Gaguritan Nitipraya B

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][Judul : Nitipraya (b)
Panj. 40 cm. Jml. 36 lb.
Asal : Gedong Kirtya.]

[1 1A] [ 2 ][1 1A]
1
//0//ᵒawighnamāstu//0//nihan·risāmpuntĕlasniŋśloka,kathawāhyanya,maṅkanasarasaniŋnītipraya,gĕlarakĕnapwasirariŋśāstra,sirabhagawānra
weya,ṅa,ᵒaṅaskāratasirariŋhandikāniraśribhagawān·rātnabhūmi,sāmpuntasiramalihabaṅunūṅgwanira,bhiṣekaniŋpatapan·,ᵒiṅaran·riŋśūnyāśaṇadhipā,
mātyāntadarihal̥pniŋpatapan·,wwantĕntaputranirasasiki,hanūtāknasakramanirasaŋyayaḥ,sāmpuntasirasaṅaskāra,saŋśrībhagawān·raweyaṅaranira,hana
takṣatriyariṅayodya,bhramakr̥ĕttiniŋkṣatriya,rādensupāŕkkaṅaranira,ᵒumar̥ktasirariŋbhagawān·rātnabhūmi,ᵒapurohitapwasireŋbhagawān·rātnabhū
[l̥ 2A]
mi,ᵒatyāntāsiḥbhagawān·rātnabhūmi,ᵒaśiṣyahiŋrādensupāŕkka,makādisihirariŋbhagawān·raweya,sāmpunpwasirahanĕlasākĕnasarasaniŋśāsrtāga
makabeḥ,maṅketasirarādensupāŕkka,ginunitapwasiradeniŋmusuhira,twantĕntamaliḥkaŋkaguṇitaha,sirasaŋprabhuriŋdhanāwuhawu,ṅaraniŋratusirājiwaŋ
bhaŋ,sirasaṅhanitihirājyariŋdhanāwuhawu,maṅkepwasirāhĕmsakwehiŋwadwāmwaŋparamantrikabeḥ,haṅayuḥprasirariŋsakwehiŋparamitranirakabeḥ,maṅkepwa
siraginuṇita,kaŋkeṣṭihiŋsadyanisaṅajiwaŋbhaŋ,rehaniramasadhyamaṅdonariŋrājyanirarādensupāŕkka,rumumpakukaŋrājyadyahiṅayodya,ma [ 3 ][2 2B]
2
ṅketakaŋkaguṇitaha,sirarādyansupāŕkka,maṅr̥ĕṅöpwasirarihatūŕniŋwadwaniŋrawadwanira,rehiŋrājanirāhyunlinurugdesaŋprabhuriŋdhanāwuhawu,maṅketasirarā
dyansupāŕkka,ᵒumar̥ktasirariŋpinakāgurunira,ndānkocapaśrībhagawān·rā‌tnabhūmi,tansaḥśrībhagawān·raweyaᵒumar̥keŋśrībhagawān·rātnabhūmi,kañcitdha
tĕŋrādyansupāŕkka,sinuŋsuŋtasirariŋsāsmitamadhurawacana,deniraśrībhagawān·rātnabhūmi,rādensupāŕkkamaliḥmar̥kmaṅaŕccamana,ᵒumusapil̥būrijöŋ
saŋr̥ṣi,tĕhĕraśewarisaŋpinakapurohitanira,nāhanliŋśrībhagawān·rātnabhūmi,haliṅgihamāskubapakalāwankakaṅira,tĕhĕraliṅgaḥpwarādensuhāŕkka
[3 3A]
,sumandiŋriŋrākanira,bhagawān·raweya,tĕhĕŕᵒumatuŕrādensupāŕkkariŋśrībhagawān·rātnabhūmi,pukulun·sāturiṅanak·l̥būtalampakanira,punapamaṅke
polahaniṅanak·l̥būtalampakanira,denikaŋṅara
nak·handikaginūṇitādeniŋmusuḥ,sirasaŋprabhuriŋdhanāwuhawu,,sāmpun·r̥kohantukpaṅaśrayandanĕ
ṅgeḥkāliḥpamañcan·keheŋpaṅaśrayan·,kaŋsumaṅgupāṅr̥ĕmpakariṅayodyahiriki,punikatapukulun·punapatareḥrehaniŋmaṅlawana,denikakeha
npunaŋripu,yanmanuṅkula,meraŋtaṅanak·l̥būtalampakanira,kalāwaniŋdenemusuḥkaliliran·,nāhanliŋśrībhagawān·,hanakiṅhulun·kakirādya [ 4 ][3 3B]
3
n·,lamunsiramahyunāṅar̥pakĕnapayudhan·,hanatanahītipraya,ṅa,hutus·sunwehirikakaṅira,rikakibhagawānraweya,tanonakĕnarikakaṅirabhagawānra
teya,gĕlaraklĕnapwakakidenira,pratiṅkakremaniŋnītiprāyal̥ka,harinirāhyunāŋpar̥ṅwākĕnakramanya,tumuluy·praṇatabhagawānraweya,ᵒumar̥keŋbha
gawān·ratubhūmi,māṅgĕlarapramaṅkewaraḥwaraḥ,riŋśrībhagawānraweya,yayirahadyansupāŕkka,lamunsiramahyun·,hanatayayisāriniŋnītiprāya,ślokāklĕ
naᵒikuḍhayi,sakiŋbhaṭharawiṣṇa,ginibākĕnikaŋśloka,kataṅgapandeśrīdwepaḍhaba,maṅketayayipir̥ṅwākĕnadenira,punikataᵒuniniŋśāsrtasupata
[4 4A]
nya,śikṣanāŕjja,wāhyanya,ᵒikāḍhayitĕgĕsnya,gaglawan·sawuŋ,ᵒikātasĕḍaŋśarīrākĕna,wesaŋratu,kṣatriya,mwaŋmanrti,yanahyan·,haṅaṅunha
yuddha,denkĕnadenirāṅrehakĕnawadwā,mwaŋwaŕggākulasantana,tiṅkaḥniŋgagan·śarīrākĕna,ᵒupamaniŋgagak·,lamunyamunimaweḥsaṅśaya,tanāṅajara
kĕnapatiniṅapati,ketalyāmarahakĕnahasuŋpaneliŋ,yansĕdhaŋsunūpānikaŋwwĕ,ᵒikātayayihuṅguniŋkaśariŋraha,haywāndoṣaniṅala,mwaŋkulasantana,haywagaman·
papati,yaŕtansuṭeṣa,lamunmaliḥtrapeṭheṣapati,yogyapatyanāna,kakāranikaŋbhūmi,hanānĕm·tribhujaṅga,ᵒikatakaṅaṅawruhipratiṅkahiŋṭhe [ 5 ][4 4B]
4
ṣaneŋbala,yanaṭheṣakalāwanpwatanpaṭheṣa,yanāpadaṭhaṣasajöŋlalawuḥ,tūtĕndoṣasajĕŋlalawuḥ,yanāṭheṣāŕtha,tūtĕnkaŋṭheṣahaŕtha,yada
ṭheṣapati,tūtĕn·ṭheṣapati,haywāṅliwatisakeŋsaŋhyaṅāgama,noralañcaŋhikaŋwadwā,hajatanāṅadĕgakĕnadhaṇdha,kewalyāᵒikaŋgagak·trusti
ṅhal·,denwruhanarirakĕna,denwruhiṅaṭhehapar̥k·,denwruhaṅatenibala,denuniṅaharariŋwadwālaramwaŋlāpanya,haywakapalaŋpalaŋpasuŋsuṅira,
ᵒāpanriṅaṅuniṅawawwāhadohapar̥k·,denpadhapinarekṣa,haṅrakṣaniŋdwākaṅapar̥k·,hatrarāsṣarahināwĕṅi,hapar̥kdenyāṅiriŋrahinawĕṅi,
[5 5A]
kaṅhelankodanankapanasan·,balanaṅaṭheḥ,hatmarākaṣanya,handohakĕnāpar̥k·,hamar̥kalĕnakaṅadoḥ,haṅdohakĕnamusuḥ,hañjimṅarakĕnaŋja
jahan·,ᵒapankalaḥkakinĕkĕp·,ᵒikaŋbala,lamunāsaṅgapamidikājajahaniŋmusuḥ,suṅanadhana,prabheyapadhamaṅko,hajasirawawaŋhambuñcalaprabhe
ya,pradenipunkahilyan·mĕnepwaranya.lāwanhanamaliḥpuwāranya,riŋwadwāmidhikājajahaniŋmusuḥ,suṅanadhanapraᵒubhayapadhamaṅko,gajasirawawaŋha
mbuñcalaprabheyapradenyakahĕlyan·mĕnepuwāranya,riŋwaṭhwamidhinājajahariŋmusuḥ,ᵒañjirakĕnapasabhaniŋbala,mañdimbarakĕnajajahanramya,riŋpiṅgiŕrāmyatĕ [ 6 ][5 5B]
5
keŋtĕṅaḥ,karupĕkanriŋpiṅgir·,yāwatārupĕnikaŋrājyanirariŋtĕṅaḥ,denwruḥsirahanhawekĕnabala,ᵒagawewoŋ,maṅṅanayayilamunwanmālāpa,ha
larahālamunānabhataŋnya,hadĕgnya,rūpānya,ᵒuttamālamadanānawwaŋwani,makāwyayan·janm·di,brahmābakulā,māpanriŋjanmādi,masāṅuwa
kaliŋnya,lamunānamal̥na,srambadatĕn·muŋsuṅana,dadekanawoŋ,suṅanadhanahadhamaṅko,mwaŋpadedeśan·,ᵒikātaḍhayihantuksirāṅawuwā,hanapaŋlanyadhanani
rahinā,ᵒapanikaŋwwaŋpinalaŕwyaktir̥bamanaḥnya,tanāwoliḥpatituripnya,pinakapanahuranyahutaŋ,lāwanmaliḥmedadiŋgagak·,heliŋriŋlaki
[6 6A]
binya,ᵒuṅgwaniŋśadamarirayayi,sāmpunacarucuḥ,sāmpun·wawaṭhenĕn·,sāmpunwalaṅati,māpanmanāwāṅraṣā,ᵒikaŋbala,ᵒapanriŋdumadi
janma,ᵒasawita,karākṣahaniṅānakrabinya,kukuhaniŋsakulasāntananya,haywakitapatijajalukidr̥ĕweniŋwaṭhwanira,manawahanal̥wiḥ
dr̥ĕweniŋwaṭhwanira,lwiŕnya,gajaḥ,kuwa,kĕbo,sapi,meṣa,yanānadawawyāniŋwawwānira,hayoderakār̥ŋpakĕna,ᵒāpanhusmakadr̥ĕwyāniraᵒinā,
ᵒapanpenaṅgohaṅiriŋsira,hikā,sirahikakaŋhabuṅaḥ,hiṅiriŋdeniŋwaṭhwanirasahabhūṣabamwaŋtadutuṅgaṅan·,haṅaṅgowapwayasaŕwwal̥wiḥ,ᵒal̥pā [ 7 ][ᵒe 6B]
ᵒeśrīmaŋr̥r̥ṅgar̥ṅgārisira,waŕbnanekaŋṅaṅiriŋhaṅaṅgonesaŕwādi,ᵒapantanānaṅhelsapatwānira,lamunānakahiclanācāṅṅramāyaŕpetĕ
dsiŋsadr̥ĕwyaniŋwanwāmakwehalanya,yan·r̥butanasiŋsakawiṣayaniŋdaṭwa,saṅsaramanaḥnya,l̥wiḥyanyawiṣayeŋkuda,yan·petĕn·dr̥ĕtyanya
,makweḥdudūnya,yanminarenkaŋbalāṅnowakudal̥wiḥ,paranpolahanyayantĕkeŋyuddha,wyaktikasoŕkaŋbalalānaṅaṅgowakudakaṅā
la,syapakaŋkelaṅan·,dadiyāsuŋguyuniŋmusuḥyanmaṅkana,ᵒikaŋbalamakar̥ntaŋmanaḥnya,yaŕdudūdeniṅatiṅkaḥ,mapuwāramabalikdadyatima
[7 7A]
lan·musuḥ,kabeḥkāŋbalasamahatilaŕ,ᵒapanāgampaŋkirakiranya,riṅaṅraḥwadwā.lāwanmaliḥriŋgagak·medanya,tiṅṅahiṅañarirākĕna,
petĕnsaṅkāneyowana,ᵒuṅguniŋkaśariraha,denāwruhaṅajenigadabaniŋwoŋ,haṅamūlenānasaŋpābdhita,suṅanadhānapūbya,suṅanāmṅikrahayu,
harūmawacana,ᵒinātahaladya,siŋsakawiṣayadyamidhal·,dadyamamaraḥmaraḥkaguṅan·,mwaŋkabuddhayan·,hasuŋpupuḥloloḥ,karamās·,papa
ṅanan·,kapuruṣan·,manāŋyyariŋsaṅkaniŋhapaśarira,masuŋsaṅkāneŋkapuruṣan·,mwaŋkayowanan·,ᵒapansaṅkāniŋhantukaguban·,deniŋyā [ 8 ][7 7B]
7
na,haduluŕbuwdhirahayu,ᵒalwāṅāŕthaholiḥgubal̥wiḥ,māpanmanweḥpanoliḥnya,ᵒikaŋwwaŋwanihambañtal·ᵒāŕṣa,tĕlasikumedaniŋgagak·
,yanānawwaŋwruhanariŋrakĕna,deniŋśiṣyane,yanmahyunaśarirakĕnasawuŋyayi,tiṅkahiŋsawuŋ,yan·munyamasakadal̥m·,wruhiŋpanalikan·,ᵒu
ṅgwanikāyankaśarirakĕna,den·wruḥkaliṅaniŋdadhawuhan·,kaṅasoŕkaṅal̥wiḥ,densamaṅkanadeniramaṅrehawadwā,riŋjabamwaŋrida
l̥m·,denkĕnaneniramarikṣā,ᵒikātapanalikaneŋsawuŋ,yankaśariraha.0.mwaŋmedaniŋsawuŋ,watĕk·saṅgama,haninhakmaniṅgar·,
[8 8A]
ᵒikatapr̥ĕnaḥnya,yankaśarirakĕna,pracacaḥtakarakĕtan·,maṅkanariṅamawahistrikataḥ,haywanaparaniŋsiḥ,katārariŋwāhya,lamunānaka
tiliṅaniŋsiḥ,pĕbdhĕmĕnriŋcittane,ᵒāpanānasāmbawdhaniranibākĕnāsiḥ,ndyataparuṅgunya,raraseŋpāmr̥ĕn·,deniṅaniṅākĕnsiḥ,ᵒiku
tāwuluriratnakañcana,paṅrasanikaŋwwaŋᵒikākabeḥ,denāṅrasapapak·,ᵒuṅgwaniṅaniṅkaḥ,denābrasasamakinasihan·,māpanriŋsināpasinanatha
,r̥ṇamanaḥniŋhistri,ᵒabaṅun·sātyanikaŋhistri,yanānakakūŋmaṅkana,paṅkānyatansinuṅankagāra,panānakinasihan·,yawāttuminda [ 9 ][8 8B]
8
kmanahikaŋkināsihan·,l̥wiḥmūŕkkanya,tumindakamamalakutinūtbuwdhinya,mahyunkinawĕdyandeniŋswaminya,ᵒapanriṅasiḥkatĕṅĕr·,lamunkatu
ṅkula,l̥wiḥyanājrihariṅistrī,samalāwandudūjanma,yanākakūŋmaṅkana,ᵒikātayayisaŋsiptaniŋsawuŋ,yanānawwaŋmahyunānarirākĕna,
.0.muwaḥwatĕkiŋsawuŋ,śūra,wani,sahuṅgwaniṅaṅawuwā,yawatetaruŋ,ᵒikātapr̥ĕnahiŋsawuŋ,yankaśarirahariŋyuddha,sahuṅgwananiṅa
maṅgiḥmusuḥwanwani,haywāpiliḥsr̥ĕna,priṅgājuraṅa,rahinawĕṅiya,ᵒaśūrawenwani,haywājrihiŋdaya,ᵒapansapuse,yanduruŋtĕke
[9 9A]
ṅantakamasamātiya,tĕlasikāḍhayimedaniŋsawuŋ,yanānamahyunhanarīrakĕna.0.ᵒapanriṅayuddhā,haywalambalambaᵒikaŋnaya,ṭayalamṅa,ṅa
,haywakuraŋpāya,ndilwinya,buwdhidhaŕmma,jñānārūm·,madhurawacana,satyawacana,satya,ṅa,wani,kaṅiṅerananjanmāṅapusirāt·,ndi
taṅgwaniŋbalayantanprāptaha,ᵒaṅāmṅĕkakĕnahajidhaŕmmā,pinar̥kdeniŋbala,yantagkālanirāṅgur·,kasukānirānadhaḥ,ᵒamituturibala
mwaŋkulasantana,padhawinarahantiṅkahiṅulaḥdhaŕmma,wruhariŋkramaniŋdhammayuddha,densamāptapadhāṅruᵒitutūrāyu,ᵒapan·riŋkawulawaṭusā [ 10 ][9 9B]
9
ntana,wyaktiyanāgururiŋkramaniŋtwan·,pakoliḥnya,muñcukkaŋkawaniniŋbala,ᵒapan·wruḥriŋparikrama,hasuŋkr̥ĕttaniŋjajahan·,ᵒapansamihula
hayu,mwaŋmasuwyakiniyyaŕriŋmusuḥ,panāsiḥᵒikaŋhyaŋriŋwoṅahulahāyu,mwaŋriṅāmbĕkdhamma,maṅketasirāḍhayikākehanlāwan·,haywakapir̥nĕŋ,ᵒā
gĕnugĕnuwarasa,kalāwanbalamantrinirasamuwayā,padhatogĕnkabeḥsaṅguṣnya,padhāsuṅānadhana,maṅkepwaṅgwanirāṅĕn·tyakĕnagilarirakabaḥ,ᵒapanriṅa
dhanāsuŋsuŋhaywakadhat·,yaniṅasuŋsuŋyankapar̥pĕgiŋmusuḥ,wunāpanyanāmanhaṅaṅgowa,yanriṅasuŋsuŋhaywakapar̥gpĕg·,hiŋmusuḥ,haywāṅeman·‌dr̥ĕ
[10 10A]
wya,hĕntihakĕnagĕlarira,mwaŋrājabhāraṇa,mās·,ratnā,ᵒaŕtha,pari,pawedeśan·,balakulasantāna,ᵒikahulāsuṅana,sakahar̥pnya,tutukā
na,haywaṅeman·,dr̥ĕtya,ᵒapanriŋrājadr̥ĕwya,sakalwirāniŋrājabhāraṇa,samawenkarasawushilaŋ,yankawonpwasirayuddha,haṅaŋmasanahati,gĕla
riramaliḥtĕlaspar̥ŋlāwanpatyaniŋśarīranira,haguŋpakoliḥnya,kalāwan·sirāmaṅgiḥswāŕgga,samaṅkanapanolihiŋkaŋsudhīra,pakoliḥniŋdhanar̥
ṇya,ᵒiṅāl̥mbānadeniŋbala,hawetiṅucapeŋrahayusatata,kināŕyyatĕmpāpalupi,hawetiṅucapiŋkāriᵒikātaswaŕgganya,hanapwajĕnĕṅiŋ [ 11 ][10 10B]
10
śarīranta,hanāsihiŋwidhī,ᵒumĕnaŋsirāyuddha,pāmbaḥguŋniŋswaŕggānira,ᵒikaŋrājabhāraṇa,kaŋwustalas·,wyaktimulihandaśagīṇa,maṅkanataṅgwanira
hanatukistril̥wiḥ,sakalwiraniᵒittamakabeḥ,sukāwĕnaŋsanār̥peṅatiṅkaḥ,halaḥkaṅarucakahistriniŋpaṅlima,ᵒapan·yayiriṅayuddha,noranakāŕ
yyaniŋwanikewala,yanorahamalarakapatūtaniŋṅala,kasatyahanyahatadawan·,nāraniŋkaliḥdeniṅatiṅkaḥbala,yadsalaḥ,mwaŋkulasanta
na,ndonirasaṅamūktihaywatr̥ĕṣṇaŋrājadr̥ĕbya,ᵒaṅhiŋkaŋbalakatuwukankaŕṣanya,ᵒapanaṅaṅgoᵒupaśraya,kāwulahaṅulatituwan·,tuwanāṅu
[11 11A]
latikawula,ᵒaṅhiŋmaṅririṅahanujuwaprāṇaniŋtuwan·,ᵒapantiṅkaheŋtuwan·,wañcinik·kawyaniŋparibhaṣa,gajaḥgriŋ,bhanawasarat·,saṅka
nehiṅadalanandeniŋwadwā,yanāmĕnaṅa‌wadeniŋwaṭhwa,ᵒapanaṅapatadeniṅaṅulanana,ḍhanyusārodra,tiṅkahiŋtuwanta,maliḥyayi,denkadyapadhaniṅāṅa
mbĕkihasti,deniṅaṅulanibala,mwaŋkulasantana,ᵒasārathihapamaniŋtuwankatujuhāmbĕknya,hapamanyagajaḥ,sadinatuṅgaṅanyatutūt·,ya
nluputdeniṅatiṅkaḥ,hanaraṣeni,rodramanaḥn·.,tanl·.nkar̥pnyānujuha,lamunkanadeniṅaṅadalani,tujapākĕneṅapuḍh·murub·,tutūti [ 12 ][11 11B]
11
kaŋgajaḥ,nāraniŋpīnanāpalabi,deniṅaṅrehabala,lamunmaliḥluputadeniṅaṅulani,yawātāmṅayani,ᵒapanāṅuraṅar̥pakĕnamusuḥdenakeḥ
,huwuskawruhanbhayanya,riṅaṅar̥pakĕnamusuḥlamunmaliḥkĕnadeniṅāmratiṅkaḥ,sādeniṅatiṅkahawaṭwahaŋlampahakĕnabalāṅiriŋ,konāṅamū
karāmpakkaŋbalāṅiriŋwyaktitutūt·,piratākehaniŋmusuḥyantanhilaṅa,ᵒapantanpanāŕyyariṅakweḥyanluputdeniṅatiṅkaḥ,kalāwantayayisāmpu
n·pĕpĕkṅalanira,mwaŋkulagotrasantanakabeḥ,wussamakawatrankadhanandenira,samahasaṅgupāmraṅakanarisira,dentuṅgalpakṣane,padhajalu
[12 12A]
kanararasane,padhamĕlakĕnapwahuranwoŋ,padhāṅaturihamilihanawāŋkaŋwaniyariŋpati,kaṅāsaṅgapatan·mundarariŋraṇa,haywayayi
sirāṅamal̥bilawoŋkāṅasaṅgupanālaniṅāpraŋ,manādibalanirapyāmṅĕk·,yanānahasaṅgupagawenĕntitibdhiḥ,paṅandikānirayayiriŋbalani
rakabeḥ,ᵒapansirawusansuṅidhāna,denpadhākukuhariŋraṇapayuwdhan·,denpadhaparawudharapinipis·,hamalaŕhanāsiḥwidhi,sanā
r̥pirahaṅrehadensamakawatran·,hatiṅkaharādyaniŋlāwan·,masahiŋsun·gumĕmiyasapunikāsapitikitira,lāwantahiṅsunhamalaku,wa [ 13 ][12 12B]
12
huran·,samasirāñiliranawoṅira,kaṅāsaṅgupatanmalayuwariŕraṇa,sunkumpulahuṅguniṅaṅadĕga,yankālantariŋyuddha,sunādĕgakĕnagu
gunuṅanriŋraṇa,manawaderasĕṅguḥsunametawoṅirakaṅasaṅgupā,kewalālamunayundha,hanuṅgalabubuwane,yansiŋkaṅoliḥgawe,
sungañjara,sakwehiŋnāṅāsaṅgupā,sundadekĕnawoŋ,tūŕsunsuṅidhānapadhamaṅkokaruhun·,denkatuwukan·sakahar̥pemwaŋsaṇdhaŋga
ṅgene,sungĕlaranedhāna,yanāntakanehaṅĕmāsipatiriŋyuddhā,yansatyarabinehiṅsunhambeyanāna,muwaḥhanake,putune,kaŋ
[13 13A]
karihiṅsunāmūlyakĕna,sundadekĕnawoŋ,yanānamalaywiŋyuddha,haṅuwakariŋsaṅgupe,kaṅādr̥ĕwyahuransowaŋsowaŋ,heliṅariŋhuraneha
nĕwĕkabalahaṅuwakakĕnasaṅgupe,kināŕyyawontonan·,turānanputuneraṅdanekaŋkāritanūpāpiranĕn·,sāmpunpwatutugdenirahani
bākĕnayānariŋbalakabeḥ,ᵒamitĕkĕtibala,hamaṅanakĕnadhānapūṇya,ᵒambhutayajñā,ᵒaᵒanuṣayajñā,handewaḍhajñā,hanĕnĕṅkākĕnamariŋ
satitiṇdhiḥ,wukir·,sakrehirasaŋmahāpabdhita,samaminehanunurunāpūja,samalāwan·kināsihanadeniŋhyaŋ,ᵒikātayayipinalaŕsihani [ 14 ][13 13B]
13
rasaŋmahāśakti,ᵒapansaŋmahāśakti,ḍhayimasahahyunakadhānakewala,praṅkaḥsaŋmahāmuni,pamal̥sanirariŋdhyātmikā,samiḍhahamĕl̥ŋ
rihayuwanirakaki,manādil̥ᵒitalampakanira,petĕnsihirasaŋpābdhitakabeḥ,lamunuwusdenirawatradhānar̥ṇya,hal̥kassahoma,ha
mrayaścitasakwehiŋbala,maṅkanaparikramaniṅaṅar̥pakĕnayuwdha,nāmpuntasirakaduhunandeniŋmusuhira,dedatatapwayadeniramaṅungagĕ
laran·,patūtĕnlalāmpahaniradenātata,haywanacarucuḥdeniŋlumaku,kaŋmuṅguḥriŋkanankeri,kaŋriŋtĕṅaḥ,mwaŋriŋpuṅkur·,pitĕ
[14 14A]
kĕtanahaywāhuruplakudenatata,densamapakeliŋrahinawĕṅi,ᵒikāṅasaṅguppinakāgagunuṅan·,lāmpahakĕnariŋtĕṅaḥ,haywānoḥ
riṅār̥p·,kalāpan·ḍhaḍharahinawĕṅi,tuwunānapaṅaninūme,haywākuraŋ,woŋwānikaŋmakapikullāmpahakĕnariŋwuntat·,haywā
sarag·,haywācarucuḥ,denpraḍhatnālāmpahira,ḍhanāŋlāmpaḥhakinabala,denkadiwusāpar̥kaŋlāwan·,denprayatnārahinawĕṅi,ᵒapa
nmanāwānapapasaṅaniŋmusuhaṅadhaŋ,denpraḍhatnātankagyāttariŋrahinawĕṅi,ᵒapanriŋbalakuraŋyatnākuraŋtiti,hagirasikaŋbala,ᵒagawegala [ 15 ][14 14B]
14
kiŋmusuḥ,yantumoniŋbalāgiraskagyat·,lamunintarirayayi,lamunṇatĕṅariŋjajahaniŋmusuhira,haywanapekapekariŋrahinawĕṅi,yansiraha
rāŕyyanasawatyariŋbalanira,tiṅkahiŋṅahūb·mwaṅadyusa,denānacacadhaṅa,panaṅkānemusuhira,manawātĕkā,māpanmewĕḥsaŋpaŋrañcabiŋmu
suhikarahinawĕṅiya,kalāwankasirahaywakuciwāriŋpapasaṅaniŋmusuhira,hanatakawikananiṅsunriṅkuna,māŕggakaŋdhatĕŋriŋtanaḥ,hanaweśa
mewĕḥ,sasābraṅan·riŋdeśariŋtalagahaṅkuraṅarakya,prihĕnwaśabanirariṅkāna,habĕcikgĕnahiŋhagagilaran·,hakāŕyyapayuduhadhan·,dha
[15 15A]
tatasiraheŋtalagapaṅkura,yandhatĕŋmusuhiraprasamakatiṅhalan·,suṅanapwahanabraṅamusuhira,hajatakabeḥ,denehanabraŋ,wyatara
ṇansakawawādenebalanira,harāmpakamusuhira,lamuntayawuslajusahuṅkare,kaŋmusuhanabraŋdedkĕnadenirahanatabalanira
,denpadhagumuluŋ,sāmpungegehadan·,ᵒapanbalaködhik·,denbhimahanūtgagĕlaran·,kapalayuwamusuhirahirikābalahaṅuwakakĕ
nasaṅgupe,kināyyaŕtontonan·,tūŕhanakputuneraṅdanekaŋkāritanūpapiranĕn·,sāmpunpwayatutugdenirahanibākĕnadhā [ 16 ][15 15B]
15
nariŋbalakabeḥ,ᵒamitĕkĕtibala,haṅanakĕnadhānar̥ṇya,ᵒambhatayajñālya,pratiṅkaḥsaŋmahāmuni,pamal̥sanirariŋdyātmikā,samidhaha
mĕl̥ŋrihayuwanirakaki,makādil̥būtalampakanira,petĕn·sihirasaŋpāṇdhitakabeḥ,lamunuwusdenirawatrādhānapūṇya,hal̥ka
ssahoma,hamraḍhaścittasakwehiŋbala,maṅkanāparikramaniṅaṅar̥payuddha,sāmpuntasirakaduhunandeniŋmusuhira,denātatapwa
yadenirāmbaṅungagalaram·,patūtĕnlalāmpahaniradenagata,haywanacarucuḥdelumaku,kaŋmuṅguḥriŋkanankeri,kaŋriŋtĕ
[16 16A]
16
ṅaḥ,mwaŋriŋpuṅkuŕ,pitĕkĕtanahaywahuruplakudetata,de,nsamapakeliŋrahinawĕṅi,ᵒikaṅasaṅguppinakagagunuṅan·,lāmpahā
kĕnariŋtĕṅaḥ,haywādoḥriṅaṣap·,kalāwan·yayirahinawaṅi,tuwukanapaṅaninūme,haywakuraŋwoŋwanikaŋmakapikullāmpa
hakĕnariŋwuntat·,haywasarag·,haywacarucuḥ,denpraḍhatnālāmpahira,yanāŋlāmpahakĕnabala,denkadiwusāpar̥kaŋlāwa
n·,denpraḍhatnārahinawĕṅi,ᵒapanmanāwānapapasaṅaniŋmusuhaṅadhaŋ,denpraḍhatnātankagyattariŋrahinawaṅi,ᵒapanriŋbalā [ 17 ][16 16B]
16
kuraŋtnākuraŋtiti,hagirasikaŋbala,ᵒagawegalakiŋmusuḥ,yantumoniŋbalāgiraskagyat·,lamunhintarirayayi,lamundhatĕṅariŋjaja
haniŋmusuhira,haywanapekapekariŋrahinawĕṅi,yansiraharāŕyyanasawatrariŋbalanira,tiṅkahiṅahūb·mwaṅadyusa,denhanahacaca
dhaṅa,hanaṅkanenamusuhira,manāwatĕka,māpanewĕḥpaŋrañcabiŋmusuhirarahinawĕṅi,kalāwantasirahaywakuciwāpapasaṅaniŋmusuhi
ra,hanatakawiŋkananiṅsunriŋkuna,māŕggakaŋdhatĕŋriŋtanaḥ,hananeśamewĕḥ,sasabraṅanriŋdeśariŋtalagapaṅkuraṅaranya,prihĕnwaśa
[17 17A]
ṇanirariṅkāna,ᵒabĕcik·gĕnahiŋhagagĕlaranhanāŕyyapayuddhan·,dhataŋtasiraheŋtalagapaṅkura,yandhatĕŋmusuhiraprasamakatiṅhalan·,suṅanā
pwahanabraṅamusuhira,hajatakabeḥdenehanabraŋ,wyātaraṇansakawawādenebalanira,harāmpanāmusuhira,lamuntayahuwusla
jusahuṅkure,balanira,kaŋmusuhanābraŋdenkĕnādenirahanatabalanira,denpadhagumuluŋ,sāmpungegehadan·,ᵒāpanbalanĕdhik·
,dendiṣahanūtgagĕlaran·,kahalayuwamusuhirahiriṅakĕnahaywāśyu,denapapakgumululāmpahiṅambura,ᵒāpanmewĕḥmanawihabali [ 18 ][17 17B]
17
kmanaḥmusuhira,bhāgeyanājrihakaŋlāwan·,kaduṅkapakaŋpuṅgawane,ᵒathawiyalamunkaŋpinakabuṅkahiŋyuddha,lamunmaṅkanasaṅĕtanapisan·,haja
derāsuṅigagĕlaran·,ᵒapaniyakaŋprihĕnira,tanpanāŕyyakaŋlāwankabeḥ,lamunkaduṅkapakaṅānitihiyundha,sāmpunmaṅkatalaga,dhatĕŋmusuhi
rasamahakĕkĕmbaran·,suṅanatahanabraṅa,musuhirataṅkisĕndenaris·,huwustatugdeniṅsunhamamagahiŋsira,ᵒaṅĕnenandenira,nāścaŕyyā
nmanahirarādensuhāŕkka,hamisiṅugiḥpwasirasapawarahirasirarākanira,ᵒatĕhĕŕpwasirāsubhakti,riŋsirarākanira,nāhandatūrirahade
[18 18A]
nsupaŕkkā,pukulunkakabhagawānraweya,ᵒatyantāsihanhikānirakaka,ᵒamamarahilampaḥkadyāpunikā,ᵒatĕhĕrāmitsirarisaŋpinanādigur·
,mal̥sākĕnaᵒinaŋdhānapuṇya,riŋbalakulasantananirakabeḥ,winisikanrahadyansupāŕkka,deniraśrībhagawān·,maṅkesubhaktisirara
hadyanāpamit·,tankiguṇitahayyāŕntukira,riŋratri,hagyaŋrahina,sirarahadyanhamĕdhalakĕnarājabhūṣaṇa,ᵒuṅgwananiraŋl̥kasādhānar̥ṇya,hanunu
kanisakwehiŋbalakulasantananira,sāmpunpwasamyapupul·hikaŋbalakabeḥ,sāmpunprasamarineñcaŋhakasukankabeḥ,prasamasinūŋbhūṣaṇā,sāŕ [ 19 ][18 18B]
18
tha,ratnā,kāñcaṇa,ninulurandewar̥jā,makādidhānanirariŋsaŋpāṇdhita,ᵒatuduhakaŋmariŋtitiṇdhaḥhukir·,saswehikaŋparawiku,mwaŕparapāṇdhita
kabeḥ,mwaŋsaŋmahāśakti,bhūjaṅgahaji,prasamasinuṅandhanar̥ṇya,samāpadhasinuṅanpapos·,wastrasirasaŋmahāśakti,makādisirasaŋmakāpuro
hita,tanpahiŋṅankeṅiŋhatūratūrira,sāmpuntasirapĕpĕkkataṅgapan·,sāturanirakabeḥ,manytantāmaliḥśrībhagawān·,hiṅatūrankāliḥsira
rākanira,hanūlyasirāŋl̥sāhoma,ᵒamrayaścittariŋbalanirakabeḥ,ᵒanytantākwehikaŋpatitiweniwenkaŋpinakāhunuhanira,ᵒaṅana
[19 19A]
kĕnadhaharan·,handandanibalanirakabeḥ,habhūliyānarañcana,ᵒathatalu,rahinawĕṅi,munikaŋgoŋbherigaṅśamuŋmuhara,mwaŋhuniniŋśa
ṅkātiniyup·,rāmyahumuŋrahinawĕṅi,ñeñjiŋmaṅkatāsirāṅdontinūtsatūriŋbalanirakabeḥ,sāmpunsamarineñcaŋhakasukankabeḥ,
ṅuniweḥśrībhagawān·wusiṅaturansira,maṅketagaŕjjitamanahibalakabeḥ,samar̥ṇamanaḥnya,prasamābuṅahaniṅhalintiniṅhalan·,prasamāma
ṅkehaṅaṅanāṅinkāŕyyaniŋtuwan·,prasamānūtsaraṣaniŋpitĕkĕtiŋtuhan·,meṅĕtariŋbubuhaniŋkiwātĕṅĕn·,kaŋriŋhar̥plāpaniŋpuṅkur·, [ 20 ][19 19B]
19
kaŋpinakāguguṅankaŋriŋtĕṅaḥ,prayatnāriŋlāmpaḥ,ᵒikaŋbalathanihaduluŕlāwanpikuliwuntat·,lumakukadyācaṅkramā,lāmpahikaŋbalaṅi
riŋ,tankawaŕṇnahalāmpahireŋhawan·,kāliḥpupuḥdinalawasirariŋhawān·,pwāptiriŋtalagapaṅkura,prasamāprayatnāriŋlāmpaḥ,madandanakakūda
riŋpiṅgiriŋlwaḥ,sāmpunmaliḥpinĕtakĕnapanabraṅaniŋmusuhirayanāmapaga,tankanuŕṣitahawoŋriŋtalalagapaṅkura,prasamāluṅhārāmyāṅili,ndanka
waŕṇahasirājiwaŋbhaŋ,hiṅaturandeniŋtanwānira,yansirakarawĕ,handeniŋmusuḥ,sakeṅayodya,rinuhunanpwasira,mātyantasukānirā
[20 20A]
sirājiwaŋbhaŋ,ᵒapaṅaraharibalanira,hadanhamapagariŋmusuḥ,sakwehiŕbalanirakabeḥ,prasamāmapagamusuḥ,ᵒatyāntākehiŋbalanirāṅiriŋ
,rihintarirasirājiŋwaŋbhaŋ,hamapagamusuḥ,tankocaparilāmpahira,prāpteñtiŋsirarisamipaniŋtalagapaṅkura,samagaŕjjitakaŋwanwātanaḥ,haniṅhali
musuhirakĕdhik·,tansakaparapattaᵒikaŋbaladenikaŋwadwātanaḥ,maṅkepwaprasamāhagahān·,manabraŋhikaŋwadwātanaḥ,ᵒamhammanaḥnyahaniṅha
likaŋmusuhakĕdhik·,ndānkocapamaliḥwoṅayonya,huwusprasamāsamāpjawruḥprāptaniŋmusuhira,sāmpunprasamāprayatnāriŋtatiṅkahanya [ 21 ][20 20B]
20
sāwaŋsowaṅan·,sāmpun·maliḥprayatnāpratiṅkahiŋwoŋṅayonya,haniṅhaliriŋmusuhiramakwaḥ,panabraṅanipun·samaharūpāpepekā,maṅketama
liḥsāmpuntiniṅkaḥtadenirarahadensupāŕkka,panabraṅaniŋmusuhirakaŋyogyakawawāha,tĕmpuhaniŋbalanira,ᵒawyatarasapatigāniŋbalahumĕ
ntasi,samiweḍhareḥniŋbalākehumiriŋ,maṅkeprapar̥ŋsumahab·,balanirarahadensuhaŕkka,prasamāheliŋriŋpasamayadireᵒinī,tandṭaṅamūkrā
mpakikaŋbalāyodya,maṅkepwaŋrusakikaŋbalatanaḥ,humuŋtaŕpaparuṅwan·,tanānahanaṅbapapamūkiŋwoṅayodya,pr̥ĕpar̥ŋprasamātumitiḥ,tapahiṅan·
[21 21A]
kreḥkaŋpĕjaḥ.kaduṅkapahuṅgwanirasaṅājiwaŋbhaŋ,maṅketapinar̥ṅantandaŋdeniŋwoṅayodya,tumitiḥsinepginuluṅan·,tanpamyatipanaṅkisirāji
waŋbhaŋ,sāmpunaṅĕmasipwasirājiwaŋbhaŋ,maṅketaprasamāṅĕsṅĕsĕnṇalariŋtanahikā,rusakpwāsiŋkatutūtanhaṅĕmāsiparatra,prasamāmalayūhamrihuripnyasowaŋ
sowaŋ,r̥kaŋbalatanaḥtinūtganr̥ĕk·deniŋwoṅayodya,wusdhataŋriŋrājyatanaḥ,prasamākawĕssakwehiŋñari,prasamyānuṅkulikaŋbalatanaḥ,sakantuni
kaŋpĕjaḥ,samāśraḥpanuṅkul·sarājadr̥ĕwenya,wenāturakĕn·riŋrahadensupāŕkka,taŕpahīṅanāntuknirakaŋtawan·jarahan·,makādirājabhāraṇā, [ 22 ][21 21B]
21
mwaŋsaŕwwabhūṣaṇa,māsratnā,komala,wintĕn·,miraḥ,sāmpunmaṅkepinr̥ĕnaḥkaŋhiṅidhĕpiŋrājatanaḥ,māṅkesiramādanmantukā,haṅiriṅakaŋta
wanjarahan·,tanpahiṅangöŋniŋsukānirarahadensupāŕkka,tankawāŕṇnahakasukāsukānireŋmaŕgga,kacaritapwaprāptinireŋnāgaranira,prasa
myagaŕjjitawoṅayodya,kaŋkārīṅumaḥ,rehaniṅamĕnaŋdenirā-yuddhā,tanucapĕntaladhatĕṅireŋnāgara,rahinawĕṅiprasirahakasunān·,ᵒanamtami
rāgasmara,sāmpunsirakaprasāmahamĕpĕkaŋtawanjarahan·,maṅkepwarahadensupāŕkka,hadandanamar̥kiŋsiraśribhagawān·,handandanikaṅasiṅayogya
[22 22A]
pinakahaturanira,sāmpunsamasumari,lwankaŋpinakahaturanirariŋsirarākanira,maṅkanapwarahadyansupāŕkka,ndankaguṇitāhasiraśribhagawān·
,kapaṅgiḥtasirahuwuspinar̥keŋpantībhūmi,riprāptanirarahadedsupāŕkka,prasamyāsubhaktyanuhunpādaniśrībhagawān·,haṅaturakĕnahikaŋtawa
njarahan·,hantukirāṅdonāyuddhā,tanpahiṅankehikaŋpupuṇdhatan·,gumantīkaŋkāturisirarākanira,śribhagawānraweya,maṅkepwa
prasamākinenkenāliṅgiha,sākehikaŋparamanrti,mwaŋsaŋparākṣatriyakaŋsamāṅiriŋ,hanulihadanānadhaḥtasira,māntyantahagöŋniŋka [ 23 ][22 22B ]
22
sukānira,rāmyadenirāsukan·,hanāṅaturihalalaṅkāran·,prasamāhagantīkaŋhamañcagīṇa,risāmpuniŋwutugkaṅāturan·,sāmpunsama
sinuṅandadhaŕsakehiŋhamañcagiṇa,tanānakaliwatansakehiŋṅamañcagiṇā,nĕṅakĕnahikaŋsaptaswara,kaguṇitahā,handikāniraśrībhagawā
n·,ᵒanakamāskubaparahadyan·,maṅkodenirahaturātuŕmanāsukaniṅhalun·,makādikaŋsaŕwwaᵒuttama,kakidenirāsuṅāriṅhalun·,siṅgaḥ
kakipramulyaniradr̥ĕwyaŋwwaṅatuhā,hipsantakakidhaŕmmahal̥ṅkārakĕna,māpanmasamaṇdhagariṅrulun·,hiṅsunkāŕyyanedhānar̥ṇya,saśe
[23 23A]
ṣanekānpiyankāriyadeniṅhulun·,syapatakaŋhaṅambilamaliḥlyanasakeŋsira,kaŋyāgyanehaṅambala,hantukiṅhulunadhānapūṇya,sira
kakikaŋsunpakiŕttikĕna,hiṅsundhaŕmmahal̥ṅkārakinaŋl̥kasā,maṅketakakidentulus·denirahahidhĕpiṅhulun·ᵒemankaŋkaguṇanyantanderatĕla
saköna,hanatakakiᵒujaŕpañcākṣara,ᵒikiŋślokanya,r·pañcākṣariṃmidhiṃr̥ṇyiṃ,patigraṃpāpanāśaniṃ,pāpakoṭisahāśraniṃ,dagdhabhāwātikā
ṣṭawāt·r·maṅkanapratyekanya,tankĕnariŋpāpapātakā,noragawenya,lamuntansantahamanaḥnya,manādikĕnahakaŋbhāwahasti,tĕ [ 24 ][23 23B]
23
lasikaŋrasakawikun·,ᵒāpankaŋsĕṅguhĕnewuḥ,liwetāgampaŋ,yanānahar̥p·wruhā,maṅkanatakakidenirāsuŋsuŋhiriṅsun·,denwatrā
denirādumakaŋtawanjarahan·,ᵒajakaŋhahapraŋkewalākaderāsuṅi,denwatratĕkeŋṅatuṅguhumaḥ,mwaŋsakehikaŋkāri,dyantĕkeŋ
raṅdakīṣi,suṅanasukpāranĕn·denira,kāranipunsinuṅan·denwatra,yaŕkawonsirāpraŋ,tumūt·yarusak·,dadyatawanjarahan·,sa
hananya,taŕkawaśayanātampikā,wyakjinyaŋdadikawulātawanjarahan·,miluwasaparananira,maṅketasirakakimĕnaṅayuddha,denyadha
[24 24A]
wyuhiŋkasukānira,sakawulanirakabeḥlanaŋwaṭhen·,pradenepupusesikaṅadr̥ĕwyākabeḥ,denenakpaṅal̥miŋwoŋsabhuwanakabeḥ,
hiŋsira,ᵒapankakikapinetiŋtumuwuḥ,ᵒenakiṅucapiŋparakr̥ĕttahaniŋnāgara,haywānakaŋwoŋlarālapayanuwuskakiderātitiṅkaḥ,hadhānasi
ramumutuṅa,hañjĕnĕṅakakisirahiṅayādya,hiḥmasahanasukr̥ĕttahaniramaniḥ,yansirahajĕnĕṅaratu,sirarākanirahambiśekanānahiŋsira,
hiṅsunkakimaṅkohamitiŋsira,mantuka,ᵒapaniṅsunsāmpunāŋrākṣaheŋsira,tanānabhayaniramaniḥnāṅhiŋkakidenlaṅgöŋmanahara [ 25 ][24 24B]
24
,sukānirānaṇdhaŋhaṅaṅgowa,laṅgöṅasirahiṅal̥mbanadeniŋprajā,nāhansahurirarahadensupāŕkkā,sahāsĕmbaḥsirahumatūr·,pukulun·
sahaturaniŋrānak·l̥būtalampakanira,maṅketayantanāmisiṅgihasirarānak·l̥būtalāmpakanira,siṅgiḥsahandikalabūtalāmpaka
nira,ᵒaṅhiŋpukulun·deniṅandikal̥būtalāmpakanira,wahuhika,ᵒamutakeŋṅatiniŋrānaksaŋsinuhun·,ᵒāpanpukulunpunaparehaniŋsirana
ksusuhunan·,maṅkedenehamintuhuha,sirānak·l̥būtalāmpakanira,pukulunpunapatiṅkahaniŋsirānak·l̥būtalāmpakanira,re
[25 25A]
hiŋpitĕkĕtiŋtalāmpakanira,pikĕkĕsiŋtapakaŋrānakdereŋwikan·,kewalyahahanĕlasakĕnajñāna,wīkansarasaniŋśāstra,manawadhatĕṅiṅa
ntukiŋsirānak·l̥būtalāmpakanira,punaparehaniŋl̥būtalāmpakanirā,nāhanliŋśrībhagawān·ratnābhūmi,ᵒanakiṅhulunkakirādyan·,sāmpun·
sirakakitalaŋṭhaya,lamunsāmpuntutugkakidenirātitiṅkaḥ,wātradenirādumkaŋwanjarahan·,makādīkaŋpadedeśan·,densamawatyā
kabeḥ,kanaderajagāsuṅakĕniŋbalanira,lyannaŋhaṅayunayunakĕna,densamakapatūtanikakabeḥ,haywasukāhaywaduḥkā,ᵒapanśeṣani [ 26 ][25 25B]
25
rāsuŋsuŋmradenemariŋsiramuwuḥ,ᵒaṅhiŋtiṅkahiŋṅayuddhā,densamapraḍhatnāmeṅĕtariṅar̥par̥panya,ᵒapanhantakiŋbalasamahanaṅgahasuᵒi
,nāhanāturirarahadyan·,pukulunsiṅgihandikāl̥butalāmpakanira,ᵒatitiṅkahamuwaḥ,pukulunāmwisirānak·l̥būtalāmpa
kanira,ᵒaṅluwaritadhahan·,tankaguṇitahaśrībhagawān·,ryāntukanirasiparakpatriya,mwaŋsiraparāmantri,prasamanutuŕnutuŕhandikāśrībhaga
wān·,tanānamaliḥkadisira,tuhupwasirayansaŋpāṇdhitaᵒuttama,sapituturirariŋrahadyansupāŕkka,ᵒakāŕyyakasiṅgahanira,maṅkanapanutuŕnu
[26 26A]
turiŋwaṭhunira,mwaŋparamantrinirakabeḥ,samipadhasinsalirikaŋᵒuttama,samakawatrantananakaliwatan·,tankawāŕṇnaharisāmpunirā
hanadhahakasukan·,ᵒeñjimijilhasowatrahamumutuṅa,samyābubuhanasakehiŋmantrī,rahadyansupāŕkka,hanulyamar̥keŋśrībhagawānratnā
bhūmi,wontĕntasirariŋdal̥mpahoman·,haṅenakisahiclāniṃmanahira,kaṅiṅaraharaḥtankawarahahantukira,taŕlyanahiṅaraharaḥdhatĕ
ṅariŋśiwāsmruti,tan·lyansaŋyogiśwarawinatĕkira,maṅketakaguṇitaharahadensupāŕkka,dhatĕṅāmar̥keŋśrībhagawān·,samimaṅkehama [ 27 ][26 26B]
26
r̥kiŋpahoman·,kalāwansirarākanirabhagawānraweya,par̥ṅaśewabhaktiriŋsaṅādiguru,nāhanpanapaśrībhagawān·,risirarahadensupāŕkka
,ᵒanakaṅsunkakirahadyansupāŕkka,lamunsiramahyudwīkanariŋkadewātmakānira,riŋśarīra,wontĕntakakirinasan·,hanatakakikawruḥ
winastu,hanatariŋrīra,ᵒuṅgwanirahandhaḍhariŋkulit·,saŋhyaŋsumaṅeŋharanira,lamunmijilsakeŋśarira,haputiḥkadipusuḥ,murub:hujwala,sa
keŋpaŋrākṣaniŋśarīra,ᵒāpanriŋkagyat·,ᵒaṅrasājriḥ,muṅkarag:hikaŋwulu,sirakaŋhasuŋpaŋrākṣa,hanatarasanāna,kaŋmuṅgahiŋdhal̥m·,sira
[27 27A]
saŋhyaŋmr̥ĕtyukuṇdhaharanira,lamunmijilsakiŋśarīra,kadyuntabiŋhapuyujwalā,siratamamarahiriŋwuwustaŕpaṅinum·,ᵒamriḥwuruṅaniŋtapa,sira
tawanaŋhaṅlālana,kāraṇaniŋwwaŋkanahaṅipi,sirānityāŋlālana,hanatakakisaṅkanemanuhā,tulatulanĕnriŋnāna,riŋmaŕggaśūṇya,ᵒika
taᵒuṅgwānirariŋśarīrakiwā.hanatasaŋhyaŋpaṭhmaṅśaṇaharanira,muṅguḥriŋśarīratĕṅĕn·.ḍhanmijiliŋśarīra,waŕṇnanirakadiwayaŋwayaṅaniŋ
bañu,siratawinastajīwapramāṇa,waŕṇnaniramurub:habaŋhakuniŋ,sirānityāṅlajo,saŋhyaŋwiśeṣā,ṅa,siramuṅguḥriŋgĕṅĕn·,lamunmijil· [ 28 ][27 27B]
27
siramiyaŋsakiŋśarīra,ᵒujwalakārakāra,kādyuntabirasaŋhyaṅadit·.,ᵒikātaḍhayikawruhakĕna.hanataᵒagnamuṅguhiŋśarīra,ᵒagnihikatamuṅguḥriŋ
kuṇdha,ᵒuṅgwanirasoriŋpusĕr·,kalāṅkuṅānadeniŋbayutri,kalāṅkuṅānsinaputiŋṅāmr̥ĕtta,denirahaṅrehakaki,ᵒaᵒulahā,wus·‌‌‌henakaki
grahītariŋcittā,mal̥hakĕnabayu,kālaniŋyogayanātakitaki,haywapinar̥ŋkabeḥ,manawakatūtikaŋpaṅrasa,mĕneyanrañcatikaŋbāyukabeḥ,ᵒikātatumandaṅariŋyogasakar̥ŋ,bāyutritumutugeŋmūladwāra,hanatabāyuhanīla,piŋruhurakĕna,denenaklarismiŋruhuramaliḥ,
[28 28A]
haṇdhagakĕnariŋpaŕwwata,hanatahāŕggariŋtūŕpiṇaṅaranya,kawastuluṅidniŋgrariŋtĕṅaḥ,haywācdatdeniṅaṅrasa,miŋsorakĕnamuwaḥ,denlarismiŋ
sor·,hīṅanedenānatūtbuṅkahiŋśarīra,paṅrasadentöriŋnāna,miŋsoŕmiŋruhur·,ᵒawaliwalyāṇadhĕgeriŋtūŕpiṇa,lāwanbuṅṅahiŋśarīra,wu
sniŋhenakagulaŕgaliran·,haṇdhĕgakĕnariŋbāyutri,ᵒunharakĕnariŋpusir·,kumutugikaŋᵒagniriŋkuṇdha,kaparariŋbāyu,kumutugikaŋkukus·,
solokikasaŋhyaŋ,līlāwaraṇa,mĕṅöwiwarahikaŋkāti,pasukĕnahikabāyumariŋdwāra,par̥ŋlāwankukusnyārarisānūtkāti,ᵒenakāwa [ 29 ][28 28B]
28
kĕniŋśūṇya,tĕkāriŋkurantaboloŋ,ᵒanūtmaŕgganirariŋśiwaṭhwara,ᵒikaṅaraniŋᵒaṣhamaŕgga,yanriŋśariŋra,tĕkāpwakaŋkukus·,liwatahirikā,praptataŋbāyuhe
nakāmuṣpa,hanatatalagabejihĕniŋniŕmala,mul̥kkaŋbāyuriŋkānamāsihapolāwankukus·,hanatatuñtuŋputiḥ,hiṅkānatakaparadeniŋ
bāyulāwankukus·,muṅguḥtaŋtuñjuŋmĕkariŋṅāyulāwankukus·,hanatabaŋsāriniŋtuñjaŋmĕkariŋbāyukalāwankukus·,hanasāriniŋ
tuñjuŋ,wwiturarihikātumpaŋnya,kaŋlalimāpadhahamañcabāyu,kaŋtuṅgalkanicakramāṇdhala,kaparapwadeniŋkukunlāwanbāyu,mijilikaŋbā
[29 29A]
yuhakiṇnaŕhacampuḥsamibāyu,samyatumurunamiŋsoŕmaliḥ,wusniŋhawoŕkaŋbāyu,denahenamaṇdhĕgariŋpusĕr·,rarispwahawaliwalya
miŋsoŕmiŋruhur·,ᵒenakāmṇabaŕkaŋmaŕggaśūnya‌,tĕkapwahikaŋpati,ᵒenaklarishikāŋmāŕgga,yanmaṅkanatĕlasmaṅkatasakāratawĕnaŋ,hana
tagantihawijilikaŋhurip·,yanpapaṅasamaṅkanareḥnya,sirasaŋhyaŋsumaṅeŕharanira,par̥ŋlāwanwijiliŋbāyu,saṅkarilyaŋniṅoto
t·,ᵒajñānatĕl̥ŋniŋhidhĕp·,ᵒikāŋmal̥ṅkāra,ᵒapupulriṅudhakāmāya,yantĕkaniŋpati,yan·winoŕpinariñci,ᵒāpanānamĕtusaŋ [ 30 ][29 29B]
hyaŋśiwaṭhwara,wiṇdhanāddhā,ᵒikātahuṅgwaniŋsaŋhyaŋwiśeṣa,riŋśarīrapaṅrasanya,wruḥsirariŋrāga,kamiwĕlasĕnsirariŋrāgaśarīra,tiniṅhalanwaŕṇnaniŋrāga
,latahiṅaṅkat·,yanādaṅanar̥sik·,cinaṅkiŋtadenira,siratamokṣatanāwanpati,yaŕkaṅkatikaŋtapa,katiṅdalanikaŋrāgahakiŋ,ᵒaradi
nikaŋsaŋwiśeṣariŋrājīra,ᵒawĕlas·yanāṅarekĕnapinĕkupĕtikaŋdwārakabeḥ,malihikaŋbāyusumĕl̥kiŋharipusĕr·,murubikaŋᵒagni,kumutugmariŋ
prāṇajñāna,ᵒacampuḥsamiᵒagni,tĕmahanikāhaṅgĕsĕŋṅirāgaśarīra,yanār̥ṣikikaŋtapa,hakiŋhikaŋrāga,manāwapanaseṅarimurāga,ᵒagnihāra
[30 30A]
,ṅāyahāra,toḍhahāra,tankawaśapwasiratapa,tunayoga,ᵒaṅhiŋwruhakewala,handasaririŋdyātmikaniŋtapa,hanūtakrama,śilanyanastiti
,kĕnariŋpatikewala,tansaṅsarā,dhalaniŋwruḥriŋmaŕggā,rāgahawalimantukahaśarīrabhuwana,kawiśeṣasiddhasādya,yanmahĕniŋhikaŋdasar·,
nahantahaturirarahadyansupāŕkka,sahaśaiwabhagtiriŋsaṅāniguru,pukulunsahaturaniŋrānak·l̥ᵒitalāmpakanira,kaliṅanipunriŋpati,
haruhusirasaŋmokṣa,kakihaluhuriŋmokṣa,nāhanhaturirarahadyan·,punapatasirasaŋmūkṣa,luputritwapati,nāhanliŋśrībhagawān·, [ 31 ][30 30B]
30
kakikĕnariŋpati,rāgamuliḥmariŋswaŕgga,kawiśeṣariŋśarīra,liwatakaŋtanpasadyā,rāgahikātĕwase,pinidhadaniŋdewata,ᵒikuluhuŕ,
tiṅkahiŋmokṣa,ᵒapanikakabeḥ,tiṅkahiŋkĕnariŋpati,taŕlyan·rāganemulihaśarīraduwana,ᵒapanaworiŋbhūmimāṇdhala,,ᵒamaŕggarasata
la,tiṅkahiŋmatiriŋbhūmimāṇdhala,ᵒikātahiṅaniŋlampaḥ,saṅkaniŋhanarasananahawaliwalijanmā,kaŋtumitiskālayankaṅanitisakĕn·,
ᵒapanriŋwĕkasaneŋpatisinamariŋlwaḥwĕkase,bhaṣananatatiṅkahiŋkapaṅankahinūm·,sāriniŋkapaṅankahinūm·,ᵒapanikasurūpane,ye
[31 31A]
mpun·mūŕtaŕpatiṅgalrāga,tankaguṇitahaśrībhagawānhatilaŕᵒuttama.tosapasirasaŋkāntaneṅayodya,hiṅastrenanmaṅkedeniraśrībhagawā
nraweya,kajĕnĕṅanadeniŋśaiwasogata,bhūjaṅgahaji,sirasaṅaṅulaḥr̥ṣiprasamahamastwaniripaṅadiganiradewaprabhū,mamandiririṅayo
dya,bhīṣekānirabhū,śrīmahārājasuhāŕkka,dewa,sāmpunpwasiraprasamahiṅastren·,pinar̥kiŋparamantrīnira,mwaŋparabhūjaṅga,prasamasinu
ṅanhajapeluṅguhan·,tanlyansirahapatiḥwirasiṅhā,prasamamar̥kakĕnasĕmṅaḥniradeniŋliṅgiḥsarāsaŋparamantri,hampunprasamahiṅastrenan·,sā [ 32 ][31 31B]
31
mpunpyasamahānadhaḥ,sakalwiraniŋpapali,tumĕdhunsakiŋsiṅhāśaṇā,hiṅuṅgahakĕnasirāntĕnājinira,dhatĕŋriŋjampana,sirasaŋrājaputririŋtanaḥ
,hantukirahanawān·,maṅkekināŕyyapramīśwari,taŕlyansiradewiyajñawati,sāmpunpwasiraprasamahanitisiṅhāśaṇā,sadhatiŋhira
riŋpura,sāmpunprasamāhamaṅgiḥpapalī,mātyantamaṅkepandirinira,pinapar̥kpwasirasaŕwyānadhahakasukan·.tankawaŕṇnahatamaṅkeka
sukānirarahadyansuhāŕkkadewa,kocapaśrībhagawānraweya,ᵒor̥msirasarahina,ᵒaṅumpulakĕna,ᵒanakśiṣyanicakabeḥ,mwasasa
[32 32A]
nsirahaṅrasanitiṅkahiŋdumadi,ᵒapansatatamaṅkanakramanya,wuwusĕnpwatiṅkahiŋbar̥bĕd·,kalāwantajaŕjaŕmukaŋriŋlaḥlāwanriŋbhūmi,tiṅkahi
kāŋsaŕwwadumadi,kaŋkapaŕṣakalāwankaŋtankapāŕṣa,maṅkanakakirahadyan·,tiṅkahiŋhaṅrasani,saṅkaniŋtumakitakihāṅgĕnĕŋpasarandhaniŋbhuwanā,
sarandhaniŋśarira,wiwitaneŋtapa,sĕmalāwanwīkaniŋbhūmi,samāṅkanariŋrīra,saṅkaniŋbāyubdaᵒidhĕp·,pinakapatapan·,pinaka
panataraniŋbhumi,yanriŋśarīra,saṅkāneŋwruḥwiwitan·,maṅkanātiṅkahiŋtapa,yanatakitakihandharitiṅkahiŋtapa,saṅkāniŋlinā [ 33 ][32 32B]
32
mpahan·deniŋrātmayoga,deniŋmahyunpaṅiṅiriṅulaḥ,sāraṣaniŋśāstrāgama,tĕlassaraṣaniŋswarawyāñjana,mwaŋsaptasura,ᵒawaswriŋsarasaka
beḥ,piniṇdhatiṅkahiŋrasakalāwanpaṅrasa,saṅkaniŋsaŋwruḥpinaka
raḥnaṅhulun·,mūŕtamaṅkeśrībhagawānratnābhūmi,maṅāstutitasirarahadyansupāŕkka,kalāwansirarākanirabhagawānraweya,maṅki-
kr̥ĕsamahaṅastutipwasira,hanatawwaŋsākwehikaŋpinakaśiṣyanirakabeḥ,hawaraḥdenetiṅkahiraśribhagawānratnābhūmi,rehirasā
[33 33A]
nakirakabeḥ,tankāntunasirasaŋprabhūriṅayodyāprasamāmar̥kiśrībhagawānraweya,śrībhagawānraweya,wruḥsirayanāntakānira,tankaduṅkapu
rihantukanirasirarāmanira,rehaniramūŕtanpatiṅgalyāga,maṅketasirabhagawānraweya,lumĕkasātākĕnariᵒuŋlaḥnirāgnihara,sā
mpuntinuṅgalākĕnahikaŋsadyā,prasamākinuñcisakehiwiwāra,maṅketiṅkahiŋbāyuwinoriṅidhĕp·,taŕlyanmaṅkekaŋhiṅucap·,kaŋhinūtta
mākĕntinujuriŋbāyutrī,dinĕdĕliŋsaŋhyaŋbāyuᵒapaṇa,hiṅūttamākĕnakādisaŋhyaŋᵒaum̐kāra,muntab·r̥kaŋᵒagnipriprāṇabāyulimpadsa [ 34 ][33 33B]
33
keŋnaddha,sinrukutugiŋbāyu,murubsiradharyuṅgwansaŋhyaŋprāṇaśaṇā,muntaṅaŋbgĕsĕṅipaṅaswananiŋśarira,mĕsatsaŋhyaŋbāyusakeŋśarira,par̥ŋ
kalāwanpatiniŋśarīra,ᵒikāṅagnihonakawor·,ᵒaṅaladaladūjwala,ᵒaṅgĕsĕṅirāga,sāŋmpunikāmatĕmahhastihikaŋrāga,ᵒabāyuśara
tasirā,tĕlastaŕpaśeṣa,ᵒikātamāṅkedr̥ĕṣṭātasira,yankawaśarilalāmpahan·,ḍhanākiŋhikaŋrāga,yanāradinikaŋnatar·,
talaskarihinikaŋpapasan·,lwiniŋwiwilaṅanerāga,riŋbhuwana,bhraṣṭaniŋyoga,putusniŋsrwati,ᵒatyantamaṅkepaṅaṅnaṅana,riŋśribhagawā
[34 34A]
n·.tankacaritahapolahiramahārājasupāŕkkadewa.tucapataśrībhagawānraweya,dhatĕŋpwasireŋswaŕgga,maṅketasirahasisihanlāwansirasaŋhya
ṅindra,natkālanirasaŋhyaṅindrahakasukān·,hanadhaḥpwasiramilwasirānadhaḥ,wikanbhagawānraweya,riŋkasukānirasaŋhyaṅindra,kāścaŕyyā
nbhagawānraweya,miyatriŋkasukanirasaŋhyaṅindra,mātyantamaliḥsihirāmitra,pinicāyansaparikramāniṅulahirabhagawānraweya,sakalwiraniŋhu
lahiramwaŋkagīṇaniŋkadewatan·,sāmpunwaliḥpracāḍhasaŋhyaᵒindrariŋbhagawānraweya,tucapataśrībhagawānraweya,hicdāmanaḥniradhatöŋ [ 35 ][34 34B]
34
riŋtamankadewatan·,ᵒaṅlaṅlaŋriṅudyana,hanatasĕkaŕnālapuṣpā,kakāŕṣaṇasĕdhĕṅasĕhĕnsāri,hiṅalap·pwekaŋsĕkaŕdeniraśrībhaga
wānraweya,haŕṣahiṅarasarasikaŋsĕkariŋgraṇanira,ndankocapatasaŋhyaŋᵒindra,ᵒacaṅkramātasiradhatĕṅiŋtamanira,sahawarāpsarinira,
dhataŋridal̥miṅudyana,hañjinĕŋtasiraritĕpiniŋbeji,mahĕṅnatan·wuwukiran·,kalāwanuṅgwanirabhagawānraweya,maṅkanaśrībhagawā
nraweya,tanwīkantasirayandhatĕŋsaŋhyaŋᵒindra,maṅketekaŋsĕkaŕnāgasārīhaṅagĕmhiṅuntalakĕniŋwuwukiran·,deśrībhagawānraweya,liwawdenirā
[35 35A]
ṅunjalanĕnkaŋsĕkar·,tibāpwakaŋsĕkariṅar̥rasaŋhyaŋᵒindra,tandwātiṅhalanpwekaŋsĕkaŕdenirasaŋhyar̥ndra,sahāśabdaprasira,liŋnira,bhāyataŋ
manuk:hatat:hikikaṅaŋruntuhakĕnaŋsĕkariki,,maṅkanakar̥ṅādeśribhagawānraweya,yenwontĕnsaŋhyaŋᵒindra,yatĕŋ,hasamugipiḥsirahapasaŋta
bya,humatūŕpwasira,ḍhantanwīkanaḍhansaŋhyaŋr̥ndradhatĕŋ,hañjĕniŋtasirahaliṅaliṅanwuwukiran·,kaneŋgāpapramaṅkebhagawānraweya,nāhanha
ndikānirasaŋhyaŋᵒindra,ᵒudhuḥbhagawānraweya,kĕnaśāpasiramaṅkolahmāsana,ᵒaṅhiŋnorasuwe,gĕlistasiramĕnesunlukat·,ᵒaḥ,handadi [ 36 ][35 35B]
35
yasirahakṣihatat·,dadyātĕmahanhatatprasirabhagawānraweya,tankaguṇitahariwimbanirasaŋhyaŋᵒindra,mariŋtaman·.ndamkocapasirasaŋpa
kṣihatat·,kayuṅhāluṅhāprasiramariŋpasabhānira,l̥pastasirasakeṅambara,tumurunprasirāripiṅgiriŋsāgā,kinaprasiramaṅkodeniŋwiṣajaniŋ
wwaṅādagaŋ,hiniṅūprasiradeniŋwraṅādagaŋbotlayaran·,tatandāhikāturakaniŋśgīmahārājasupāŕkkadewa,dinulurānkaŋsāŕwwottama,hi
ṅaturakĕndenekaṅadagaŋriśrīmahārājasupāŕkkadewa,riwijilitasirapinar̥kiŋbalāmantrinirasamūdaya,tankantunsirāpatiḥmar̥kiŋśrīmahārā
[36 36A]
ja,ᵒatyantasukāniraheŋpaṅastryānpinar̥k·sirasahāguywangaywan·,kalāwanparamantrinirakabeḥ,katacittapraptaprekaŋwwaṅadagaŋbotlayaran·
,ᵒumar̥kiśrīmahārājasuhāŕkkadewā,sapapraṇatabhaktyāṅaturakĕnasakalwiraniŋpaṅaṅgokaŋsaŕwwottama,pinakaduluranikaŋpakṣihatat·,ᵒikā
sāmpunaŋkāturikaŋpakṣihatat·,ᵒatyantasukāniraśrimahārājasupāŕkkadewā,haniṅhalikakāŕṣaṇanikaŋpakṣihatat·,makaṅunideniŋkunaṅu
naŋwaŕṇnanikaṅātat·,tumulipwabhinūṣaṇandeśrīmahārājasupāŕkkādewa,mataṅyanawuwuḥkakāŕṣaṇaswabhāwanyaṅatat·,nyanāṅliṅasaṅatat· [ 37 ][36 36B]
36
,ka,denāturākĕnkukāpweŕmahārājasupāŕkkadewa,denewwaṅadagaŋñotlayaran·,hiki,masawikanamahārājasupāŕkkadewā,hirikami,
yaniṅsunsānakoriṅūni,tĕhĕraluwarunmahārājasupāŕkkadewa,ginawāhikaŋpakṣihatanmariŋdal̥mpuri,prasamahaŕṣapadhakaŋwoŋṅiŋ
dal̥mpuri,miyateŋkakāŕṣaṇanikaŋpakṣihatat·,makaṅūnideniŋswabhāwanyāhendaḥ,kalāwanpakṣikabeḥ,halamakaṅātat:haneŋdal̥mpuri
,haniṅhalisaparipolahirājasupāŕkkadewa,sapratiṅkahiralamunākasukānhanadhaḥ,tinindadenirasaŋpakṣihatat·,maṅketamahārājasupāŕ
[37 37A]
kkadewa,ᵒaŋrasāhuyaŋprasira,halāmpaḥpwasiratoyādewāśraya,naṅkĕndinapwasirahasiramriŋhagandhan·,maṅketasirāhandewāśrayariŋpaga
ndhankidul·,sawetniŋdeniraharasāhuyaŋ,rineñcaṅandeniŋpamoŋmoṅiratuwan·,hapatĕl̥sansira,hudarāgasaliraŋ,yanāṅamesaṅā
tat·,haniṅhalisapolahiramahārājasupāŕkkadewa,haṅliṅeŋcittasaŋpakṣihatat·,lāgihataṅekasukāne,mahārājasupaŕkkade
waᵒiki,dudukadīkireḥrehaniŋdadijanmā,syapatakaṅaṅasuṅapāṅiṅöŕ,yaŕtanhulunkaṅaṅawaraha,katujusiṅhulunkaparamereneya, [ 38 ][37 37B]
37
danewraṅadagaŋbotlayaran·,tĕhĕŕmaṅkehaswabhāwakaŋpakṣisaŕwwigumuyu,haniṅhalimahārājasupāŕkkadewa,tūŕsaŕwwihaṅāndikā,hiṅuru
nden·swabhāwanideniŋpākṣihatat:hiki,haṅliŋtasaṅātat·,mahārājasupāŕkkadewa,hiyasirakaŋsun·swabhāwani,saṅkaniṅsunpacuḥgumuyu,
deniṅiṅsunhaniṅhaliriŋsira,lamunātkālanirahanadhaḥ,mwaŕṅaguliŋ,duduhikamaṅkanareḥrehaniŋdadiratu,mwaŋdenirahadewāśraya,rineñca
ṅandeniŋpamoŋmoŋtuwan·,hapatĕl̥sansaliraŋ,dudūsamaṅkanareḥrehaniŋratuhañakrawāŕtti,maṅkana,sapatadaṅaywuŋhwaharisira,yantanisu
[38 38A]
nhawaraha,ndiṅgonanirayan·wruha,hisuntakaŋwĕnaṅamamarahanarisira,ᵒapanmamisānakirariṅūni,saṅkanirahaṅadĕgaratu,deniŋhaṅiṅĕriral̥būta
lāmpakinira,kaṅasuŋnitiprāyahikariṅūni,bhagawānraweyamami,hiṅsunāñjĕnĕṅakĕnamahārājasupāŕkkadewa,ᵒudhuḥpukulun·kaliṅanipun·saŋ
pakṣihatat·,hacdikānirakakaŋbhagawānraweya,punāpatakakaŋbhagawān·,kāraṇāniŋhatĕmahanpakṣi,sumahuŕsaŕpākṣyātat·,liŋnira,
kakimahārājasupāŕkkadewa,sāmpundhataŋriŋswaŕggakami,hasiḥtasaŋhyaŋᵒindralaniṅsun·,piniclayaniṅsunmariŋdal̥mpuri,yansirahanadhaḥ,tu [ 39 ][38 38B]
38
mūtiṅsunānadhaḥ,paŕccayasirarikami,nityasapwaṅhulun·dhataŋridal̥mpure,wikankamirikasukānsaŋhyaŋᵒindra,ṅuniwehasiḥpwasiramitrarikami,ndata
nwaśitanĕnpwaṅhuluniŋswaŕggā,ndanhaŋlaṅlaŋpwakamiriŋtamaniŋkadewatan·,huwuspwākamitĕkāribudyanaṅkāna,hanatasĕkaŕnāgasārī,hiṅagĕmagĕ
mkamihiṅuntalakĕniŋkamiriŋwuwukiran·,yataliwatcibārihar̥pirasaŋhyaŋᵒindra,tan·wruḥpwakamiyansaŋhyaŋᵒindradhataŋ,tumiṅhaltasirasahawaca
na,liŋnira,bhāyataŋmanukātat·ᵒikihaṅruntuhakĕnakaŋsĕkariki,maṅkanaliŋsaŋhyaŋᵒindra,kar̥ṅödeniṅhalun·,ᵒasĕmugipiḥpwakamikatambaha
[39 39A]
nridhatĕŋsaŋhyaŋᵒindra,tĕhĕrumupakṣamāpasaŋtabya,ndankĕneŋśāpapwaṅhulun·,desaŋhyaŋᵒindra,ᵒudhuḥbhagawānraweya,kĕnaśāpapwasiramaṅko,laḥhĕma
sanahaywasuwe,gĕlissiramĕnesunlukat·,handadiyasirapakṣihatat·,maṅkanaliŋśāpahyaŋᵒindra,riṅhulun·,nāhandonyakamyātĕmaha
nhatat·,maṅkanaliŋsaṅātatriśrimahārājasupāŕkkadewa,kalīṅanipun·,kasimahārājasupāŕkkadewa,saŋhyaŋᵒindratasirayogyatilada
ndenira,kālaniramamuktyasukā,ᵒikātuhuniŋṅamuktyasukā,sapolaḥbhawanirāyayasĕdhĕŋyantirun·,l̥wiḥtayansirahanadhaha [ 40 ][39 39B]
39
kasukān·,siŋtinādhahirasaŋwwaᵒuttama,norakayatadhahirahiku,yansiranadhaḥ,taṅehikuyantandiṅana,l̥wiḥtapolahirayanāndewāśra
ya,sumahuŕmahārājasupaŕkkadewā,liŋnira,pukulunpunapatapratiṅkahira,saŋhyaŋᵒindra,sirarāntĕnāndikā,hanĕdhawinarahan·,depuntumu
lassasiḥriŋsirarāntĕnira,nāhanta,sinawurandesaṅātat·,mamihamajaresira,yansaŋhyaŋᵒindrahandewāśraya,hanatatarukañcana,
wināŕṇnaparijata,winuhan·rājatā,pinatigariŋgĕdhaḥwilis·,riṅkānaᵒuṅgwansaŋhyaŋᵒindrahaliṅgiḥ,yansirahaddewāśraya,hapatĕl̥sansutra
[40 40A]
kataṅi,hanatawarāpsarītigaŋpuluḥkeḥnya,haṅlalayanisamahanampasaṅkukañcaṇa,mesitithaŕtinumpaṅansaroja,kaŋtitiga
mesiᵒaiŕguloprasamahagantikaŋpanampasaṅku,hanuruhihaṅusuhirisirasaŋhyaŋᵒindra,huwustĕlassamyenyokitiŕtha,kaŕtatigapina
kabhiṣayanira,risāmpunirāndośraya,mĕntasirahajĕjĕbad·,pinanagandhanira,sumahuŕsiramahārājasupāŕkkadewa,punapataga
gandhaṅaranipunjĕbad·,punapatajatunipun·,liŋsaṅetat·,noragagawenikunakikaŋjĕbad·,kewalomijilsakeŋmr̥ĕga,katatwanyasatwā [ 41 ][40 40B]
40
ra,ṅa,widhyadarakĕneŋlāpa,sātwara,dadiṅuron·,karahataniŋmadhya,katĕkānalaki,ᵒaŋlarekĕnamĕtujĕbad·,mojaŕmahārājasapāŕkka
dewā,kaliŋṅanipun·,wwantĕniŋmādhyapadamr̥ĕgapuniku,ᵒekanipunhiṅupadi,liŋsaṅātat·,hanakakiŋriŋmadhyapada,mempĕriŋsatwakasturirūpanya
,göŋnyasatiṅgaluŋ,satyakāsturimiliriŋkāŕṇnanyajĕṅada,bhedanyamakumja,mijilsakeṅamrikarūm·,lamunhiṅambil·hinumbariŋᵒaiŕgulotĕkāhi
ṅaṅgo,gandhanikahaṅĕbĕkipurawaṅinya,ᵒikātapinakagagandhā,kukumtahanepinet·,deniŋwidhadharawidhadhari,halongandhanya,dina
[41 41A]
ndhanandeniŋwidhadharadhadharimaliḥpinakāŕyyamalan·,hiṅindĕliŋsalakāluru,liniwĕdiŋsaŕwwakusumā,winoranwawaṅikaṅūttama,winorantarucaṇdha
na,k·l̥mbak·,kayulak·,kayusulaśiḥ,kinlamaliḥriŋlisaḥpapahatān·,kĕlariŋsalakalurūᵒikā,sāmpunyaratĕŋ,papagakĕnariŋkukumbahaniŋ
jĕbadikā,titisanasadūr·,hiṅaranan·jajĕbadan·,saṅkanehawetwaṅinehalawās·,deniŋsadūŕkaṅūttama,kalāwan·jĕbad·,sira
tahāṅupāyaburon·jĕbad·,nāhanliŋmahārājasupāŕkkadewa,punapatakaŕhiṅaranansādūr·,nehantasahuŕsaṅātat·,ᵒāpanhanariŋ [ 42 ][41 41B]
41
bhuwana,kaṅaṅaranansadūr·,rasabāñu,ᵒikātapetĕnriŋsumukamūlan·,ᵒāpanyahikunaŋpinetiŋwidhadhari,ᵒāpanakeḥkaŕyyane,ᵒaṅhiŋduru-
ṅakeḥkaŋwruha,kāŕyyanesadūrika,siŋhiṅajurakĕnatutut·,rāŕyyanyamakāṅgoniŋhaṅrakĕtikañcana,winoŕdrawanikaŋkañcana,trapakĕnariŋsaŕwwabhūṣaṇa,
mĕtu,par̥mās·,kaŋpaṅaṅgoyanaṅaṅgowawaŕṇnanān·,ᵒikaŋwidhadharawidhadhari,ᵒakāyyahijo,nīlālucĕm·,ᵒatalsarakakuŋ,tarikĕneŋsadūr·,mbāka
dilarisāmbhalile,waŕṇnaniṅijo,yanābaŋlakakaŋkināŕyya,kāranemĕl̥sdeniŋsadūr·,hiṅaranānlakasiṅiŋ,lumantanpasādūr·,bāŕbāṅanharanya
[42 42A]
ᵒagĕlislutuŕkaŋtanpasādūr·,yanuṅgahariṅijo,hijogogodoḥ,ṅa,kaŋtanpasādūr·,kaṅasādūŕkāranehawet·,yanmarikambala,lamunmakaŕ
yyaᵒikaŋwidhadhara,hiṅadĕgandeniŋsaŋhyaŋᵒindra,kaŋmariŋkuniŋ,purukawi,ᵒātalbañunya,cinolokiŋsādūr·,saṅkaniŋmĕl̥sedadigoñjoṅijo,
candhanakāwi,hudarāga,kaŋtinulisiṅaranantayĕm·,ᵒikutarakĕtnyadadipaṅaṅgosaŕwwal̥wiḥ,maṅkanātaliŋsaṅātat·,tumakontamuwaḥśrimahārā
jasupāŕkkadewa,linira,lamunākaŕyyarawis·,tapunapatakĕtipun·,saṅkanipundadihabaŋ,hijo,kuniŋ,ᵒāpanriŋrawismakalis·,mojaŕ [ 43 ][42 42B]
42
tasaṅātat·,kakiśrimahārājasupāŕkkadewa,hanatapirantimaliḥ,rawisekinūmkaruhun·,riŋbañuniŋgadĕboŋgdhaŋsabhā,hiṅĕntaskinūmiŋbā
ñuneiṅaligo,ᵒaṅgodogababakaniŋjir̥t·,babakaneŋwaṅkudu,kūmakĕneŋkamalocabe,sawusaniŋcinĕl̥pine,deniṅamedenasriŋ
,cĕl̥ŋpakĕnasayankakag·,ᵒakaskaŋrawis·,cĕl̥pakĕnawekaṅiŋkayulak·,lāwansādūrawetmiraḥnya,lamunijosamalāwankampuḥ,la
munkuranta,pĕtuklawankuñit·,ᵒasabanakulitiŋwarak·,yanār̥pakadikĕmbaṅiŋtrikañcu,purukaniŋlāwanṅabakaniŋjir̥t·,kuñit·,sādū
[43 43A]
r·,samilāwankampuḥ,yanāyunsasamaṅkana,hikutiṅkaheṅamaŕṇnacacĕpan·,kāŕyyaniŋrawisiku,pinakahuñcaluñcaliŋmaṇdhapa,lamunkālanira
saŋhyaŋᵒindrahanadhaḥᵒicchā,hiṅaranantahapannityasasirahanadhahicchā,lamunmaṅkanakaŋsaŋwwottamatadhahira,yansirānadhahamikamikan·,ta
dhahirasaŋhyaŋᵒindra,kaŋlumakusaŕwwawawaṅitankari,sinrātakĕnikaŋgodhĕm·,tiniṅkaḥkāyadodol·,haworanagūlabaṅlala,hiṅarananta
hrabakĕniŋsāri,lamunsirānadhaḥsajĕŋ,sr̥ĕbad·,maṅkanaliŋsaṅātat·,muwaḥhātañaśrīmahārājasupāŕkkadewa,punapatakeŋkināŕyyasr̥ĕba [ 44 ][43 43B]
43
dpunaka,sumahuŕsaṅātat·,ᵒaikakiprabhū,hanawoḥwohankaŋsaŕwwamanis·,kaditiṅkahiŋwoṅagawebr̥ĕm·,kuskusanakaruhun·,wusnyaratĕŋki
nocor·,kalāwamwaḥniŋdhalima,papagĕnakĕnariŋwawaṅi,ᵒaiŕgulo,kapūr·,ᵒikātayayisupāŕkkadewa,tirutirunĕndenira,ᵒāpantĕwa
siṅahurip·,kāraṇaniratumamahariŋsiṅgiḥ,den·pruharikaŋsaŕwwottama,karaniŋhaṅawruhakĕnakaŋsaŕwwaᵒuttama,mwaŋkaŋsiŋl̥wiḥkawruhakĕna
hikukabeḥ,ᵒāpantĕwasiṅahurip·sĕdhĕṅamukti,ᵒikaŋrājadr̥ĕwesesiniŋpomahomaḥ,mwaŋkadhatwan·,tanānayanginawamati,riṅūnipwasira,
[44 44A]
wusaṅulahakĕnayuddha,maṅkowusirāmĕnaṅayudḍa,kasukaniratāgöṅakĕna,tuwukanarāganiramuŋmuŋsirāmuktihariŋsuk·,sirawusañjĕnĕṅaprabhu,tinuhu
kankasukānira,sakaṇṭagr̥ĕhanira,ᵒāpantiṅkahiŋwoŋṅahurippatiwĕkasanya,tiwasiṅahurip·hamaṅgiḥsukā,hamuktidensukā,hanandaṅaṅa
ṅgowa,maṅketamahārājasupāŕkkadewa,tūtĕnsapituturiŋsuniŋsira,samaṅkanawarahiŋsunmariŋsira,pukulunpunapatasirarāntĕniratanāmisi
ṅgiha,ᵒāpankāraṇaniŋsirāntĕnira,deniŋl̥būtalāmpakanira,ṅukulun·,mājaŕtasaṅātat·,laḥtasidḍyabhāgyabapārahayudahat·manaḥ [ 45 ][44 44B]
44
ta,deniŋsuntawawāraḥyuntimariŋsira,maṅkotasirahadanāmraścittasa-hāhoma,labuhakĕnatamamimĕnerikuṇdha,maŕggahaniŋsunlakata,mantukahi
ṅsuncatĕṅeŋswaŕggā,hamintuhupraśrīmahārāja,tandwatal̥kasahoma,śrīmahārājasupāŕkkadewā,ᵒupacāranirasaŕwwadhīra,linabuḥriŋku
ṇḍasaŋpakṣihātat·,sahāyogamwaŋparabhūjaṅgasaŋr̥ṣisamadaya,wuwusānandhuṅkapswaŕggāpwasira,saŋpakṣihātat·,waluyaheŋpralagisirā,
nĕṅākĕnapwasirasaŋmuliheŋswaŕgga.tucapataśrimahārājasupāŕkkadewa,kantunākasukanpwasira,tinūtmaṅkosapaṅiṅĕriraśrībhagawā
[45 45A]
nraweya,hankākĕnasakaptyanira,ᵒakāŕyyapwasukāniŋwadwāmwaŋmantrīnirasadaya,ṅuniweḥwoṅiŋdal̥mpurinirakabeḥ,maṅkopadhāmuktisukāka
beḥ,lanaŋwadon·,mwaŋsaŋprabhūsupāŕkkadewa,maṅkanagatinekaŋwwaŋhamitraparasādhu,mwaŋsaŋmahāpāṇdhitakabeḥ,narapwansirawinal̥siŋsiḥ
nirakaŋmariŋᵒuttama,nātaŋmaṅkanākatĕmwaniṅulaḥrahayu,henakkaŋnāgarasapandiriniraśrimahārājasupāŕkkadewa||0||ᵒiti
nitiprayasapāptā||0||ᵒinapunikidr̥ĕwen·gdhoŋkiŕtya||0||sanenĕdhunin·,hiktutsĕṅod·,sakiŋbañjaŕmiwaḥkadeśahanpidpid· [ 46 ][45 45B]
45
kacamatanhabaŋ,kabhupatenkaraṅasĕm·.puputsinurātriŋdina,ca,pa,waramnahil·,titi,taŋ,piŋ,6,śaśiḥkapāt·,raḥ,9,tĕŋ,2,ᵒiśakā,1
929.ṅhiŋkṣamaknamudhālpaśāstra||0||