŋsaŋguruyantanpaṅampunana//ndanmaṅaturanatuṣṭyāmbĕ
kisaŋguru,maṅgĕlaragurupāduka,sahasakṣipūjākramanikaŋwidhiwidhāna//kunaŋyantanhuniyedoṣanya,ṅuniyuniyanāwamānahesaŋgurunya,muwaŋtanpaṅiriŋsapitĕkĕtiŋguru,puccānikayanmaṅka
na//prasiddhapantĕn·,ṅa,yasinaṅgaḥgurutalpaka,ṅa.sweya,ṅa.makāwakmaliŋ,manayab·,maṅuntil·,haṅĕntal·,hamĕgaṇdaŋ,hanumpuŋ,hamuṅpaŋstrī,len·,hambaraṇaŋ,halwan·,yanteya,
ṅa.kunaŋriŋwadatatahi,ṅa,nĕm·,lwiŕnya.ndyatanihan·.hanĕluḥ,haṅupas·,haṅamūk·,hamurugul·,hanunwani,hamisunakĕnisaŋprabhu,yatatayi,ṅa.hikakabeḥ,hanwĕnaŋhampura [ 22 ][ 21 21B]
21,
nandesaŋguru,tanhanaprāyaścittanyamuwaḥ,hikaŋbhujaṅgamaṅkana//yatabhagnabrataliŋsaṅhyaŋgama//doṣanyawalatuṅĕndasaŋprabhu,hapanagaweparikṣiŕṇnāniŋrātsaŋwikumaṅkana//tanulahaniŋpa
ṇdhitahikā//mataṅyanikasaŋgurumaraḥmarahanaśiṣyanira,magĕhaknaŋśilayukti,marapwaniŋsakalaniṣkalāmaṅguhaknaŋhayu,makadonkatĕmwaniŋpadawiśeṣa,makalarapanparamarahasyaniŋjñāna//
nāhanulahannirasaŋwiku//lāwantamuwaḥ.haywatanutsahariŋsnanawidhikrama,hapankumwaliŋniŋhagama.0.hagneyambaruṇam·saiwa,bratmyāwayabyam·hewaca,mānasam·pāṣiwan·sewa,ṣadwidha
m·snanamucyate.0.ka.nĕmikaŋsinaṅguḥsnana,ṅa.liŋsapaṇdhita,lwiŕnyanihan·.hagneya,baruṇa,brahmyā,bāyabya,mānasa,pāŕthiwa//nāhantalwiŕnyanĕm·,kayahnakĕna.0.hagneya
[22 22A]
mbhaṣmanām·snanam·,jalegatwāntuwaruṇam·,brāhmyāwwaimantrahasnĕnam·,wayābyatugawāmprati.0.ka.hagneya.ṅa.snakamakalakṣanaŋbhasma//kunaṅikaŋbaruṇa,masil̥miwailakṣaṇanya//brāhmya
ṅa.snānamakalakṣanaŋmantra//wāyawya,ṅa.snanamakalakṣaṇasumil̥makĕn·karīratĕkeŋhutamaṅga,makadimittawĕl̥kniŋl̥bu,saṅkesukuniŋl̥mbu,haṅginĕr̥kiŋl̥maḥpawitra//0.japyantu
mānasaḥsnanam·,trisandyopasnānambhawet·,puṇyatīŕthamr̥ĕwam·spaŕśśam·,pāŕthiwasnānamucyate.0.kunaṅikaŋmānasasnana,makalakṣanaŋjapamantra,risĕdĕṅiŋmāsatrisandyopasnana//kunaṅi
kaŋpāŕthiwasnana,makanimittakaharasaniŋl̥maḥniŋpuṇyatiŕtha//nāhantalwiŕniŋṣad·snana,hupalakṣaṇakĕnasaŋwiku.0.widyāsnataḥparosnataḥ,snātaścaniyamewrataiḥ,wesnatoprawaŕ [ 23 ][ 22 22B]
22,
ttyotaḥ,nasnātoyanibhasmanā.0.hanatasirawaneḥtanpasnana,ndan·saṅhyaŋwidyajugaphinakasnananira,makanimittakapawitraniṅajikatamanira,tĕlas·,pratiṣṭeŋhyadayakamala//muwaḥsawaneḥ
,hanasiramasnananiyamabrata,hikātasaŋwikutanpasnana,ndānikaŋbhasmajugawiśeṣaniŋsnanakabeḥ//0.keśakitopasaŋsnaśi,haprasantasilānica,bhasmanāntanipr̥ĕṣṭani,nojyānindimanininā
.0.ka.tikaŋpinaṅan·,yankaworankiṭāmuwaŋkeśa//kiṭā,ṅa.kadyaṅgāniŋsĕmut·,hul̥r·,r̥ṅit·,hityewamadikaŋprāṇisukṣmatan·śuci//keśa,ṅa.rambut·,hikatatankinawruhan·
pamoŕnyeŋsaŕwwabhukti,makanimittasūkṣmanya,tandoṣasaŋwikuhanpamaṅankaworan·denyayantansirawihikan·,makanimittakapawitraniŋbhasmakaharassinaṅgesaŋwiku,muwaŋridenirānpaṅgĕ
[ 23 23A]
laŕpaṇayamapratidinanihan·śastranya.0.praṇamaiḥdahedoṣan·,dhāranedagdhakilwiṣam·,wiṣayopratyahāreṇa,dhyanenawiśwasetguṇan·.0.ka.hapanikaŋpraṇāyama,haṅgĕsĕṅido
ṣa,hikaŋkleśa,gĕsĕŋdeniŋdhāraṇa,hikaŋpiṣaya,gĕsĕŋdeniŋpratyahāra//hikaŋdhyānamaṅhilaṅakĕnguṇatanwiśeṣa,nihankawruhanadesaŋwiku,liŋniŋśāstra.0.dhr̥ĕtiḥkṣamadamasteyam·,śocami
ndriyanigraham·,hriḥwidyāsatyamakrodhaḥ,deśanān·dhaŕmalakṣanam·.0.dr̥ĕtiḥ,ṅa,hĕniṅaṅāmbĕk·,kṣama,ṅa.kopasaman·,dama,ṅa.śaktiniŋbuddhi,hasteya,ṅa.tanma
liŋ,śoca,ṅa.cāmanabhaṣmasnanadi,hindriyanigraha,ṅa.haŋnāhĕr̥tindriya,hriḥ,ṅa.hiraŋ,widya,ṅa.maṅaji,satya,ṅa.hanmithya,hakrodha,ṅa.haŕkĕneŋkrodha,hikā [ 24 ][ 23 23B]
23,
takabeḥdaśadhaŕmma,ṅa.0.śocamijyatawodānam·,swadhyāyopaṣṭanigrahaḥ,wratopawāśamoñca,snanañcaniyamaḥdaśaḥ.0.śoca.ṅa.nityagucihacāmana,hijya,ṅa.nityāmūjā
tapa,ṅa.hamanasiśarīrendriya,dāna,ṅa.maweweḥ//swādhyāya,ṅa.muccharaṇakĕnsoliḥniṅanamanama,hupaṣṭanidraha,ṅa.paŋdāhĕr̥gupaṣṭa,brata,ṅa.nirāmiṣadhi//mona,ṅa.humĕ
nĕŋ,snana,ṅa.nityādyus·,hupawāsa,ṅa.nirahāra,hikatasapuluḥkweḥnya//yatasinaṅgaḥniyama,ṅa.0.hanr̥ĕsaṅsam·kṣamamsatyam·,hahiṅsadhyānasaŕjawam·,mr̥ĕdhutācayama
m·daśaḥ.0.hanr̥ĕcaṅsa,ṅa.tan·bwatstuti,kṣama,ṅa.kopasaman·,satya,ṅa.tanliñok·//hahiṅsa,ṅa.tanpamātimāti,dama,ṅa.kaśaktiniŋbuddhi,saŕjawa,

[ 24 24A]
ṅa.habĕnĕriŋbuddhi,dyāna,ṅa.humaṅĕnaṅĕn·swarūpabhāṭāra,prāsāda,ṅa.siḥ,madhuryaṅa.hamanis·mojaramaniswinulatan·,mr̥ĕdhutā,ṅa.kadadiniŋhal̥mbat·,hikatakabeḥ,sapu
luḥkweḥnya,yatasinaṅgaḥyama,ṅa.0.daśaswānanidhaŕmmasya,yepatantidwijātayaḥ,hadityacānuwaŕttante,teyantiparamaṅgatim·.0.ka.hanasiradwijātimanamakĕn·sthānaniŋda
śadhaŕmma,hinajinira,hatĕhĕŕtinūtiradaśadhaŕmma,siratahumaṅguhakĕnparamagati,hanĕmwakĕnsaṅhyaŋkabhujaṅgan·//nihanwaraḥwaraḥbhaṭāramahegwara,yogyahidhĕpĕn·.0.catyawra
titapowāpi,hatsaŕwwanisaprayojanam·,jñanatuṣṭanisupreṣu,śantaḥjīwigasātmakam·.0.hikaŋbratahagawayakna,hasiŋsakahyuntabrata,praṣpasatwika,magĕl̥mamūjā//ja [ 25 ][ 24 24B]
24,
grasatwikā,magĕl̥mataṅhi,jñānasatwika,magĕl̥maṅastuti//ṅuniweḥlan·wruheŋkayogīśwaran·,muwaṅikaŋtapa,yatikakaśantan·,ṅa.hikaŋhapabratakabeḥ,hayweniṣṭiphalanya,su
kaniŋmanaḥjugekagawayakĕnarisĕdaṅiŋtapabratasalawasniŋhuripta//nunaṅikaŋmahyuniŋphalaniŋtapabratahikā,pāpayanmaṅkana//nahanliŋbhaṭāramaheśwara,kayatnakĕnatĕmĕntĕmĕn·
//nihanwaneḥwaraḥbhaṭāraśaṅkara,keṅĕtakĕna.0.yaṣābhāṣkaracandreṣu,hahonaktamsamāñjutiḥ,tāwātgamanabhakṣañca,hr̥ĕdayannapiwaŕjjita.0.ka.hikāŋhamabĕksamatā
,yatekapakāmbĕkantawiku,nihandr̥ĕṣṭanta,kadyaṅgāniŋsaṅhyaŋcandrāditya,sumuluḥriŋrāt·kabeḥ,salwiriŋsthawarajaṅgamakaniṣṭamādhyamottama,halāhayusukaduhka,śucicāmpuŕ,habwā
[ 25 25A]
waṅi,padhatinejanan·denirahinaspaŕsadiŋśarīratanhanpahinikā,hiwamaṅkanatāmbĕkantawiku//haywamakupaṅawruḥ,muwaŋsaŕwwaguṇa,haywakalipyandeniŋtrimala,satwa,rajaḥ,ta
maḥ,maṅkanaliŋbhaṭāraśaṅkara,kayatnaknatĕmĕn·//nihanwaraḥwaraḥbhaṭārasambhu,keṅĕtakna.0.hawājñāmupakāranam·,kleśipurīṣam·hewaca,bhasmeṣurañcabhakṣañca,
kiŋkr̥ĕtwākahipātakam·.0.ka.haywajugatanprayatnarisaṅhyaŋhupakāraṇa,kadyaṅgāniŋbhasma,daluwaŋ,gaṇitri,śaṅka,hambuluṅan·,haywawinawayanpaṅisiṅaṅĕyĕḥ,haṣawā
riŋpaṅinuman·twakkunaŋ//yatanyanpamuharāpāpamagöŋ,maṅkanaliŋbhaṭārasambhukayatnakĕnatĕmĕn·//nihan·waraḥwaraḥbhaṭārarudrakayatnakĕnatĕmĕn·.0.hahiṅsa [ 26 ][ 25 25B]
25,
brahmacāŕyyañca,satyamawyawahārikam·,hastenyamitipañcete.yamarudrenabhāṣitaḥ.0.ka.hahiṅsaṅaraniŋtanpamātimātyanisaŕwwaprāṇi,ṅuniweḥjanmamānuṣa,humijilakĕ
nwuwushanyukti,hahalakirakiranyariŋlen·,hinuhutan·yanmaṅkana//yatekatangawayakĕnantawiku,muwaŋbrāhmācāŕyyatakita//brāhmācārī,ṅa.hagĕl̥maṅucaraṇaŋmantra,ᵒaum̐sa,ba
ta,ᵒa,ᵒi//brāhmācaŕruīyyan·,ṅa.tĕlubhedaniŋbrāhmācārī,dyata.tr̥ĕṣṇabrāhmācārī,sawalabrāhmācārī,śuklabrāhmācārī,nāhan·lwiŕnyan·.tr̥ĕṣṇabrāhmācārī,ṅa.marabipwasiratu
ṅgal·,pĕjaḥpwasaṅanakbinira,ndatanpaṅucaparabyamuwaḥ,ginawayakĕnirataŋdhyāna,yoga,japa,samādhi//yatasinaṅgaḥtr̥ĕṣṇabrāhmācāri,ṅa.sawalabrāhmācāri,ṅa.mānakmara
[ 26 26A]
bipiŋrwapintiga,ndātandadimapaṅgiḥpaṅgiha//yankālaniŋkatiga,kasaṅa,muwaŋpaŕwanikunaŋ,ṅuniweḥyañjahatĕkensaṅanakbinira,kewalyayogajapasamādhisirarisamaṅkana,yasinaṅgaḥsawala
brāhmācāri,ṅa.kewalyatankĕnariŋhanakbisaṅkan·raray·,ndātansakiŋmañjukumiŋ,muwaŋtandadimaŕwārwanariŋśūnyalāwan·strī,yadyapinibuhatuwi,muwaŋwwaŋsānak·,mitrakunaŋ,tanwulateŋhana
kbi,hastam·yansapocapana,haṅhiŋginawayakĕnira,dhyānayoga,japasamādhi//yatikaśuklabrāhmācārī,ṅa.wĕkasniŋkabrāhmācāŕyyanikā//satyam·,satyatakita,hanliñokariṅa
mbĕk·,riŋwuwus·,riṅulaḥriŋbrata,sapawĕkassaŋmatuha,pituhun·//hawyawahārikatanawyawaharatakita,maṅkanataḥkitawikutanpadwalawĕlya,tanwiguṇadoṣā//hastenyam·, [ 27 ][ 26 26B]
26,
tanmaliṅatahkita//maliŋ,ṅa.nihan·lwiŕnya.0.kaŕttakārayitabhokta,kidr̥ĕṣṭhaḥsthanadasakaḥ,tratājñātacagoptaca,haṣṭacorawidhāsmr̥ĕtaḥ.0.ka.wwalukweḥniŋmaliŋ,ṅa//maṅalap·,ha
nuduhakĕn·,maniṅidakĕn·//nāhantaŋsinaṅguhaṣṭacora,ṅa,//yatekatanulahaknantawiku,yatasinaṅgaḥyamabrata,ṅa.liŋbhaṭārarudra,keṅitaknatĕmĕn·//nihanwaraḥbhaṭā
raśiwakayatnakĕnatĕmĕn·.0.hakrodhagurusuśruṣā,śocamahāralāghawan·,hapramādaścapañcete,niyamaḥśiwabhāṣitaḥ.0.ka.hakrodhagakita,hanpanuwukanagalakiŋrajaḥ,
haywacapalariŋwuwus·,tancapalariṅasta//gurusuśruṣātaḥ,bhaktyāguru,ṅa,//saṅinaraṅurulwiŕnya.0.wayowr̥ĕddhaḥ,tapopr̥ĕddhaḥ,jñanopr̥ĕddhaḥ,ritismr̥ĕtaḥ.0.ndyata.payowr̥ĕddhaḥ
[ 27 27A]
ṅa.saŋmatuhariŋwayaḥ,kadyaṅgāniŋbapebu,paṅajyan·,ṅuniweḥsaŋpaṅaskāran·,muwaŋhupadeśan·//tapowr̥ĕddhaḥ,ṅa.saŋmatuhāriŋtapabrata//jñānawr̥ĕddhaḥ,ṅa.saŋmatuhāriṅaji//matwaṅa
jugarisaŋsinaṅgaḥmatuhā,haywawuwusagaṅsul·,rikadaṅiŋsaŋgurutuwihanwamatuhā,yansamakulane,hadwamtapwakita,yatabhaktimaguru,ṅa.yanmaṅkana//nityamaśuśilakṣaṇa,magĕl̥madyu
s·,nityamahyus·,hagĕl̥masūŕyyaśewana,mabhasma,macandana,sahawwewasĕḥśiwāmbhā,mantraśoca,ᵒaum̐,sa,ba,ta,ᵒa,ᵒi//haharalāghawa,ṅa.heṅgalamaṅantanpatikĕdöriŋsurasa,haywa
jĕnĕkiŋbhogamaṅsapametdagiṅiŋsaŕwwaprāṇi,kewalasantoṣataḥkita,haywakrodhalantansurasakaŋsaŕwwabhakṣan·,haywapramāda,riŋsaŕwwapinaṅan·//hapramāda,ṅa.tanpal̥ḥpal̥ha [ 28 ][ 27 27B]
27,
siŋsagawenta,ṅuniweḥrisapaṅutusiŋsaŋguruhaywatanpaṅiriṅa,yantankedhĕpasapaṅutusiŋsaŋsinaṅgaḥmatuhā,desaŋśiṣyapantĕnsirayanmaṅkana//tanwunpāpatinĕmunyamagöŋ,kadyaṅgāniŋbañumili//
nāhan·nyaŋniyamabrata,ṅa.libhaṭāraśiwamaṅkana//hikataŋyamaniyamabrata,piṇdanyasapuluḥkweḥnya//yatadaśaśila,ṅa.wĕkasan·.0.yajñocawītahitibhandhakarobhawiṣya,bhasmapra
caṇdhadahanenarakairihatra,sadyaḥgaṇitrigaṇaneśatadoṣadhaṇdhaḥ,tetānipāpayatipāśupatenaśīle.0.hikaŋwikuyantan·prayatneŋpañcaśikṣadaśaśīla,ṅuniweḥ
saṅhyaŋsiwowakāraṇa,byaktalumaṅuhakĕn·ryawaknyariŋkawaḥ//ndyatalwiŕnikaŋsiwopakāraṇa,pinakabhūsaṇasaŋwiku.yajñāsūtralawesawīta,bhasma,gaṇitri,hambuluṅan·//hikataŋ
[ 28 28A]
lawesawiha,yatahatĕmahan·wiwalatuŋ,pamĕbĕn·wyawaktaṅkānariŋyamaloka//yantankarākṣaśīladenta//kunaŋyankarākṣaśiladenta,pinakamaŕggantahakāriŋpadabhaṭārahiśā//maṅkanataŋbha
smasaŋwiku,yatikahatĕmahanhapul·sagunuŋ,gumĕsĕṅiryawaktaṅkānariŋyamaloka,yantankarākṣaśaladenta//yapwankarākṣahikaŋśīladenta,pinakatejantarahinasadāsiŋsaparanta,maṅkanapwaŋgaṇitri,pi
nakagaṇitrisaŋwiku,matĕmahankālakāŕttanpinakahaṅganiŋdoṣantahikā//pirataḥlawasnyān·winilaŋginalaran·.sātustahunkalakaŕttariŋsawiji,yantankarākṣaśiladenta//kunaŋyankarākṣaśi
ladenta,matĕmahantalamaṇiratnasagunuŋ,hamijilakĕnsaŕwwaphalabhinuktisadākāla,hikātapaṅupakāraṇawiku,maṅdadyakĕn·swaŕgamokṣa,ndaḥyankarākṣaśiladenta//kunaŋyantankarākṣa [ 29 ][ 28 28B]
28,
śaladenta,matĕmahantakitasapi,kĕbo,hasu,wökbĕlaŋkaluŋ,pinañjarasadākāla//yatamataṅyanhaywatanpamintuhuwuwusiŋsaŋguru,muwaŋsaŋsinaṅgaḥmatuhā,hapansaŋguruyataprasiddhamawaraḥwaraḥtu
tuŕyogya,mataṅyangurudakṣiṇapinintamamirikita,ndātanmāspirakpinintaṅku//ndyatapwanihan·.tanparabyarabiniŋlen·,tinwiguṇadoṣā,tanpagawayapisulap·,pilaṅkaḥ,pisampaŕ,ba
lasariwu,kabakaba,hanliñoka,tan·krodhā,tan·dweṣā,tanhiŕṣya//maṅkanalwirikaŋgurugapintamamirikita,yatanyantanpal̥ḥpal̥hariṅulaḥ,swastākitalāwanmami//maṅkanliŋbhaṭā
rapaśupatikayatnakĕnatĕmĕntĕmĕn·//kalāwanpir̥ṅwaknaŋśāstrawākyahiki.0.krodhalobhaṣcahaṣca,ragadweṣamatiḥsdratiḥ,saŋsthitaḥripuwaḥsaŕwwe,swaśarīretupañcamaḥ.0.ka.hi
[ 29 29A]
kaŋśatrumuṅgwiŋrīralimakweḥnya,ndyatalwiŕnyanihan·.kramanikaŋmusuḥlima,krodha,lobhamoha,ragadweṣa,nāhan·lwiriŋpañcaśatruriṅawak·,keṅĕtaknantasaŋwiku,hiwĕkasantayamawuwuḥsasaṅa,
hetunyaŋdadipadwĕlas·,ndyata.0.kaluṣaduŕttamūŕkkatwa,krurānindacadambhaca,mithyahiŕṣyaścahiṅsaśca,saŕwwepañcacatuŕdaśaḥ.0.ka.matambĕḥsasaṅanimittanyaŋdadicatuŕdaśa//ndyatikaŋsasaṅa
.kaluṣa,dūŕtta,mūŕkka,krūra,nida,dambha,mithya,hiŕṣya,hiṅsa,yekāgĕnĕpnyapadwĕlas·,tanadoḥṅkeriŋśarīrahuṅgwanya//mataṅyanikātiṅgalakĕnadesaŋwiku,haywatanprayatnasira,ramā
kṣeŋśīlanira//hanakumwaliŋsaṅhyaŋśāstrakeṅihaknadesaŋwiku.0.strīpananyutaśaktatwam·,mr̥ĕgayahwanaśaktatwam·,nidragirigihāśūnyam·,haśanañjalaśaktatā.0.strīśakta,ṅa. [ 30 ][ 29 29B]
29,
jĕnĕkiŋsaṅgama,panaśakta,ṅa.jĕnĕkiṅaṅinum·twak·,dyutaśakti,ṅa.jĕnĕkiŋtoḥtohan·,salwiriŋjudhi,mr̥ĕgaya,ṅa.jĕnĕkiṅaburuburu,hahwana,ṅa.jĕnĕkiŋhaṅundaṅuṇdaŋsalwiriŋtontonan·,
nidra,ṅa.jĕnĕkiŋhuru,giriśakta,ṅa.jĕnĕkiŋlaṅöniŋgunuŋ,gihaśakta,jĕnĕkiŋrāmyaniŋgihā,śūnyaśakta,ṅa.jĕnĕkiŋkalaṅöniṅasĕpi,haśana,ṅa.jĕnĕkiŋhamaṅansurasa,jalaśakta,ṅa.
jĕnĕkiŋrāmyaniŋtoya,kadyaṅgāniŋsĕñjaŋ,talaga,pañcuran·,nadi,naŕmmada,gaṅgā,sarayu,sāgara,salwiriŋlwiḥrāmyayatakinalulutmanya,hikatakabeḥ,sinaṅgaḥśatrusaŋyogiśwara,salwiriŋ
wiṣayanikāŋrāt·//yatamataṅyan·haywatasaŋwikukajĕnĕkaniŋwiṣaya,nimittanirānpanĕmuwaŋkayogīśwaran·,lāwantamuwaḥkāmbakantawiku//yanar̥pumaṅguhaŋpadasaṅhyaŋhiśa,makajñāna
[ 30 30A]
niṣkalajñānajugasira,byaktakapaṅguhanikaŋśiwawadadenira,hansirawāspadariŋniṣkalajñāna//kunaŋyantankaduṅkapikaŋpadaśūnyadenira,hicĕdĕŋnirān·pralīṇa,hirikatasiranpaṅjanmariŋmānu
ṣa,mapatalwiŕniŋpaṅjanmaniraŋdadimānuṣa.0.bhūyampuṅkularūpaśilawibhawa,śrīmantapaswipuman·,widyapāragam·hethapam·śubhamatiḥpuṇyakṣamādaiŕyyawon·,tyagibhāgyasukadhāni,kr̥ĕtaya
śodhaŕmmosurākṣaḥsakaḥ,yoginiṣkalajanmanitrisamayatiśalayawyāptaye.0.ka.saŋyogiyantankatĕmudenirahikaŋśiwapada,taṣapinyatandadijugatanpaphalayoganira,homaphalawiḥ,ma
ṅjanmatasira,makanimittawruḥnireŋtrisamaya,mapekadadinirānmānuṣahagöŋprabhāpanirariŋrāt·,makādikunira,muwaḥsūrupa,suśīlakinahananiŋśrī,pabhawisara,hapantapaswisira//maṅkanalwiŕni [ 31 ][ 30 30B]
30,
rasagpuruṣa,widyawāragasira,wruḥmaṅajisaŕwwaśāstra,medhawi,meṅĕtsira,śubhamati,rahayuriŋbuddhipuṇyatasira,pawitrahawakniratanpadrewwyancañcala,kṣamatasira,hupasamāmbĕknira,dhaiŕya
wantasira,hatyantasūra,tyagitasira,tantr̥ĕṣṇeŋdr̥ĕwyamuwaŋhuripnira//bhagyatasiramamaṅguḥsaŕwwarahayuriŋrāt·,kinahananiŋsuka,satĕwĕkniŋdadi,daditasira,sugiḥmāspirāk·,kr̥ĕtayaṣa
tagöŋyaśanira,dhaŕmmatasira,wruḥriŋdhaŕmmarahayu,surākṣatasira,rumākṣariŋsarātkabeḥ,sakaḥ,wruhaṅāmbĕkimitra,tanucapĕnikaŋwanduwāgga//muwaḥyanhanamanuṣyamaṅkana,sāpaka
niŋjanma,yanmatimuliḥmariŋrudrapada,hapansirahumulahakĕnkayogīśwaran·,kalīṅanikasākṣāt·saṅhyaŋrudrahikaŋpwaŋmaṅkana,siratamahāpuruṣa//hitiwratiśāsana,haywatanki
[ 31 31A]
nawruhakĕndenirasaŋwiku,saṅar̥p·wruhariŋpañcasikṣa,daśaśīla,maṅkanakramasaŋbhujaṅga,tanpatĕsĕmbaḥsĕmbahana,tanpatisurupsurupana,tanpatiluṅguhana,haywatan·wruḥwruhayenkapanasan·,yenko
danan·,haywatan·wruḥwruhayankaluwen·,haywatan·wruḥwruhayankaṅĕlihan·,pilihanadenirahikaŋpaṅanĕn·,pilihanadenirahikaṅinumĕn·,pilihanadenirahuṅgwaniŋpaŕrāyananira,haywatan·
wruḥriŋkāladeśawekṣi//maṅkanakramasaŋbhujaṅga,riwruḥhanirayan·brāhmāwaṅsa,hanakumwaliŋniŋśāstra.0.yewyatitaḥswakāŕmmabhyaḥ,parakaŕmopajīwanaḥ,dwijatwamāwajanantaḥ,wipraḥśudrawadāca
ret·.0.ka.hikaŋwwaŋyansurudsaṅkeŋswakāŕmmanya,makopajīwanya,hamaṅan·denyadumulahakĕngaweniŋwwaŋlen·,kadyaṅganirasaŋbrāhmaṇa//hapakiŋbrāhmaṇa,pinakakawijilaniratuhutu [ 32 ][ 31 31B]
31,
hudwijāti,humuttasirariŋsagaweniŋśudra,hikaŋpinakapaṅupajīwarisira//lanmaṅkanahilaŋkadwijanira,hanapwekaŋwipramaṅkana,śudrawāt·,padhajugasiralāwanikaŋśudracaṇdhala,makanimittada?heniranka
dihulaḥniŋśudra//hikatahaywatankinawruhakĕndesaŋmahyunanaṅaskārananabhujaṅga,warahakĕnadenirarumuhunirikaŋwwaŋmahyundinikṣanira,yantanmahyunsumaṅgupikaŋdinikṣanan·,rikal̥kasani
rasaṅhyaŋwr̥ĕtiśāsana,puruṅakĕnahapaṅaskāranikā//hanapwasiranpaṅaskārariŋtwamaṅkanadhaṇdhadesaŋsamasamadikṣita,sū,ṅda,māl̥,wruḥpwasirarisaṅhyaŋwratiśāsana,tanpamiwruhakĕnkaripasaṅa
skāranīra,dhaṇda,sū1,mā,4,hiwruhanaparampuṅkusamūdaya,denprayatnakapwasira,haywahimaniman·//0//hitiwratiśāsanasamaptā,tĕlassinuratiŋkubonkalapapradeśa,desaŋ
[ 32 32A]
hanamawayān·kahyun·,buruhan·seje,dukpuput·,hiśaka,1802.rontalikigĕlaḥwayān·kahyun·,hampurahugiśāstrahikihakeḥmadhĕmmagantuŋ,makādisasaŕpanurune,sakewala
siddhaṅĕlaḥwentĕnwentĕnan·tanwentĕn·,hidhĕpaŋñĕlaŋtanpoliḥ//0//rontalikikasuratmaliḥholiḥsaṅanamawistaraᵒedijyeṣṭha,jasripradeśa,puput·,hiśāka,1917.kṣa
maknaṅwaŋmudhalpaśāstra//0// [ 33 ][32 32B]