Gaguritan Kadyatmikan 02

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Gaguritan Kadyatmikan 02 merupakan gaguritan yang menceritakan mengenai seorang ayah yang tengah menasehati anaknya. Ayah ini memberikan petuah mengenai pentingnya sastra dalam menjalani kehidupan. Selain itu, gaguritan ini juga menceritakan mengenai panca aksara, penerapan Tri Kaya Parisudha, dan membahas mengenai kelepasan.

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN
KTR. DOKBUD BALI
PROP. BALI
G/VIII/15/DOKBUD
Judul : GAGURITAN KADYATMIKAN
Panj. 35 cm. Jl. 22 lb.
Asal : Grya Tengah, Bdkling.] [ 2 ][1 1B]
1
//ᵒaum̐ᵒawighnamāstu//pūḥjinadha.1.swastihastubhagyamānta,ñamr̥ĕtimaṅulik:haji,tutuŕtrakadhyakmikan·,sarinkadhaŕmmanetuju,sawatkapo
pacaŋsidā,pitwiktilbapāṅindayaŋmbaḥbahaŋ.2.karaṇasahatreḥṅraṣā,kakobtañcahicniŋ,bakaltoṅosenakonaŋ.manipwandikawuṅkuŕ,ti
taḥdewāñenmanawaŋ,yeniŋgantitoŋdadibwintaṅgĕhaŋ.3.muŋpuŋhadāpahiṅĕtan·,saṅkanbuwatbukājani,bapānatak·swecchāndewā,
madhakkudāhidahasuŋ,hasiḥlugrādipadipran·,mañiptahinbapāhambaḥmatitisaŋ.4.nujunemūlāgumaṇā,kasĕṅkayaŋholiḥṅuni,
[2 2A]
ñanhidāsaŋsubāwikan·,wibhuhiŋᵒajñāṇaputus·,dadibapāmawakpoṅaḥ,hinabmapitatastahusaṅkanparan·.5.kajatenñatwarasaja,twaḥ
bapānumahurukin·,ṅgĕñjahintuŕmaṅimbaṅaŋ,ṅgabagābaginmaṅruruḥ,toŋndugābakatpastiyaŋ,jagnĕpukindagiŋtatwaneᵒuttamā.6.deniŋkahu
capdiśāstra,yantankaŕmmamanmunin·,joḥparāmañidākāŕyya,npukinkottamantutuŕ,bapājatīñamodhanā,maṅĕntĕnin·hdabāsbaṅgāmañagraŋ
.7.nebapāñinahaŋ,hamuŋkulitñanecniŋ,hapāniŋkottamantatwa,daŕtthayaŋdoṣākatpuk·,ñinahaŋnetwaratawaŋ,sĕṅkāsulit·niṣka [ 3 ][2 2B]
2
lālicinpamkas·.8.kadukbiṣāmapidhaŕtthālakṣaṇahnumwatmahit·,pr̥ĕsidāmaṅapushawak·,dandenmalumapaṅgugu,hupekṣāhiṅĕriṅĕraŋ,pari
kṣahindīhidhĕp·cniṅeturekṣā.9.diṅĕḥkawitbapāñatwa,pitkĕtwawaṅsalanpiṅit·,rahaṣyadāṅawerayaŋ,gatiyaŋjāhĕntoruruḥ,
jatīmāwittatamihan·,holiḥṅūnipahicchanhidāhikakyaŋ.10.tkenbapāpaṅandikā,patikaslakṣaṇākiŕtti,haṅgondasaŕmapogalā,ma
titis·ñjujuḥneruruḥ,hidāsaṅhyaŋkal̥pasan·,patihurip·haṅgonhidāpañiwiyan·.11.naḥnecniŋpadiṅĕhaŋ,pawaraḥhikakyaŋrihi
[3 3A]
n·,tkenbapādukebajaŋ,papĕŋmṅömahuruk·,bhagyamadhakṣidāsadhya,mamlajahin·tampakdhaṇṭāmottamā.12.paṅgugunentosahataŋ,
ṅgilisaŋhidhĕpmambĕsik·,ṅguguhadāsaṅhyaŋtuṅgal·,huripbhuwananewibhuḥ,diniṣkalāhidākūcap·,makāsarinsaŕwwatuturemakjaŋ.13.tatwaga
mmaśiwābuddhā,paṅulahetwaḥhabsik·,padāṅulatinkamokṣan·,sokbhedāpatikasnuju,yeniŋcniŋkūṅgwankaŕmmā,manpukin·kasinuṅandeniŋ
dewā.14.deniŋpitgĕskamokṣan·,werāgyahidhpesahi,byudhayanediskāla,masiḥhanūt:hapaṅgugu,twaralawutkaslondohan·,kata [ 4 ][3 3B]
3
lininbw'ānpaṅwaśanrajaḥtamaḥ.15.sugiḥhaŕthāhambĕkprajñan·,waṅśālwĕhiḥkanpakiŕtti,waśaṇañamaṅrubhedha,skālaniṣkalabuñcul·,ka
listekeniŋkamokṣan·,karacinin·bañcanenhidābagadweṣā.16.mokṣakaraṇanesawat·,yentwarālawut:hĕmbanin·,sūśilane
hnekapraḥ,makadasaŕntopikukuḥ,nuntunhidhpesūkṣmā,ketocniŋhapiktabuhemasolaḥ.17.masiḥjmĕtaŋnakonaŋ,tatwaśāstranepuru
kin·,gulitikbāndipurukan·,dāsubalankadukṣisu,cniŋṅgulisudukṣhāstra,mimpaskikit·pwarahlebnegmĕtaŋ.18.sulitsĕṅkābānna
[4 4A]
mpenaŋ,piliḥwaṅsalkadeñjati,reḥhidāsāŋyogiśwarā,caluḥdigalaṅeñaru,ñarunduptanpahamṅan·,twarāmiliḥṅdonhidāmawarawa
raḥ.19.witjatinekasiṅidaŋ,jroniŋkahyunñusupñaṅid·,hdakaduk·br̥ĕgampaṅan·,ṅumandĕldewekewibhuḥ,śāstrawibhuḥkasugihan·,
twarājatiṅakunawaŋkenpasajā.20.kabyaktaḥhadātuturan·,satwanhanakeṅantĕbin·,nemādantakpandhaṇṭā,caliŋgajahekapahu
t·,haluskasigaŕkagilapa,matulisin·jñĕŋśāstrā,malāgendaḥ.21.kajatenñātwarabinā,tkenśāstranematulis·,dipĕpĕsandawu [ 5 ][4 4B]
4
nlentaŕ,mapanaṅkanhulikubu,sajāyanpadhāpasaraŋ,cuwat·cniŋdhaṇṭanemahajimahal·.22.wantaḥkapowitpasajā,dhaṇṭanekasumbuŋja
ti,hulilakareñiriyaŋ,paṅaŕggāmahĕlkapiguŋ,hituŋtkenhupaḥñurāt·,ṅukiŕcaliŋgajaḥwantaḥsĕṅköpisan·.23.kadensidābakalba
kat·,blibanpipiskal̥ntiŋ,dagiŋtutuŕreᵒuttama,cniŋdandenmaluṅgugu,galihinlawatbhuktiyaŋ,tūŕgĕñjahin·hĕntokonekal̥pasan·.24.twi
blogbukabapā,sawatbapākalmaṅgugonin·,mapansubanehanṭakā,takpanetwaranutug·,ṅlintikdaditatmokan·,kasuṅkĕminsantanāṅaṅgo
[5 5A]
tawulan·.25.lawut:hantĕbmaṅucapaŋ,kcaptakpanepiṅit·,rahaṣyandĕluḥmaṅiwā,putusandhuŕgganekalub·,dukiŋṅūninūdijawā,kūcapma
ndisuhunyatkĕdkasasak·.26.naṅhiŋkepanawaŋbapā,kakpandhaṇṭanejatī,twitwaḥdijroniṅhawāk·,pitkĕt:hikakyaŋmalu,pawaraḥhemaṅdenba
pā,mahurukin·hanūttapāyogabratta.17.lontarentonakasūrāt·,bānhidāwanesūcchī,pakāŕddhinhidābhaṭāra,bhaṭāradi
mahāmeru,twarasiddhāpidhaŕtthayaŋ,bahanmuñiyantwaramadasaŕyogga.28.maṅanūtpasinaḥtikas·,kewĕḥsĕṅkābanbupadi,miwaḥndiṅaḥmadi [ 6 ][5 5B]
5
ṅĕhaŋ,śabdaᵒakaśanesuhuŋ,ñusupdisajroniṅhawak·,maṅambahinhitrinadhidisarīrā.19.gimpĕsketopawacanā,hidākakyaŋca
hiṅūni,mapitkĕt·tkenbapā,lisikenepātūttuhut·,lacuŕcniŋtkenbapā,kayaŋjanimasiḥtondensidāgamgam·.3.wkasandadibapā
jṅaḥ,bantoṅĕŋsidāmituhutin·,kakyaŋcahimapapinaḥ,bantasbapātwarasurud·,malajahinñewakayaŋ,maṅastititkensaŋguruniŋjagat·.31.naḥ
cniŋhnediṅĕhaŋ,satwanbapānemaṅipi,nujupaṅloŋpiŋpatbĕlas·,npĕṅintil̥mkapitu,dinānñanebuddhāpahaŋ,śewālatrihanakepadāmasa
[6 6A]
mbaŋ.32.hidhĕpmilusiŋnutugaŋ,kyapmataneṅabanin·,būmarapadāñambutaŋ,pul̥sharisbapāndĕṅkuŕ,ṅipinadhakbukāsadhya,gatramirib·manpu
kinlĕganmanaḥ.33.hapākekraṇanel̥gā,jroniŋhipyanmamaṅgihin·,gunuŋtgĕhekaliwat·,pucakñaneṅawunāwun·,diboṅko
lgunuṅehadā,tamansarīgopurānemupācirā.34.nāgatatlumaṅbag·,ᵒaṅkĕŕgobanñanecniŋ,klushipunbhedabhedā,barakputiḥslĕ
mtulus·,neputiḥnoṅosditṅaḥ,pul̥s·ndihin·nemaṅapitsbak·ṣbak·.35.dihundagkorinengak·,hanakluḥjgegraspati,boke [ 7 ][6 6B]
6
slĕmdĕmdĕmsamaḥ,gadhiŋpamulunelumlum·,palyatemacahyagalaŋ,sāwaŋbudriṅabābuṅhātuñjuŋjīṅgā.36.jīṅganemasmubarak·,malawe
yanptaŋbsik·,haṅobsanbapāṅantĕnaŋ,hanak:histrinulushayu,maṅayaŋhayunewantaḥ,sarāśwatīdiskālañalantara.37.mbahanbapāṅekadhaya,
batĕkmĕl̥denakonin·,dewāratuñenhidewā,sayaŋjāwaŕṇnanehayu,tanpīriṅan·jagākjā,napikariṅantoshiriṅanditaman·.38
.hihayutakoninbapā,daditanpasawuŕcniŋ,bwinbapāṅolasolas·,rātuhanakāguŋhayu,gawoktityaŋmaṅantĕnaŋ,waŕṇnahaśrirātuwantaḥ
[7 7A]
dagiŋswaŕggan·.39.nawisarāswatīdewā,yantansuprabhāmanitis·,doniŋhayunekalintaŋ,nerihinratukahutus·,hantuk:hidābhaṭārendra,luṅhā
ñilib·maṅgodāhināthakwacā.40.tondenbapākasahuran·,jagtĕṅkĕjutbapādadi,nāganesāhasagalak·,salāgĕntipadāñimbuḥ,ne
ditṅaḥmañimbuhaŋ,hapiwr̥ĕdikumitiŕmahĕkinbapā.41.wastubapāṅĕṅṣap:hajahan·,taṅkĕjutmaraṣāmati,jroniŋbasaŋhuluḥnāga,tatlukoṣe
nkadurus·hawakṅahapkĕbusbasaŋ,pragat·bhniŋkajatenñatwarasajā.42.takutemapwarahilaŋ,magĕntibāngalaŋcniŋ,matahambulmakdataŋ,ntĕ [ 8 ][7 7B]
7
n·,ngakmaśilāpñu,pṣumuñipadidyan·,kenkeñjanidijātoṅosemangak·.43.hihayumuṣṇāmatiṅgal·,yan·kjālakuñacniŋ,tamanmā
siḥmadhāhilaŋ,dhalanpul̥sebalubuḥ,dadiṅipitwarakapraḥ,manpukin·hihayujgegmaṅayaŋ.44.wireḥmraṣātondenlĕmaḥ,kĕdmaŋmatanebwi
n·,pul̥sdewekehajahan·,bgĕrok:haṅkihanepṣu,gal̥ṅetgĕḥṅawanaŋ,saṅkañcĕniŋdākudānuhutaŋbapā.45.tabuḥgdhemāpinilad·,de
watthadigunuŋsari,twaraṅraṣāhawakbhekṣā,nandiṅinsaŋmragāwibhuḥ,wantaḥhĕntomaṅawanaŋ,basbulurintoŋbiṣāṅuṇdhahaṅkihan·.46.pul̥slĕ
[8 8A]
plĕpturaḥbaṅkal·,dwaniŋbwinbapāṅipi,cniŋhindayaŋr̥ṣĕpaŋ,ñambuŋhipyanedimalu,yadyanhipyankucitsambat·,hanakliṅsiŕṅarawuhinmatruyudan·.47.na
ṣāmañburinkraṇa,hiḥnecahihapākaliḥ,ngakmomotmanuṅadaḥ,ntekinbiṇṭaṅeliyu,naḥmrerenmahidiṅĕhaŋ,kakijanimapidaŕtthamandaŕtthayaŋ.48.
r̥ṣĕpaŋcahipdasaŋ,biṣabiṣamaṅituṅin·,haneluḥjgeg:hibusan·,rabinhidāsaṅhyaṅguru,sthananhidāntoditaman·,padmawaṅidiboṅkolgunuŋᵒimawa
n·.49.cahikosubāṅantĕnaŋ,ñapālawutmapaṅajum·,hidātwāradadisapā,bahanmuñimapanmaragābhaṭāra.50.yañcahicacĕpṅasthawā, [ 9 ][8 8B]
8
sinaḥcahikasweccānin·,kewalādāpisanpaṅkaḥ,hapaŋmundhukbikasnabuḥ,ṅanūtpraṇanedihawak·,dāṅĕṅṣapin·,ᵒapanānetoginĕṅaŋ.51.la
wut:hadamuñinśāstra,mawakwaṅsitdiṅĕḥcahi,muñiṅgimpĕstwaradawā,śāstranñanetwaḥhawukud·,yantĕkāhanūtānūtaŋ,lānel̥wiḥmapaṅaṅgohuluca
ndra.51.nāganesĕntak:hundhakan·,himerudhaṇdhakādanin·,kakumandĕlyakasukṣraḥ,tkenbhaṭāranewibhuḥ,saṅhyaṅgaṇaṅawiśeṣa,ndewatthahindibhuḥ
lokamūlādhara.53.ntonāganeraktāwaŕṇna,mahadanhidalaŋpati,nāganeslĕmkalumbraḥ,habalyanśaktikasumbuŋ,padhādadidhiŋdhiŋdadhā,mapaṅga
[9 9A]
ntiśatrunemaṅrusaktaman·.54.yantĕkāhidālugrahā,cahikiccanmiluṅiriŋ,kapucakgunuṅesawat·,ngakinnāganepiṅul·,par̥k:hidāsaṅhyaŋtuṅgal·
,simpampaŋṅiriŋditamanebinlalimā.55.kottamantamanetuṅgal·,pdhumtadaḥhanutpasti,sokbhedanewaŕṇnabikā,dituhuṅgwansaŋhyaŋhayu,jñĕkmaṅinĕ
ṅaŋyogga,maṅtisiñcahibāntiŕtthapawitra.56.priñcinkakimandaŕtthayaŋ,bacakantamanepihit·,śwadhisthanātamanhidā,hyaŋbrahmāmahisituñjuŋ,taktāwaŕṇna
malaweyan·,kawilaṅin·nĕmlĕmbaŕgnĕhomakjaŋ.57.pdhummambulantumaṅgal·,ditucahibakalnampi,wawisikwaraḥᵒuttamā,maṅdeñcahibisaṅagum·,nampa [ 10 ][9 9B]
9
ninśabdhanbhaṭāra,śāstrasandiwijākṣarawam̐katambat·.58.yañcahilumakuhampaḥ,mapwaralacuŕkapaṅgiḥ,deniŋdituhadāhupas·,krurāṅgawehawa
k·bṅu,waṅsitkakiner̥ṣĕpaŋ,hapikcahiñjaṅkābayunetĕgtĕgaŋ.59.tamanedimaṇipurā,bhaṭārawiṣṇuṅamoṅin·,buṅantuñjuṅemawaŕṇna,hul̥mla
weyanepiguŋ,dhaśal̥mbaŕtwarakutaŋmhanūt:haśrīpdhumbucukluhatap·.60.twaḥditucahiṅasthawā,hdasubalanmaṅĕṅṣapin·,ṅalomoṅaŋsaṅhyaŋmantra,ram̐
ntpwantaḥhaṅgotuṅgul·,wkaswiśeṣaᵒuttamā,ginĕŋcahiwiṣṇwastawanehiñcaŕ.61.mayogamapraṇayama,samanānehaṅgonkanti,huṅguhaŋjñĕkdi
[10 10A]
basaŋ,dāmbahaŋpliḥmanuju,hadeṅhalonbanmaṅkihan·,huṇdhahuṇdhimaṅdentwarākbusbahaŋ.62.ditugdhebañcanaña,hapimaṇdhalāṅobtin·,yanliwa
tinunpuhunbaṅlaḥ,nuhut:hambaḥlisikṣaru,haṅdehapinhihotpĕsak·,tanidusinkaden·yĕp:hidupdidasaŕ.63.dadwasidākaliwatan·,bañca
hisubamaṅiriŋ,simpaŋmañimpaṅintaman·,meḥcahisubātoŋmampuḥ,nakĕŕbayutuyuḥl̥laḥ,basaŋsakit·taṅkahebukākocokaŋ.64.na
ṅhiŋyañcahimobotaŋ,cucudbhaktine,maṅiriŋ,toṅituŋtuyuḥdijalan·,bhaṭāradhampatirawuḥ,padhāswecchāmapahicchā,bayusandipanĕgtĕg:hawa [ 11 ][10 10B]
10
kdijalan·.65.bisabisamaprayoga,pha;hañajletpukin·,druponsisunemasolaḥ,yadinkoneṅaliḥpātūt·,naḥkudāyatnajmĕtaŋ,dāṅmĕdin·ya
ñcahiṅigoninśāstra.66.bwinkakiñambuŋsatwa,tamankasobṅahyunhyunin·,bhayumaṇdhalāhadanñā,mūpāciraṅĕndiḥmurub·,bānsasocan·swettha
waŕṇna,wintĕnmaṇik·hyaŋᵒiśwaramanuliṅā.67.dwarāmuntabmagopura,macacawenmashinukiŕ,cayansocāgalaŋmuñcaŕ,ñundarintamaneditu,buṅaḥmī
situñjuŋjnaŕkawilaṅinmalaweyan·roraslĕmbaŕ.68.pdhumkaraṅesinahaŋ,nahaŋ,mbucunĕm·nr̥ĕṅgaṇapiṅit·,ketobānkakiṅgambaraŋ,samaŕsarusĕṅkā
[11 11A]
ruruḥ,yantansandehādimanaḥ,cahiṅgisihikutnāganenkĕkaŋ.69.ditamanbhayumaṇdhala,ᵒiśwarāwibhuḥmamūŕtti,ṅawtuwaŋkawiśeṣan·,parabru
drāmahāhaguŋ,saṅkañcahihapiktaṅaŕ,yantan·ṅgiliścahitoŋbuhuŋkadimprak·.70.rūdrāsthawaneglaraŋ,tuṅgulin·ᵒakṣarasandī,bam̐śāstra
nñanewiśeṣa,praṇanetuptup:hagum·,ditaṅkaḥdāmbahaŋhibaḥ,hapanṣripit·hambahehalitsĕṅkā.71.padmāwiśuddhāᵒudhyanā,śadāśi
wāṅaliṅganin·,mayoggamaṅastuṅkara,lamakanbuṅantuñjuŋ,nenĕmbĕlasmalaweyan·,galaŋhniŋnilāwaŕṇnanemottama.72.ᵒakarāmahulu [ 12 ][11 11B]
11
candra,maṇdhalaᵒakaśāpihit·,yogiśwaranenambataŋ,muñinṣmanetuhu,hĕntohaṅgonpaṅasthawā,maṅabhaktimuṅgwiŋsoŕpadhanbhaṭāra.73.nataŕ
tamaneturahaŋ,buntĕŕditṅaḥneṅgilis·,waŕṇnanesĕntakkĕlusaŋ,putiḥhniŋtwaḥmanulus·,yeniŋcahimawitbagya,ditunampisukṣmanhicatūŕweddhā.74.
kraṇakadhibyacakṣūsan·,hidāwantaḥmaṅraganin·,nawaŋsaṅkanhitrikālā,ᵒatitānāgatālawut·,tatastĕkenwaŕthāmaṇa,ketocahihaṅgosa
n·ᵒadñaṇanhidā.75.glarinbān·dhyanāyogga,pagĕhaŋhidhĕpmambĕsik·,ᵒudhanāhaṅgonlarapan·,tatkalamapasuk·wtu,cahiṅraṣājroniŋmanaḥ
[12 12A]
liwatśacihidhĕpegalaŋṅapadhaŋ.76.rikalākapraṇantika,bhaṭāramanikaḥdadi,dadwahawakekablas·,nehabsikmaṅambaḥtuhun·,bwinhabsikmaṅawaŋ
ṅawaŋ,hapanpihit·kottamantamanekūcap·.77.kamanhayunelalima,hajñasarīkadanin·,hapaŋcahitatasnawaŋ,dipamragatpacaŋjujuŕ,saṅka
ntiliṅaŋdiṅĕhaŋ,kūŕngĕsin·waṅśalkakinemidhaŕttha.78.subanehahyusmaśucyan·,saṅhyaŋhayukapĕndhakin·,bahaṅśaputiḥsĕntak·,hutusanhidāhyaŋha
guŋ,hināgamawalitulak·,nujubwinkapadmāwaṅigumanā.79.haṅśaneheṅgalhajahan·,makbuŕyamaliṅgihin·,tandumaddherawuḥnapa [ 13 ][12 12B]
12
k·,dimūriŋgunuŋsumeru,sr̥ĕgĕpditukacawisaŋ,saŕwwabcik·ditamansantunmottamā.80.saptar̥ṣinediśwaŕggan·,makumpulnapakmaliṅgiḥ,naṅkilinhi
dābhaṭara,paramāsūkṣmaluhūŕ,maṅuñcaraŋsaṅhyaŋwedhā,nuhunhaśiḥnātakinṣwecchanbhaṭāra.81.ᵒom̐raŋriŋśaḥhogatnamaḥ,dewāparamāśiwādhi
,makāhiniṣṭiniŋjagat·,sakalaniṣkalātuhu,sarīsarīniŋkamokṣan·,prasidālit·wantaḥmragāsaṅkanparan·.82.hawrāpakāniŕwikāra
,sarīsāᵒārāhīniŋpaṅiṣṭi,kottamanśāstrahoṅkara,rājottamayanriŋhaguŋ,bhaṭārawiśeṣanitaḥ,ganālalit·tumusiŋkajagattigā.83.ke
[13 13A]
topaṅaṣṭawanhidā,watĕkr̥ĕṣinemamuji,saṅkaniŋhyaŋcatūŕwedhā,ṅastuṅkaraṅal̥mñumbuŋ,ṅanūtkenmuñintaṅuran·,nabuḥlindihibhrahmāraṅisĕpṣkaŕ.84.
.paṅkuŕ.paṅkuŕhaṅgoṅalintihaŋ,widhyadharāwidhyadharinehumik·,padhāmĕndakṣaṅhyaŋhayu,ṅastutiṅayubhagya,mañambramāriŋdāsaŋbawurawuḥ,ṅatu
ringĕlismuṅgahan·,riŋbalemaṇikehaśrī.85.deniŋwitkagumaṇayaŋ,pasaṅgrahan·l̥ṅĕṅetansinipi,wawaṅunansaŕwwaluhuŋ,mūpācirasa
socan·,rātnamacik·kottamaneputiḥmulus·,miśranhidhpeṅawaswas·,tlagākĕmbaremaṅapit·.86.misituñjuŋbuṅhāwaŕṇna,putiḥ [ 14 ][13 13B]
13
mihiklaweyanedwaṅkatiḥ,cahyahuliditumtu,tanbināsūŕyyacandra,kñaŕkñaŕptĕŋl̥maḥmawakṣaru,cahyantamaneṅawanaŋ,ᵒajñāsarinekapandi
.87.saṅhyaŋhayutantarā,ṅraṅsukpahyas·wusemar̥ṣikr̥ĕṣik·,mabhuṣaṇasaŕwwaṅĕmpuŕ,madabdablantasmuṅgaḥ,kapr̥ĕṣadātgĕhesubākalaṅkuŋ,mū
ṣpāṅgraṇaśikāmyogga,nuhuŕsaṅhyaŋpaśūpati.88.yañcahisadhyakatitaḥ,siddhāṅiriŋkataman·ᵒajñasarī,cahimāwakṣubāmulus·,moliḥ
śuddhāpratiśṭā,papākleṣandewekemandadiluhuŕ,hoñāpr̥ĕṣidālukat·,bahantiŕthāsañjiwaṇi.89.bhaṭāratwitwaḥlugrahā,tkeñcahiya
[14 14A]
nsubāniśbhawāniti,twaraṅituŋdewektuyuḥ,lagawālogassahat·,maṅambahin·tustashalasgunuŋsĕmput·,twaraṅituŋpaṅkuŋjuraŋ,babakbĕluŕtanidu
sin·.90.risakṣaṇasaṅhyaŋśiwā,sisumapagrabinegupuḥdadi,haṅśanemahĕkaŋlawut·,ntomakāpaliṅgihan·,bansaŋkaliḥñjujuḥhakaśane
suhuŋ,mapatraṇabuṅānpadhmā,malaweyansibsik·.91.gimpĕsbankakiñiptayaŋ,waṅsitpihit·sarintatwanejātī,karuruḥwantaḥkatuju,bānhi
dāsaŋsujanā,paṅlĕburanmalāpaṭakaneṅintu,paṅrabdanhipunaŕbhawā,mokṣakaraṇanepaṅgiḥ.92.hiṅĕtaŋkudāhiṅĕtaŋ,pragatketoka [ 15 ][14 14B]
14
kiṅalahiñjani,hdabaspul̥sbalubuḥ,puputemapawaraḥ,saŋmaragāliṅsiŕmaniṅgalinlawut·,jagmuṣṇātanpahamṅan·,bapāntĕnmagegasdadi.9
3.baṅunsaṅobṅoŋsawat·,naḥkaṅgoñakehicniŋṅĕnĕhin·,hipyanbapanebalubuḥ,nuturaŋsūkṣmalayā,yogatatwabuddhāpañcaraṣāpatuḥ
,yantanhadāsihiŋdewā,toŋndugāsidātpukin·.94.pitwikaliwatsĕṅkā,dāpisan·cniŋhmĕdṅulaḥmurukin·,waśaṇanebakallampuŕ,twaraṅgĕlaḥ
pagisyan·,pragatpayucniŋdadibaṅkenbaṅkuŋ,twarahadāmaŋñenaŋ,hatut:hidupmawakmati.95.cniŋbapāsĕsĕdpisan·,mitkĕtin·dāmlĕdmalumabr̥ĕṣiḥ
[15 15A]
yantansubakat:hagum·,nepacaŋpatitisaŋ,hapanhewh·padhaṇdhanemāŕttiputus·,tataswikanmanikasaŋ,tikastikasemabr̥ĕṣiḥ.96.yandiśiwāka
sambataŋ,yamātwaḥnīyamābrattakapuji,dibuddhālenkūcapditu,kādanindaśaśilā,patimītāmewĕḥcniŋdākadurus·,ṅampahaŋtuduḥśāstra,jatlabuḥ
dadiñacniŋ.97.sokṅrambaŋmajapāmantra,tondennapak·,sasat:hambulmañampik·,jwarimāpibukāputus·,payutitasekandas·,nāṅhiŋbapāsiŋñansakeŋ
ñacadlaku,hanakemidhĕhomarayan·,dmĕndadibuṅanbibiḥ.98.pabĕtanentoṅawanaŋ,makinsarubānnampensaŋhyaŋhaji,karaṇagatyaŋmahuruk·, [ 16 ][15 15B]
15
hapaŋnawaṅaṅhawak·,wantaḥhĕntocniŋkabwataŋmaguru,dāhijuṅdumparayaŋ,dewekmaluhapaŋpasti.99.panawaṅeñaliwgaŋ,yentwaḥnucniŋlawutkatali
nin·,bahanhajumnagiḥgugu,dadiguruniŋjagat·,yankasiddānpaspasiñjādandenmalu,lañcaŕnagiḥkasumbuṅaŋ,bahuśiṣyaṅgawepaliŋ.100.ᵒajñaṇa
nesayansawat·,yaniŋcniŋmbyaktahaŋhawakṣhakti,yanhidāsaŋsubāputus·,joḥsawakpatisambat·,hapābwinṅolesñacad·ṅgawebuhut·,reḥsi
dāsubāmatiṅgal·,ptĕŋpitunedihati.101.ketokatatwandiśiwā,tatwabuddhātwaramabinayankikit·,matitismaṅaliḥhayu,bhedātuḥ
[16 16A]
paṅlakṣaṇan·,padiṅĕhaŋhapaŋcniŋtatastahu,bapāñadyamidaŕtthayaŋ,patikasebsikbĕsik·.102.kawitbanbapāndaŕtthayaŋ,tatwabuddhāmasiḥwkasiŋpihi
t·,dadwawantaḥnekasumbuŋ,ᵒadhyayādhwayajñanā,pamugĕhanpatitisebakalnuju,saŋhyaŋdhiwādūpātuṅgal·,hadhibuddhākaparabin·.103.mu
ṅgwiŋśāstrakasinahaŋ,ᵒam̐ᵒaḥhĕntowijākṣaradwaŋbsik·,dimūlākantahumuwus·,dadwaśāstrañatuṅgal·,sūŕyyacandrasaṅkanwitcahyanemtu,bajrasa
twabajrajñaṇa,hidāwantaḥtwihabsik·.104.diniskalāhidākūcap·,siddhiwakyaparipūŕṇnnalaṅgĕŋhaśiḥ,huripiŋjagatpituhu,prasidāsaṅkanparan· [ 17 ][16 16B]
16
,ptĕŋtumalāpatakanelabuŕ,yansubāhidāṅwiśeṣa,ṅanūtliŋniŋsaŋhyaŋhaji.105.sĕṅkāwantaḥbānbupamyaŋ,pahaṅgayanhidādahatiŋsaṅid·,tuwiśā
strahaṅgosuluḥ,hapan·mragāniṣkalā,pahĕkjoḥtuwipahĕktoŋbakatsĕntuḥ,yogiśwaranenambataŋ,mbuṅĕṅaŋhidhĕpmatitis·.106.joḥkapobapā
ñidayaŋ,mituturin·cniŋmuṅgwiŋkajātin·,katatwanbuddhānetuhu,hapantwarādacihna,bwatpanawaŋbapākottamaniŋlaku,kamahodhayaniŋcitta,reḥ
bapānumawakdaki.107.nehadālalawatśāstra,kaktusanmasaṅkantatawamasiḥ,mahāyaṇabuddhālaku,ntomulākaglaraŋ,makāsuluḥpaṅgañcanhawa
[17 17A]
nlumaku,maṅlĕkasaŋmantranayā,madhak·cniŋkahuṅgwanin·.107.hidāsaŋhyaŋsinamayā,nekaruruḥtūŕkahaṣṭitisahi,nāṅhiŋhapaŋmṅömalu,dāsubala
nmaṅawag·,reḥdihidhĕp·mr̥ĕtthawiṣyanematambun·,yan·cniŋbisambĕlasaŋ,marākūcapmatitis·.109.deniŋsaŋhyaŋmantranāya,krurāwiśeṣā
himaṅr̥ĕṣr̥ĕṣin·,mbañcanenmaṅgawebuhut·,yan·cniŋkasusupan·,bahanwiṣyanujunemurukintutuŕ,matitiskottamanbuddhā,mapanparāmaŕthapiṅi
t·.110.dewiprajñaparimītā,hidāśiwihasthawātobhaktinin·,piliḥlugrahāwiṣik:hayu,mapīcchākaniŕmmalan·,haṅanmatr̥ĕhaṅgopaṅlukata [ 18 ][17 17B]
17
nlĕtuḥ,palajahinptĕŋl̥maḥ,sahiṅaptiwlashasiḥ.111.mamariśuddhāmuntasaŋ,trikayanemadkĕtdihawak·cniŋ,tkĕkaŋpatitismaṅgugu,toŋsaŋhyaŋ
mantranāya,manden·jnĕkmr̥ĕtthanedihidhĕpkukuḥsarinpituṅanlĕgā,tyagālagawanesahi.112.danāhasiḥwruhiŋdhaŕmmā,tohĕmbaninkawya
ktiyañacniŋ,sarinlakṣaṇanemulus·,satsocāwindhuśarā,prasidāpatitiskottamaniŋbuṅkuŋ,hambultohupamyaŋbapā,buddhātatwanekapu
ji.113.hadābapāmbahansatwa,kāṅgitaŋbānkawiśwaraneṅūni,makākawindaditutuŕ,satwakiduŋramā,ditumuṅguḥsaŋsubāputusiŋputus·,
[18 18A]
hidāsaṅkaniśreyaśan·,dhūḥdhūḥktiltanpatandiŋ.114.reḥwuswibhuhiŋᵒajñaṇā,tankatamanbansukādukābuwin·,śwaŕgganārakanepatuḥ,hnöŋniŋdi
kahanan·,pūjāyogamantratapābrattatutuŕ,twarabuwintokabwataŋ,karaṇasĕṅkāṅgĕñjahin·.115.ketocniŋkawaṅśalaŋ,milubapānejanibuṅöŋ
paliŋ,ṅraṣadewekṣatikacuḥ,jwarinindhāmanilad·,kawiśwarāmandaŕtthayaŋlitniŋwuwus·,dagiŋśāstramahottamā,madhaktwaramanulahin·.116.tkā
janibapāṅraṣā.codoŕlañcaŕdewek:henteŋcrikbĕṅil·,hiṅĕtbogbogenemalu,maṅakudewekprajñan·,māpitatasdagiŋśāstragammatu [ 19 ][18 18B]
18
tuŕ,mawakkal̥buhiŋdoṣa,panawaṅetwarajatī.117.cniŋnaḥkudāhiṅĕraŋ,manuṣanepamuputmulāmati,nāṅhiŋmawakpadhātandruḥ,ntokonemata
kutaŋ,halampyasan·bapāmasiḥtwaraṅgugu,hadākonesaŋhyaŋtitaḥ,batĕktr̥ĕṣṇaneñusupin·.117.hakudāsanhuripjanma,sidākecniŋbakalma
npukin·,kadhaŕmmanhawaketuhu,hurip:hakdapkilat·,saŋhyaŋdhaŕmmājatīwantaḥlanāruruḥ,saṅkankapugĕḥbankaŕmmā,kraṇajmĕtaŋpurukin·.119.naḥcniŋ
diṅanesadhya,kanugrahābahānbhaṭārawiddhi,pūsĕpkenpituduḥguru,nedihawakṅawaniŋ,sidāmatraᵒajñaṇanbuddhanepaṅguḥ,bahankottama
[19 19A]
nhaṅkosan·,saŋhyaŋmantranāyasiddhi.120.ᵒom̐bajrodhakāᵒom̐ᵒum̐ᵒaḥ,haṅgonbapādasaŕjaniṅawitin·,subhagyasidāmahunduk·,kaliḥnunaslugrahā
,kenśriśakyasiṅhāhinistiniŋtanū,bhaṭāraśriwerocaṇa,madhak:hidāmaṅraganin·.121.saŋhyaŋpañcataṭāgaṭā,buddhahidāmragahuripiŋbhumi
,puruṣawiśeṣaᵒanu,bharalidewiprajñaparimitā,mahaṅgāhidāpr̥ĕdhanāwibhuḥ,wtuhulihitriratna,buddhādhaŕmmasaṅgāl̥wiḥ.122.śakyamunī
lokeśwarā,bajrapaṇīpapaśiḥhidābwin·,saŋhyaŋrātnatrayakalib·,janibapāñatwayaŋ,sakabsikmimitansaṅkanemtu,dadipañcataṭāgaṭā,hu [ 20 ][19 19B]
19
ṅĕraŋcniŋhati.123.ᵒadhwayāᵒadhwayājñanā,yanmatmuhidādadihabsik·,saŋhyaŋdhiwārūpāwtu,hacintyatayārupā,cahyagalaŋhapadhaŋtejane
murub·,paripūŕṇnasakṣatkahyan·,sūŕyyacandraneṅaṅobin·.124.yogiśwaraneñinahaŋ,hidāwtuhulinedadwajātī,paluṅguhanwantaḥmānūt·
,sūŕyyacandraᵒadbuthā.reḥñidayaŋsubāhawoŕbar̥ŋgapul·,hamoriṅhyaŋhadhibuddhā,niŕbbhaṇacintyakahuṅsi.125.hulihabsikṅĕmbasaŋ,hnetatluᵒa
jñaṇahituṅin·,śrīśakyamunipañjumu,kapiŋroloketwara,bajrapaṇignĕptatlukasuṅsuŋ,hastitimujābhaṭāra,trirātnatryakahisti.126.diśiwā
[20 20A]
tatwakahucap·,saŋhyaŋtripuruṣahĕntokapuji,buddhādhaŕmmāsaṅgāpatuḥ,diśiwātwaᵒaᵒuma,brahmāwiṣṇuṅūśwaramasiḥtatlu,samenwantaḥtwarabhinā,be
dhāwakyatuṅgalśruti.121.triᵒakṣaranedibuddhā,ᵒom̐ᵒaḥᵒum̐wijākṣaradahatpiṅit·,ᵒam̐ᵒum̐mam̐diśiwāṅanūt·,hicniŋhapaŋtatas·,buwiñja
nibapāṅalanturaŋñambuŋ,ṅgiliḥṅagumnelalima,saŋhyaŋpañcataṭāgati.128.saŋhyaŋśakyamunihucap·,maṅadakaŋntośriweroccaṇādhi,
śrilokeśwaratwaḥwibhuḥ,hulitaṅanṅĕmbasaŋ,śrīrātnasambhawāparabekawuwus·,taṅankiwāṅawtuwaŋ,śriᵒamitabhākapuji.129.śrībajrapa [ 21 ][20 20B]
21
ṇiṅĕmbasaŋ,śriᵒakṣobhyamwaḥśriᵒamogghāsiddhi,lalimajaṅkĕpkapiguŋ,tṅaḥśriweroccaṇa,nekasambatpañcakṣarabuddhatuhu,ᵒaḥtrahriḥᵒum̐ᵒaḥ
kahucap·,ketokatatwañacniŋ.130.pañcakṣaranediśiwā,sabataᵒaᵒiwijākṣarasandi,namaśiwayākawuwus·,pañcabrahmādiśiwā
,yandibuddhānamabuddhāyakasumbuŋ,yābhinekātuṅgalhikā,doŋñandadwawiddhibuwin·.131.pañcaskaṇdhadobuddhā,pañcatanmatradiśiwāṅgugwa
nin·,hdacniŋbuṅĕŋbiṅuŋ,motosiśiwābuddhā,tuwipatuḥmasaṅkatuṅgalpawtu,hulisaṅhyaŋwiddhiwaśā,naḥkudāhiṅĕtaŋcniŋ.132.saŋhyaŋ
[21 21A]
buddhānusmaraṇa,saŋhyaŋᵒom̐karāsasamenecniŋ,śiwābuddhādadigapul·,parab:hyaŋᵒadhwāmukā,ᵒaŕddhacandranādhatuŋtuṅematmu,śunyatayāma
witsaṅkan·,tiŕtthapawitraneśucci.133.ᵒam̐ᵒaḥwijākṣarabuddhā,ᵒom̐karāsuṅsaŋdiśiwākapandi,lambaŋsaṅkanparanmulus·,hurip:hisaŕwwabhawa
,kapatitisbānparawikuneputus·,ṅeñcĕpnujukal̥pasan·,ntokottatwacniŋ.134.janibapāṅraṣapisan·,kaswecchānbahanhidāsaṅhyaŋ
kawi,sidāñidāyaŋmanuptup·,ṅriñciyaŋmuṅgwiŋtĕmbaŋ,pahicanhidākakyaŋcahinemalu,dumadhaktankapihalaŋ,cniŋñusupaŋdihati.135.dāmlihintu [ 22 ][21 21B]
21
ṅgwanhawak·,tatamyansakiŋhidāsaŋmaṅaŕddhi,sarintatwanemawtu,hulidiśiwābuddhā,nuhadāntoptikrahaṣyapamuput·,tondenbapāmidhaŕtthayaŋ,pliḥ
bapājatnulahin·.136.yantansubākalugrahā,twarabaniñinahaŋwitkajātīn·,dagiŋptikanebahu,kraṇacniŋsahataŋ,ᵒambĕk·tmĕn·tone
plajahinmalu,maṅdenegurusuśruṣa,yantanketocniŋpliḥ.147.sinom·.sinomhaṅgonmanutugaŋ,pitkĕtbapānecniŋ,sĕsĕdbukāmikdĕhaŋ,hapaŋ
cniŋmandagiṅin·,paṅidiḥbapāṅwiddhi,mawaknubapānehidup·,dāmar̥nmanakonaŋ,solaḥtikasemakiŕtthi,haṅgosuluḥdasaŕṅulaḥᵒuttama
[22 22A]
n·.138.yadyanbapākwaŋpanawaŋ,ñahataŋsawadiwadi,kdhĕŋlobhanemapyanak·,sakāsiddhanbānṅĕturin·,maṅderahayularis·,bikastwarandiya
ndiyu,hipyanakṣalaḥparā,bapāmilukahaṅkosin·,nandaŋkbusmakablab:hidupidupan·.139.walikanhipunhipyanak·,tlĕbmaṅgugwaninhaji,matr̥ĕ
siddhāmanapakaŋ,dagiŋtutuŕṅgawekiŕtthi,sukṣmanbapanemīrib·,kiccanwahyudimūŕgunuŋ,mahāmerumottamā,ketohupamiñacniŋ,hdañĕṅguḥba
pāñakitinsantanā.140.nagyacniŋsiddhāṅabanaŋ,waraḥpolostwaḥsujati,sasolaḥkabisanlĕbyan·,tkeniŋhnemaṅaŕddhi,hĕntopaṅĕ [ 23 ][22 22B]
22
ntasdadi,malankawitanel̥buŕ,ᵒuttamaniŋpaṅĕntas·,joḥparāhadānandiṅan·,kapiruruḥdijayantoŋhadāpadha.141.pragatbahanmaṅr̥ĕñca
nā,radhitedinānmonin·,warigāpaṅloŋpiŋsaṅhā,madhumaśāśaśiḥnampi,ᵒiśakāsiyabaṅsit·,huluŋdaśalimānaṅgu,paṅriñcinhikatu
nan·,sarādhaŕmmamoñjokdeśi,madhaklanus·dhiŕgghayuśāmaklantas·.0.puputkasurāt·riŋdinā.ra.pon·.warātambiŕ,thithi,taŋ,piŋ,5,śa
śiḥ,9.ᵒiṣakā,1913.0.taṅgalhindonesya,9.pebrohari,1992.holiḥhidāñomanhalit·magriyariŋdeśabuddhākliŋ.0.