Gaguritan Jagat Karana

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Dikisahkan Panca Pandawa sedang melaksanakan upacara Kunti Yadnya. Mereka harus melalukan perjalanan untuk berjumpa dengan ibunya Dewi Kunti ke Sorga. Dalam perjalanan, Arjuna bertemu dengan 3 putri dari Naga Anantaboga yakni Naga Gini, Naga Tyaksa dan Naga Taruni. Pertemuan tersebut akhirnya menyebabkan ketiga anak dari Anantaboga menjadi istri dari Arjuna. Dilanjutkan dengan peperangan antara Panca Pandawa dengan anak dari Dewi Supraba di Indra Loka.Hingga akhirnya persembahan mereka berlima kepada Dewi Kuni berhasil dilaksanakan.

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN
KTR.DOKBUD BALI
PROP. BALI
G/XXVI/1/DOKBUD
Judul Lontar : Geguritan Jagat Karana.
Panjang : 39 Cm.
Lebar : 3,5 Cm.
Jumlah Lembar : 88 lembar.
Jumlah kata : 10776
Ditulis oleh : I N.Sregog.]
[1 1A]
//0//ᵒaum̐ᵒawighnamastusidī,yanamāswahā.hitigĕguritan·jagat·kraṇna,ṅa.kropak·,nomĕŕ,165.mogamogatanhanārintaŋṅan·.
.pupuḥhadri.ṅa,tutwāhapti,kawalanandaŋguyu,hamalakwāsampuraṇnā,riŋsaŋpr̥ĕta,maŋgurit·,hanāmaliḥkĕwuwus·,tanliyak·hisiniŋsadu
śrāmĕŕṭṭawaṅṣānĕgarā,biśekanhirikuniku,śridaŕmmātanayākocap·,pantĕs·liṅganiŋnĕgarā.2,pĕndalwājayātuŋtuŋṅiŋtutuŕ,śra
nĕttāwaṅṣā,kalokikāṅaŋbumi,dadarāsatpāpĕŕtilapasukuhiŋ*rat·sampun·,pĕgantuṅaniŋᵒakaṣā,wus·puŕṇnāwinupusa, [ 2 ][1 1B]
,1,
wikumanpĕnandaŋbawā,gujaṅgātanpahanityā.3,sipat·patiwis·mwaŋsikusiku,rinĕgĕp·suk·sore,denyākarunākĕruni,hujaŕtanā
ganal·,ṅuŕdraṇnāsantosaŋhyan·,rahayu,māŋcitāmaṅke,maŕmmakyāhiṅapus·kiduŋ,ratudibyāsuṇyā,haweḥsukaniŋnĕgara.4,ndakyāᵒaum̐
bawyaraṣāsahiṇu,mwaŋsanak·sawodara,śriwĕŕkodarā,tankari,kĕkulāsĕdewyaṇum·,watĕk·paŕtiwwa,kĕwuwus·,brahmaṇnābuja
ṅgāmaṅke,galāwiŕyyāsamārawuḥ,humarin·haneŋpaseban·,jĕŋhirāśrimĕŕtṭāwaṅṣā.5,śriᵒaŕjuṇnākarihiṇḍrabuṇnā,
[2 2A]
pakurĕn·maṅkā,holiḥdhadharikĕkaliḥ,wus·dwadaṣāwiseku,deneśrimĕŕtṭāwaŋsaku,hĕpuḥtwashira,tanwĕriŋrĕḥ,pan·rawuᵒiŋkarakumantuŋ,paniŋ
rajāmubakā,rakṣaṣāgoranṣāmaṅṣā.6,ndan·śrāmĕŕtṭāwaŋsākĕwuwus·,matuŕriŋrenanne,panĕṅĕŕran·dewwikuṇṭi,sahāsĕmbaḥhumatuŕ,hi
buparan·hiṅpun·,hanĕṅkuḥpandawwāmaṅke,yanmatituṅgas·pukulun·,matikabeḥtĕmahanña,hibuparan·solaḥhiṅwaŋ.7,śri
ᵒaŕjuṇnāpandiparanehiku,duk·malanetapāriŋgirikdākil̥ki,bayāhibuwashantuki,kulātanhitāsūka,rarahan·maṅkegna,9, [ 3 ][2 2B]
,2,
śripĕŕñenawa,denhutus·,hagañcatupr̥ĕkoṣā,widhadharil̥lampaḥhan·.8,dewwikuṇṭilĕŕhirā,muwus·,kakibimāmaṅke,hulat:hanaharine
reki,riŋtapan·hireku,neṅĕḥhiṇdhrākilāhiku,yan·wuspĕjahiŋhĕmapan·,pandawwāmasanāhayu,matituṅgal·masādentuṅgal·,pjaḥmaṅkesa
todarā.9,punāwr̥ĕsānasirāhasawuŕ,laḥśihekumaṅkā,haṅulatisirāyayi,mareŋpĕtapan·hiku,sigr̥ölampahelumaku,lwiŕ
kikiliŋkadapawanan·,lwiŕjukuhanurut·,sandhaŋ,r̥mpak·siŋkĕsandhuŋkontalā.denyahasr̥ĕnibimālumampaḥ.10,tankacatṭā
[3 3A]
lampaheŋdu,nden·praptipĕtapan·,sibimāhaṅliriklirik·,kabeḥsamādinulu,siᵒaŕjuṇnānorakĕtmu,karigaliḥdĕderak·,ndan·sĕᵒu
sakiŋtwas·hipun·,bayāsiᵒaŕjuṇnāpjaḥ,haneŋgunuŋhiṇdhrākilā.11,lumaris·sirāhumantuk·,hasrutankocapeŋhawwan·,
praptāriŋśridewwikuṇṭi,haṅucap·hasĕmuhasru,hibukuṇṭibayāhantu,ryanekusiᵒaŕjuṇnā,pankĕtĕmude,nahakugesihawwan·,
pan·hirā,punaŋwawāluṅābañjaŕran·.12,ndan·śridaŕmmātĕnayāhumatuŕ,riŋsirāhibukuṇṭiyā,bayāyayiᵒaŕjuṇnā [ 4 ][3 3B]
,3,
gamasin·,nĕkuyāsĕdewwāwus·,hanaṅis·ndandĕrĕsaniŋluḥ,bayāhantukakāᵒaŕjuṇnā,pandawwāparan·reḥnyāhaku,hasrametisi
dayā,śrikuṇtiyāhaṅĕsanā.12,dhuḥkakidhaŕmmātĕnayāmasku,bimāmwaŋnĕkulā,sĕdewwātĕsahiriŋ,matimaṅkesĕduluŕ,hanut·sipaŕ
tṭṭātumutuŕ,sukāpjaḥsatedarā,siᵒaŕjuṇnākaŋpupucuk·,haṅuṅṣimariŋkĕswaŕggan·,padāsukāsatodarā.14,ndanyāparĕn·
tĕlantaŕran·punpupu,matat·rajā,yanhikumakāmaŕgeŋmati,hagnisampun·kumumuḥ,tutugiŋᵒakaṣāsampun·,gegeŕkĕde
[4 4A]
watan·kaṅke,kĕgyat·tumoniŋl̥latu,punaŋknikapr̥ĕlayā,murub·tutugiŋᵒakaṣā.15,bhaṭarābragmāmwaḥhyaŋwiṣṇu,ᵒiswarāmahādewwā,
radrābaruṇna,lyantāsampun·,śrikuṇṭimwaḥputranhirā,ṅarĕshakĕn·punaŋhapwi,padāṅagĕm·kĕmbaŋhurā,reḥniŋhalabuḥpawakā.16,bĕgacwan·
kasiwarāhamuwus·,duḥkakatrekābayā,badahikuhagni,godakayākumutug·,kyamĕŕtṭāwaṅṣāsumawuŕ,hiḥbĕgawwan·kakimaṅke,matyā
paḥniŋsunan·duluŕ,lumabuḥmareŋsĕwakā,susāmatyāsatodarā.17,śriyayiᵒaŕjuṇnāhapan·wushantu,matiriŋpĕtapan·, [ 5 ][4 4B]
,4,
riŋhiṇdhrākilār̥keki,hiṅṣun·sukātumutuŕ,matiriŋyayipaŕteku,sarĕŋhatuṅgalan·swaŕggā,hyaŋnĕradāsirāmuwus·,kakipotrakāpĕṅeran·,
hajāhagelabuḥwutā.18,saŋpaŕtṭāṅindrābawaṇnāsampun·,sirāhakākantĕn·,holiḥdhadharikĕkaliḥ,twasṣirāhayeŋsatru,saŋniwatĕ
kwaccāwus·kahunaŋdenesipaŕtṭā,śyamĕŕtṭāwaṅṣāhamuwus·,yen·yuktihurip·sipaŕtṭā,konmarahimarenpadā.19,pañcadi
nāsunantākĕneku,yan·praptāmaṅke,sukāsun·halabuḥgni,hyaŋnĕradāhamuwus·,hajāhagepotrakan·hiṅṣun·,
[5 5A]
reŋkĕdewatan·maṅke,sakekyaᵒaŕjuṇnātumurun·,humareṅāmĕŕccāpaddhā,hamitiŋbhaṭarākiwwā.20,hyaŋnĕradamĕl̥cut·namunamu,mwaŋ
hyaŋkapiwarā,prapteŋhiṇdhrābĕgawwan·haglis·,ndan·saŋpaŕtṭākĕtĕmuhakaliyan·histrin·hipun·,saprañamwaŋtilotamā,hamuktisĕrageŋkasuŕ,praptā
bhamarānĕradā,haduluŕsaŋkapiwarā.21,liŋnyāharis·kakipotrakan·hoṅṣun·,muliḥsirāmaṅke,riŋbumyāmĕŕccāpadāki,san·śri
kuṇṭisaduluŕ,lan·sanak:hirāpuniku,haptiyālabuḥgnimaṅke,gaŕgitṭāsipaŕtṭāṅr̥ĕbu,huwujaŕresaŋkapiwarā,mwaḥbĕgawwan·nĕrandā. [ 6 ][5 5B]
,5,
22,lakṣanāhumarĕkiŋhyaŋguru,haṅalsikāmaṅke,pĕpĕk·denirāṅĕbakti,sa,ba,ta,ᵒa,ᵒi,hu,ma,huᵒaum̐śrihadiguru,hanedāha
mitiŋpadā,neṅĕḥśrikuntiyāharĕp·hantu,mwaḥkalāmĕŕtṭāwaṅṣā,bimānĕkulāsĕdewwā.23,habasmāl̥bunijĕŋhyaŋguru,ndan·kinĕmbaŋ
hurā,puspāwaŕṣāsakeŋlaṅit·,linihojaŕśrihyaŋguru,habuŕttibhaṭarāhiku,maᵒisorātĕtömaṅke,brahmāludr̥ömahādhewwā,śaṅkarā
harijamaŕdaṇnā,sambapr̥ĕṣamāwuspraptā.24,catuŕlokapalāhiṇdhrābĕwaṇnā,kowerāmaṅke,yamāmwaŋsaptār̥śi,ghoŕśikā
[6 6A]
gaŕggāmetri,kurusyāsaŋptapan·jalā,wusṣampun·praptikabeḥ,citr̥ögotr̥ösamārawuḥ,beṣāwaŕṇnāhyakumarā,gaṇnāpraptāriŋpase
ban·.25,watĕk·gĕṇdhawwācitraŋgadā,mwaḥcitr̥öwiŕyyā,maṅkepĕpĕk·pr̥ĕṣamāhanaṅkil·,riŋbhaṭarāguru,nĕṅguḥsiᵒaŕjuṇnāhama
ntuk·,humareŋṅāmĕŕccāpadā,maŕmmaniŋgnikumutug·,yapralayāhaneŋᵒakaṣā,pandawwāhalabuḥwutā.26,yantanpraptisipaŕtṭā,
tanhuruŋsirāmatikabeḥ,pandawwāmwaḥśrikunti,watĕk·bhaṭarāmatuŕ,riŋjöŋbhaṭarāguru,hanut·pajĕŋṅeṅandikā,saŋpaŕtṭā, [ 7 ][6 6B]
,6,
hamitiŋhyaŋguru,sinuṅganiŋkĕmbaŋhura.mwaŋhastrāmahāwiśeṣā·27,saṅkāpañcajanya,srabāswarāmaluṅid·,mahāwiśeṣaniŋpasupatṭi,
mwaŋgandewaniŋ,danuŕweddāguḥwijayāwusṣinuŋmahāmĕŕtṭāsañjiwaṇniyā,miwaḥriŋhyaŋguru,hiṅiriŋhyaŋkĕdewatan·,mwaŋwatĕk·paṇdhitṭā.
28,saŋpaŕtṭāhamitiŋsĕgrin·hipun·,suprahālotamā,hanākarisawwāl̥wiḥ,tanhilaŋtakon·hakā,kĕpanāpĕkakānĕmu,wus·
sinuŋṅan·saŕwwā,māle,pĕṅaṅgoneluwuŋluwuŋ,wicaṇnāsinimpĕniŋwwana,nisuprabāhaṅgaŕbyā.29,lumampaḥsaŋpaŕtṭā,
[7 7A]
wanāsantun·,hawananiŋkĕgaṇnā,widādharānarāteni,haṅidĕŕribwaṇnāhaguŋ,hyaŋᵒiswarāwaṇnāl̥mbu,bajrāpunaŋsañjatṭāne,hyaŋmaᵒi
sorānuṅgaŋpuwun·,duhākaŋsañjatanhirā,brahmāhanuṅgaḥwilmaṇnā.30,hasañjatṭālumaku,mwaḥtāhyaŋrudr̥ö,mokṣa
lāhanuṅgaŋwaji,hyaŋmahādewwāṅagĕm·pasā,wayurāwahanan·hipun·,wiṇdhuwaŕṇnāhyaŋśaṅkarā,dwajāhastrāmwaḥhyaŋwiṣṇu,wina
weyākĕhanā,tuŕsirāhasawit·ᵒulā.31,cakr̥öhastrāmaluṅid·,ndan·hyaŋsambu,buron·sabramaṅke,waran·waha [ 8 ][7 7B]
,7,
nan·nireki,triśulāhastran·nirā,lumakumĕpr̥ĕdakariṇnāwus·,ṅidĕribwaṇnāmaṅke,pañcar̥śihaduluŕ,mwaḥcatuŕlokāpalā,kumbarā
bhaṭarāgaṇnā.32,hyaŋcitr̥ögotr̥ömwaŋtābeṣāwaŕṇnā,widhādharāhakeḥ,ṅibĕkiŋgĕgaṇnāsami,herāwaṇnābajrānaŕyyamā,
citr̥öwiŕyyālyanṣampun·,watĕk·paŕtiwwāwusmaṅke,lumampaḥhandhuluŕ,sendhuŋkĕkuwuŋhaṅĕṅkā,suŕyyātigāmalaŋliŋᵒakaṣā.33,
puspāwaŕṣāriwiyat·sumĕmbaŕ,hawurahan·maṅke,hawoŕpĕṅritniŋpĕdati,gubaŕbriyāsabdhanyāhaṅalun·,hunin·nikākĕtug·,
[8 8A]
tṅĕran·dwajārumawe,pajĕŋmas·haduluŕnuluŕ,l̥wiŋpaŕwatṭāl̥lampaḥhan·,horĕg·r̥dĕliᵒakaṣā.34,paṅritniŋsijandenāhaworāridu,
paṅĕrikniŋwuraṅgā,hamuspālawan·gaṇnāgiṇni,gĕntataŋclut·,sumaput·,limutāhawokuwuŋkuwuŋ,mandĕgiŋᵒakaṣāreren·,wus·
pr̥ĕdakṣiṇnāsampun·haṅidĕŕriŋ*rat·piŋtigāᵒemandĕg·sirāriŋᵒakaṣā.35,punaŋbhaṭarāsr̥ĕŋkĕlwiŕgunuŋ,habāblek·maṅke,gĕ
ndawwāmwaḥpañcar̥śi,hudan·rajāsumĕmbuŕ,sĕduŋhadr̥ĕṣ·hañalisus·,gumiwaŋpr̥ĕtiwwimaṅke,giṅkĕhyaŋmahāmeru,kā [ 9 ][8 8B]
,8,
cak·crat·ṅaran·melaḥ,lumbraḥhĕkāriŋbwaṇnā.36,saŋpaŕtṭāmatuŕriŋbhaṭarābrahmā,hyaŋwiṣṇumaṅke,padukādewwāśrihaji,saturiŋ
manuseku,rijĕŋpakanhirāhiku,mandĕgaŋᵒakaṣāmaṅke,manuṣānirātumurun·,datĕŋṅāriŋmĕŕccāpadā,bhaṭarāmandĕgiŋha
witat·.37,nĕŋgwāmrajeŋkaraŋgumanti,śrimrajāpuŕbakā,hametikĕpatyan·mami,maṣāhuruŋdadyāhawu,bhaṭarāyatmā
hatuṅgu,haruŋkĕdewatan·maṅke,śripuŕbakāmahāwiśeṣā,saktisirāgĕgaṇnā,mĕnawyāhĕmpimariŋᵒakaṣā.38,
[9 9A]
padukābhaṭarāhañantakā,riŋᵒakaṣāmaṅke,manuṣāpraṅiŋkaŋkĕsiwi,kabeḥnĕṅgawwāpamuwus·,sipaŕtṭāndiyājĕgtumurun·,mariŋmĕŕccāpaddhāmaṅke,kĕ
paṅgiḥśrikuṇtiyāhaduluŕ,haptiyāṅarĕpiŋpĕwakā,maŕgganiŋhalabuḥhutā.39,lapraptan·nirānĕhĕŕsinambut·,hibusĕpaṅkanne,neni
rābhaṭarikuṇṭi,tandĕranāhaṅaras·wehaŋ,maŕmarāmĕkul·gulu,haduḥhanak·hiṅaran·wuhan·,gawehayutāhiriṅṣun·,pyaḥlawan·sa
nakāhirā,halabuhiŋhutāsaṇnā.40,śyāmĕŕtṭāwaṅṣāsirāhamuwus·,yayipaŕtṭāmaṅke,maŕgganiŋhalabuḥgĕni,nene [ 10 ][9 9B]
,9,
sibimāhaṅruruḥ,mariŋhiṇdhrākilāsampun·,kĕtĕmuhaliḥhaglaŕ,pakanhirātankĕtĕmu,kĕraṣāhaṅĕmasana,sarĕŋmadyaniŋpĕtapan·.
41,holiḥkayahan·hiṅṣun·pukulun·,sanak:hirākabeḥ,humaḥtāhibukuṇṭi,haṅaweyāhayun·sirāhantu,lumabuhājroniŋsĕsapu,
ndan·kacāritrāmaṅke,reḥhirāhamuktilabu,hagjokĕgarāriŋkĕswaŕggan·,maŕmmaniŋhalabuḥwatā.42,ndan·hucapan·śrikaraŋ
gumantuŋ,mĕrajāpuŕbakā,kĕbrahmanhiyāṅĕrak·haṅuwuḥṅakrāsaŋhastrālwiŕlimpuŋ,dantilwiŕśilāmĕtakup·,wuwuk·kadigihwāmĕṅā,
[10 10A]
hiruŋkadisĕmuŕbaddhuŋ,hawak:hirāgĕŋṅāpañjaŋtenpĕndak·bhaṭarāyamā.43,netranyādidilin·tuŕmĕwĕlu,lwiŕhadhityā,kĕmbaŕ,rupane
kĕgirigiri,hahum·ripatṭiḥdulomā,satyāwanānasampun·,mwaŋhapāpatiḥpĕplikā,wĕwĕlikāpadāhaduluŕ,hanaŋkiliŋdhatyārajā,hahum·
lanbalārakṣaṣā.44,hanunurat·śripuŕbakāsampun·,neŋswalāpatrā,hiṅulĕsiŋsutrākuniŋ,liŋniŋsurat·makāhagjāluk·,
patinesipaŕtṭāhiku,soṣanesipaŕtṭāhikā,hamatiyanidhetyāhiku,haran·niwatĕk·kawaccā,hasanak·misan·,daniŋwaŋ. [ 11 ][10 10B]
10
45,mĕsatṭiḥdulomā,mwaḥpatṭiḥsatyāwĕcaṇnā,maṅkehamwat·śewalāpatrāki,ndatan·kocapanhĕnu,prapriŋgajahiŋyāsampun·,hiṅawuŕ
raniŋsaŋnatṭā,hamĕŕtṭāwaṅṣāśewalāku,hiṅukṣan·walijaŕ,hapāpucuk·jayeŋmudr̥ö.46,gaŕjitṭāśrimĕŕtṭāwaṅṣa,hanaṅkapin·punaŋti
kā,winacāderāmaṅuri,ndan·huniniŋtikā,tuŕpakṣannirāhañjaluk·,kĕpatyanesipaŕtṭā,hunidoṣanehiku,matiyaniwatĕkkuwaccā,
haneŋhimantakāhikā.47,saŋwr̥ĕkodarāgaṅṣal·hamuwus·,hakuhikibimā,maṅkeharanirekuhiki,ndan·śrikaraŋ,
[11 11A]
humantuŋ,hañaluk·patinereku,yayisipaŕtṭāyandosanne,mjahiŋsanak·hireku,haran·kiwatĕkkuwaccā,pandiśrimrajjāpuŕbakā.48,
pirākĕsantiyanipuniku,śripuŕbakāmaṅke,hinakātandiŋkawanin·,patṭiḥdulomāhasawuŕ,haṅĕrakṣirāhaṅuwuḥ,haḥhiḥpandawwāmaṅko,maṅke
wanikĕlawan·hiṅṣun·,kitāmakāgayāmaṅṣā,dakpaṅanesapodarā.49,patṭiḥlatyāwĕsaṇnāhandhulu,hujaŕtanpr̥ĕcarā,sibimāwuwus·
tanyakti,ṅoŋpaṅan·sirāhireku,ndisantinhirāpuniku,saŋpaŕtṭāhalon·hujaŕre,paran·maŕman·hiṅṣun·,patineśripuŕbakā, [ 12 ][11 11B]
,11,
hayuktimatiŋpĕtraŋṅan·.50,patṭiḥdulomāmwaŋsatyāwĕcaṇnā,hawiraŋtwase,haṅĕrak·,haḥhaḥpĕndawwāhiku,maṣāᵒuripāde
n·hiṅṣun·,wĕṅiŋgajaḥparāmaṅke,mĕsanāsĕwijihatuḥ,pĕpaṅananiŋrakṣaśā,gigiŕran·wwoŋgajaḥpayā.51,ndatan·kocap·kipatṭiḥwus·,
wuspraptiriŋdeṣanne,matuŕriŋsaŋdetinpatṭi,sahujaŕrenatanpatut·,śrimrajāṅĕrak·haṅuwuḥ,haḥhiḥpĕndawwāmaṅko,pakṣācĕṅkap·marāhiṅarun·,
masosuŋṅan·dak:hĕṅko,tadaḥratunesimĕŕtṭāwaṅṣā.52,laḥwabuḥtĕṅĕŋran·den·hasru,horĕg·pĕṅarahe,kĕktĕb·bĕndetumitiŕ,
[12 12A]
balārakṣasārawuḥ,sĕskannel̥buḥ,maṅkeswaraniŋrakṣasā,humuŋmĕtabuhan·hasru,surak·humuŋhawurahan·,haṅĕrak·masiṅānadā.53,
kasubiŋgajaḥhoyāsampun·,hapaṅguḥmaṅke,balārakṣasāwusprapti,prabuhiŋkaraŋgumantuŋ,hanĕṅguḥmaṅke,haṅlurug·,śyāmĕŕtṭāwaṅṣāhujaŕre,
lahāpĕṅaraḥrumahun·,duluŕrin·deniŋgĕntoŋṅan·,punaŋpĕṅaraḥhasimban·.54,wwoŋgajaḥhoyāpr̥ĕsamārawuḥ,sĕk·tanpaliṅgaŕran·,sĕpĕk·kaŋ
balāhanaṅkil·,śyāmĕŕtṭāwaṅṣāhamuwus·,laḥtumandaŋṅārumuhun·,balāhadilumampahā,moganāhajāhanākantun·,papucuk·hikaŋsaŋjatṭā, [ 13 ][12 12B]
,12,
ginanliyan·watĕk·pr̥ĕtiwwā.55,nĕkulāsĕdewwābadan·lumaku,mwaŋwr̥ĕkodarā,paṅañjuŕraniŋlumaris·,hanuṅgaŋliman·,hasru,pinayuŋṅan·habr̥ö
sumanu,pantĕs·haṅagĕm·gadā,nĕkulādewwāsampun·,siriŋlan·śriwr̥ĕkodarā,pr̥ĕṣamāhawanāratā.56,loŋgĕndiŋhawurahan·kumutug·,
humbawan·sahādwajā,tṅĕŕranyāwiṣṇumuŕtṭi,kayāgunuŋlumaku,saŋpaŕtṭātumandaŋhasru,syandaṇnākaŋwahanā,nepinayuŋṅan·mas·sumunu,sarābaswa
rāhiṅayat·,larasnyālwiŕhamr̥ĕjayā.57,śyāmĕŕtṭāwaṅṣāriratṭāmas·hasrirawit·,pinajĕŋṅan·,kadyāhajriḥhakĕn·,tumulihaga
[13 13A]
gĕm·pustakā,kĕŕlimāhusaddhāhapantuhu,lwiŕharimuŕtṭipolahe,parāpuṅgawwārumuhun·,padihombakiŋsĕgara.hanĕmpuḥśelapaŕwwatṭā.58,
balālwiŕgirihalakulaku,kaŋhanuṅgaŋliman·,tanpĕndaḥlwiŕgunuŋśari,dadap·hanaḥkumusus·,paṅĕrikniŋkudāhaptiyāhumuŋ,hawoŕswaraniŋsĕperek·,
tĕtabuhanyāgumantus·,gr̥ĕṇĕgiŋbalālumampaḥ,bubul·tkaniŋpĕtalā.59,wus·praptiŋtgal·pĕpraŋṅan·sampun·,wushatiṅkaḥglaŕ,hatatā
sĕmuniŋjurit·,śridhetyākaraŋgumantaŋ,śripuŕbakāsampun·rawuḥ,balārakṣasāswarane,patṭiḥdalomāpupucuk·,ndan·patṭiḥ [ 14 ][13 13B]
13
satyāwĕcaṇnā,mwaḥpatṭiḥpĕplikā.60,samāglaŕriŋtgal·pĕpraŋṅan·sampun·,patṭiḥpĕplikā,samātkeŋtasābaris·,patṭiḥkĕklikāhuwus·,sa
māhacadaŋṅācucuḥ,hagoŕhagoŕriŋswarane,ṅĕrak·ṅasiṅānadā,haṅuwuḥ,haṅĕrakṅĕrakāṅamaḥṅamaḥ,pantĕs·hamaṅan·jadmā.61,patṭiḥ
dulomāmuṅun·,pambarĕpiŋhapraŋ,saŋwr̥ĕkodarā,tangiṅṣiŋ,balāŕrakṣasāhasṭa,praŋhirāguluŋgimuluŋ,priḥkaṅārur̥k·rame,balārakṣa
ṣāsamālayu,ndan·patṭiḥsatyāwĕcaṇnā,hapluk·kĕlawan·bimā.62,balārakṣaṣāhajriḥmĕlayu,hakeḥkaŋpĕjahe,sarĕŋ,
[14 14A]
nan·śapubakāhaṅĕliŋ,laḥhiḥhaṅapāmĕlayu,patṭiḥdulomāpuniku,mwaḥpatṭiḥsatyāwĕcaṇnā,haḥcabaŕbalāsewwitiku,kayādudu
watĕkiŋpraŋ,mlayukayāginĕwak·.63,sinĕnĕk·balakṣasāhumuŋ,ṅr̥ĕk·hasiṅānadā,wwoŋgajaḥyoyāhigiŕrin·,hapraŋburu
binuru,saŋᵒaŕjuṇnāhanālikuŕ,balākibimāhahurahan·,layubikuru,denikaŋwatĕk·rakṣasā,sarĕŋṅan·saŋhimā
rumampak·.64,patṭiḥwawālikākacundhuk·,tuŕhaṅayat·,tandaŋpolahelwiŕkalāhagni,matannirāhawelu,geru [ 15 ][14 14B]
,14,
kutinyāhabruṅu,siyuhirāmaṅapmaṅap·,caṅkĕm·gawuŋhuntugiŋsul·,romaneharāweyan·,mlĕg·liman·mariŋhaŕthā.65,saŋpaŕtṭā
mĕntaŋlaras·tan·hasru,tuŕhamr̥ĕjayā,hantuk·dadanhirāmati,surak·munigumĕntus·,patṭiḥhaplikāhantu,pinanaḥdenesipaŕtṭā,balārakṣaṣāmĕ
layu,paṅgĕritniŋsyandaṇnā,hasimban·hawoŕpĕṅrikniŋturaṅgā.66,saŋwr̥ĕkodarāhaṅrampakāṅiriŋ,haṅĕmbahaŋgadā,balārakṣaṣāhakeḥ
mati,patṭiḥdulomālayu,hamapag·saŋbimātuhu,hawanidulomāmaṅke,hagorāhaŋrakāṅuwug·,matṭanyālumiriklirik·,
[15 15A]
tutuk:hirāmaṅapmaṅap·.67,ramyāpraŋharukĕt·siliḥr̥but·,siliḥdĕdĕl·maṅke,hatāṅadukĕsaktin·,pinĕraŋmastakanyāhasṭa,pjaḥha
niñariṅahnu,kaŋsurak·munihasimban·,patṭiḥdulomāwushantu,halārakṣaṣāhakeḥpjaḥ,maṅgĕḥsatriḥpĕplikā.68,muriṅis·re
manyāhabaŋhakusut·,lwiŕdĕṅĕn·dĕdete,rupanekĕjutājuti,saŋnĕkulāhamagut·,rampakāpraŋburubinuru,haguluŋhaguluŋmaṅke,ha
wetiŋhapraŋsiliḥguluŋ,gandisuligihasimban·,punaŋkantaŕpatiŋsr̥ĕdad·.69,goŋgĕniŋtĕtabuhan·hambaruŋ,hr̥ĕg·swaraniŋsurak·, [ 16 ][15 15B]
,15,
kayākaruŋwiŋlaṅit·,patṭiḥhaplikā,mr̥ĕjayādadātuŕtanhantuk·,piŋnanaḥnenṣaŋnĕkulā,hantuk·knāgriwanhirāputu,hanibāsirāriŋ
l̥maḥ,kawandanhirārumaŋkraḥ.70,patṭiḥkĕklikālumakyāhasru,humarāriŋhaŕṣā,rupanelwiŕjogoŕmaṇnik·,ṅukdātomarā
lumaju,balārakṣaṣāhaṅr̥ĕbut·,siliḥdadap·siliḥwujaḥ,wwoŋgajaḥhoyāmĕlayu,humarāradenpudewwā,hamapag·
pan·kĕklikā.71,siliḥpriḥsiliḥhol·denyāhacucuḥ,patṭiḥkĕklikā,pinanaḥdadakyāmati,raḥkmamĕŕta,
[16 16A]
sumĕmbuŕ,kaŋsurak·hawantun·,kĕpatriḥsatyāwĕcaṇnā,hagehamapag·saŋpaŕtṭālaju,sirākĕcundhuk·saŋwr̥ĕkodarā,hawetāhatandiŋkĕdiran·.
,72,siliḥpriḥsiliḥdandādukdinuk·,siliḥgadāmaṅke,saŋwr̥ĕkodarātankokiḥ,siliḥdĕdĕl·siliḥduk·,saŋbimātuhutĕguḥtimbul·,
dinuk·punṣatyāwĕcaṇnā,deniŋpañcanakāsampun·,pjaḥwaṅkenorumaṅkaŋ,caṅkĕhirāhaŋmuraḥ,73,bupatṭihaneŋkaraŋgumantaŋ,sirā
haṅāgaṇnā,polahelwiŕjamāpatri,marāsirāmariŋhayun·,galārakṣaṣākumusuḥ,hanĕrakāhasiṅānada,gorogoriŋhaṅru [ 17 ][16 16B]
,16,
buk·,wwoŋgajaḥhoyāmalaywā,hanusup·mareŋhalas·.74,nĕkulāsĕdewwāhasĕmuhĕpuḥ,ndatan·wĕriŋraḥhane,saŋbimānorā
gumiŋsiŋ,pindrājayāpinuṅkul·,par̥ŋkĕsapuluḥ,raŋpuluḥ,pjaḥtikĕl·kajurikrā,bālarakṣaṣātankondhuŕ,ptĕŋdeniŋl̥busumab·,gigirĕn·
wwoŋgajaḥhoyā.75,mĕŕtthāwaṅṣāhaṅarap:hakĕn·,syandaṇnāhumarā,riŋhaŕthā,saŋpaŕtṭāmarālumindiḥ.saŋbimāmarāhaṅamuk·,
balārakṣaṣāpinuṅgal·,hiṅamuk·hakeḥpjahā,hanāhaṅandāmĕŕlayu,haṅuṅṣiŕmareŋwakaṣā,kĕpalag·watĕk·dewatṭā.
[17 17A]
76,hapraŋmariŋᵒakaṣāsiliḥburu,hawurayan·maṅke,mwaŋkaŋlawan·watĕk·r̥śi,ramyāhapraŋsiliḥsuruŋ,sĕdewwātuhwākukuḥ,citrāwiŕyyā
ramepraŋṅe,haworāridupukulun·,surāsarĕŋkĕdewatan·,siŕṇnākaŋbalārakṣaṣā.77,lorĕg·kaŋsurak·riŋlaṅit·humuŋ,
ndan·rajākilat·,pr̥ĕkaṣāgumĕtus·,kĕmbaŋhurāsumĕmbuŕ,puspāwaŕsanyākumusuḥ,sakeŋᵒakaṣāsaṅkane,saŋpaŕtṭāriŋratāmahut·,
kĕwegak·mrajāpuŕbakā,kĕhawetātandiŋkĕŕsaktiyan·.78,nĕkulāsĕdewwāsirāmundhuŕ,humuṅṣiriŋhuntate,deniŋ [ 18 ][17 17B]
,17,
tuhwāgigiŕran·,sirāśripuŕbakā,lampaḥhirāhapraŋhaṅiyuŋ,lumirik·matrānehaṅlārĕp·,brukuntinyāhaṅukuwuŋ,mlĕkniŋnetrāhaṅĕmuruḥ,
halaŋnyāhamālirak·.79,wĕṅaniŋwek·lwiŕgihāhasiyuŋ,tĕmpuḥnyāhalumpat·,daṅastranyāmaluṅid·,hadĕgāgĕŕhaluwuŕ,ṅarĕp:hakĕn·si
yandaṇna,hasru,hañjahañjasĕratine,saŋbimāhaṅr̥ĕmpak·haṅamuk·,kĕŕhuluŋpunaŋrakṣaṣā,muncaŕmāṅawaŋṅawaŋ.80,tutugiŋᵒakaṣābalā
rakṣaṣā,sirāhaṅĕrahaṅĕrakrak·,prayatṇāsaŋsaptār̥śi,sĕdewwānĕkulālaju,hatumaŋtumaŋmĕlayuhajriḥhasuŋṅan·,hapanhakeḥtibākĕgu
[18 18A]
luŋmandhuŕnyāhalilintaṅan·,hanātibākĕjuraŋkaŋ.81,bhaṭarisarĕṅan·hamuwus·,hiḥrakṣaṣāmaṅke,plag·denyāhawani,cinakr̥ö
dehyaŋwiṣṇu,rimpaŋhatusan·mĕlayu,hawalik·sakĕdewatan·,widyādharāsamāṅamburu,didandāsirāginĕtak·,mundhuŕtinutāhaseḥ
pjaḥ.82,watĕk·dhetyāsamikapālayu,haṅuṅṣipĕtalā,saŋpaŕtṭāhaṅelājurit·,ndan·śrikaraŋgumantuŋ,pinanaḥdenhaji
ᵒaŕjuṇnāwus·,pgat·pr̥ĕwiranhirāmaṅke,mastakanhirāmĕl̥cut·,haṅawaŋṅiŋkĕdewatan·,kalārawutāmahany·.83, [ 19 ][18 18B]
,18,
gegeŕṇyaŋkĕdewatan·mĕlayu,gigiŕran·sĕkahā,deniŋmastakāhaṅĕrik·,hatumaŋhumaŋmundhuŕ,punaŋdewatṭākapalayu,saŋca
dāṅujaŕre,mastakaŋhapāsirāku,haṅamuk·riŋkĕdĕwatan·,saŋdewwāpr̥ĕsamāñidrā.84,saŋcitrāwiŕyyāsamāhamburu,mwaŋcitraŋgadā,haṅgarā
mastakan·neki,kĕwandanyāhaṅamuk·,wwoŋgajaḥhoyāmĕlayu,sirāmĕŕtṭāwaṅṣākeweran·,mastakātibāmĕtug·,tibāsakeŋkĕde
watan·,hañjĕlan·haguŋṅāhañjaŋ.85,lwiŕpĕndaḥkumbākaŕṇnāhaṅlawuŕ,mwaŋlohihawake,haṅganyākokotal·gĕtiḥ,saŋ
[19 19A]
paŕtṭāwupwākukuḥ,saŋwr̥ĕkodarāhaṅamuk·,nĕkulāsĕdewwāmaṅke,haliŋṅannesaŋpaŕtṭeku,horĕg·midĕŕhapuliŕran·,praŋrahalilintaŋṅan·.
86,sabimāsirāheṅgalāmukul·,parisatĕpjaḥ,ginadāginitik·gitin·,meḥpariroŋhatus·,wantĕlas·hahimbuḥhimbuḥ,kabela
saŋwr̥ĕkodara,śyāmĕŕtṭāwaṅṣāsirāhasruglis·haṅāl̥pashakĕn·hastrā,pustakākĕlimāśadā.87,tanduwānipustakāhatmahan·
haywu,haṅĕsiṅibalā,wuskabehakyākĕbasmi,ndan·pustakanyāsampun·,hatĕmaḥdadipinaŋku,hiṅayat·sigr̥ölinĕpas·,hanĕnasĕ [ 20 ][19 19B]
,19,
wantāmwaŋgulu,pinarĕṅan·desihaŕjuṇnā,pinanaḥdekayāwutṭā.88,gĕsĕŋsirāsamyāhatĕmaḥhawu,l̥buŕwanpĕśeṣā,saŋᵒaŕjuṇnāwuhwā
sakti,pinanaḥhakasāsampun·,hakĕmbaŋhurukumusuḥ,dinuluŕrin·puspāwaŕṣā,ndan·dinuluŕriŋsendhuŋ,pĕpĕtĕŋglap·ᵒakaṣā,kayanyāl̥buŕpĕtalā
,89,gĕntaḥwwehumilisakiŋgunuŋ,kāmbakānĕracak·,sumabawwenikaŋkaŋjladdhi,liṇdhapr̥ĕtiwwimiŋguŋ,giŋṅgaŋsaṅyaŋmahāmeru,kĕplĕsawameneŋsĕ
mudr̥ö,hapaniŋwwenyākĕmbak·kĕmbul·,kĕgr̥ĕḥkarimpaŋ,sawākayāsinapuhan·.90,śyāmĕŕtṭāwaṅṣāhamuwus·,riŋwr̥ĕkodara,
[20 20A]
yayikibimāmariŋkami,ᵒaŕjuṇnānĕkulāsĕdewwā,mareŋkanan·hiṅṣun·,sukātākitṭāᵒiŋkene,sakṣaṇnāsirālahum·,liŋhirāśyāmĕŕtṭāwaṅṣā,
haṅliŋmariŋyayinnirā.91,saŋwr̥ĕkodarāliŋhirāmuwus·,gawehayumaṅke,pandawwākasowen·jurit·,saŋpaŕtṭāsirāsumawuŕ,si
ṅgiḥmaṅkepĕndawwāheku,kasorāriŋpraŋmaṅke,hasatriyāwatĕk·hasurātuŕ,rakṣaṣāhawiśeṣā,surāsarĕŋpraṅad·butā.
92,balanhirāhakrigan·hamantuk·,tuŕhakeḥkĕsaŕṇnā,hakeḥhatātawwan·kanin·,saŋpandawwāhamantuk·,ndatan·kĕ [ 21 ][20 20B]
,20,
waŕṇnā,riŋhnu,duk·praptiriŋgajaḥhoyā,balanyāhamrak·humuŋ,rĕg·swaraniŋwĕtabuhan·,sañjatr̥ökadiriŋsurat·.93,samātu
muruniŋsyandāneku,punaŋratṭāhajajaŕ,humuŋpaṅrikniŋkudāhasti,praptiriŋhalunhalun·,saŋpandawwāsamāhandhuluŕ,hibukuṇṭiliŋnyāṅucap·,
bagyākĕmayaŋṅan·rawuḥ,sirākakihatmajan·hiṅwaŋ,dinaliḥyanwaspĕjaḥ.94,saŋᵒaŕjuṇnāliŋnyāhumatuŕ,hibukuṇṭimaṅke,
sambapāyanhiṅṣun·mati,panugrahaniŋhyaŋsampun·,hamr̥ĕtṭāsañjiwaṇninātuŕ,sinuŋpasupatimaṅke,pĕṅalaḥpatiniŋ
[21 21A]
musuḥ,kĕsaktiyaniŋmahābarā,tanpĕjahādeniŋlawan·.95,bhaṭarākuṇṭihamĕkul·gulu,riŋputranyāᵒaŕjuṇnā,tan·dranāṅarisharis·,
duḥkakyāhatmajan·hiṅṣuwun·,hemanāpaṅeran·hiṅṣun·,sinuŋwidikĕdewatan·,śiḥniŋhyaŋrisirāmaska,palaniŋhaṅgĕlātapā,haneŋ
gunuŋᵒiṇdhrākilā.96,punditapātapanhirāsambut·,puniᵒiṇdrākilā,krananiŋnĕmumaṅkeki,saŋpaŕtṭāsirāhumatuŕ,hibukuṇṭi
laḥtāruṅu,hatuŕhanak·dukātapā,hamatyāragāhamĕgĕwus·,pr̥ĕnayāmamonoraṣa,mnĕŋ,ndatan·kĕnāṅawap·.97 [ 22 ][21 21B]
,21,
bimāsiṇnādehyaŋsr̥ĕṅgāmaru,hagrahādhadhariyā,hayuhayutuhwāl̥wiḥ,kĕwehin·dhadharipĕpitu,rupanhirāluwuŋluwuŋ,saŋsuprabā
nilotamā,lawan·sirāl̥ŋl̥ŋmandanu,tuñjuŋbirudhĕdharikendran·,pĕmkasiŋhambañcanā.98,punaŋkĕtapan·tinun·tankuṅguŋ,wetan·pati
harā,tuhwāhabel·siwidyādhari,knihaŕjjāsiŕṇnālinus·,kĕtiṅgalan·wiruwiru,pradenedun·tankĕwnaŋ,pan·pagĕḥpĕtapan·,hiṅṣuŋn·,
hanahañosonin·pudak·,denkaweputrāputrayan·.99,hawet·denyāhamañcaṇnākĕdurus·,swĕŋglaŕkĕndanan·,pĕ
[22 22A]
tapan·hiṅṣun·hiñwahaji,hanāmomomuŕkkārawuḥ,hamancāmaṇnātapanhiṅṣun·,linĕpasantāriṅāpanaḥ,hantuk·knāpyaḥsigrādinuluŕ,deniŋhyaŋ
ṅisāpĕparĕṅan·,manaḥrunyāhatĕmaḥtuṅgal·.100,dadisunahapraŋṅiŋhyaŋhiku,ndatan·kĕwnaŋ,debhaṭarāhamusti,yyaŋcatuŕpatnituhun·,hakiraŋhantuk·
tapandanhiyaŋsr̥ĕṅgāmaru,hamintāsrayāhiriŋpraŋhamjahādhetyāhiku,hān·niwatĕskaccā,pinraŋdadihaṅĕmasaŋ.101,maŕmmaniŋhanāgañcan·hiṅun·,
sirāsaŋsuprabā,nilotamāndatan·kari,sukātwas·hiṅṣun·hibu,śrikuṇṭihenak·haṅruṅu,pinĕkuliṅaras·haras·,kaki [ 23 ][22 22B]
,22,
paŕtṭāyenṣap·rawuḥ,sirāsakiŋlayā,tanhuruŋṅwaŋhalabuḥwutṭā.102,gawehayukanisanak·pandawwā,huruṅiŋwutṭāsamāha
labuḥgni,hyaŋkapiwarārawuḥ,hyaŋnradāhanuluŕ,humajaŕhakĕn·sipaŕtyā,hamuktiriŋsurālayāhiku,widyādhari,nisuprabā,kaliḥlannilo
tamā.103,hnĕŋ,haknārehiŋhamuwus·,sakṣaṇnākocapā,soredalusirāmuliḥ,wus·samānidr̥ösampun·,ndatan·kĕwaŕṇnā
riŋdalu,heñjiŋsirākocap·maṅke,bhaṭarikuṇṭihamuwus·,konṣirāputrāhatmajā,hanankalĕkananiwwaŋ.104,
[23 23A]
lakṣaṇnānaṅkil·sanak·sĕduluŕ,sirāsahaŋpandawwā,śrimĕŕtṭāwaŋṅṣārumuhin·,saŋbimāsirārawuḥ,haṅanĕp·siriŋhayun·,saŋpaŕtṭā
hanĕmbaḥ,nĕkulāsĕdewwārawuḥ,samāsirāhabawāraṣā,lawan·sanak·sawodarā.105,bhamārikuṇṭihalon·hamuwus·,kakyāmĕŕtṭā
waṅṣā,haṅapādehaṅraṣani,siṅgiḥbumiwuslandhuḥ,pantan·ṅrasanimusuḥ,halaṅupĕmuktilanne,hanĕṅguḥśrimrajāpaṇdhu,duruŋkaŕyyāyaddhāriŋkanā,
punapāderāhaṅrapananā.106,śryāmĕŕtṭāhowaṅṣāhaloŕhumatuŕ,laḥhiñwahajimaṅke,punapātattankakasipip·,bcik·ṅĕ [ 24 ][23 23B]
,23,
rekĕn·hiku,sirāᵒatmā,jantāpukulun·,homhoman·sakāsĕndawwā,kulāwaṅṣākaŋdentuwuŕ,brahmaṇnār̥śibujaṅgā,hayuktisameŋhu
jaranan·.107,parāpuṅgawwāsanyātinuwuŕ,mwaŋwākulāwaṅṣā,brahmaṇnābujaṅgār̥śi,samāhabwāraṣā,bhaṭarikuṇṭihamuwus·,luḥka
kibhaṭarākr̥ĕṣṇa,daŕmmāwaṅṣābimāᵒaŕjuṇnā,mwaŋnĕkulāsĕdewwā,ruṅunin·pitutuŕrin·ᵒiwwaŋ.108,huniŋsunkakikĕŕtthāpu
kulun·,ndan·hanityāyadñā,haṅluwĕŕsaŋsidāmati,lumahisatyār̥ṅgānĕṅgaḥ,sirāśrimahārajāpaṇdha,tanhadohiŋ,
[24 24A]
badr̥öwadā,panil̥man·kaŋtinuju,pan·yuktidewaṣāhikā,kĕsapā,yogyāṅĕmbaṇnā.109,hapanhikisamihanak:hiṅṣun·,
kaṅgĕḥhankĕn·putr̥ö,denirāśrimahābusi,nĕṅguḥkakyāhanak·hiṅṣuŋ,śriwaṇnāsabāpuniku,biśekāśridanurajā,hami
san·śrimahārajāpaṇdhu,hikuṅĕmban·puspāliṅgā,pan·wwahaŋśrinanurajā.110,sumawuŕbhaṭariku
ṇtiyā,sapāyogyāhanuwuriśridanurajāhiku,yin·sudewwāhanuwuŕ,manawyāhamaṅgiḥtontonan·,weŋhasiwosiwo [ 25 ][24 24B]
,24,
hiku,kasiṅin·siraŋsĕdewwā,punṣirāholihiŋboñcaḥ.111,yan·sinĕkulāmaṅkehiṅutus·,yandhuŕgganiŋmaŕggāwishi,masātirā
tanhĕpuḥ,lampaḥhirāwetnorārawuḥ,panāwĕniriŋbot·maṅke,sahĕṅgonnirā,haṅrantun·,paniŋpĕŕggirajākaŕyyā,panluṅāhagāgañcaŋṅan·,
112,yan·saŋwr̥ĕkodarākaŋhiṅutus·,panhambĕk·pr̥ĕkoṣā,mĕnawāwĕstiriŋmaŕggi,mĕnawwāwaṅāhumuŋ,kebwāṅundaŋhujaŕgaṅṣul·,ṅanteŋkĕ
lalātonmaṅke,mwaŋkĕpaṅgiḥdetyāṅĕr̥but·,maṣātanlagyāhapraŋb·,denehapĕṅgaḥsibimā.113,yen·śridaŕmmātĕnayā,
[25 25A]
miṅutus·,mareŋpaṇnāsabā,hanuwuŕśrinarāpatṭi,mĕnawwātāpupu,tatāhaŕjāwĕwĕsĕn·puniku,paṇdhitṭātutṣiŋkramā,sweyanṣirārawuḥ,
ñet·hawiwekan·wacaṇnā,haṅraṣanikĕl̥pasan·.114,yan·siᵒaŕjuṇnākaŋhiṅutus·,hanuwuŕrāsirā,śridanurajāmaṅkeki,mĕnawyāha
maṅgiḥhyaŋ,yenhistrihajĕŋkĕtĕmu,hamaṅgiḥkĕsmeŋniŋpurā,muŕtṭimuŕtṭiniŋkulaṅun·,laliŋgawekĕhnĕtan·,hamaṅun·ragākasmaran·.115
ṭarikuntihalon·hamuwus·,haḥsun·dĕpenanā,sĕtutugtutugiŋmaŕggi,masārirāhanānĕmu,histrikĕmbagiŋdulu,kadipĕma [ 26 ][25 25B]
,25,
yen·wusaṇnāmaṣā,siᵒaŕjuṇnātanhantuk·,wr̥ĕtṭātuŕdenparānaṇnā,pan·norāsĕtrihayukocap·.116,śrikr̥ĕṣṇāliŋhirāhamuwus·,
yan·wusmaṅkanā,yuktinedahat·puniki,sipalguṇnāpanwĕriŋniti,sampun·wikaniŋreḥtankĕpaṅguḥ,habcikanāsipaŕtṭā,hamuhon·ranāsaŋprabu,
ndan·kinon·radenhujaṇnā,sadyāhamit·saŋdanañjayā.117,sĕluganhirāsiᵒaŕjuṇnāsampun·,bubaŕpĕnaṅkilan·,parāratuwus·
samāmuliḥ,ndan·siᵒaŕjuṇnāwinuwus·,pan·lampaḥhirāsadāhasru,luṅāsirāgĕgañcaŋṅan·,pun·twalen·handhuluŕ,mwaŋpun·gagak:hampwan·,
[26 26A]
hampwan·,haṅiriŋsirāsaŋpaŕtṭā.118,tan·kĕwuwusāreḥlumaku,hanācinaritā,saŋnateŋhutarāgumi,panĕŋgarannirāmadusodaṇnā,
dhetyāṅurāhyun·,pr̥ĕkosāhaṅkarāmawiśeṣā,hakonhaṅlamaŕstrinhipun·,putrineriŋwanosabā,śridanurajādr̥ĕweyāhanak·.119,
hambawwāraṣāsaŋdhetyāprabu,śrimadusodaṇnā,tinaṅkisiŋbalāsami,patṭiḥraṅgāwwoŋrawuḥ,patṭiḥdaŋdaŋwwoŋduluŕ,raṅgādowwoŋsirāpraptā,
hatṭiḥtumpaŋklirawuḥ,hibuśrimĕŕṅanhiyāpraptā,samāsirāhagĕnuraṣā.120,saŋdhetyāpatṭisirāhamuwus·,ᵒiḥgajaḥkĕ [ 27 ][26 26B]
,26,
keleŕ,ṅolawan·saṅkil·dhewwi,mariŋwanosabāhiku,śridanurajāpuniku,hadruweyāhatmajāsurupā,kĕmaren·putranehiku,yanhasuŋ
sun·jampenaŋmas·,yanorahasuŋdakluruṅanā.121,pungajaḥkĕkeleŕlampaḥnyāhasr̥ĕ,kildhewwirowaŋṅe,luṅāhaṅlamaŕsaŋdhewwi,ha
ṅgawwārajāhanomaḥ,hiṅiriŋrakṣaṣābyuḥ,praptānireŋwanosabā,śridanurajākĕtĕmu,tinaṅkiliŋparapuṅgawwā,sirāpatṭiḥgrahārajā.
122,patṭiḥkbomas·mwaŋpatṭiḥheŕnawwā,padānaṅkil·maṅke,gajaḥkĕkeleŕwusprapti,saṅkil·dhewwirowaŋhipun·,matuŕ
[27 27A]
rĕjĕŋsaŋprabu,sañjariŋhaṅlamaŕhamĕsĕḥyakṣāwiśeṣā.123,saŋnatṭāniṅgakĕn·sĕhatuŕre,patṭiḥkĕkeleŕ,sannirāsaṅkil·dhewwi,ndan·saŋpaŕtṭā
kĕwuwusi,hasalin·haran·hariŋhnu,wwaŋbaŋhastutiprabe,pun·twalen·,sirānurut·,praberaden·ᵒaŕjuṇnā,baṅastutiwuspraptā.124,saŋnatthā
pinarĕkiŋmaṅuntuŕ,hasĕmulĕmulĕmusuṅkawwā,sakṣanāwwaŋbaŋhaṅastiti,mĕndak·sirāhumatuŕ,karuhunan·saŋprabu,bagesirākakimaṅke,datĕŋmaṅke
kananiŋsun·,paran·kaŕyyāhanak·hiṅwaŋ,hapr̥ĕgidatĕṅesabā.125,sirāṅwaŋbaŋhastutimatuŕ,jogtanpr̥ĕṣapan·,hiṅpun·kĕwulā [ 28 ][27 27B]
,27,
dewwāhaji,hinutus·deniŋhibukuṇṭi,hanuwuŕpukulun·,nĕṅguḥśripaṇdhukinyajñā,linuwĕŕdeniŋhibu,dewwihajihaṅĕmlanā,r̥kepunaŋpuspa
niŋliṅgā.126,sukāśridanurajāhamuwus·,laḥgagyāmaṅke,lamunāgawehyāyukti,laḥkakihiṅarun·hahyun·,yadyan·yanwistikĕtĕmu,
pitwihamaṅgiḥduskĕŕtr̥ö,sunkakitanhahyun·,haṅiŋsun·kĕskaniŋtwas·,sirāhatmajāhapanlinamaŕ.127,deniśrimadusodaṇnāhiku,
hawawdikinamanā,musuḥsaŋdhewyāpati,wwaŋbaŋhastutihumatuŕ,punapākaranehiku,hajāhugāweḥhaknā,maṣābayāsaŋsrabu,yan·
[28 28A]
maṅilāduskĕŕtr̥ö,hanak:hirāyaṅlawananā.128,pungajaḥsĕkelisirāhumawu,riŋsaŋdanurajā,hamastikĕn·hujaŕneki,yanhasiŋla
wan·tanhasuŋ,henaktāhiṅṣun·hawantun·,matuŕrāriŋśridewyārajā,kiwwalen·maṅkiyāmuwus·,tanhasuŋṅāpaṅeran·,laḥkonĕn·
hadan·hapraŋṅā.129,kigajaḥkĕkelesirāyalpāmuwus·,hakeḥdenewĕsaṇnā,laḥtikĕwwaŋbaṅastuti,wwāŋgajaḥ
hoyāhiku,sanakiŋpĕndawwāhiku,pirātākĕsaktin·nirā,hamusuḥrakṣaṣāwibuḥ,wwāŋgajaḥhoyāpandawā, [ 29 ][28 28B]
,28,
hĕmbuhanādwarāwatthiyā.130,sĕrĕṅan·kitwalen·sirāhasawuŕ,ᵒiḥgajaḥkĕkeleŕ,pirāsaktinekami,kĕpĕcinekĕl·gulun·
hipun·,tuŕhiṅurut:hurut·,hiṅintĕpaŋmastakane,riŋwatwaklaju,pinalukinuruŋbinantiŋ,riŋl̥maḥkinocok·mastakanhirā.131,kiga
jaḥkĕkeleŕmaṅkiyāhaṅaduḥ,hanambat·babune,haduḥmatihiṅṣun·bibi,wakanāpukul·,huruŋṅlamaŕputrihayu,pun·twalen·kĕra
hatan·,handĕdĕl·mastakanhipun·,pun·gajaḥkĕkeleŕtibā,tanheṅĕt·puŕwwādakṣinā.132,kisaṅkil·dewwisirāhamu
[29 29A]
wus·,laḥhikimaṅke,wwoŋsarantāsirāsuci,ruci,hamalāmalāhiriŋsun·,huwusan·saŋdhetyāprabu,seṅgāpakṣāmuhaṅgarā,hamalāhutu
san·ratu,dhetyāsriŋhamaṅan·maṅṣā,sirākĕwruhādeniŋwwaŋ.133,gajaḥkĕkeleŕsirāhamit·mantuk·,tankawaŕneŋdal̥m·,kalaḥlanhisa
ṅkil·dhewwi,balārakṣaṣāhandhuluŕ,wuspraptārijĕŋsaŋprabu,matuŕyenhanāpĕndhawwā,sakiŋgajaḥhoyārawuḥ,haṅalaŋhalaŋṅin·kaŕṣā,hasaṅgup·
hapĕtuk·yuddhā.134,wwaŋbaŋhastutthiṅaranhireku,kĕwulanewĕdaŕ,pun·twalen·haranneki,sabdhanhipun·gaṅṣal·,sirā [ 30 ][29 29B]
,29,
hiṅṣun·kaŋdenpalu,gulunhiṅṣun·kaŋden·cĕkelā,kadahātandenyāguluŋ,tibāhiṅṣun·kĕjuliŋkraŋ,dinĕdĕl·tuŕginitikan·.135,
saŋnatṭāmadusodaṇnābĕndhu,turāsiṅānaddhā,haṅrakṣirāhañĕrit·,haḥdanurajāhiku,maṣāᵒuripesireku,deniŋwadwan·hiṅwaŋmnĕŋ,sunhamarahā
maṅkiyāpupuḥ,kĕlawan·wwāŋwanosabā,ndatan·kĕwaŕṇnāpunikā.136,hucapan·saŋprabusampun·mantuk·,kiwwaŋpaṅastuti,kinantimarāheŋ
puri,śripramiswarikĕtĕmu,hamĕpĕk·payas·tuhwāhayu,hamiñjiŋpatāwalan·,twaḥhasrihasasr̥ĕḥbaŋsatr̥öhuṅu,mwaḥtādewwiśrigatyā,wus·
[30 30A]
sirāhamĕpĕk·payas·.137,hatapiḥpatāwalāraṅdhiyāhalus·,hasasr̥ĕbeŋsutr̥ö,hindrāsĕpatuhwāṅĕrawit·,hakusut·hagawe
kuŋ,haluṅguwiŋhiriṅan·hibu,pinarĕkiŋkasākakan·,kañcitṣirāsaŋhulun·,hawaraheŋrabinhirā,yenhanak:hirālinamaŕ.138,dhetyā
madusodaṇnāharanhipun·,haṅlamaŕrāmaṅke,hakirāśrigatṭi,harĕptāmaṅkehiku,laḥtarinĕn·hanak:hiṅṣun·,yenlahyun·kĕlawan·no
rā,śripramaswaritumurun·,haṅipukṣirā,harĕpāyenhalanyādhetyā.139,dhewwiśrigatṭisirāhasĕmuluḥ,ha [ 31 ][30 30B]
,30,
ṅr̥ĕṅuhujaŕre.nĕtĕŕtāsirāmaṅkiyāṅlin·,sukāmatyāhanak:hisun·,śridanurajātumurun·,hanambutāniŋhatmajā,hajāmaṅkanāmashiṅṣun·,
masāhiṅṣun·mawehāsirā,sukāparĕŋṅĕmasanā.140,śridanurajāhalon·hamuwus·,riŋśripramiswaŕyā,mwaŋriŋhatmajan·neki,maŕmmaniŋ
hiṅṣun·tanhasuŋ,hanasanak:hirārawuḥ,wwaŋbaŋhastutiharanne,sanakiŋpĕndawwāhiku,hiṅutusāhanuwuŕhiṅwaŋ,denirābhaṭarikuntiyā.
141,samaṅkanāyayihatuŕhipun·,hiwwaŋbaŋhastuyā,hawarahāmariŋkami,tuŕsumaṅgupāṅuku,hanāsĕnanigan·hiṅṣun·,mwaḥsumaṅgupā
[31 31A]
hamapag·,dhetyāmadusodaṇnāhiku,wanhasuŋṅāhatmajan·halwaŕ,hnĕŋhaknāhawāwr̥ĕtṭā.142,tanhucapan·śridanurajāmantuk·,mariŋjro
dĕnawon·,ndan·sirāwwaŋbaṅastutṭi,mariŋtaman·dumunuŋ,dhewwiśrigatṭinuwus·,kĕsāmaran·riŋjrokĕdaton·,reḥnyākantin·dhetyāprabu,
kĕraniyāsirāhumatuŕ,tanṣukāraṣaniŋcitṭā.143,wwaŋbaŋhastutiwusṣinuŋsuguḥ,riŋtaman·l̥paṅwan·,tanṣukādenehaṅarin·,
tankĕcriteŋdalu,hañjiŋwusṣirāhawuṅu,saŋnatṭāprasamāsocā,tantadwaprattāriŋmaṅuntuŕ,pinarĕkĕtaṇdhāmantriyā,hakon·haṅratĕṅā [ 32 ][31 31B]
,31,
tadaḥ.144,saŋnatṭāsirāhakonāmunuḥ,haṅratĕŋṅiŋbogā,sĕgĕhāwwaŋbaŋhastuti,kaŋtadaḥsampun·rawuḥ,pr̥ĕsamāsampun·haṅluṅguḥ,saŋna
tṭāharĕp:harĕpan·,wwaŋhastutṭiriŋhahyun·,paṇdhāmantrikawulāwaŋṅṣā,bujaṅgār̥śibrahmaṇnā.145,patṭiḥkanpatṭiḥsamirawuḥ,ramade
rāhanataḥ,pupundhutanyāgumiliŕ,criŋmanyāṅlaṅu,hawoŕlanhuniniŋketuŕ,ramyāhakeḥhigĕlhigĕlan·,pr̥ĕṣamāwiŕyyāhañab·,tanhilaŋtason·
hakuwā,tankantun·wijil·sĕgarā.146,halaṅudenāsamyānayub·,sakṣanāsukṣore,pr̥ĕṣamākuwaŕritaṅkil·,saŋnatṭā
[32 32A]
sirāmantuk·,māriŋjronĕmrum·,saŋwwaŋbaŋhaṅastitṭimaṅke,dumunuŋhaneŋkaluṅun·,riŋtaman·haṅlipuŕlarā,twasirāhasĕmusĕmarā.147,saŋnatṭā
datĕŋriŋjrohamuwus·,riŋśrimiswaŕyyā,yayihindhuŋhanak·mami,hanātākarĕp·hiṅṣun·,dankonāṅatuŕrin·,riŋsirāwwaŋbaŋhastutyā,
harĕŋsirālawan·hiṅṣun·,malaŕwruhāmareŋsirā,tumulidenāyaṅundaŋ.138,rarehalit·haṅundaŋwusrawuḥ,saŋśrigatrimaṅke,wusā
mĕpĕk·payas·haṅrawit·,hasiñjaŋmañetyāhalus·,sĕpolaḥhirāgawekuŋ,haswaŋmas·tulak·muñcaŕ,ndan·hasĕkaŕnalākasu, [ 33 ][32 32B]
,32,
hakmeŕhapus·jwitṭā,haṅiriŋdeniŋpawoṅan·.149,dukdatĕŋsirāyayaḥhibu,mandĕkṣirāhanĕmbaḥ,liŋhirāśrinr̥öphatṭi,krananiŋsun·
hanuwuŕ,harĕpāhaṅaturāsuruḥ,riwwaŋbaŋhastutṭimiraḥ,malaŕlirāwruhāmasku,riŋtaman·naŋl̥laṅwan·,sirāsaŋwwaŋbaŋhastutyāmaṅṣaḥ.150,
hanedāmaṅkat·sirāsaṅāhulun·,mwaŋmariŋpramiswaŕryā,mwaŋdhewwisaŋśrigatṭihiṅurinampāsuruḥ,sranāmas·wadaḥhipun·,sinamiran·luŋ
siŕsĕtak·,pawaŋṅanhirāhandhuluŕ,hadalan·hatāwrusan·,ramujug·sirāriŋtaman·.151,dhewwiśrigatṭimuṅguḥriŋcakṣu.
[33 33A]
tṣaheŋwr̥ĕdayā,diṅajap·rahināwṅi,ndan·saŋnatṭāsirāhahyun·,humarāhaneŋkĕlaṅun·,sirāpramiswarimaṅke,denhajak·putrin·hireku,
marāriŋpaṅlipuran·,sakṣanāsirālumampaḥ.152,wusdatĕŋśrinatṭāsampun·,lan·pramiswarine,mwaŋsirādhewwiśrigatṭi,praptāhambawāsuruḥ,
153,liŋhirāsaŋnatṭāhamlas·hyun·,hikiharinhirā,hatuŕrā,knĕŋkaki,sdaḥmakāpaṅācĕraḥ,sirāsanak·miŋrohi [ 34 ][33 33B]
,33,
lisaḥpanuntun·dwitṭā,denāwlashirāmasku,kumukuheŋharinhirā,sirāwwaŋbaŋnuhun·handikā.154,śripramiswarihamuwus·,hiḥwwaŋbaŋha
stutiyā,dentulusiŋwlashaśiḥ,haṅukuharājweku,kiwwaŋbaŋhastutyāhumatuŕ,sampun·saŋsayādhewwā,hadwekawulāriŋsun·,yenpraptā
dhetyārajā,kawulannirāhamapag·.155,pirākĕsaṅtenetāpukulun·,śrimadusodaṇnā,kawulātandiŋkawinan·,hatakr̥ö
kaŋhamarus·,hawilaŋwilaŋṅan·tatu,slaŋcaṅkĕŋbĕbasahin·,salaŋsbit·caŕmmāhiku,saŋnatṭākarenan·ṅruṅuhirā,saduluŕ
[34 34A]
kaŕyyāhanak·hiwwaŋ.156,saŋnatṭāsirālumaris·mantuk·,haduluŕhanake,wuspraptisirāriŋpuri,kabeḥpr̥ĕsamāturu,dhewwiśrigatṭihawuyuŋ,
tanliyan·kaŋstiniŋcitṭā,sirāsaŋhaneŋkalaṅun·,tanhenak·denirānidr̥ö,dahatālarākasmaran·.157,kakannirāgaṇdhākakāsarojā,mwaŋka
kāswetṭā,kesaḥhiṅṣun·haptihaṅugahin·,kiwwaŋbaŋhastutiku,deniŋsun·pinacaŋsampun·,hanaktidhetyārakṣaṣā,handikannirāsaŋprabu,sukā
yenṅĕmasanā,kaliḥkiwwaŋbaŋhastutiyā.158,tuŕsirāhamiŋkaliḥlanhiṅṣun·,kiwwaŋbaŋhastutiyā,maŕmmanesun·haṅlampahin·, [ 35 ][34 34B]
,34,
sakṣaṇnāsirāmĕtu,hamaŕggāsirāhaduluŕ,riŋkakākĕtigāmaṅke,wusprapteŋkĕlaṅun·,sun·twalen·haniniṅgal·,dendĕlĕŋmawas·wwoŋhistriyā.
159,lakṣaṇnāpuntawalen·hamuwus·,śrigagak·hampuhan·,laḥhikidhewwiśrigatṭi,wwaŋbaŋhastutiyāṅruṅu,kakāparanṣirārawuḥ,humatuŕgagak·
hampuhan·,hanĕṅguḥśridhewwirawuḥ,gaŕjitṭāsirāwwaŋbaŋ,tumurun·mareŋnataŕ.160,dewwiśrigatṭinĕtĕŋsinambut·,tuŕhiṅaranharas·,gina
wāmariŋjrojinĕmamrik·,lajujiṅukup:hakup·,pinĕkukṣirāpinaṅku,saŕwwāhendaḥkaŋpaṅipuke,kinen·sĕmarāriŋkasuŕ,dhewwi
[35 35A]
śrigaŕtṭikantakā,dinigus·sinalinin·siñjaŋ.161,sinambut·maṅkesirāharinhipun·,ginawāriŋpaṅkon·,tuŕsinuŋsĕpaḥriŋlati,saŋdyaḥnampik·
tanhahyun·,saŋkakuŋmaṅkehamuwus·,laḥtaṅgapanāmasmiraḥ,sĕpaḥmakātambaklĕsu,tutut·saŋdyaḥmaṅkiyāṅinaŋ,mesĕm·wwaŋbaŋṅastutiyā.162,
gumuluŋhakon·riŋkasuŕharum·,sahākarondot·,heñjaŋhawaṅuhasusti,samāhasalin·kampuḥ,hawastrāswetāhalus·,saŋdayaḥhasa
lin·siñjaŋ,patāwalāpĕtak:halus·,hakemĕŕhapus·,jiwatṭā,rupanyāpĕneṣāmawaŕ.163,kinaŕgaṇnāpraptānampāsuruḥ,mwaḥkĕmbaŋhurā, [ 36 ][35 35B]
,35,
saŋkakuŋṅĕmbaŋṅig·swami,pramiswarirawuḥ,saŋnatṭāsirāhandhuluŕ,kiwwaŋbaŋhastutimaṅke,tumurun·haṅluṅṣuŕkampuḥ,hanĕmbaḥriŋśrinarendrā,saŋnatṭāsirahasĕmu
hiccā.164,tankĕwaŕṇnāreḥhirā,sĕlulut·,siliḥhaśihiŋpakulĕn·,wuwusan·saŋdhetyāpatṭi,sabranṣirāhasĕmbĕndhu,tanṣudāraṣaniŋ
kayun·,dalutanpaguliŋmaṅke,tabuhan·twasehamuwus·,haḥhikigajaḥkeleŕ,tankĕnāsupat·twashiṅwaŋ.165.heñjaŋsirāhadanlu
ṅāsaŋprabu,mwaḥhaṅāgaṇnā,haṅamboŋhulatireki,minĕŕsirāhaṅluwuŕ,kiwwaŋbaŋhastutṭimaṅkuhistri,kanban·śridhaṇṭā,haṅarihā
[36 36A]
lupuk·ṅupuk·,hasuŋsĕpaḥsakig·wajā,tandanāṅaras·wehaŋ.166,kiwwaŋbaŋhastutṭitanṣaḥharumrum·,hĕntitaṅāmere,lwiŕmadusiratṭāgĕndis·,
haduḥharinhiṅṣun·,dentulus·siḥhirāmasku,hiṅarasharas·hipine,dhewwiśrigatṭitumĕkul·,kiwwaŋbaŋhamataḥromā,saŕwwiyānĕsĕp·prayo
darā.167,tanṣaḥpaṅkonan·nirāsaŋkakuŋ,pinarĕkiŋkakā,niŕṇnāgaṇdhānatankari,nisrojāsireku,niswetṭākesaḥmaṅkin·tuṅgu,
saŋkakuŋhamintāgatĕn·,saŋśrigatṭimaṅketutut·,wushaṅinaŋhasuŋsĕpaḥ,saŋkakuŋhanrimeŋwajā.168,dhetyāmadusodaṇnāᵒi [ 37 ][36 36B]
,36,
luwuŕ,sirāhaṅāgaṇnā,rupālwiŕhwipasuphatṭi,natranhirāmawelu,brukutin·nirāhaṅr̥ĕṅu,hiruŋkadisumuŕkĕmbaŕ,daṅastrāṅed·siyuŋ,tutuk:hirāma
ṅap·maṅap·,tanpendaḥlwiŕgwomaṅaŋ.169,hahiṅalikanankeri,tawurakṣaśāwiśeṣā,rupālwiŕhyaŋyamāhatṭi,haguŋkrodāsaŋprabu,wwaŋbaŋ
hastitṭihamaṅku,histrisinambehiŋsirā,pinakālayokniŋluwuŕ,saŋyakṣāsirāṅuwuḥ,haṅgawwāwwaŋbaŋhastutṭiyā.171,kaget·
dewwiśrigatṭisĕmuhepuḥ,deniŋlanhirā,sinandan·tanpaṅāwruhi,wwoŋwanosabāhepuḥ,siwwoŋbaŋnorākĕtĕmu,ndikaŋlinu
[37 37A]
suḥmaṅke,saŋnatṭāhasĕmuhepuḥ,pantankĕnāhinulatan·,ruruhan·sĕparanparan·.171,sirāwwaŋbaŋhastutṭiwuspinundhut·,deniŋdhe
tyānawan·,kĕhĕŕtāsirāhaṅĕmasi,kadipitik·sinambuŕ,deniŋhĕlaŋhupamin·hipun·,ndan·sinĕsĕp·rudiranhirā,wuspĕjaḥlagipinu
ndhut·,sawranyāpakṣāpinaṅan·,sĕluwuŕriŋhawaŋhawaŋ.172,ndan·bhaṭarāpr̥ĕ,mastiguru,haneŋpadmāśaṇnā,riŋmerumas·sirāhaliṅgiḥ,
nĕhĕŕsirāhandhulu,katontāswābawwan·hipun·,kaŋtejāhakarākarā,haneŋsoŕhanuluŕ,yaniŋpĕmadeniŋpandawwāpĕla [ 38 ][37 37B]
,37,
tr̥öharĕp·tinadaḥ.172,lagipinundhutiŋdhetyāprabu,bhaṭarimaturāpunapāhĕndipuniki,pandawwāgatinhipun·,yanpĕjaḥtuṅgal·
rumuhun·,masāhuripākabeḥ,punaŋmĕŕcchāpaddhāl̥buŕ,dadihaṅadakĕn·yoggā,bhaṭarilawan·bhaṭarā.174,hamriḥhyaŋpr̥ĕ
mastiguru,rikāhuruŋṅanyā,dhetyāmaṅan·kunapaneki,dadisawwanhirāhambuŋ,hamisman·bacin·puniku,mĕnadigilaṅin·dhetyā,da
dihuruŋmaṅan·hiku,kunapan·nirākiwabaŋ,hagilākaŋdhetyārajā.175,ṅinuñcal·sawanaŋrāriŋṅubuḥ,hawaŋ
[38 38A]
mahan·bĕntaŕ,hambutulakĕn·pr̥ĕtiwwi,sakṣaṇnātiñariŋtaman·,sirāsaŋnagāprabu,sawwannirāsaŋᵒaŕjuṇnā,hapan·wiyaktisawwanebagus·,
polahehanudut·citṭā,sawwanyāhaṅgawekĕsĕmaran·.176,layonnesoriŋtuñjuŋbiru,pĕnĕdĕŋṅemĕkaŕ,praptākumbaŋṅisĕp·,śa
ri,humuŋhaṅrubuŋ,lwiŕhanaṅisisaŋhantu,hasiwran·luṅātĕkā,pĕnĕdĕŋṅiŋskaŕharum·,tuñjuŋhaṅlariŋnataŕ,sadpadāhaṅr̥ĕŋkatikṣĕnā.
177,haŋsokāhastihaṅṣaṇnāhageyuḥ,sandhaliwāmaṅke,samāhuwuŕraknāsikaŕkyāmrik·,kulinan·janmāhuṅu,wini [ 39 ][38 38B]
,38,
lĕtan·deniŋgaduŋ,cinādadusināraktā,mlatimaṅonĕŋgaluḥ,lwiŕhanuṅṣuṅin·saŋpjaḥ,kadihahyun·sumowaŋhaknā.178,hnĕha
knāsaŋpjaḥhiku,hanātākocapan·,putranhirānagāphatṭi,saŋhaṅantābogāhaputrā,tĕtigāhayuhayu,ninagāginiharanne
mwaŋnagātyakṣāhiku,ninagatrunihikā,citṭanehamaretaman·.179,lumampaḥsiyemaṅketanhasru,duk·praptāheŋta
man·,haṅundhuhāsaŕwwāśari,nagāginirumuhun·,maṅundhuhāsaŕwwāsantun·,samārumpuhan·kĕmbaŋ,katigāsirā,
[39 39A]
handhuluŕ,padākĕhiṅin·lumiyat·,ᵒiŋkĕmbaŋnilāpaŋkajā.180,saŋnagāginimaṅkerumuhun·,haṅametikĕmbaŋ,kaget·tumoniŋwwaŋmati,
hagepadāmĕlayu,ᵒiŋbabutaŕparan·hiku,karihaṅĕmasa?n·kenesaŋnagāginihamuwus·,laḥyayipadāhawasā,yankakuŋkĕlawan·
histriyā.181,kĕtigāmaṅkehandhuluŕ,haṅawas·kunapā,sakiŋpundisaṅkanhiki,nĕhĕŕmaṅkedekrubuŋ,wushawas·punapākakuŋ,hannom·
bagus·sutĕŕṇnane,lwiŕhadudut:hakĕn·kahyun·,hasĕmuwaspākĕtigā,handhulurupāsaŋpjaḥ.182,nagāginimaṅke, [ 40 ][39 39B]
,39,
haṅraṅkul·,hiṅaras·punapā,kĕtigālanharin·niyireki,hagantisirāhamĕkul·,hiṅaras·sirāsaŋhantu,tuhuhandhudut·si
tṭā,raṣār̥sĕp·hatinhiṅṣun·,tumiṅalin·kaŋkuwapā,hatimaŕmukṣābayaŋṅan·.183,hagantisirāmaṅkehaṅraṅkul·,
pinugaḥlayone,tamāsirāhaṅliliŕ,lwiŕhedan·hakātalu,kadyāṅajakisĕhawum·,tumiṅgalihikaŋkunapā,layonyāka
dimaturu,citanhirātumut·belā,kaŋsawwāhanudut·citṭā.184,saŋnagāginihalon·hamuwus·,riisirāha
[40 40A]
harin·nirā.hiḥnininagātaruni,mwaḥnagātiyakṣeku,harĕp·hiṅṣuntāṅamatuŕ,mariŋbapānagāprabuhā,hakonāṅurip·saŋhantu,
yenkĕlawan·norāsun·barĕŋpjaḥ.185,samāhanut·maṅkeharinhipun·,tinilaŕkaŋpunapāpa,karitāmaṅkehaguliŋ,haglis·
tālampaḥhipun·,hankĕwaŕṇnāriŋhnu,hañjujug·mareŋhumaḥ,kĕpaṅgiḥsaŋnagāprabu,sinapāsirāhanak:hirā,pr̥ĕnamāhasawuŕsĕmbaḥ.
186,dadyāmatuŕmariŋnagāprabu,sirānagāginiyā,mwaŋsirānagātĕruni,saŋnagātiyakṣātankantun·,riŋnagānatāpĕku [ 41 ][40 40B]
,40,
lun·,bapāhajihiṅṣun·hanedā,huripanesawwāhiku,saŋhaṅantāboggāhaṅucap·,bayāsawwaniŋpĕndawwā.187,saŋᵒaŕjuṇnā
bayāhikuhantu,ninihanakiŋhiṅwaŋ,jagāsatrun·hiṅṣun·nini,kĕliliŕran·sakiŋdaṅu,paranmaŕggan·nireku,haṅuripākiᵒaŕjuṇnā,
saŋnagāsutṭāhamuwus·,bapāsunpamit·riŋsirā,tumutāpramāsatyā.188,saŋnagāginisirāhaṅambul·,lanṣirāharinhirā,
kĕtigāsamāhasisig·,hakramas·maṅkiyāwus·,samāhasalin·kampuḥ,pĕpatuhan·pĕṅaṅgone,hasiñjaŋptak·tuhyā
[41 41A]
halus·,wushagaṇdhāhadanmaṅkat·,hamit·riŋsaŋhanantāgobā.289,wetniŋlulut·siḥhiṅṣun·pukulun·,risawwanyāᵒaŕjuṇnā,sukāsun·
maṅkeṅĕmasin·,saŋṅantāboggāhamuwus·,laḥsun·hurip·hanak·hiṅṣun·,sirāhaŕṣāharabyā,mogātiniṅhal·kahyun·,kapgatanṣiḥtāmo
gā,tiniṅgalikakuŋnirā.190,dadisunusup·tāpunaŋbayu,pinĕpĕk·jwitṭā,siᵒaŕjuṇnāsirāhurip·,kĕcaŕyyan·sirāhandhuluŕ,rikani
yākĕtigāhayu,lwiŕratṭiḥpinarātigā,saŋᵒaŕjuṇnādadyāhamuwus·,ninisapāṅuripiŋhiṅwaŋ,bayāsirāhasuŋhamĕŕtṭā.191,saŋnagā [ 42 ][41 41B]
,41,
ginihalon·hamuwus·,hiṅṣun·makon·maṅke,haṅuripiŋsirākaki,riŋbapānagāprabu,haṅuripāsirāhiku,hiṅṣun·halarā
hadamā,harĕpṣirāmareŋriŋsun·,mnĕŋṅāwwaŋbaŋhastuti,kaṅĕn·riŋdhewwiśrigatṭiyā.192,hagantikĕtigāsirāmuwus·,haṅapāmnĕŋṅā,
norākayun·sirāriŋkami,saŋᵒaŕjuṇnātumuṅkul·,kĕpnĕtanṣirāhaṅruṅu,sabdhaniŋkĕtigāhaŕṣā,wlas·sirāhandhulu,saŋdhewwikatriniyā
ṅucap·,harahantāwadanĕn·tāhiṅwaŋ.193,tuŕtinuntun·waŋbaŋhastutihiku,ginaweŋpĕmr̥ĕman·,tumuttāsirālumaris·,
[42 42A]
wus·praptāriŋjinĕm·rum·,saŋkakuŋhaŕṣāhaṅrumrum·,haṅukiḥpaduniŋsiñjaŋ,wuskĕlukaŕgaṇdhaniŋharum·,hankāknākaŕman·,saŋdyaḥl̥sutanpĕjiwwā.
194,saŋnatṭātĕrunisirāhamuwus·,hiṅṣun·haṅuripā,ᵒiŋsirāsukāharabi,maṅkekĕlawan·hiṅṣun·,mwaŋsanakāpatĕlu,sukāsirāsaŋᵒaŕju
ṇnā,dadyāhakurĕn·piliḥlulut·,dahat·śiḥrabikĕtigā,hagĕntiyāhentiyaniŋhaŕṣā.195,hawyattarāmaṅkepuluḥweguŋ,sirāno
waṅan·,sĕŕharos·riŋjroniŋjimĕn·mrik·,riŋtunan·paṅlipuŕhan·,rarāsukāsirāhatĕmu,ndatan·kacāritṭāmaṅke,saŋhakurĕniŋkulaṅun·, [ 43 ][42 42B]
,42,
kocap·saŋcatuŕpĕndawwā,hagantitkanyāᵒaŕjuṇnā.196,bayāhaṅapākiharinhiṅṣun·,tanpraptāmaṅke,dadyāluṅāsirāsami,daŕmmā
waṅṣābimāsĕdewwānĕkulāpuniku,saŋkr̥ĕṣṇāsamāhumaṅkat·,mariŋnosabāhasru,praptāsireŋwanosabā,saŋnatṭākĕtĕmusinebā.
197,saŋcatuŕpandawwāmwaŋbhaṭarākr̥ĕṣṇā,patṭiḥratṭā,patṭiḥhudawwātankari,sahābalāyodā,praptārĕpanosabāsampun·,
smĕk·tinaṅkil·saŋnatṭā,polahekĕtiban·huyuŋ,sĕpiliŋnyāsaŋᵒaŕjuṇnā,pakṣan·hirāhapotusan·.198,humareŋ
[43 43A]
gajaḥhoyāndan·rawuḥ,pr̥ĕwatĕk·pandawwā,hanuwuŕsĕsak·neki,mwaŋsaŋkr̥ĕṣṇā,handhuluŕ,patthiḥratṭāsamārawuḥ,patṭiḥᵒudawwārowaŋṅe,saŋdanura
jāhamuwus·,kakihanak:hiṅṣun·praptā,sukāᵒiŋkenepĕṅeran·.199,yeniŋhiṅṣun·kakikĕtiben·huyuŋ,sapāhana
mpuŕṇnā,hawetānahĕn·priḥhatin·,śridanurajāsĕndhu,śridaŕmmāwaṅṣāhumatuŕ,haṅapāhikiᵒaŕjuṇnā,tandatĕŋmaṅkehiṅu
tus·,hanuwuŕjĕŋhiṅandikā,sunhantinorāhanāpraptā.200,śridanurajāsumawuŕhiku,riŋhujaŕsr̥ĕhe,hakantiriŋni [ 44 ][43 43B]
,43,
śrigatṭi,dadihilaŋsun·ruruḥ,hiṅulatan·tankĕtĕmu,sĕrĕṅan·raden·wr̥ĕkodarā,tanṣipipanasiŋkahyun·,haptakṣirāhapaṅkas·,
saŋwr̥ĕkodarāhaṅopak·.201,śridanurajāsirāginuluŋ,himaṅun·ginampok·,pindhrājayāśribupatṭi,kĕgyat·saŋhowandawwāhiku,
laḥtuluŋṅan·saŋprabu,mwaḥtābhaṭarākr̥ĕṣṇā,saŋdanurajāmĕlayu,mareŋjrohaṅinĕb·lawaŋ,gegeŕwwoŋniŋwanāsabā.202,
śrikr̥ĕṣṇālagihamuwus·,kakiwr̥ĕkodarā,hajāsaŋsayāhikukaki,sahilaŋnyāᵒaŕjuṇnāhiku,laḥmaṅkekicakran·hiṅṣun·,su
[44 44A]
daŕsaṇnāṅĕwruhi,laḥkakisun·prayogāhiku,sunlĕpashikĕn·kaŋwetan·,ndiparanhiᵒaŕjuṇnā.203,linĕpashakĕn·maṅkesampun·,
hawaṅṣul·cakr̥ö,bayānorārekuyayi,linĕpashakĕkidul·punaŋkrāmaṅkemaṅṣul·,bayātanikanāmaṅke,haṅulon·l̥pasāni
ku,hawalitikaŋcakr̥ö,bayānorārikāhanā.204,haṅaloŕlinĕpashakĕn·sampun·,hawalihikaŋcakr̥ö,bayātaneŋrikukaki,
linĕpas·mareŋluwuŕ,ndan·kaŋcakrādadimaṅṣul·,bayātanranāhiṅkanā,saŋkr̥ĕṣṇāhaṅrakṣāhepuḥ,cinakrāmariŋpĕtalā,kaŋ [ 45 ][44 44B]
,44,
cakrāhanusup·l̥maḥ.205,bhaṭarākr̥ĕṣṇāsirāhamuwus·,kakisaŋpandawwā,bayārikusirāyayi,hapan·cakr̥ösumusup·,wututa
nākarĕb·hiṅṣun·,sĕsoŕriŋsapṭāpĕtalā,masānorāhiriku,catuŕpandawwākemĕṅan·,tanwĕruḥriŋmaŕggāpĕtalā.206,bha
ṭarākr̥ĕṣṇāhalon·hamuwus·,yayidaŕmmāwaṅṣā,wruḥsirāmaŕggāheŋkĕsiki,śridaŕmmāwaṅṣāmatuŕ,tanwikan·rakāpukulun·,
yayibimāwruhāmaṅke,maŕggāriŋpĕtalāhiku,raden·wr̥ĕkodarāhaṅucap·,tanwĕruḥhakudalanhikā.207,yayi,
[45 45A]
nĕkulāsĕdewwāwruḥ,dĕdalan·punikā,trus·mareŋpr̥ĕtiwwi,nĕkulāsĕdewwāmatuŕ,tanwikan·hiṅṣun·pukulun·,maŕggātrus·mariŋpĕtalā,bha
ṭara,kr̥ĕṣṇāhamuwus·,hiṅṣun·wruheŋsirādalan·,truseŋpĕtalā.208,laḥtāyayihiṅṣun·maṅkewruḥ,dalan·mareŋpĕtalā,trus·
mariŋpr̥ĕtiwwi,hiṅṣun·tamaṅkehanut·,riŋkĕmbaŋśarāsijāku,baṭarākr̥ĕṣṇāhanutā,saŋcatuŕpandawwātrus·,hiŋsaptāpĕtalāhikā,
haṅruruḥraden·ᵒaŕjuṇnā.209,saŋkr̥ĕṣṇāmaṅkesirāmatuŕ,riŋsaptāpĕtalāhikā,riŋsirāwwaŋbaŋhastuti,praptāsoŕ [ 46 ][45 45B]
,45,
l̥maḥ,sisirāᵒaŕjuṇnākĕtĕmu,haṅĕmban·diyaḥjoniŋtaman·,saŋᵒaŕjuṇnāsirāhamuwus·,bagyākakādaŕmmāwaṅṣā,datĕŋlawan·bhaṭarā
kr̥ĕṣṇā.210,śridaŕmmāwaṅṣāmaṅkeyāwuwus·,kakyāᵒaŕjuṇnā,maṅkelaḥsirāmuliḥ,tākakisaŋbimāsirāhamuwus·,hako
nāmilihiŋdaṅu,nĕkulāmwaŋsĕdewwā,hakokasirāsamāmantuk·,muliḥmariŋgajaweyā,saŋpaŕtṭā,naṅgiyakĕn·hujaŕ.
211,saŋdaŕmmāwaṅṣāhalon·hamuwus·,kakyāᵒaŕjuṇnā,maṅkehiṅadĕl·denhibukunti,dadisirākadihiku,
[46 46A]
saŋᵒaŕjuṇnāmatuŕluput·,kĕl̥patan·nirāmaṅke,sapātinutuŕreḥnyāhiku,tiṅkaheriŋwaṇnāsabā,tutuŕsĕtiṅkahekunā.212,
śridaŕmmāwaṅṣāhaṅajak·mantuk·,hamit·saŋᵒaŕjuṇnā,mariŋhistrinekĕtrini,ndan·nirāwwaŋbaŋhastuti,hatuŕsĕpaḥriŋhistrikaŕtinisĕndhu
maṅutinilaŕ,rikakāsaŋpĕndawwāsamāmuliḥ,saŋnagāginyāmuwus·,kakāparan·weḥhan·hiṅṣun·,tiniṅgal· [ 47 ][46 46B]
,46,
denirākakā,suntumutāhugāhiku,yadyan·kawulākināwulā,sukāginawiyākawulā.214,katrinipadānaṅis·kĕdu
rus·,kĕl̥ṅĕŋsaŋnagātruni,denirāhanaṅis·,mwaŋsaŋnagātyak·seku,kĕdurus·pĕnaṅis·hipun·,tanhapteyeŋsapṭāpĕtalā,pakṣāhaṅi
riṅikakuŋ,saŋᵒaŕjuṇnāliŋnyāhaṅucap·,hiŋkenehugāpaṅeran·.125,tĕmbesun·masātanwĕruḥ,dumatĕṅiŋsirā,sakṣanā
sirālumaris·,tankĕcriteŋhnu,papteŋwaṇnāsabāsampun·,śridanurajāsĕmumaras·,riŋsirāpĕndawwā,haduluŕ,sriśribhaṭara
[47 47A]
kr̥ĕṣṇā,wwaŋbaŋhastutṭipraptā.216,wr̥ĕkodarāmiṅis·hasĕmupacĕḥ,riŋsaŋnatṭā,riŋwaṇnāsabāpuniki,hakuluput·,hampuranĕn·haku
prabu,dahatiŋluputkamaṅke,saŋpĕndawwāsamāwruḥ,mulanematiᵒiŋkunā,pinawyan·deniŋrakṣaṣā.217,kiwwaŋbaŋhastutṭihamitutuŕ,mariŋ
sanak:hirā,saŋkr̥ĕṣṇājinatyan·sami,reḥnireŋdumun·,saŋpĕndawwāsamāwruḥ,samihamlakuhampurā,dumatĕṅiŋjĕŋsaŋprabu,saŋdanurajāha
ṅucap·,laḥparan·hucap:haknā.218,haṅĕliŋsaŋpandawwāndatan·hasru,matuŕriŋsaŋnatṭā,ranak·nirāhandikāhiki,hama [ 48 ][47 47B]
,47,
lĕs·śiḥprabu,denāpr̥ĕtiṅkaḥhireku,dhetyāmadusodaṇnāne,gurāgadāniku,paman·hajidanurajā,hikāhahyun·lurug·dhe
tyānatṭā.219,marāriŋhatarāsirāhaṅlurug·,citaniŋpĕndawwā,dosanemadusodāneki,hamatyanin·siwwaŋbaŋhastutṭiyā,
maŕmmanehiku,gĕpokan·saŋprabuyakṣā,hiṅĕndikĕsanten·neku,kĕlawan·sirāpalguṇnā,hapĕtukanāsaŋjatṭā.220,śridanu
rajāsirāhamĕkul·,riŋsaŋwr̥ĕkodarā,sahāwĕcaṇnāhamlas·śiḥ,hiḥkakibimāmasku,sukāhamapagāripu,śrimaduso
[48 48A]
daṇnāmaṅke,hasarĕŋṅan·sanak·hireku,mwaḥtābhaṭarākr̥ĕṣṇā,hiṅajag·luṅāhadanpĕraŋ.221,samāsirāhaṅatagābalā,paṅa
raḥhasĕluŕran·,praptābalātĕpisiriŋ,samāpadāhapupul·,wwaŋgajaḥhoyāwusrawuḥ,riŋhiṇdhrāprastāmaṅke,pañcalānĕgarāsampun·,mwawola
kehiŋratā,wwaŋdwarāwatiwuspraptā.222,wwoŋwaṇnāsabākabeḥwusrawuḥ,haṅawwāsañjatā,hanāpituŋhasoḥhini,kehiŋba
yodeka,santiniŋsĕmarādilagāku,gumĕntus·kaŋgamhĕlan·,pĕṅĕrikniŋkudāhastiyāhumuŋ,balāsĕk·tanpaliṅgaŕran·,punaŋwwoŋ [ 49 ][48 48B]
,48,
hakaṇdhākaṇdhā,223,wwoŋhiṇdhrāprastāsamāhabagus·,hapan·sinĕliŕkabeḥ,hatatṭākadiriŋtulis·,gubaŕberigumĕntus·,swaraniŋmr̥ĕ
daṅgāhumuŋ,gegeŕhuniniŋpĕreret·,tĕṅĕran·lawan·l̥layu,dwajāhastrāwĕnarāpĕtak·,haṅĕrak·siliŕriŋmarutṭā.224,kudāhasti
syandaṇnākadigunuŋ,gr̥ĕbĕg·hikaŋbalā,kayāhambutuliŋpr̥ĕtiwwi,saŋᵒaŕjuṇnāhumuṅgu,haneŋratātuhyābagus·,sarābaswarāhiṅa
yat·,saŋwr̥ĕkodarālumaku,nuṅgaŋliman·ṅagĕm·gaddhā,hakākaluŋsaŕpāpĕlaŋ.225,saŋnĕkulāsĕdewwāhandhuluŕ,hanuṅganiŋ
[49 49A]
raṇa,rupanetuhwāṅaṅrawit·,saŋdaŕmmātĕnayāyeku,haratṭāmastutuŕ,habagus·pinayuŋṅan·,rinañcaṇnāpolaḥhahĕhaspatihabagus·,
balanyāṅayat·saŋjatṭā,kadiwr̥ĕsāsamambuhrat·.226,wwoŋpañcalānĕgarākĕhuṅkuŕ,tanpendaḥriŋsurat·,saŋdanurajākihi
riŋ,halāhaluwuŋluwuŋ,goŋgĕndiŋdwajāsahuṅgul·,saŋnatṭāyanuṅgaŋratṭā,samātumandaŋṅāpupul·,sĕsekāmapĕniŋmaŕggā,pr̥ĕṣamānatṭā
sañjatṭā.227,pr̥ĕṣamānirālumampaḥhasru,pupucukiŋmarā,prabwiŋwiratṭālumaris·,dwajāsahātubahan·humuŋ,ra [ 50 ][49 49B]
,49,
myāhaṅiṅiŕriŋhiku,mr̥ĕdaṅgāpañcalānĕgarā,pr̥ĕsamāluwuŋluwuŋ,samāhaṅr̥ĕgĕp·sañjatṭā,kadyāhapṣariṅindhārat·.228,sanateŋ
waṇnāsabā,hanuṅgaŋṅiŋratṭā,haṅraras·tanpendaḥlwiŕgunuŋśari,wwoŋṅiŋgajaḥwayeku,peṅkuḥlwiŕgunuŋsinusun·,saŋbimāhanuṅgaŋlinan·,
hulāwelaŋmakākaluŋ,pantĕs·haṅawwāgaddhā,rupanemĕkadiyāmr̥ĕjayā.229,balāmariŋhiṇdhrāprastākumusuḥ,tanpendaḥriŋkĕmbaŋ,
pĕṅaṅgonesamālwiḥsaŋᵒaŕjuṇnātumandhuk·,kaŋratāmas·tuhwābagus·,nĕkulāsĕdewwāmaṅke,hamaŕggāsirāriŋpuṅkuŕ,samā
[50 50A]
nirānuṅgaŋratṭā,mas·hadimayāmayā.230,śridaŕmmāwaṅṣāsoŕriŋᵒaŕjuṇnā,bhaṭarākr̥ĕṣṇā,tanpendaḥlwiŕwiṣṇumuŕtṭi,sahādwajāsatuṅgal·,
tabĕḥtabĕhan·gumuruḥ,tigaŋsĕprihaneŋmaŕggā,hnĕŋhaknāhiku,śrikalāmadusodaṇnā,wus·maṅkat·lumakuweŋᵒawwan·.231,prayanhirā
hastimarāhaṅlurug·,mareŋwaṇnāsabā,tkaniŋgajaḥhayeki,mwaŋriŋhiṇdhrāprastekā,wwoŋbaŋhastutṭiyāsampun·,matihenakādenpĕjaḥ,pĕ
ndawwāsĕsanak·hipun·,rujĕganhanāriŋpraŋ,harĕp·gantiyaniŋpĕndhawwā.232,matituṅgal·pjaḥkabeḥhiku,lumarārakṣaṣā [ 51 ][50 50B]
,49,
rmampakāgirigirihapan·balannirāwibuḥ,dhetyādhanawwāhiku,pisaccāpuluŋwil·dek·,horĕg·lampaḥnyākumusuḥ,hayasātmahan·
tgal·,kĕlawwan·deniŋrakṣaṣā.233,kunaŋbalanyāmuṅguḥsupnuḥ,hanāhĕntiyanyāridu,haṅĕrak·saŕwwinyāmĕlayu,kaŋpĕṅañjuŕniŋlumampaḥ,pa
tṭiḥraṅgāwwoŋlumurug·,larampak·gorāwacaṇnā,rupanyāpantasāmaṅṣā.234,patṭiḥdaŋdaŋwwoŋmarātumundhuk·,samānuṅgaŋliman·,rupa
nelwiŕkalāgni,raṅgādoweŋlumuju,lwiŕjatṭirupanhireku,yakṣātumpakelimaṅke,kadihumr̥ĕjayāmusuḥ,kalāśrimadusodaṇnā,hanuṅgaŋ
[51 51A]
ratṭāsiyandaṇnā.235,lumampaḥniralwiŕgunuŋsinusun·,śrigajaḥkĕkeleŕ,hanuṅgaŋkudāhistri,hibunyāhaneŋpuṅkuŕ,derāsaŋprabu,sĕtrimĕṅantikaŋha
rane,liman·masahāpĕpayu,mrak·maṅketuhwāhaṅāraras·,ginānĕbag·deniŋrakṣaṣā.236,samāhaṅawwākantaŕbĕdamyā,kadgākontal·
maṅku,samāhadandan·kantaŕ,rir̥ŋheṅgal·kumusuḥ,sĕkatṭāsaŋdhetyāprabu,k:hohaṅĕndon·pugĕran·,laḥmahipĕndhawwāhiku,hapagut·punaŋ
rakṣaṣā,kĕlawan·balāpĕndawwā.237,rameniŋpraŋguluŋginuluŋ,kadiyārĕhniŋhombak·,hanampuḥkaŋselāhadri,hyaŋniŋruragā [ 52 ][51 51B]
,51,
handhulu,rakṣaṣāmuṅguḥ,pĕndhawwāhyaŋmaṅuri,sukāhandhulu,hyaŋnraddhābeṣāṇnā,kweḥkabeḥwatĕk·pĕndhawwā.238,sĕkwehiŋwatĕk·
dhewatṭāhandhulu,pandahat·kĕcaŕyyan·,hyaŋmaseṇnāhañcar̥śi,katiṅgaliŋluwuŕ,sakiŋᵒakaṣādinulu,ramenaŋpraŋhapudĕtan·,siliḥhu
kiḥsiliḥburu,halontarameniŋpraŋ,janmākĕpawan·rakṣaṣā.239,balārakṣaṣāsiluḥkapālayu,padāṅuṅṣihuntat·,balā
rakṣaṣākweḥmati,pinanaḥdesaŋᵒaŕjuṇnāhiku,negnijwalāsampun·,kĕsisan·balārakṣaṣāśrimadusodaṇnāhandhuludadi,
[52 52A]
katon·saŋᵒaŕjuṇnā,kaṅgĕs·twasṣaŋdhetyārajā.240,śrimadusodaṇnāhaṅraṣāhantu,denirāpalguṇnā,detyājaton·lagiᵒurip·,ha
pan·dudu,makālawannirādhetyāprabu,hunisampun·mati,maṅkin·dadikĕdulu,lagiᵒurip·siᵒaŕjuṇnā,pundiholiḥkĕsaktiyan·.
241,panṣĕdewwāhataniŋniŋ,kalātumpaŋkeli,hagepinr̥öjayā,sampun·mati,saŋnĕkulāhamburu,pun·raṅgādowwāŋ
hamagut·,rameniŋpraŋsiliḥpadr̥ö,siliḥpr̥ĕp·burubinuru,raṅgādowwoŋsampun·pĕjaḥ,kawenaŋdesaŋnĕkulā. [ 53 ][52 52B]
,51,
242,patṭiḥdaŋdaŋwwoŋhaṅrik·haṅuwuḥ,sirāhapak:hapak·,denyātĕkantānireki,saŋwr̥ĕkodarāhapagut·,ramyāpraŋsiliḥguluŋ,si
liḥdĕdĕl·siliḥcidr̥ö,harukĕt·praŋnyāharidu,siliḥpluk·hapuliŕran·,kadipraŋṅiŋsiṅandakā.243,saŋwr̥ĕkodarāpanlĕguḥtimbul·,
pañcanakannirā,malelātuhumaluṅid·,sirāpatṭiḥsinuduk·,deniŋpañcanākanhipun·,pjaḥrudiranyāŕmuñcas·,kaŋsurak·humugu
muruḥ,ginambĕl·raris·sinuŕyyak·,kĕsisan·balārakṣaṣā·244,śrimadusodaṇnāsirāmĕtuk·,kĕlan·siᵒaŕjuṇnā,
[53 53A]
śridanurajāhatandiŋ,lanpatṭiḥraṅgāwwoŋ,śridaŕmmāwaṅṣāhapagut·,dhewwiśrimaṅantimaṅke,punaŋpraŋhawoŕharidu,jadmāhatandiŋrakṣaṣā,
swaraniŋpraŋhamĕṅaŋkiwwā.245,śrimadusodaṇnāhaṅundātomareku,marātanpaṅĕnan·,sirāwwoŋbaŋhastutṭi,hamĕntaŋlaras·,pinaku
gulusaŋdhetyāprabu,deniŋpasupatṭimaṅke,pgat·kontal·ndanṣinuluŋ,sinusuniŋsarotamā,saŋdhetyāpatṭiwuspĕjaḥ.246,patṭiḥraṅgāwwoŋ
sirāhamburu,śridanurajā,hawet·hawakdiŋkĕsantin·,sirāpatṭiḥhagrakāṅuwuḥ,saŕwwinyānurubuk·,humapak·haṅikal·kadkā, [ 54 ][53 53B]
,52,
diruk·saŋnatṭātuhwātĕguḥ,patṭiḥraṅgāwwoŋdinandhā,trus·dadāraḥnyāmulakan·.śridhewwimĕṅantihasĕmur̥ṅu,kraŋhraŋ,marādeniŋsutanyāwusmati,
saŋdaŕmmāwaṅṣāhamagut·,pustakāminustisampun·,tmaḥdandātuŕlinĕpas·,hantuk·dadādhewwimĕṅanti,wusṅĕmasanā,kaŋsurak·humuŋguŕnitṭā.248,
sekiŋmatisamāmĕlayu,pun·gajaḥkĕkeleŕ,pun·twalen·haŋṅamli,haṅisnyāgaduḥhaduḥ,babuyayaḥmatihiṅṣun·,sinuduk·derā
twalen·,huripāhugāhiṅṣun·,henak·ginawekĕhulā,suntumut·maṅkeyāṅawulā.249,gawehugāhiṅṣun·juru
[54 54A]
kusuk·,dadyanyāmr̥ĕjakā,hiṅṣun·maṅkehanutuŕrituti,hiṅayat·sirāduwuŋ,gajaḥkĕkeleŕhaṅaduḥ,babuᵒuripanāhaṅwaŋ,tuŕdinuduk·,sirā
hañjakaŋ,gajaḥkĕkeleŕhaṅĕrak·.250,pun·twalen·siguyu,gumuyuhaṅatik·kadgā,gajaḥkĕkeleŕhaklid·,hatukup·socanhipu
n·,pun·twalen·pindāhanuduk·,hañĕñĕp·pungajaḥkĕkeleŕ,gagak·hampuhan·hamuwus·,hajāhugāhaŋrarārarā,pjaḥhanātādenhaṅgal·.
251,pun·twalen·sirālagyāmuwus·,papan·hiṅṣun·kakā,hanuduk·sadidikdik·,pun·gagak:hampuhan·,sirāhaṅunus·duwuŋ,di [ 55 ][54 54B]
,53,
nuk·kigajaḥkĕkeleŕ,hantuk·jajannirātumus·,pjaḥhanibāriŋl̥maḥ,lwiŕkunapaniŋkĕsidan·.252,śrikr̥ĕṣṇāhaṅĕl̥pashakĕn·śarāhastrā,
kalāgnirudr̥ö,pinanaḥsesaniŋmati,gĕsĕŋhatmahan·hawu,saŋkr̥ĕṣṇāmĕṅayat·cakrā,linĕpasan·haneŋhakaṣā,hudon·hanāduluŕsendhuŋ,gĕ
ntuḥmilihanāracaḥ,punaŋsawwāsinapuhan·.253,hiṅastutṭidhityāsuŕyyāsumunu,hamadaŋṅiŋ*rat·,punaŋgĕgaṇnāheniŋ,sunāhyaŋniŋ
swaŕggāheku,kunapādhĕnawwādhityābutā,mwaŋkalākalimaṅke,pisantadṅĕn·wil·sampun·,sidākaŕyyāsinapuhan·,sukāwatĕkiŋswaŕggā.
[55 55A]
254,sukāhyaŋpr̥ĕtiwwihandhulu,siŕnaniŋrakṣaṣā,hamāṅigĕl·tāhyaŋpr̥ĕtiwwi,tumoniŋsaŋmahākalāhantu,wushanawut·payuŋ,pandahat·tikṣĕ
naniŋdayā,hyaŋpr̥ĕtiwwikĕhambahādiyu,mwaḥkalākaliduṣṭā,maṅkesukāhyaŋpĕtalā.255,dadyāhatmahan·soresirāmundhuŕ,prabupa
tṭimaṅke,surak·kĕruṅguwiŋlaṅit·,sĕmbaŋhurākumusuḥ,puspāwaŕṣāhasusun·susun·,siniririŋmarutṭā,saŋnatṭāpr̥ĕsamāmantuk·,sa
maṅeliŋṅaŋsĕsaṇnā,haṅgādaton·sowaŋsowaŋ.256,ndatan·kĕwaŕṇnāmaṅkeriŋdalu,wusṣamāhapyas·,hena [ 56 ][55 55B]
,54,
hamuktiśrinarāpatṭi,mwaŋwatĕk·pĕndawwāhalaṅu,hamaṅgiḥwiŕyyākĕprabun·,sun·sanakābalā,punaŋnĕgarāwuslandhuḥ,kĕtṭākitṭimayoga,
sukāsakwehiŋhamuktiyā.257,punaŋtahun·dadimwaŋtumuwuḥ,byuhāwr̥ĕdimaṅke,ndatan·kocapan·puniki,heñjiŋsirāhawaṅu,ha
succilakṣaṇnāsampun·,mtumariŋpĕnaṅkilan·,saŋpĕndawwāpadāhawum·,hadāḥpuṅguwiŋsiṅāsaṇnā,daŕmmāwaṅṣālanṣaŋkr̥ĕṣṇā.258,
bhaṭarikuṇṭihalon·hamuwus·,kakidaŕmmāwaṅṣā,haṅapāderāṅrasanin·,denenĕgarālandhuḥ,pan·tanṅĕraṣanin·musuḥ,
[56 56A]
lagyāṅĕraṣanin·kaŕyyāpaṅluwĕremĕrajāmandhu,kakikr̥ĕṣṇākayāhaṅapā,pantĕsnākugāpisan·.259,mariŋbadr̥öwadākaŕyyāpuniku,hapāre
kākaŕyyā,tanhadoḥbadr̥öwadāneki,riŋpĕnil̥miŋhiku,bcik·punikātinurut·,yanāmurugikaŕyyā,hapan·tanmaṅgiḥhewuḥ,samāmurug:hikā,
hapanāliṅgiḥhanĕmupapā.260,liŋṅiŋhajidwal·haran·hariku,sumawuŕśrikr̥ĕṣṇā,pirāgĕniŋpapan·neki,bhaṭarikuntiyāhamuwus·,
haduḥkakihanak·hiṅṣun·,cakyāwaswāsiñok·harane,hadwāliŋsĕsaṇnātutuŕ,hamaṅgiḥpapāpĕtakā,hakarādṣāwaŕṣā. [ 57 ][56 56B]
,55,
261,hyaŋhadwaniŋmanuṣātĕmuwuḥ,satṭāwaŕṣāmaṅke,sirāhamaṅgiḥhapāhiki,tanhadwāriŋhyaŋpitr̥öku,kunaŋsatriyan·hiku,sewutahun·pĕmaṅgihā,
hapanhirākaŋkĕtĕmu,yanhadwāliŋsaŋpaṇdhitṭā,lwiŕwemilipapannirā.262,yanṣirākakāhaswālawan·guru,haguŋpĕnĕmune,papanyārahināwṅi,
byaktātankĕnālinukat·,papannirāpuniku,yanhaneśisyāmaṅkanā,heliŋhaknāpuniku,hajāhaṅliñok·hujaŕ,liyan·riŋhañcahubayā.
263,saŋpĕndhawwāsasawuŕmanuk·,hanitiyakĕn·hujaŕ,hirāhibuhajikuṇṭi,dadyāsabdhā,wastuhaneŋᵒakaṣāmatutuŕ,kĕr̥ṅā,
[57 57A]
deniŋwwoŋkabeḥ,yanhanāharināswetṭā,pakācarudeniŋyadñā,panbusaṇnārajākaŕyyā.264,maṅkanāpiŋniŋwyat·karuṅu,deniŋpajimaṅke,
kakisapāyogyāmaliḥ,haṅulatanāhiku,harinākaŋswetṭāhiku,mareŋndandanāwaṇnā,pan·handāwaṇnāhiku,mulaniŋnatuniŋhalas·,hakeḥdhuŕggāmaniŋ
waṇnā.265,śrikuṇṭisirāhalon·hamuwus·,kakiwr̥ĕkodarā,luṅālanṣirāsaŋyayi,nĕkulāsĕdewwāhanut·,haṅiŋtāprayat·
niŋhnu,sirāluṅāgĕgañcaŋṅan·,yanholiḥsirāhawantun·,hapan·tanhadohiŋkaŕyyā,riŋtiṅamiŋbadrāwaddā.266,gagak· [ 58 ][57 57B]
,56,
hampuhan·laḥkitṭātumut·,mwaḥpan·twalen·,haṅiriŋsirākaki,pun·twalen·sirāmatuŕ,kĕwulannirāpukulun·,haṅiriŋhakĕn·rahadyan·,
saŋwr̥ĕkodarāhamuwus·,lak·miliwāsirāmaṅke,mĕnawwāhakukĕsasaŕ.267,saŋwr̥ĕkodarāhamit·tumundhuk·,nĕkulāsĕdewwā,sarā
maṅkiyāmiluṅiriŋ,wusliwatiŋluraḥdusun·,saŋbimātanāsantun·,tankĕwaŕṇnāriŋdal̥m·,wus·nusupiŋhalas·gunuŋ,marāriŋndandan·waṇnā,wus·
samākĕlampahan·.268,harināswetṭānatan·kĕkĕmu,hanākarāmaṅke,lawas·sirāhaṅulati,hanāsapulaŋ,waguŋ,hiṅa
[58 58A]
lawan·ndatan·hantuk·,hepuḥmanaḥwr̥ĕkodarā,laḥyayinĕkulāhiku,mwaḥyayisĕdewwā,hulatanāriŋhutarā.269,hakuhikihaṅulatiŋ
kidul·,malaŕkuhamaṅgiḥ,punikuharaŋputiḥ,hantekĕn·tigaŋweguŋ,yanhanĕmulantĕnkĕtĕmu,haṅiŋsĕmayaniŋkene,sirākakihatĕmu,kilawan·ni
kakaŋnirā,yayihanurut·hujaŕ.270,laḥtwalen·kitṭāmaṅkemila,haṅiriŋkiyayi,hakumarāmaṅidul·,pan·twalen·humatuŕ,nedā
kĕwulāpukulun·,haṅiriŋrantĕn·handikā,raden·bimāmaṅkatāhasru,nĕkulāsĕdewwāsirā,haṅaloŕ,hadanāmaṅkatā.271, [ 59 ][58 58B]
,57,
tumulyāṅaloŕsirāhanaruŋ,haṅidul·saŋbimā,saŋnĕkulāsirāmaṅgiḥ,dhetyārakṣaṣāhiku,kirurāhambĕk:hirāhaṅuwuḥ,kadigunuŋl̥lampahan·,
galak:hirāhaṅamaḥhiku,sĕdewwāṅrasahakĕnpĕjaḥ,kilatan·raden·nĕkulā.272,nĕkulāsĕdewwākĕcundhuk·,dhetyākalāṇwaṇnā,
haṅuṅas·gandaniŋjanmi,haṅrakṣirāhaṅambuŋ,maṅap·maṅap·polaḥhiku,mañcraŋsocanyāhandhuluwā,kitwalen·hasĕmukewuḥ,hacum·
maṅraṣaniŋpjaḥ,tinadaḥkalāṇwaṇnā.273,harĕptāsirāmaṅkemĕlayu,dahat·hikaŋmaras·,tandhuwādhetyāmarĕp:heki,
[59 59A]
hawas·marĕp:heki,hawas·sirāhandhulu,hiḥjadmāhanom·rororawuḥ,paran·parĕptāmĕraṅke,jumugāriŋjogan·hiṅṣun·,lawas·norā
hanāwwoŋwaniyā,marāriŋkayaŋṅan·hiṅwaŋ.274,saŋnĕkulāsĕdewwāhamuwus·,hamanis·sabdhane,hiṅṣun·kinon·hibuhaji,
haṅulatipuniku,harināswetṭākaŋtulus·,kocap·riŋwaṇnānandanā,karaniŋsun·maṅkiyārawuḥ,dhetyāpuntākayābwaṇnā,krodā
haṅĕrakāsiṅānadā.275,haḥhiḥsapātākitāharan·mu,laḥjantĕnĕn·hiṅwaŋ,parinamaniŋmirākaliḥ,waniriŋlaraŋṅan·, [ 60 ][59 59B]
,58,
hiṅṣun·,rareboñcaḥsirāhiku,nĕkulāsĕdewwāliŋṅe,hyaŋkocapāharanmu,kĕpapag·kĕtĕmuhiṅkene,laḥjantĕn·hiṅwaŋ.276,
dhetyākalāṇwaṇnāharanyāhaku,haṅuwuḥhaṅĕrak·prayatnāhanaṅṣājanmi,heḥheḥmanuṣākamu,dakṣun·paṅan·kitṭāhiku,sapāharaknirā
maṅke,saŋpĕndawwāliŋnyāmuwus·,hiṅṣun·nĕkulāsĕdewwā,sanakiŋpĕndawwājayā.277,dhetyāpuntākayābwaṇnāhasru,hajrit:hagesirā,
harĕp·hamaṅanājadmi,haglis·sirāhanawup·,nĕkulāsĕdewwāmĕl̥cut·,didemakdemak·tankĕnā,kadibintatāl̥paku,haḥhiḥndi
[60 60A]
paranantā,nĕkulāsĕdewwāhaṅĕraŋ.278,dendĕmbalipuntākalābwaṇnāhiku,denirānĕkulā,lan·sĕdewwātanājriḥ,nĕhĕŕmaṅkerinĕbut·,
pabut·ginantiganti,hanuduk·tantĕtĕs·,kayābwaṇnātuhusirātguḥ,timbul·,kemĕṅan·raden·nĕkulā,mwaḥsiraden·sĕdewwā.279,liŋ
hirādhetyāpuntākalābwaṇnāhaṅuwuḥ,wuwuhikitāmaṅke,laḥpĕndawwākitāhari,masāhuripādeniŋsun·,dadyāpraŋsirāhaṅr̥ĕgut·,kasaŕnĕ
kulāsĕdewwā,gkistāsirāmlayu,haṅulatisaŋkakābimā,hanulikĕpaṅgiḥsaŋrakā.280,pun·twalen·riŋhurimĕlayu,tiñakabulayaḥ, [ 61 ][60 60B]
,59,
hataṅitaṅikĕbuntiŋ,tĕntisĕsambatan·hipun·,haduḥbaṅumatihiṅṣun·,tinut·burideniŋdhetyā,nĕkulāsĕdewwāsampun·,hanĕmusirākannirā,sirā
dadewr̥ĕkodarā.281,haṅapāsirāyayimĕlayu,parantākĕtĕmuhā,pun·twalen·nut:huri,mambĕkan·maṅkeyāguŋsuŕ,gatyāhayupjaḥpukulun·
nĕkulāsĕdewwāliŋṅi,ranten·hirānikāhanĕmu,haran·puntākalābwaṇnā,sunpagut·tananpĕdĕs·.282,krananiŋranten·ndikāmundhuŕ,
hamapagā,dhetyakalābwaṇnāharaneki,hapanṣirātĕguḥtimbal·raden·bimāhasruhamuwus·,laḥhakumaṅkehamapag·,sunhalapan·
[61 61A]
hapraŋcucuḥ,riŋndignahiŋdhetyāhakuwudawak·hamapagā.283,kaget·mulatiŋharin·hireku,binururiŋdhetyā,puntākalābwaṇnāheku,ndan·saŋbimāsi
rāmuwus·,hiḥdhetyāhaṅapāhireku,wanihamusuḥpĕndawwā,pirāsaktin·nirāhiku,hikiṅaran·bimā,hakumjaḥhanākitṭā.284,saparanmukitṭā
dhetyāhamburu,mariŋyayinhiṅwaŋ,jatĕnanājatijati,dhetyākalābwaṇnāhamuwus·,puntākalābwaṇnāharanku,yankosapāharane,saŋwr̥ĕkodarā
hamuwus·,sihakuṅaran·bimā,madyaniŋpĕndawwājayā.285,liŋdhetyātandanidĕpiŋsun·kitṭānamābimā,masāhuruŋhaṅĕmasin·,saŋ [ 62 ][61 61B]
,60,
bimāhasruhamuwus·,yākitṭāmatidenhaku,lamun·tekĕl·galiḥhiṅwaŋ,putuŋmuŕdanesihaku,manawwāhakusoŕrāyuddhā,kĕlawan·dhetyākayekiyā.
286,yekikalābwaṇnāsireku,matibayāsirā,haḥdhetyāmasānapulwiḥ,tandhuwāpraŋṅāhaṅr̥ĕbut·,saŋdhetyāsirāhanawup·,saŋwr̥ĕkodarātanpĕdas·,
hapan·dahat·tĕguḥkukuḥ,siliḥpuliḥhapuliŕran·,har̥gut·siraḥpudĕtan·.287,yayeŋhembat:hembatāhyaŋhibu,pr̥ĕtiwwigumiwaŋ,kĕplĕ
sat·taŋmaŕggāpatṭi,sawwābuŕwanyāmĕlayu,nihagĕŋṅikayuwusputuŋ,sakol·roŋlol·tigaŋkol·,pr̥ĕsamār̥baḥkarimpuŋ,deniŋpraŋpadāpro
[62 62A]
koṣā,saŋdhetyāmusuḥsaŋbimā.288,dinuk·dhetyākṣlābwaṇnāhiku,deśarātikṣĕna,niŋpañcanakan·hireku,sumimbaŕrudiran·hipun·,saŋdhe
tyāṅohan·haṅĕluŕ,matanyāmĕtumĕlele,sigrāsinuŕyyāsampun·,denirāsaŋwr̥ĕkodarā,sukānĕkulāsĕdewwā.289,lumakusaŋbimānĕ
kulā,sĕhĕdewwāpuṅkuŕmaṅke,prayannirāhaṅulati,harināswetṭāhiku,ndan·praptābhaṭarāwiṣṇu,hanut·lampahesaŋbimā,haḥbimāhantinin·hiṅṣun·,
liŋhirāsaŋwr̥ĕkodarā,hiḥkitṭāwwoŋparan·praptā.290,kranehanutiŋlariŋku,prantāgawene,sumawuŕbhaṭarāhari,hiṅṣun·dadyaniŋ [ 63 ][62 62B]
,61,
dhetyāhiku,kalābwaṇnākaŋwus·,hantuwuscupat·r̥ko,denirājatin·hiṅṣun·,saṅyaḥwiṣṇuhunikā,kaknaniŋsapāderāhyaŋniŋkĕdewatan·.
291,liŋbhaṭarāṅuniriŋsun·,yantan·pĕnĕṅgĕkiŋ,pĕndawwāṅilukat·sirāhiki,norāhantasādosaniŋsun·,maṅkekitṭāhaṅkukat·ṅulun·,yo
gyāhanawuŕranāsĕmbaḥ,riŋsirābimāpukulun·,makāpĕmlaseŋhutaŋ,bimātanhanāsukā.292,hĕndiŋharināptaharin·puniku,panginawekaŕyyā,
haṅlawĕŕmahārajāpaṇdhuhiki,ndan·liŋhirābhaṭarāwiṣṇu,hiḥbimāmasāsirāhantuk·srināswetṭāpunikā,yantan·hiṅṣun·yasuŋtuduḥ,
[63 63A]
hanādeṣānawwantarā,jagat·kr̥ĕnānamanat·.293,sirāhandhruḥweṅarināptak·hiku,sukāsirābimā,hamit·sirālumaris·,lumakulawan·
sanak:hipun·,nĕkulāsĕdewwāhanut·,bhaṭarāwiṣṇulumampaḥ,mareŋkĕdewatan·sampun·,saŋbimāsigrālumampaḥ,tankĕcritāriŋdadalan·.294,
wuwusan·sirāśrijagat·kraṇnāhiku,sdĕŋṅiŋtinaṅkil·,deniŋkulātaṇdhāmantri,wus·pĕpĕk·samāhaluṅguḥ,riŋsiṅāmaṇnāsanimurug·,luwuŕpendaḥ
sadiriŋsurat·,sotaniŋratuwuswibuḥ,lwiŕkayāmakṣāsĕkdapā,deniŋpĕkikiŋrāhendaḥ.295,gugyaŕkĕnilatan·deniŋseṇnā,ki [ 64 ][63 63B]
,62,
rajābusaṇnā,masmaṇnik·ratṇālwiḥ,pĕnaṅkilan·wuspuput·,patṭiḥmĕŕduswarāhiku,tatṭiḥsureŋraṇnāmaṅke,patṭiḥgurantakātumut·,saŋprayāyo
dāpunikā,puspānanhipuspādaṇṭā.296,tuhwāśripĕnaṅkilan·niraŋprabu,lwiŕraturiŋsurat·,hapucapan·śrinarāpatṭi,duḥkayāhaṅa
dahiku,mĕpatṭiḥmĕŕduswarāhaṅruṅu,hujaŕriŋsantāmawekā,karĕp:hiṅṣun·jnĕŋratu,sapākaŋratudentulad·,kaŋhaṅekāpadmāsaṇnā.297,gumaweŋ
sĕŕtṭākĕñasukā,basukiyāmaṅke,sĕhaleṅucapiŋbumi,humatuŕpatṭiḥmĕŕduswarā,pakulun·saŋprabu,paṅr̥ĕṅākawulāmaṅke,saṅiŋgajaḥhoyā
[64 64A]
puniku,mrajāśridhuŕyādaṇnā,ratusukābalāwiŕyyā.298,hapan·duskeŕtṭisirāsaŋprabu,hiṅucapiŋparan·,ndatan·yuktihaden·yukti,
byaktār̥haṇnāratu,niwatĕkkaccāhiku,sirātāhatuṅgalan·,reḥyatākĕr̥ṅādenhulun·,bhaṭarāhamĕŕtṭāwaṅṣā,biśekāśridaŕmmāwaŋsā.
299,yekiratukĕŕtṭibasukiwibuḥ,sĕtatṭāhabratṭā,wruhiŋkĕmokṣan·yukti,hapan·pcahiŋtutuŕ,kĕŕtṭātapābratṭāsampun·,pgat·rampuŋ
ṅiŋwisayā,hanut·saliŋniŋtutuŕ,hamuktikukusiŋdupā,hapan·sriŋhanoyāharā.300,kapiwlasaniŋsaŕwwātumuwuḥ,tuŕhaśiḥhasanan·, [ 65 ][64 64B]
,63,
norāhatipĕpateki,wasakiŋparāyoganagantun·,tatasiŋpujākaditutuŕ,sirājayeŋpraŋṅādahat·,sihin·widdhisampun·,brahmāṇnār̥śiso
gatṭā,sewwādaṇnāriŋkawul·.201,haweḥsoŋṅiŋkĕtikṣanĕn·sampun·,tuŕyuktihiṅucap·,deniŋ*rat·sĕkalābumi,wnaŋginaweyātu
tuŕ,yatṭākaŋwnaŋtimurut·,riŋkĕmarāmĕŕtṭāmaṅke,mwaḥluṅguhiŋkĕprabun·,haṅliŋśrijagat·kraṇnā,mwaŋsaŋratukĕnabehan·.202,paran·ma
nādalaniŋhantuk·,rakanesawitṭā,kĕlawan·ratukaŋyukti,śridaŕmmātanayāsadu,makāhulun·hiṅṣun·,haṅruṅutasik·kal̥tan·,
[65 65A]
lampahiŋbumipaleku,kañcit·praptāsiraŋbimā,lawan·nĕkulāsĕdewwā.303,tkāsirāhaluṅguḥriŋhahyun·,śrijagat·kraṇnā,kĕgyat·sakwehiŋhanaṅkil·,
saŋhanātṭāsirāhamuwus·,wĕcaṇnāsabdhārahayu,mr̥ĕtipṭātāmanoharā,lwiŕmadudrawwāpupucuk·,kaŋwuwus·kadyāṅĕmugulā,siniyoniŋnuruḥ
lankilaŋ.304,haduḥkakāsakiŋhĕndimasku,dumatĕŋhirāhantĕn·,pundinĕgahan·hireki,sukekĕhanan·hiṅṣun·,sapānamāsirākakaŋ
ku,sadasyādyuwakawaŋṅan·,jantĕnanāhugāhiṅṣun·,rantĕn·hiṅandisakakā,sumawuŕsaŋwr̥ĕkodarā.305,marāsirāwruḥkĕla [ 66 ][65 65B]
,64,
wan·haku,sihakumaṅke,paṅuluniŋpĕndawwāhiki,riŋhamr̥ĕtṭāwaṅṣāku,śridaŕmmāwaṅṣākakaŋku,mwaḥkiyayiᵒaŕjuṇnā,pr̥ĕnaḥharinṣirādeŋku,
hikinĕkulāsĕdewwākajaŋhuntat·.306,kraniŋmarāhawanhaku,dumatĕŋsirā,ṅulatiharināputiḥ,hakumaṅkehiṅutus·,denirāku
ṇṭihibu,harināgawekaŕyyā,=ṅĕluwĕŕrajāpaṇdhu,panuduḥliŋniŋᵒakaṣā,paṅruwatiŋdaṣāmalā.307,neṅĕḥmaṅkeśrimrajāpaṇdhu,kapinitṭā
ṅadñā,rinayun·denhibukuṇṭi,maŕmmaniŋmaŋkenehaku,ṅulatanāpuniku,harināwaŕṇnāswetṭā,riŋhandakāwaŕṇnātanānĕmu,dadyanā
[66 66A]
kĕpapag·,dhetyākĕrurā,haṅadaŋṅadaŋ.308,pun·kalābwaṇnāharanhipun·,kĕmantiyaniŋgalak·,dadopjahādenmami,mĕtmahan·saṅyaŋwiṣṇu,
hikāmaṅkiyātumuduḥ,karaniŋdatĕŋṅiŋkene,hakupraptāriŋsaŋprabu,neŋbwaṇnāharināswetṭā,kadr̥ĕwyādesaŋnatṭā.309,laḥweḥhasāhakuma
ṅkenuku,harinākaŋswetṭā,śrijagat·kraṇnāhaṅliŋ,tanṣukāyantinuku,palĕŕran·hugāpuniku,sunhawehan·riŋsirā,pĕtanāhugāpuniku
pĕsuŋsuŋṅiŋwwaŋhikā,hajājarĕp·hanukuhā.310,saŋbimāmojaŕpakṣanyāku,saŋnatṭāsukā,saŋwr̥ĕkodarāhanawuŕri,hiḥhaku [ 67 ][66 66B]
,65,
tanhaṅawwāhaŕtṭāhanukupanhistaniŋhambuburu,haṅulatanāhikene,tuduḥhirābhaṭarāwiṣṇu,hanĕṅguḥsirādr̥ĕweyā,kraṇnaniŋdatĕŋriŋsirā.
311,yeniŋhakumtukanumku,makāluputā,neyenhakupatiyā,pet·peti,hapan·tanyogyāhiku,yankolihiŋhañjaluk·,kaŋginawyāya
jñāmaṅke,ṅurākuṅulatiriŋṅunuŋ,caruniŋhamitrāyajñā,malaŕhanĕmuyāsupat·.312,haṅiŋcitanihakuriŋsaŋprabu,sukāsirāhapraŋ,klawan·
nihakupuniki,laḥhaṅapāpuniku,praŋpupuḥmumusuḥ,hakusukāsiliḥgadāmaṅke,lamunyāhakuwushantu,tanpoliḥharināpĕtak·,
[67 67A]
haṅluṅguḥkaŋkĕsatriyan·.313,haṅiŋlamunhakunorāhantu,yan·mamenaŋṅayuntā,yākihantukāharināputiḥ,holihiŋsun·hamupuḥ,ᵒutamāha
raniŋreku,helihiŋmnaṅāyuddhā,liṅiᵒajikuruṅu,ᵒutamaniŋᵒutamā,lamun·holiŋhiŋyudḍā.314,kaŋᵒutamāholihiŋhaguṇnā,sakiŋdĕneweke,
madyāpolihiŋhamaṅgiḥ,hanĕmudruweniŋwwaŋ,hatwanehiku,madyāharanepunikā,niṣṭāholihiŋhanĕmu,kayannikāsakiŋhanak·,hikuniṣṭākojaŕranyā.
315,nistaniŋhaniṣṭāyanhaṅĕtul·,mwal̥wiḥñāk·,hutaŋtandan·yogyāpuniku,harisukāpraŋsaŋprabu,henak:hatandiŋkĕsaktiyan·,saŋnatṭāsirā [ 68 ][67 67B]
,66,
sumawuŕ,hikikakāhapāhaknā,dadalaniŋsunhayuddhā.316,yeniŋginawehapraŋpupuḥ,noramimitane,haṅapāyuk:hikiŋjurit·,saŋwr̥ĕkodarāhamu
wus·,masātanwuktiyāhiku,denyāhantuk·kĕsaktiyan·,hatandiŋhakniŋpraŋpupuḥ,śrijagat·kraṇnāṅucap·,hapan·tanṣĕpalaniŋhapraŋ.317,mulaniŋhapraŋharināpĕ
tan·hiku,sawijimulane,tan·don·gaweniŋjurit·,wnaŋginaweyāpupuḥ,hutamaniŋhistrihayu,haṅuluḥhaṅr̥ĕbut·buktisuniku,yuktiginaweyāha
kĕnpĕraŋ,saŋbimātanwĕriŋkaliŋṅan·.318,laḥpĕkaŕyyāhikihakumantuk·,tumindak·rumaṅkaŋ,haṅr̥ĕmpak·kadikikiliŋ,tinampuhiŋ
[68 68A]
sendhuŋriyut·,siŋhaṅadĕg·padārubuḥ,siŋmalaŋmĕlilaŋkontal·,sikumĕndĕŋpgat·rampuŋ,denālampaḥnirābimā,jĕg·prapteṅāmĕŕtṭāwaṅṣā.319,nĕ
kulāsĕdewwāhaneŋpuṅkuŕ,mwaḥpun·twalwen·,haṅiriŋraden·niŋṅuri,pr̥ĕsamyāmaṅkiyārawuḥ,hañujugāriŋmaṅuntuŕ,śridaŕmmāwaṅṣākĕpaṅgihā,riŋpaṅastriyan·ha
luṅguḥ,saprapteŋharin·nirā,nĕhĕŕsirāhanapā.320,bagyānirāyayipadārawuḥ,holiḥsirākaŕyyā,saŋbimāsirānawaŕriholiḥtanholiḥhaku,riŋ
wanandakāpuniku,dadyāhakuhanĕmudhetyā,hakudakpatenisampun·,dadyāhikuhatĕmaḥdewwā,bhaṭarāwiṣṇusirāmojaŕ.321,ciḥnonhakuriŋ [ 69 ][68 68B]
,67,
wanantarāhiku,śrijagat·kraṇnāhadruweharināputiḥ,humaṅkatāglis·sihaku,mariŋwanantarāsampun·,kĕpaṅgiḥśrijagat·kraṇnā,hantātĕmulawanhaku,ha
sāriŋpaseban·nirā,pinarĕkiŋparāpuṅgawwā.322,matuŕriŋśriyudistirāsampun·,yentanholiḥkaŕyyā,hanatṭāharināputiḥ,riŋwanantarāhiku,tunuku
norāhanāhasuŋ,deneśrijagat·kraṇnā,saŋdaŕmmāwaṅṣāhamuwus·,laḥraṣanan·riŋbeñjaŋ,kĕlawan·sanak·ᵒawodarā.323,lakṣanāso
rehatĕmaḥdalu,wwoŋsamāhanidr̥ö,heñjaŋkĕwaŕṇnāmaliḥ,sanatṭāsirāhawunu,hasoccāhaṅeban·kampuḥ,kribhaṭarikuṇṭimaṅke,wusi
[69 69A]
pr̥ĕsamāsirārawuḥ,pr̥ĕpuṅgawwāsamāpraptā,mwaḥtāsanak·pĕndawwā.324,pĕpĕk·samānaṅkiliŋsaŋprabu,sirāhakalihan·,kĕlawan·śrikr̥ĕṣṇāsami,bhaṭa
rikuṇṭiyāmuwus·,kakibimāsirārawuḥ,hĕnditāharināpĕtak·,saŋwr̥ĕkodarāhumatuŕ,hakunorāholiḥkaŕyyā,sumusupiŋnandakāwaṇnā.
325,hulat·loŕhulat·wetan·haṅidul·,haṅulon·parane,hakuhikitanpoliḥ,dadihakuhanĕmu,dhatyāpuntākalābwaṇnā,hā
praŋlawan·haku,maṅkewus·kawnaŋdeniŋhaku,dadyāhatĕmaḥnarirajā,bhaṭarāwiṣṇutĕmahanyā.326,hanāhaknāsapāderāhyaŋ [ 70 ][69 69B]
,68,
guru,maŕmmaniŋmaṅkanā,dadyānawuŕrākaŋbakti,sihakujatitanhahyun·,daditābhaṭarāwiṣṇu,hatuduharikapĕtak·,mariŋwanantarāhiku,mariŋśrija
gat·kraṇnā,tumuyyāhakumareŋkanā.327,sun·pĕlakyātuhunorāhanāhasuŋ,nĕdāhnukwaniŋhapraŋ,śrijagat·kraṇnāmaliḥ,norāha
hyun·hapupuḥ,binālabuŕrāsabdhāhayu,pundimulaniŋhayuddhā,hamit·hakupakṣāmantuk·,mĕdawyātiyatikakā,mwaḥhasanakpĕndawwā.
328,pakṣāsinĕgāhakutanhahyun·,binojanan·maṅke,hakunorāhuniŋṅiŋbwaji,saŋᵒaŕjuṇnāhamuwus·,didine
[70 70A]
haṅapānihaku,dan·praŋṅanāratuhikā,ᵒutamāholiyanyāpupuḥ,petganasakiŋpr̥ĕkosā,lawanāhatandiŋkĕsaktiyan·.329,saŋwr̥ĕkodarāliŋhi
rāhamuwus·,rantenankusiᵒaŕjuṇnā,pan·tanmulaniŋhajurit·,sijagat·kraṇnāhiku,hujaŕnyākadyāṅĕmumadu,manoharāriŋhujaŕre,rasārasā,handhudut·kayun·,
siniyaniŋkĕwulāwaṅṣā,rupanhirālwiŕhyaŋsĕmarā.330,saŋᵒaŕjuṇnāliŋṅirāsumawuŕ,pirāpĕkikane,śrijagat·kraraṇnāhiki,maṅkelawan·
hiṅṣun·,saŋwr̥ĕkodarāhamuwus·,tuhupĕkik·riŋrupane,tuŕtuhuyuktimĕwuwus·,ndanyāmanoharāriŋhujaŕ,bisāhaṅgawesihin·mulat·. [ 71 ][70 70B]
,69,
331,leyĕp·liñjiriŋrupāhanulus·,sabdhāyuktimaṅke,kadiblabuŕgĕndis·,yayāhaṅĕntuḥjuruḥ,hasagarādeniŋmadu,habaŋhawan·kibaŋmaṅke,
polaḥnyāhalĕp·harurus·,parantāmulaniŋhapraŋ,denāsabdhāmanoharas·.332,saŋpaŕtṭāhasĕmuruntik·denyātinutuŕ,bagusetanpa
reḥ,yuktiniŋhujaŕremanis·,kadihañjuŋjuŋjuŋjuŋ,hamujimujirisiŋtutuŕ,keraŋheraŋsaŋᵒaŕjuṇnā,denekalintaŋṅan·bagus·,hujaŕresaŋwr̥ĕ
kodarā,ṅĕŕṅĕsĕn·sirāᵒaŕjuṇnā.333,haḥkakibimāpolaḥtāhiku,handik·widñane,hakeḥtiwaḥsapuniki,kudwahā
[71 71A]
kniŋhapupuḥ,tanwĕruḥhaṅraṣanin·pupuḥ,hagamol·tuŕkaniŕguṇnā,yen·petāyugāpuniku,kidaŋswetṭātĕmbehiṅwaŋ,tangawwāpatukunhirā.334,
kakibimāhaliñokiŋwuwus·,munāgañcaŋmaṅke,kuraŋdayāṅapāhiki,saŋwr̥ĕkodarāhamuwus·,sĕhujaŕsirāhapeṅkuḥ,heḥᵒaŕjuṇnā
hujaŕboñcaḥ,hakudenhucapāhiku,punikitṭākotos·luṅā,humbarāheŋwaṇnā.335,duk·hiṅutus·maṅkehamuwus·,
riŋśridaṇnārajā,kolihesirāhamet·swami,sumusup·soŕriŋsaptāpĕtalā,sirāhanĕmuhistri,hahipuk·hipukan·sarā, [ 72 ][71 71B]
,70,
sĕminiŋhistrihayu,lobāhiŋwĕwadon·sirā,sĕminiŋhistrihayu,dadusĕminiŋkĕsatriyā.336,yen·tanyuktineᵒaŕjuṇnāhiku,dudu
liñok·maṅke,polahejarwahiŋhistri,pundiyuktineriku,ṅucap·sirāhikā,tuŕhaṅlukananāmaṅke,siᵒaŕjuṇnārentaŋhamuwus·,pandahat·hopĕkiŋ
hr̥ödayā,haṅruṅuhujaŕriŋsaŋwr̥ĕkodarā.337,saŋwr̥ĕkodarāsabdhākĕdurus·,tanbisāhaṅr̥ĕt·hujaŕ,yekuᵒaŕjuṇnāpuniki,
lagyāhanutāhabagus·,hanāhaṅlimpadibagus·,hapĕkik·tuŕkawiwekā,l̥ñap·l̥ñapālurus·,sapolahe
[72 72A]
noŕhiṅwaŋ,kĕsatriyākukuhiŋhujaŕ.338,śriyudistirānayut·tanpantun·,mwaŋbhaṭarākr̥ĕṣṇā,tanpoliḥhamitutuŕri,nĕkulāsĕde
wwā,norāholiḥhatuŕ,pitutuŕtankahidĕṅĕŋ,hujaŕreśrikuṇṭipannorāhantuk·,hamitutuŕrariŋputr̥ö,saŋpaŕtṭābubuhaniŋtwas·.
339,hamiṅkas·watrāhaṅiṅkis·duwuŋ,hanabuḥpĕṅaraḥ,gĕntĕŕkumurutug·humiliŕ,kumĕtug·kakārutug·,gĕndoŋṅan·muniku
musuḥ,bĕndemunipatiŋgĕmbreŋ,hawurahan·balārawuḥ,wuspĕpĕk·punaŋpuṅgawwā,saŋᵒaŕjuṇnāhadan·pumaṅkat·.340, [ 73 ][72 72B]
,71,
saŋcatuŕpĕndawwāhaṅrasāhepuḥ,pakṣātantumutā,hanut·lampahiŋhujarit·,lwiŕkĕraṣāprahu,dadapānipis·puniku,saŋbimāmĕṅrasanin·,
heraŋ,śayan·dududutṭāhiŋdumun·,turāwlas·sirā,tuhwābagus·norāhanāpadā.341,pun·twalen·hĕntiwlas·hipun·,mwaḥga
gak·hampuhan·,padākaṅĕn·sĕmutaṅis·riŋsaŋhanombagus·,rupālwiŕhandhudut·,saŋpĕndawwāsamāwlas·,haṅrurugātanpĕkraṇnā.
342,saŋᵒaŕjuṇnāhaṅĕliŋlaḥhaṅapāhiku,śrijagat·kraṇnā,hapĕkin·tuŕwiŕyyāsakti,kĕpaṅgihālanhiṅṣun·,yan·
[73 73A]
kalintaŋṅanābagus·,haṅluwuŕriŋkĕbagusan·,wuwusāhĕjahāriŋpraŋpupuḥhawiraŋsun·yankasoŕran·,pr̥ĕbawwaniŋkĕsaktiyan·.343,saŋpĕndawwāsanakā
duluŕ,kayāhandehaknā,tanhigāsĕpalāṅiki,dadyāhanut·lumaku,samāratṭāwahanan·hipun·,saŋbimāhanuṅgaŋkuñjarā,samāpinajĕṅan·
luwuŋ,goŋberihumuŋgaŕmitṭā,saṅkātiniyup·tanpantarā.344,kumlab·taŋkĕtubaŋ,kr̥ĕṣṇāmwaŋdaduhacāwiri,surat·tĕnarāpĕtak·hañjĕri
hi,kadyāhuniŋsirāhaduluŕ,kudāhastiswaranyāhumuŋ,sañjatṭākadisĕgarārob·,balākaŋhalālaku,lwiŕhambuhulipĕtalānahamawwā [ 74 ][73 73B]
,72,
lakuniŋmaṅkat·.345,tigaŋdinālampaḥhirāhaṅlurug·,duk·praptākadugkape,jajahiŋtĕpisiriŋ,saŋbimāreḥnyātanṣukā,hatinhirā
haṅlurug·,saŋdaŕmmāwaṅṣātanwĕriŋreḥ,nĕkulāsĕdewwāpan·wus·,haṅrasāginawe,duk:hamriḥharināswetṭā.346,kañcit·hanāmaṅke
dutṭāhumatuŕ,yan·pĕndawwājayā,haṅrurug·śrinarāpatṭi,tipisiriŋwuskĕduṅkap·,ndan·śribupatṭiriŋwawantarā,noranāmaras·rasane,
mĕdedutṭāhumatuŕ,haḥmasāhanāmaṅkanā,paran·dadalaniŕhapraŋ.347,masābrahmantiyanesaŋpĕndawwāheku,hapanyākalo
[74 74A]
kaŋbumi,saŋnatṭāmaŕtṭawaṅṣāhiku,ndan·patṭiḥratṭāwusrawuḥ,hiṅutus·deŋsaŋᵒaŕjuṇnā,handataŋṅānapupuḥ,maṅkehapatuk·kĕsaktiyan·,saŋpaŕtṭā
lan·jagat·kraṇnā.348,punaŋsĕwalāpatṭāpuskatuŕ,riŋśrijagat·kraṇnā,tinaṅgap·denrakryanpatṭiḥ,mĕŕduswarādinulu,winacātaŋha
rutin·hipun·,sdĕŋkaruṅguwiŋ,wwoŋkabeḥ,saŋwirāhasĕmuhalus·,ndan·humin·nikaŋsurat·,winacādemĕŕduswarā.349,yayijagat·
kraṇnāmaṅkenu,bayāhiṅṣun·done,nurakānireŋsun·yayi,sahāsañjatṭārawuḥ,dumatĕŋṅiŋsirāpukulun·,denyāpiraŋhiŋsun· [ 75 ][74 74B]
,73,
maṅke,sĕlintaṅaniŋbagus·,mwaḥtaŋkatyāwiweku,kĕsumbuŋṅiŋjagat·rayā.350,yenṣirāhamalakriŋᵒurip·,yuktihaṅatuŕrā,sĕmbahiŋhalpi
kāriŋsun·yayi,ndan·śrijagat·kraṇnāhamuwus·,kayiṅannikunipun·,tākinonkon·maṅke,haṅatuŕrāsĕmbaḥhiku,denesiᵒaŕjuṇnāhikā,
nditāparaniŋsĕmbaḥ.351,panhiṅṣun·dereŋkasoŕriŋpupuḥ,pan·padākandĕlanā,riŋśiḥhirāhyaŋwidi,sambawwāyenhiṅṣun·,haṅalpikārise
ku,mareŋsiᵒaŕjuṇnāmaṅke,hapan·samāsamaniŋratu,duruŋhatakĕŕtṭabawwā,pirātākasaktiyanhirā.352,laḥhatuŕranāhugāhiṅṣun·,
[75 75A]
henak·hadan·hapraŋ,laḥkonaŋṅantisuniki,riŋtgal·siṅākombul·,tuŕsinuṅan·dadaŕwastrāku,kadimaras·punaŋwuwusan·,hantiyantākascaŕyyan·hipun·,
kaŋhutusan·patṭiḥratṭā,tumoniŋjagat·kraṇnā.353,sakṣat·lwiŕjambetuṅgal·punikā,śrijagat·kraṇnā,lawanṣirāsaŋkr̥ĕtṭi,linewiḥrupan·hipun·,
hapan·śrijagat·kraṇnāhiku,hanombagus·rupannirā,saŋᵒaŕjuṇnātuhwārupan·hireku,diniraŋhutusan·,sakṣanāhamit·punaŋhutusan·.354,hu
capĕn·prabwiŋwanantarāheku,konānabuḥtĕṅĕran·,kĕketeg·guminturāglis·,gĕndoṅan·muniyāhambaruŋ,bĕndegumĕntus·tinabuḥ,goŋ [ 76 ][75 75B]
,74,
muniyāmaṅkewurahan·,gegeŕbalāsĕkṣusĕnuḥ,praptanhirāṅĕbĕkin·tgal·,pĕpĕk·prayodāsirā.355,patṭiḥmĕŕduswarāsyandanāmurub·,saŋhasureŋ
raṇnā,humaṅguwāriŋhapti,mwaŋsanak:hirāsampun·,samānuṅgaŋgajaḥhaguŋ,sirāśrijagat·kraṇnā,hamuṅguwiŋratṭāmasutuŕ,pinayuŋṅan·masṣinoccā,nĕtĕsirāhaṅr̥ĕgĕp·panaḥ.
356,sirāṅaswarāhiṅayat·sampun·,tanpendaḥrisurat·,sotejan·hirārāhyaŋsomareki,puspādaṇṭāpuspāsiyuŋ,riŋgiliŋṅan·habagus·,rupā
nekadigĕndaŕwwā,huwaṅkat·balāsupĕnuḥ,kĕndaŋgoŋmuniyāwruhan·,dwajāhaduluŕhumbuwan·.357,paṅrikniŋkudāwahadāhumuŋ,wuhwāmaliŋṅiŋkaŕṇnā,
[76 76A]
ptaptinomaleŋpuniki,hambāl̥bĕk·yārawuḥ,haṅibĕkitgal·sampun·,pr̥ĕsamāhatiṅkaḥglaŕ,hyaŋpĕndawwāglaŕpadmābyuhā,śrijagat·kraṇnāglaŕ,nirācakrābyuhā.
358,padāpadāwistiglaŕhireku,ndan·hapagumaṅke,lawwālaweniŋpadmeki,hatĕmpuḥtikṣenaniŋcakr̥ö,ramyāpĕpraŋṅāridu,hanut·tunut·hawoŕ
wanyā,pĕpraŋṅeburubinuru,haliwataniŋglaŕ,hamataŋpasiliḥwataŋ.359,haṅukiḥsiliḥhukiḥhasusuḥ,harokrirok·maṅke,purusāno
rājanājriḥ,haṅguluŋsiliḥguluŋ,dadap·panaḥharidu,tankĕwruhaniŋlawaniŋrowaŋ,wuspadāhakeḥloŋhipun·,tanwaŕṇnaniŋrameniŋpaŋ [ 77 ][76 76B]
,75,
nulikisurantakāpjaḥ.360,saŋnĕkulāhamjahiŋpupuḥ,ṅiŋsarĕŋnĕkulā,kacuŕnan·pukaŋniriki,kipatṭiḥmĕŕduswarākasundhuk·,siraᵒaŕjuṇnāha
magut·,ndan·śrijagat·kr̥ĕṇnāmaṅke,haṅĕmbulipraŋpupuḥ,tandhuwāsirāsaŋᵒaŕjuṇnāhamjahiŋmaduswarā.361,saŋjayantakāsirāhamagut·,
gawan·kisĕdewwā,ramepunaŋhajurit·,sĕjayantakāpinanaḥ,deniŋsĕdewwāsampun·,sinarĕṅan·punṣĕdewwā,dejayantakāsampun·,
kacoŕnan·denikālanā,naṅiŋtatanhanājahat·.362,saŋjayantakāwushantu,suran·tanparuṅun·,puspādaṇṭā
[77 77A]
puspādaṇṭi,śridaŕmmāwaṅṣāhamagut·,ramekaŋpraŋhaṅidu,saŋsureŋraṇnākĕpapag·,saŋwr̥ĕkodarāhamagut·,puspādaṇṭipuspādaṇṭā,wushaṅĕmasipĕkaliḥ
han·.363,ndan·saŋsweŋraṇnāsiliḥsĕṅgat·,lanṣaŋwr̥ĕkodarā,siliḥgadāsiliḥgitik·,saŋbibimātuhwākukuḥ,saŋsureŋraṇnāsinuduk·,
deniŋpañcanakanhirā,rudiranirāhanĕmbuŕ,saŋwr̥ĕkodarākacuŕnan·,maṅkeknāpuṅguŋhirā.364,saŋᵒaŕjuṇnākaliḥpraŋṅār̥ṅgut·,sĕtandiŋpĕpraŋhirā,
lan·śrajagat·kraṇnāneku,samāhaṅliŋpashakĕn·hisu,kaŋwineṣāsampun·,sĕkareŋnyāsiliḥpanaḥ,siᵒaŕjuṇnāhaṅlipashakĕn·,sarā [ 78 ][77 77B]
,76,
yayakālinĕpasān·,winalĕs·dejagat·kraṇnā.365,deniŋsahambaŕtakāsampun·trus·,hatĕmahenāmegā,hudan·hadr̥ĕṣ·dadyanneki,hagĕntuŕ
ran·kumusuḥ,riŋmadyaniŋlagāpuniku,śrijagat·kraṇnāmanaḥ,deratṇākomalāsampun·,rumĕtmahan·saŕwwāhastrā,lwiḥkaŋmahāwiśeṣā.366,
saŋᵒaŕjuṇnāmanaḥderatṇākomalā,hruhatmahan·wiśeṣā,hambĕk·hikaŋkĕsiti,śrijagat·kraṇnāhaṅlapaṅhakĕn·hruhastrakaŋmahāwiśeṣā,
deniŋpasupatṭihiku,śrijagat·kraṇnāhamanaḥ,deniŋcadusaktihutamā.367,winalĕsan·deniŋsaŋᵒaŕjuṇnāwushasruḥ,cadusaktimaṅke,kaŋsarā
[78 78A]
haṅibĕkiŋ,tgal·pĕpranṅan·hiku,girigirin·punaŋmusuḥ,mwaḥsahābalāmaṅke,wuswanuḥdenirācucuḥ,wwoŋnirāpadakĕlaswan·,rehiŋpraŋtanpĕraryan·.
368,praŋhirāsamisĕtatṭāhiku,tanṣoŕkawiśeṣan·,kĕgawok·punaŋjurit·,duruŋkaŋhanĕmupraŋ,maṅkāhunisĕtutuk·,wiśeṣāṅibĕ
kiŋtgal·,pĕpraŋṅan·tankĕwruhan·,ramyāhatandiŋkawiśeṣan·,papan·padāhadeŋl̥gawwā.369,saŋᵒaŕjuṇnāmanaḥ,desilāhadiguŋ,yayan·
hatmahan·,gawok·saŋjagat·kraṇnāneku,manaḥkaŋsilāhadriku,yayan·hatmahan·gunuŋwawu,hakeḥkĕtĕhan·kaŋhapraŋ,pr̥ĕsamāhantu, [ 79 ][78 78B]
,77,
śeṣanipjaḥkapilaywan·,haṅuṅṣipuṅkuriŋtwan·.370,śrijagat·kraṇnāhaṅāl̥pashakĕn·hisu,sarāsaŕpāmaṅke,saŋᵒaŕjuṇnāhamlasi,sarasĕpatṭāsampun·,
mulyāsiᵒaŕjuṇnāmalĕsāhru,hagedeniŋgniludr̥ö,sampuntāpatiŋpĕl̥cut·,sumaran·bahāwĕlukĕn·,saduŕggākaŋwarananā.277,hastiyantāhewuḥsĕbatā
rājaguŋ,sĕgirigirimaṅke,danyāpraŋpadaniŋduŕggi,haṅāl̥pas·tumampaḥ,siliḥhanaḥnagārajeku,banotanāmaṅkewinateyā,hanutāhisu,sarāwi
kṣĕnāminustiyā,tandhuhwār̥mpak·ratṭākaŕṇni.372,rimpaŋrimpuŋ,wkaŋkudāhipun·,glis·lumumpatā,riŋsĕmajāpadahamusti,hadan·
[79 79A]
tomarājwalāmurub·,gninyāsĕmbaŕhanĕmbuŕ,tĕhĕŕsiliḥsuduk·maṅke,padātandasoŕran·pupuḥ,kĕcaŕyyan·catuŕpĕndawwā,mĕnadibhaṭarākr̥ĕṣṇā.373,
sĕcatuŕpĕndawwāsamāhaṅraṣāhewuḥ,deniŋsamāwiśeṣā,pandhuruŋkayāṅuni,ṅunisaŋᵒaŕjuṇnāhaṅraseŋkayun·,tuhuwiśeṣaniŋmusuḥ,
kayāhujaŕresaŋbimā,haṅal̥m·hañjujuŋjujuŋ,tĕmuliyāsaŋᵒaŕjuṇnā,haṅtĕkāhaṅĕl̥pasāpanaḥ.374,winalĕs·śrijagat·kraṇnāne
ku,dewarāhantarātamā,padāsaktiwanikaliḥ,śrijahagat·kraṇnāhamanaḥ,dehyaŋgnirudrādenṣuduk·,sĕmajan·nirāpjaḥ,tumuli [ 80 ][79 79B]
,78,
tumĕdun·,sireŋmahitalā,samānambut·mĕŕtiyujiwwā.375,hawoŕpraŋnyāharukat·haridu,siliḥtaṅkis·maṅke,wwoŋkĕdewatan·hani
ṅgali,hagawok·sirāhandhulu,padāwiśesaŋpupuḥ,katon·madyaniŋpakṣā,padājayāsiliḥsuduk·,haṅiŋwwoŋṅiŋkĕdewatan·,siᵒaŕjuṇnāndijagat·
kraṇnā.376,byaktākadisĕmarākĕmbaŕhiku,kadisuŕyyāroro,dadyāliṇdhukaŋpr̥ĕtiwwi,gumiguḥhyaŋmahāmeru,kocak·hyasiṇdhur̥je
ku,rĕmrĕm·hyaŋharuṇnā,maṅkedenyā,hapraŋtuŕ,siliḥplubaseŋsalābuteṅānugut·,siliḥgiyat·siliḥcidr̥ö.377,tandhuwāpjaḥsirā
[80 80A]
siliḥsuduk·,padāhaṅĕmasanā,pjahehadadaŋṅan·kaliḥ,pr̥ĕsamākĕhanan·hantu,l̥mendriŋwĕwatu,sawwanekadihakule,deniŋpadāhabagus·,hisiniŋ
raḥhadraweyan·,lwiŕkadihaṅĕmusĕpaḥ.377,kaŋrudereŋkadinmalihuntu,lwiŕhawoŕsasmaran·,puŕwwaniŋjinĕm·mrik·,saŋmatikadyāhaturu,lwiŕpr̥ĕtimākĕna
kātutuŕ,wĕnĕs·kadiyātĕmukinaras·,rupanyāhaṅgawehakĕnkuŋ,lwiŕhyaŋsĕmarāpinarwan·mariŋsĕmarābwaṇnā.379,saŋpĕndawwānaṅis·kĕ
hantuhantu,mwaŋbhaṭarākr̥ĕṣṇāhalarādenirāhanaṅis·,mwaŋgkeŋparāratu,pr̥ĕpuṅgawwānaṅis·humuŋ,mwaḥsananiŋsodāwirā,myatiŋbagusiŋlampus·, [ 81 ][80 80B]
,79,
saŋbimānaṅis·haptak·,harĕp·ṅamuk·kĕdewatan·.380,pun·twalen·naṅis·haṅgĕruŋṅĕruŋ,wuriŋhasāsambat·,haduḥbabuhaṅuŕmati,hanaṅis·
ṅwaḥhuwuḥ,ndikapotwan·hiṅṣun·,mwaḥkigagak·hampuhan·,naṅis·haṅaduḥ,babutwan·hiṅṣun·saŋᵒaŕjuṇnāruruhan·riŋsurālayā.381,
hnĕŋhaknāpĕnaṅisnyāṅrubuŋ,sakṣanāṅusuŋṅan·,mariŋhiṇdrāprastāprapto,wwoŋjronaṅis·gumĕntuḥ,hanibānibākĕhantu,bhaṭarikuṇṭisĕsambat·,
kakyāhatmajāniŋsun·ᵒaŕjuṇnā.382,pundisun·hulatitun·tankĕtĕmu,hikātaŋpĕndawwā,masāhuruṅāhaṅĕmasi,paniŋhapātawan·
[81 81A]
tatu,masāsirātumutuŕ,matiruṅgal·matikabeḥ,nĕgarāmĕsaṇnāhayu,gegeŕtaṅis·hiṇdrāprastā,kayāhr̥ĕg·kadihampuhan·.383,gumĕntĕtaṅis·
lwiŕktug·,kayāhrug·hambatār̥baḥ,lwiŕhudan·hisnikaŋhakṣi,layonekadihaturu,wwoŋjrosamāhaṅupuk·ṅupuk·,den·harasharas·layonne,kulisiᵒaŕjuṇnā
haturu,hawuṅumas·paṅeran·,hasuciyāmatut·hayan·.384,bhaṭarikuṇṭisirāhamuwus·,kakiwr̥ĕkodarā,daŕmmātanayāpuniki,makāparan·
puniku,sirākĕguyuguyu,saŋwr̥ĕkodarāhujaŕre,ndikarinepunaŋsatru,sukāṅamukādenheṅgal·,hapaṅgiheŋranaŋgaṇnā.385, [ 82 ][81 81B]
,80,
saŋbimāpakṣan·ninhaṅamuk·,mariŋsurālayā,wruḥbhagawwan·narāheki,haslis·sirāpĕlayuhayu,mariŋswaŕggan·kaŋginunuŋ,mĕhawan·hantarāgaṇnāhawaraḥreḥhi
rāsaŋhantu,riŋdhadharinisuprabā,yanlakisiᵒaŕjuṇnāpjaḥ.386,hadadagan·lanhanak·hireku,saŋjagat·kraṇnā,saŋsuprabāsirāhanaṅis·,marĕk·mariŋhyaŋhadi
guru,matuŕrātiṅkaḥniŋjalu,siᵒaŕjuṇnālanhutnajane,śrijagat·kraṇnāhantu,bhaṭarāguruṅandikā,laḥninihaṅapākenikā.387,yen·matisiᵒaŕju
ṇnāhiku,lawan·jagat·kraṇnā,pjaḥriŋmadyāpadeki,paran·rahayun·hipun·,dadyaniŋbuŕbwaḥhiku,dadyapin·nikaŋsawahā,mĕsanātucik·puniku,pana
[82 82A]
dasaŕsapṭāpĕtalā,pĕgantuŋṅaniŋᵒakaṣā.388,laḥtāmaṅkeninihanak·hiṅṣun·,hurip·hanakiŋhiṅwaŋ,lan·hanak·hireki,sakṣaṇnāhiniṅkaḥ,deniŋkeŕṣaniŋ
śriguru,maṇnik·jagr̥ögorāsirā,hikisininisuprabā,maṇnik·mesyāriŋjronyā,hamĕŕtṭāsañjiwaṇnihikā.389,yaniŋbinasāhaknāpuniku,kaŋhamĕŕtṭā
hikā,sĕdaṇnānhirāhambakti,taŋṅekācitṭāmĕŕduluwuŋ,tuṅgalhaknāmanaḥcitṭā,tuŕtahāpraṇnāyamā,sĕdaṇnāhaṅaptiku,saŋsuprabāhamit·luṅā,
sirāhawwan·gĕgaṇnā.390,hyaŋdhadharisirāpadāhandhuluŕ,sirāhaṅāgaṇnā,saŋnilotamāhaṅiriŋ,gagaŕmayaŋtuñjuŋbiru,pranā [ 83 ][82 82B]
,81,
haśiḥkuṇṭikaśiḥpuniku,puyeŋhaśiḥmwaḥkeṇdhran·,gundik·tohok·hejĕŕsampun·,pr̥ĕsamālumampahārampak·,haṅiriŋdhewwisuprabā.391,
praptitgal·kombalāsirāhasru,kaŋpunapāhakeḥ,hyaŋnĕradāsamāprapti,hyaŋlumaŋglaŋduduluŕ,hanonikunapan·hipun·,layoneśrijagat·kraṇnā,
sinambut·denirāhibu,hanaṅis·tinutuŕran·,layonekadihanidr̥ö.392,widyādharisamihanaṅis·,sendhuholasiŋjagat·
kraṇnā,layonekadihaguliŋ,ndan·hiṅaras·hamĕkul·,kunapānesaŋhaṅābaguhā,tanpendaḥlayoniŋsĕmarā,kinaṅisan·
[83 83A]
kinārubuŋ,kukuwuŋmĕndhuŋṅiŋwiyat·,tejāmalaŋṅiŋᵒakaṣā.393,huripyāwalayujatiriŋdaṅu,punaŋcaṇdhramaṅku,kaget·tumonāhibwahāhaji,
hanĕmbaḥriŋsaŋhibu,suprabāhasĕmul̥su,liŋhirāsunhadadagan·,lawan·saŋᵒaŕjuṇnāhiku,liŋhirādhewwisuprabā,yekukakiraman·.394,
kĕpĕŕnaḥlakideniṅṣun·laṅu,sikakāᵒaŕjuṇnā,ṅuniriŋbwaṇnāneki,śrijagat·kraṇnāmatuŕ,masāwyaktiyākaŋhibu,sudāpraṅiŋhiṇdhrāprastā,tan·
sudāraṣaniŋkayun·,yadyan·piŋsaptāsun·hadjadmā,dadisatrukaliliŕran·.395,dhadharisuprabāsereŋhamuwus·,kakijagat· [ 84 ][83 83B]
,82,
kraṇnā,hidĕpanāhiṅṣun·kaki,wiyaktiyayaḥhireku,widyādadisamāhamuwus·,hanaṅguḥdhewwisuprabā,bhaṭarānĕradāhamuwus·,kĕlawan·hyaŋlumaŋglaŋ,
hanaṅguḥhipun·haṅujaŕ.396,śrijagat·kraṇnāliŋnyāhamuwus·,din·wuwus·maṅkanā,hibusinādhadhari,pakṣan·hiṅṣun·yanātĕmu,riŋbapā
ᵒaŕjuṇnāpuniku,saŋsuprabānahan·liṅā,sahatmikāhatmajan·hiŋsun·,yatṭāhanāriŋhiṇdhrāprastā,yatāpĕmaderiŋpĕndawwā.397,hiṅṣun·ka
kilagihaṅurip·hipun·,balanhirākabeḥ,mwaŋbalāpĕndawwāsami,saŋsurantakāsampun·,mwaŋtāsirātāsureŋpupuḥ,saŋjayantakāsini
[84 84A]
ratan·,patṭiḥmaduswarāhaduluŕ,puspādaṇṭipuspādaṇṭa,sinirat·wus·padāᵒuripā.397,mwaŋbalāyodākabeḥsampun·,keḥhiṅupākarā,waha
nāsañjatṭāmalwi,gĕgambĕlan·samidiniyun·,mwaŋbalāpĕndawwāsampun·,tinĕtisaniŋmĕŕtṭā,taluywākadidaṅu,goŋgĕndiŋsahātuṅgaŋṅan·,sampunākaŋsawwā
huripā.399,sirāsaŋhinurip·padāhatuŕ,sĕmbaḥkinabehan·,riŋsuprabāhaṅābakti,mwaŋriŋnĕradāḥhaku,saŋsuprabāhamuwus·,riŋpatṭiḥmadu
swarā,sanak:hirākakihiku,putrāmrajādanurajā,hanasiŋdewwiśrigatṭiyā.400,saŋsureŋraṇnāhanakiŋsaŋnagāgini,saŋjayantakāha [ 85 ][84 84B]
,83,
nakiŋnagātruni,saŋsurantakāhiku,hanak·nagatiyakṣāhiku,bapanyāsaŋᵒaŕjuṇnā,hanantābogādruweputu,puspādhaṇtipuspādhaṇṭā,malāsakiŋwanantarā.
401,śrijagat·kraṇnāliŋnyāmuwus·,hibusaŋsuprabā,yanorāyayaḥwiyakti,henak·hapr̥ĕṅāriŋsun·,hacaṅkiŋbasahan·hiṅṣun·,yenhiṅṣun·
tuhuhandapā,hiṅṣun·haṅalpikāhiku,haṅatuŕhaknāsĕmbaḥ,mariŋbapāpaŋᵒaŕjuṇnā.402,patṭiḥmĕŕduswarāpatṭiḥsrantākeku,sureŋraṇnā
hikā,samātāsirānĕnaṅis·,kaliṅanepuniku,bapāsaŋᵒaŕjuṇnāhiku,pr̥ĕsasaṅgāsun·hamaŋpaṅā,kibapāᵒaŕjuṇnāhiku,sukā
[85 85A]
mareŋhiṇdhrāprastā,hatuŕsĕmbaḥriŋpĕndawwā.403,saŋsuprabāliŋhirāhamuwus·,karisirāmaṅkesun·riŋhiṇdhrāprastāmaliḥ,hiṅutus·dehya
guru,haṅuripālanhiṅṣun·,saŋpĕndawwāsiᵒaŕjuṇnā,sakṣamāsirāhaduluŕsirāwawaŋhaṅatĕgaṇnā,sĕkatahiŋsakiŋswaŕggan·.404,jĕg·tumurun·
riŋhiṇdhrāprastāhiku,sakwehiŋwwoŋṅiŋjrosamāsirālarāhanaṅis·,hanāhakudhuŋkuduŋ,harug·hagugureŋbaṅun·,hakukup·kukup·
layone,hanāhatururiŋjuṅut·,samāsirādahat·kĕlawan·,kĕl̥sonāniñariŋl̥maḥ.405,widyādharisaŋsuprabā [ 86 ][85 85B]
,84,
rawuḥ,kĕgyat·saŋpĕndawwā,tumon·rupaniŋdhadhari,hyaŋnĕradāsĕduluŕ,sakwehiŋtārowaŋhipun·,wwoŋpraptāriŋkĕdewatan·,punikusamākaweṅan·
mulat·,wwoŋparan·sirākĕdatĕŋṅā,mareŋjrohiṇdhrāprastā.406,saŋsuprabāhalon·denyāhamuwus·,hiṅṣun·sakiŋkendran·,hiṅutus·
datĕṅiriki,denirāhyaŋhadiguru,haṅurip·kakāsaŋᵒaŕjuṇnāheku,hiṅṣun·harinisubrabā,rabinhirāpaŕtṭādaṅu,hibunesijagat·kraṇnā,
bhaṭarikuṇṭihaṅucap·.407,dukāninisaŋsuprabā,ṅurip·hanakiŋhiṅwaŋ,laḥlakonāhikunini,saŋsubrabāhamuwus·,
[86 86A]
sandikāsiṅgiḥsukeŋsun·,sakṣanākaŋminustihikāmkaŋmaṇnik·hiṅagĕm·sampun·,saŋsuprabātkeŋcitṭā,wusṣirāhamrayānamā.408,hiṅuṅkab·sawwāne
siᵒaŕjuṇnāhiku,nĕhĕsiniraman·,dehamĕŕtṭāsañjiwaṇni,saŋpaŕtṭādadihabaṅun·,haṅapṅarap·kaŋtatu,nesampuŕṇnākadisinapuḥ,tumiṅgalāsaŋᵒaŕjuṇnā,
kĕgyat·tumoniŋsaŋsuprabā.409,hiḥninisirāsuprabāmasku,sapāṅuripihiṅwaŋ,bayāsirāhikunini,hiṅaras·tuŕsinambut·,saŋsuprabāsina
muwus·,paran·mulanyādadyāpraŋ,lan·śrijagat·kraṇnāneku,sinaṅguhaniŋhatmajā,yāhikuputraniŋhiṅwaŋ.510,saŋpandawwākaŋkasuŕnan·, [ 87 ][86 86B]
,85,
sampun·,samāsiniraman·,tatunyāwaluyājati,samālwiŕkadiyeŋdaṅu,saŋpaŕtṭāhaŕṣāhandhulu,bhaṭarisuṇṭīhujaŕre,sapākaŋpotrakan·hiṅṣun·,
saŋsuprabāyiŋnyāṅucap·,hawaraḥputranyāᵒaŕjuṇnā.411,jagat·kraṇnāputraniriṅṣun·,sirāmĕŕduswarāputranedhewwiśrigatṭisuranhakāpuniku,
nagāginidruwesunu,sutanenagātarunyā,jayantakāharinhipun·,sureŋraṇnānagātyakṣā,samāputranesiᵒaŕjuṇnā.412,puspā
dhaṇṭāpuspādhaṇṭipuniku,muleŋwanantarā,saŋᵒaŕjuṇnāsirāhaṅĕliŋ,suprabāranten·hiṅṣun·,yen·tuhutāhanak·hiṅṣun·,
[87 87A]
yantanhanakipunikā,hiṅṣun·mareŋkanan·pupuḥsiliḥsaṅkiṅāmastakā,liŋhiyedhewwisuprabā.413,yantuhusakāhanakiriṅṣun·,pinĕṅĕranāhugā
hatuŕhiṅṣun·kakihaji,sukāsaŋpaŕtṭāhaṅruṅu,saŋpĕndawwāsamāhamuwus·,bageyayāwusmaṅkanā,sukātwas·hiṅṣun·puniku,yen·wuskĕhanan·denirā,
sukannirāsaŋpĕndawwā.414,hnĕŋhakwārehiŋhanutuŕ,ndan·saŋjagat·kraṇnā,tumandaŋluṅāṅulati,saŋpaŕtṭākeḥhandhuluŕ,balaniwanantārikā,sureŋ
raṇnā,parĕŋmareŋhiṇdhrāprastā.415,puspādhaṇṭāpuspādhaṇṭijugāmilu,sañjatṭāhumarĕp·,kĕndaŋgoŋpunitumitiŕ,dwajāmwaŋtaŋl̥layu,tĕ [ 88 ][87 87B]
,86,
ṅĕran·kadikukuwuŋ,kombalāhabaŋbubuṅkaḥ,mashabrākĕsĕmaniŋrawwi,pr̥ĕsasmāhasusurakan·,tĕnkĕwaŕṇnāriŋdadalan·.416,hnĕŋhaknārekilumaku,ndan·
siraŋpĕndawwā,hamitiŋbhaṭarikuṇṭi,citannirāhatātĕmu,mareŋhatmajan·hireku,tumulisirāhadandan·,marāriŋwanantāreku,datĕŋriŋjagat·kraṇnā,bha
ṭarikuṇṭihanĕmuhiccā,417,liŋhirāᵒaŕjuṇnāhiku,hibutumut·maṅke,datĕŋṅiŋpotrakan·mami,tanhucapan·hadanlumaku,wus·sumadaŋṅiŋma
ṅuntuŕ,dadyākaruṅupunaŋpĕmbelan·,kĕndaŋgoŋmuniyāhumuŋ,bĕdil·munihawurahan·,surak·lwiŕkaruṅuwiŋwiyat·.418,balanhirāśri
[88 88A]
jagat·kraṇnāhaku,ramyāsukanṣukan·,pĕsametaniŋhajurit·,rupanyāhaluwuŋluwuŋ,hapan·salwiŕhaneŋdaṅu,prapteŋhiṇdhrāprastāmaṅke,saŋsuprabālinya
muwus·,laḥhikikakāᵒaŕjuṇnā.419,putrannirāpanṣĕrupā.419,hendaḥlawan·kakikaḥtaku,kakāsiᵒaŕjuṇnā,ciritakan·
nikaŋrahi,lwiḥhalĕpaniŋgluŋ,samāsupituraŋhiku,tanpendaḥkadidhadharā,śrijagat·kraṇnātĕdun·,tumurun·sakiŋratṭā,kumlab·ke
dĕpniŋpradā.420,saŋsurantakāsaŋsureŋraṇnāhiku,jayantakāmaṅke,riŋpuriniŋjagat·kraṇnāheku,mĕpatin·maduswarāhiku,ha [ 89 ][88 88B]
,87,
kalahan·sirālumaku,kadaŋhyaŋniŋsĕmarākĕmbaŕ,saŋpĕndawwāsirāhahandhulu,sukaniŋtwas·lwiŕwinelan·,paṅĕmaneriŋhanak·putrā.421,dadĕwā
sirāpadāhanutuŕ,nutuŕsĕsolahiŋkuno,wuspadākĕwruḥhaneki,hamuharāhaŕṣaniŋkayun·,watĕk·yodāwirānuŋsuŋ,katkaniŋbayāpekā,
maṅkehawoŕsiliḥtĕtamu,waṅiŋwanantarādeṣā,lawaniŋhiṇdhraprastā.422,tanhucapalawasiŋhanĕmu,hakĕn·sĕkayun·,padāsukāge
gel·hirikā,maṅkehagesti,prabupratiŋhiṇdhrāprasteku,lawaniŋwanantarāprabu,pĕkadibhaṭarikuṇṭiyā,saŋkr̥ĕṣṇāndatanākantun·,mwaŋ
[89 89A]
sahābalāyodā,kinabehan·hagnaraṣā.423,kaŋkadiraṣaniŋmuwus·,kaŋdaṅuhanaṅuniŋ,kaŕyyāpitr̥öyadñākaliŋlinewiḥ,paṅluwĕhirāmra
jāpaṇdhu,sabdaniŋhakaṣātinut·,pr̥ĕsamāpadāsawuŕpakṣiyā,misiṅgiḥhankĕtulus·,maranhagesidāsupat·,śripaṇdhuriŋhomusā.424,śrigatakraṇnā
tanṣandeyaŋkayun·,haṅatuŕhakĕn·,punaŋharinākaŋputiḥ,mapwarāsampun·winuruḥ,pĕsajiṇacumawis·sampun·,kaŋyadñāwusṣumaṅgrahā,r̥śise
wwāsogatṭāsampun·,haṅajĕŋṅiŋpunaŋkaŕyyā,pĕpĕk·sopākaraniŋwedyā.425,tanhucapĕn·sampun·winastu,putus·saŋyadñā,pĕṅluwaŕ [ 90 ][89 89B]
,88,
kĕgaṅṣal·dehyaŋbhaṭari,mwaŋsirāmrajāpaṇdhu,lawanṣirādhatwimayeku,daditāsirāmĕkaron·sidāhĕntasāsakiŋtĕlutuḥ,muṅgaḥsirāmareŋswaŕggā,bhaṭa
rāhasuŋpaṅastaṇnan·.kuṇṭiyadñaharaniyekiŋkiduŋ.puput·||0||puput·sinurat·,ridinā,bu,ka,warāpahaŋ,taŋ,maśeᵒi,26,mĕt·,
1997,hantukityaŋ,kaŋṅarapanṣĕṅkĕg·kiyaŋjeṣṇa,bhakaŋ[STRIKE],deṣāmwaŋcamat·habyanṣmal·,baduŋ,denpasaŕ,bali.