Gaguritan Kadhyatmikan 01

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Lontar Geguritan Kadhyatmikan ini berisi tentang tuntunan menganai ilmu-ilmu yang mesti dipelajari semasa hidup. Dalam lontar ini juga dijelaskan bahwa sebagai manusia harus menguasai ilmu-ilmu yang nantinya dapat diimplementasi dalam menjalankan kewajiban sebagai manusia. selain itu ilmu-ilmu yang dihimbau idak terlepas dari ajaran Dharma yang merupakan ilmu yang kekal dan abadi.

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][Gag. Kadhyatmikan.
Pnj. 35 cm. 32 lb.
Grya Monjok, Lombok.
PERPUSTAKAAN
KTR. DOKBUD BALI
PROP. BALI
G/VIII/16/DOKBUD]
[1 1A]
[PEMERINTAH PROPINSI DATI I
KANTOR
DOKUMENTASI
BUDAYA BALI
BALI] [ 2 ][1 1B]
1
||0||ᵒom̐ᵒawighnamāṣṭu||pāhuŕḥjinadhā||1,swastihastubhagyamānta,ñamr̥ĕtimaṅgulik:haji,tutuŕtatwakadhyatmikan·,sahinkadhaŕmmanetuju,sawatka
popacaŋsidā,pitwiktilbapāṅindayaŋmbaḥbahaŋ.2,karaṇasahatreḥṣā,kakobtañcahicniŋ,baktoṅosenakonaŋ,manipwan·dikahuṅkuŕ,titaḥ
dewāñenmanawaŋ,yeniŋgantitoŋdadibwintaṅgĕhaŋ.3,muŋpuŋhadāpahiṅĕtan·,saṅkanbuwatbukājani,bapānatak·sweccāndewā,madhakkudāhidahasuŋ,ha
sīḥlugrādipanidran·,mañiptahinbapāhambaḥmatitisaŋ.4,nujunemulāgumaṇā,kacĕṅkayaŋholiḥṅuni,bānhidāsaŋsubāwikan·,wibhuhiŋᵒajñyaṇaputus·
[2 2A]
,dadibapāmawakpoṅaḥ,hinabmapitahastahusaṅkanparan·.5,kajatenñatwarasaja,twaḥbapānumahuŕkin·,ṅgĕñjahintuŕmaṅimbuṅaŋṅgabagābaginmaṅruruḥ
,toŋndugābakatpastiyaŋ,jagnĕpukindagiŋtatwaneᵒuttamā.6,deniŋkahucapdiśāstra,yantankaŕmmamanmuhin·,joḥparāmañidākāŕyya,npukin·kotama
ntutuŕ,bapājatīñamodhanā,maṅĕntĕnin·hdabāsbaṅgāmañagraŋ.7,nebanibapāñinahaŋhamuŋkulitñanecniŋ,hapaniŋkotamantatwa,daŕtthayaŋdoṣāka
tput·,ñinayaŋne twaratawaŋ,saṅkāsulit·niskalālicinpamkas·.8,sadukbiṣāmidhaŕttha,lakṣaṇahnumwatmahit·,pr̥ĕṣidāmaṅapuṣhawak·,da [ 3 ][2 2B]
2
ndenmalumapaṅgugu,hupekṣāhiṅĕriṅĕraŋ,parikṣahinhiṅĕn·cniŋṅetur̥kṣā.9,diṅĕḥkawitbapāñatwa,pitkĕtwawaṅsalan·,
rahaṣyadāṅawerayaŋ,gatiyaŋjāhĕntoruruḥ,jatimi-yan·,holiḥṅūnipahiccanhidāhikakyaŋ.10,tkenbapāpaṅandikā,ha
ṅgondasaŕmapodgalā,matitis·ñjuḥjuḥneruruḥ,hidāsaŋhyaŋkal̥pasan·,patihurip·haṅgonhidāpañiwiyan·.11,naḥnecniŋpadiṅĕhaŋ
,pawaraḥhikakyaŋrihin·,tkenbapādukebajaŋ,papĕŋpĕŋmṅāĕmahuruk·,bhaguwamadhaksidāsadhya,malajahin·tampakdhaṇṭāmottamā.12,paṅguḥ-
[3 3A]
gunentosahataŋ,ṅgilisaŋhidhĕpmambĕsik·,ṅguguhadāsaṅhyaŋtuṅgal·,huripbhuwananewibhuḥ,diniṣkalāhidākūcap·,makāsarinsaŕwwatuturemakjaŋ.13
,tatwagammaśiwābuddhā,paṅulahebsik·,padāṅulatinkamokṣan·,sokbedāpatikasnuju,yeniŋcniŋkūṅgwankaŕmmā,manpukin·kasinuṅanha
ndewā.14,deniŋpitgĕskamokṣan·,werāgyahidhpesahi,byudhayanediskāla,maliḥhanūt:hapaṅgugu,twaralawutkaslondohan·,katalininbā
npaṅwaśanrajaḥtamaḥ.15,sugiḥhaŕthāhambĕkprajñyan·,waṅśāl̥wiḥtanpakeŕtti,waśaṇañamaṅrubhedhā,skālaniṣkalabuñcul·,kalistĕkeniŋka [ 4 ][3 3A]
3
mokṣan·,karacinin·bañcanenhirāgadweṣā.16,mokṣakaraṇanesawat·,yantwarālawuthĕmbanin·,sūśilanehnekapraḥ,makadasaŕntopiku
kuḥ,nuntunhidhpesūkṣmā,ketocniŋhapiktabuhemasolaḥ.17,maliḥjmĕtaŋnakonaŋ,tatwaśāstranepurikin·,gulitikbāndipurukan·,dāsubalankadu
kṣisu,cninṅulisudukśāstrā,mimpaskitit·pwarahlebnegmĕtaŋ.18,sulitsĕṅkābānnampenaŋ,maliḥwaṅsalkadeñjatī,reḥhidāsāŋyogośwarā,caluḥ
digalaṅeñaru,ñarunduptanpahambaṅan·,twarāmliḥṅonhidāmawarawaraḥ.19,witjatinekasiṅidaŋ,jroniŋkahyunñusupñaṅid·,hdakaduk·br̥ĕga
[4 4A]
mparan·,ṅumandĕldewekewibhuḥ,śāstrawibhuḥkasugihan·,twarājatiṅakunawaŋkenāpasajā.20,hadātuturan·,sawanhanakeṅantĕbin·,nemā
dantanpandhaṇṭā,caliŋgajahekahut·,haluskasigaŕkagilap·,matulisin·jñĕŋśāstramalāgendaḥ21,kajatenñātwarabinā,tkenśāstranematulis·,
dipĕpĕsandawunlontaŕ,mapanaṅkanhulikubu,sajāyanpadāpasaraŋ,cuwat·cniŋdhaṇṭanemahajimahal·.22,wantaḥkapowitpasajādhaṇṭāne kasu
mbuŋjatīhalilakarañiriyaŋpaṅragāmahalkapiguŋ,hituŋtkenāhupaḥñurat·,ṅukiŕcaliŋgajaḥwantaḥsĕṅkāpisan·.23,sadesidabakalbakat·, [ 5 ][4 4B]
4
blibānpipiskal̥ntiŋdagiŋtutureᵒuttamācniŋdandenmaluṅgugu,galihinlawutbhuktiyaŋ,tūŕgĕñjahin·hĕntokonekal̥pasan·.24,twiblogbukābapāsawa
tbakalmaṅugonin·mapansubanehanṭakā,takpanetwaranutug·,ṅintikdaditatmokan·kasuṅkĕminsantanāṅaṅgotawulan·.25,lawut:hantĕbmaṅucapaŋ
kcaptakpanepiṅit·,rahaṣyandĕluḥmaniwāputusandhuŕgganekalub·,dukiŋṅūninūdijawā,kūcapmandisuhunyatkĕdkasasak·.26,nāṅhiŋke manawaŋbapā,ta
tpanśaṇṭanejatītwitwaḥdijroniŋnhawak·pitkĕt:hikakyaŋmalu,parahemaṅdenbapā,mahurukin·hanuttapāyogabratta.27,lontarentonekasū-
[5 5A]
rat·,ñanhidādewanesūcci,pakāŕddhinhidābhaṭara,bhaṭaradimahāmeru,twarasiddāpidhaŕtthayaŋ,bahanmuñiyantwaramadasaŕyoggā.28,maṅanūtpasinaḥtika-
s·,kewĕḥsĕṅkābanbupadi,miwaḥndiṅĕḥmadiṅĕhaŋ,śabdaᵒakaśanesuhuŋ,ñusupdisajroniŋṅhawak·,maṅambuhinhitrinadhidisarīrā.29,gimpĕs·ketomawa
sanā,hidākakyaŋcahiṅūni,mapitkĕt·tkenbapā,lisikenepatūttuhut·,lacuŕcniŋtkenbapā,kayaŋjanimasiḥtondenbisāgamgam·.30,wkasandadibapājṅaḥ,
bāntoŋsidāmituhutin·,kakyaŋcahimapapinĕḥ,bantasbapātwarasurud·,malajahinñewakayaŋ,maṅastititkensaŋguruniŋjagat·.21,naḥcniŋnediṅĕha [ 6 ][5 5B]
satwanbapānemaṅipi,nujupaṅloŋpiŋpatbĕlas·,npĕṅintil̥mkapitu,dinānñanebuddhāpahiŋ,śewālatrihanakepadāmasambuŋ.32,hidhĕhidhĕpmalu
ciŋnutugaŋ,kyapmataneṅabanin·,būmarapadāñambutaŋ,pul̥sharisbapāndĕṅkuŕ,ṅipinadhakbukāsadhya,gatramirib·manpukinlĕganmanaḥ.33,hapā
kekraṇanel̥gā,jroniŋhipyanmamaṅgihin·,gunuŋtgĕhekaliwat·,pu-cakñaneṅawunhawun·,diboṅkolgunuṅehadā,tamansarīgopurānemupa
cira.24,nagatatlumaṅbag·,ᵒaṅkĕŕgobanñanecniŋ,klushipun·bhedabedā,barakputiḥslĕmtulus·,neputiḥnoṅos·,neputiḥnoṅosditṅaḥ,pul̥s·ndihi
[6 6A]
s·nemaṅapitṣbakṣbak·.35,dihundukkorinengak·,hanakluḥjgegraspati,bokeslĕmdĕmdĕmsamaḥ,gadhiŋpamulunelumlum·,palyatemaca-
hyagalaŋ,sawaŋbudriṅabābuṅhātuñjuŋjiṅgā.36,jīṅganemasmubarak·,malaweyanptaŋbsik·,haṅobsanbapāṅantĕnaŋ,hanak:histrinulushayu,ma-
ṅayaŋhayunewantaḥ,sarāśwatīdiskālañalantarā.27,mbahanbapāṅekadhaya,batĕkmĕl̥denakonin·,dewāratuñenhidewā,sayaŋjāwaŕ
ṇnanehayu,tanpiriṅan·jagākjā,napikariṅantoshiriṅanditaman·.38,hihayutakoninbapā,daditanpasawuŕcniŋ,bwinbapāṅolashlas· [ 7 ][6 6B]
6
rātuhanakāguŋhayu,gawoktityaŋmaṅantĕnaŋ,waŕṇahaśrīrātuwanaḥdagiŋswaŕggan·.39,nawisarāśwatīdewā,yantansuprabhāmanitis·,doniŋhayu
nekalintaŋ,nerihinratukahutus·,hantuk:hidābhaṭarendra,luṅhāñilib·maṅgodāhināthakwacā.40,tondenbapākasahuran·,jagtaṅkĕjutbapādadi,
nāganesāhasagalak·salāgantapadāñimbuḥ,neditṅaḥmañimbuhaŋ,hapiwr̥ĕdikumitiŕmahĕkinbapā.41,wastubāpaṅṣap:hajahan·,taṅkĕjutmaraṣāma
ti,jroniŋbasaŋhuluḥnāga,tatlukoṣenkadurus·,hawakṅahapkĕbusbasaŋ,pragat·cniŋkajatenñatwarāsajā.42,takutemapwarahilaŋ,magĕntibanga
[7 7A]
laŋcniŋ,matahambulmakdataŋ,ntĕn·ṅakmaśilāpñu,pṣumuñipadidyan·,kenkenjanidijātoṅosemangak·.43,hihayumuṣṇātiṅgal·,yan·kjālakuña
cniŋ,tamanmasiḥpadhāgalaŋ,phalanplesebalubuḥ,dadiṅipitwarakapraḥ,manpukin·hihayujgegmaṅayaŋ.44,wireḥmraṣātondenlĕmaḥ,kidmaŋmatanebwi-
n·,pul̥sdewekehajahan·,ṅgĕrok:haṅkihanepṣu,gal̥ṅetgĕḥṅawanaŋ,saṅkancĕniŋdākudānuhutaŋbapā.45,tabuḥgdhemapinilad·,dewatthadigunuŋsa
ri,twaraṅraṣāhawakbhekṣā,nandiṅinsaŋmragāwibhuḥ,wantaḥhĕntomaṅranayaŋ,basṅuluruirintoŋbiṣāṅuṇdhahaṅkihan·.46,pul̥slĕplĕpjuraḥbaṅkal·,dwaniŋbwi [ 8 ][7 7B]
7
gbapāṅipi,cniŋhindayaŋr̥sĕpaŋ,ñambuŋhipyankucitsambat·,hanakliṅsiŕṅraṅarahuhinmatruyudan·.47,bhaṣāmañburinkruṇa,hiḥnecahihapākaliḥ,ṅakmo
motmanuṅadaḥ,ṅtekinbintaṅeliyu,naḥmarerenmahidiṅĕhaŋ,kakijanimapidaŕtthamandaŕtthayaŋ.48,r̥sĕpaŋcahipdasaŋ,biṣabiṣamaṅituṅin·,haneluḥ
jgeg:hibusan·,rabinhidāsaṅhyaŋguru,sthananhidāntoditaman·,padmawa-ṅidiboṅkolgunuŋᵒimawan·.49,cahikosubāṅantĕnaŋ,batĕknumadasaŕpliḥ
,banimatūŕmañjiñjinaŋ,bāpālawutmapaṅajum·,hidātwaradadisapā,bahnmuñimapanmaragābhaṭarā.50,yañcahicacĕpṅasthawā,sinaḥcahikaswecchā
[8 8A]
nin·,kewalādāpisanpaṅkaḥ,hapaŋmundhukbikasnabuḥ,ṅadukpraṇanedihawak·,dāṅĕṅṣapin·,ᵒapānanetoginĕṅaŋ.51,lawut:hadāmuñinśāstra,ma
wakwaṅsitdiṅĕḥcahi,muñingimpĕstwarādawā,śāstranñanetwaḥhawukud·,yantĕkāhanūtanūtaŋ,lānel̥wiḥmapaṅaṅgohulucandra.52,naganesĕntak:hundhaka
n·,himerudhaṇdhakādanin·,kakumandalyakasukṣraḥ,tkenbhaṭaranewibhuḥ,saṅhyaŋgaṇaṅawiśeṣā,ndewakwahindibhuḥlokamūlādhara.53,ntonā
ganeslĕmlumbraḥ,hibalyanśaktikasumbuŋ,padhādadidhiŋdhiŋdadhā,mapagnantiśatrunemaṅrusaktaman·,54,yantĕkāhidālugrahācahikiccanmiluṅiriŋ,kapu [ 9 ][8 8B]
8
ñcakggunuṅesawat·,ngakinnāganepiṅul·,par̥k:hidāsaṅyaŋtuṅgal·,himpaŋ-ṅiriŋditamanebinlalimā.55,kottamantamanetuṅgal·,pdhumtadaḥhanutpsti
,sokbhedanewaŕṇnabinā,dituluṅggwansaŋhyaŋhayu,jñĕkmaṅginĕṅaŋhoggā,maṅtisiñcahibāntiŕtthapawitr̥ĕ.56,princinkakimandaŕtthayaŋ,bacakantamanepihit·,śadhi
sthanātamanhidā,hyaŋbahmāmahisituñjuŋ,raktawaŕṇnamalaweyan·,kawilaṅin·nĕnlĕmbaŕgnĕpmakjaŋ.57,pdhummambulantumaṅgal·,ditucahibakalnampi,wawisikwaraḥᵒutta
mā,maṅdecahibisaṅagum·,nampaninśabdhanbhaṭara,śāstrasandiwijakṣarawam̐katambat·.58,yancahilumakuhampaḥ,mapwaralacuŕkahahaṅgiḥ,deniŋdituhadāhupa
[9 9A]
s·,krurāṅawehahak·bṅu,waṅsitkakiner̥ṣĕpaŋ,hapikcahiñjaṅkābayunetĕgtĕgaŋ.59,tamanedimaṇipurā,bhaṭarawiṣṇuṅamoṅin·,buṅantuñjuṅemawaŕṇna,
hulamlaweyanepiguŋ,dhaśal̥mbaŕtwarakuwaŋ,hanūt:haśrīpdhumbucutĕluhatap·.60,twaḥditucahiṅastawā,hdasubalancahiṅĕṅṣapin·,ṅalomoṅaŋsaṅhyaŋmatra,ram̐ntowa
ntaḥhaṅgontuṅgal·,tkaswiśeṣaᵒuttamā,ginĕŋcahiwiṣṇuhastawanehuñcaŕ.61,mayogamapraṇayama,samanehaṅgonkanti,huṅguhaŋjnĕkdibasaŋdāmbahaŋpliḥmanu
ju,hadeṅhalonbanmmaṅkihan·,huṇdhahuṇdhimaṅdentwarākbusbahaŋ.62,ditugdhebañcanaña,hapimaṇdalāṅobtin·,yanliwatinpuhunbaṅlaḥ,nuhut:hambaḥlisi [ 10 ][9 9B]
9
kṣaru,haṅdehapinhihotpĕsak·,tanidusinkaden·sĕp:hidupdidasaŕ.63,dadwasidākaliwatan·,bāñcahisubamaṅiriŋ,simpaŋmañimmpaṅintaman·
,meḥcahisubātoŋmampuḥ,nakĕŕbayutuyuḥl̥laḥ,basaŋsakit·taṅkahebukakocokaŋ.64,nāṅhiŋyancahibobotaŋ,cucudbhaktinemahaṅiriŋ,toṅi
tuŋtuyuḥdijjalan·,bhaṭaradhampatirawuḥ,padhāsweccāmapahiccā,bayusandipanĕgtĕg:hawakdijalan·.65,bisabisamaprayoga,phalañajletpukin·,dru
ponsisunemasolaḥ,yadinkoneṅaliḥpatūt·,naḥkudāyatnajmĕtaŋ,dāṅmĕdin·yancahiṅugoninśāstrā.66,bwinkakiñambuŋsatwa,tamankasobṅahyunyu
[10 10A]
nin·,bhayumaṇdhalāhadanñā,mūpāciraṅĕndiḥmurub·,bānsasocan·swetthawaŕṇna,wintĕnmaṇik·hyaŋᵒiśwaramakuliṅā.67,dwaramuntabmagopura,macacawenma
shinukiŕ,cahyansocāgalagmuñcaŕ,ñundarintamaneditu,buṅaḥmisituñjuŋjnaŕ,kawilaṅinmalaweyan·roraslĕmbaŕ.68,pdhumkaraṅesinahaŋ,mbucunĕm·nr̥ĕṅgaṇapi
ṅit·,ketobankakiṅambaraŋ,samaŕsarusĕṅkāruruḥ,yantansandehādimanaḥ,cahiṅgisihikutnāganenkĕkaŋ.69,ditamanbhayumandhalā,ᵒiśwarāwibhuḥmamūŕ
tti,ṅawtuwaŋkawiśeṣan·,parābrudrāmahāhaguŋ,saṅkancahihapiktaṅaŕ,yantan·ṅgiliscahitoŋbuhuŋkadĕmprat·.70,rūdrāsthawaneglaraŋ,tuṅgulin·ᵒakṣarasa [ 11 ][10 10B]
10
ndī,bam̐śāstranñanewiśeṣa,sraṇanetuptup:hagum·,ditaṅkaḥdāmbahaŋhobaḥ,hapanṣripit·hambahehalitṣĕṅkā.71,padmāwiśuddhāᵒudhyanā,śadāśiwāṅalaṅga
nin·,mayoggamagastuṅkarā,malamakanbuṅantuñjuŋ,nenĕmbĕlasmalaweyan·,galaŋcniŋnilāwaŕṇnanemottamā.72,ᵒakarāmahulucandra,maṇdhalaᵒakaśāpitit·,
yowiśwaranenambĕtaŋmuñinṣukṣmānetuhu,hĕntohaṅgonpaṅasthawā,maṅabhaktimuṅgwiŋsoŕpadhanbhaṭara.73,nataŕtamaneturahaŋ,buntĕŕditṅaḥneṅgilis·,waŕṇna
nesĕntĕkkĕlusaŋ,putiḥhniŋtwaḥmanulus·,yeniŋcahimawitbagya,ditunampisu-kṣmanhicatūŕweddhā.74,kraṇākadhibyacakṣūsan·,hiddhāwantaḥmabragan·,nawaŋsaṅka
[11 11A]
nhitrikalā,ᵒatitānāgatālawut·,tatastĕkenwitāmaṇa,ketocahihaṅgosan·ᵒajñaṇanhidā.75,glarinbandiyanāyogga,pagĕhaŋhidhĕpmambĕsik·,ᵒudhanāhaṅgo
nlarapn·,tatkalamapasukwu,cahiṅraṣājroniŋmanaḥ,liwatśucīhidhĕhegalaŋṅapadhaŋ.76,rikalākapraṇantikā,bhaṭaramanitaḥdadi,dadwahawakeblas·
,nehabsikmaṅambaḥtuhun·,bwanhabsikmaṅawaṅawaŋ,hapanpihit·kottamantamanekūcap·.77,tamanhayunelalimā,hajñasarīkadanin·,hapaŋcahitatasnawaŋ,
dipamragatpacaŋjujuŕ,saṅkantiliṅaŋdiṅĕhaŋ,tūŕngĕsin·waṅśalkakinmidhaŕttha.78,subanehahyasmasucyan·,saṅhyaŋhayukapĕndhakin·,bahanhaṅśāputiḥsantak·,nuijui [ 12 ][11 11B]
11
hutusanhidāhyaŋhaguŋ,hināgamwahitulak·,nujubwinkapadmāwaṅigumanā.79,haṅśaneheṅgalhajahan·,makbruŕyamaliṅgihin·,tandmadherawuḥnapak·,dimūriŋ
gunuŋmeru,sr̥ĕgĕpditukacawisaŋ,saŕwwabcik·ditamansantunmottamā.80,saptār̥ṣinediśwaŕggan·,makumpulnapakmaliṅgiḥ,naṅkilinhidābhaṭaramāsūkṣmalutuŕ,ma
ṅuñcaraŋsaṅhyaŋwedhā,nuhunhaśiḥnatakinṣwecchanbhaṭara.81.ᵒom̐raŋriŋśaḥhośatnamaḥ,dewāparamāśiwādhi,makāhiniṣṭaniŋjagat·,sakalāniṣkalātuhu,sarīsa
rīniŋkamokṣan·,pr̥ĕṣidālit·wantaḥmragāsaṅkanparan·.82,hawyapalāniŕwikāra,sarīsarīniŋpaṅiṣṭi,kottamanśāstrahoṅkara,rāhottamayanriŋhaguŋ,bhaṭarawi
[12 12A]
śeṣanitaḥ,ganalalit·tumusiŋkajagattigā.83,ketopaṅasthawanhidā,wātĕk·r̥ṣinemahuji,saṅkaniŋhyaŋcatūŕwedhā,ṅastuṅkarāṅal̥mñumbuŋ,ṅanūtkenmuñintaṅu-
ran·,nabuḥlindihibr̥ĕhmaraṅisĕpṣkaŕ.paṅkuŕ.1,paṅkuŕhaṅgonṅalintihaŋ,widhyadharāhĕhidhyadharinehumik·,padhāmĕndaksaṅhyaŋhayu,ṅastutiṅayubhagya,mañambramāriŋ
hidāsaŋbumararawuḥ,ṅaturingĕlismuṅgahan·,riŋbalemaṇikehaśrī.2,denāhiŋwitkagumanayaŋ,pasaṅgrahan·l̥ṅĕṅeyansinipi,wawaṅunansaŕwwalhuŋ,mūpā
cirāsasocan·,rātnāmaṇik·kottamaneputiḥmulus·,miśranhidhpeṅawaswas·,tlagākĕmbaremaṅapit·.3,misituñjuŋbuṅhāwaŕṇna,putiḥmihiklaweya [ 13 ][12 12B]
12
nedwaṅkatiḥ,cahyahuliditumtu,tanbhināsūŕyyacandra,kñaŕkñaŕptĕŋl̥maḥ,hawākṣaru,cahyantamaneṅawanaŋ,ᵒajñāsarinekapandi.4,saṅhyaŋhayuwanantara
,ṅraṅsukpahyas·wusemar̥ṣikr̥ĕsik·,mabhuṣaṇasaŕwwaṅĕmpuŕ,madabdablantasmuṅgaḥ,kapr̥ĕsadāhesubākalaṅkuŋ,mūṣpāṅraṇaśikāmyoggā,nuhuŕsaṅhyaŋ
paśūpati.5,yañcahisadhyakatitaḥ,siddhāṅiraŋkatamn·ᵒajñasarī,cahimawaksubāmulus·moliḥśuddhāpratiṣṭā,papākleṣandewekemandadi
lutuŕ,hoñar̥ṣidālukat·,bahantiŕthāsañjiwaṇi.6,bhaṭaratwitwaḥlugrahā,tkeñcahilansubāniśbhawāniti,twaraṅituŋdewektuyuḥ,lagawologa
[13 13]
ssahyas·,maṅambahin·tustashalasgunuŋsĕmput·,twaraṅituŋhalasjuraŋ,baba-kbĕluŕtandusin·.7,hisakṣaṇasaṅhyaŋśiwā,sisumapagrabinegupuḥdadi,ha
ṅśanemahĕkaŋlawut·,hĕntomakāpaliṅgihan·,bansaŋkaliḥñjujuḥhakaśanesuhuŋ,mapatraṇahuṅanpadhmā,malaweyansiyubsik·.8,gimpĕsbankaki-
ñiptayaŋ,waṅsitpahit·sarintatwanejātī,karuruḥwantaḥkahuju,ñanhidāsaŋsujanā,paṅlĕburanmalāpatakanegintu,haṅrabdanhipunaŕbhawā,mokṣakara
ṇaneyaṅgiḥ.9,hiṅĕtaŋkudāhiṅĕtaŋ,pragatketokakiṅalahinjani,hdabāspul̥sbalubuḥ,puputemapawaraḥ,saŋmaragāliṅsiŕmaniṅgalinlawut·,jagmuṣṇā [ 14 ][12 12B]
12
tanpahambĕṅan·,bapāntĕnmagegasdadi.10,baṅunsaṅobṅoŋsawat·,naḥkaṅgobokehicniŋṅĕnĕhin·,hipyanbapanebalubuḥ,nuturaŋsūkṣmalayā,yogatatwa
buddhāpacaraṣāpatuḥ,yantanhadāsihiŋdewā,hoṅdugāsidātpukin·.11,pituwikalowasĕṅkā,dāpisan·cniŋhmĕdṅulaḥmurukin·,waśaṇanebakallampuŕ,twara
ṅgĕlaḥpagisyan·,pragatpayucniŋdadibaṅkenbaṅkuŋ,twarahadāmaṅĕñenaŋ,hatut:hidupmawakmati.12,cniŋbapāsĕsĕdpisan·,mitkĕtin·dāmlĕdmalumabr̥ĕśiḥ,yantansubāba
kat:hagum·,nepacaŋpatitisaŋ,nuturaŋkeweḥpadhaṇdhanemāŕttiputus·,tataswikanmanikasaŋ,tikastikasemabr̥ĕśiḥ.13,yandiśiwākasambataŋ,yamātwaḥnīyamābra
[13 13A]
ttakapuji,dibuddhālenkūcapditu,kadadindaśaśilā,parimītāme-wĕḥcniŋdākadurus·,ṅampahaŋtuduḥśāstra,jatlabuḥdadiñacniŋ.14,so
kṅrambaŋmajapamantra,tondennapak·sasat:hambulmañampik·,jwarimāpibukāputus·,payutikasekandas·,nāṅhiŋbapāsiŋñansakeŋñacadlaku,hana
kemidĕpmaraŕyyan·,dmĕndadibuṅanbibiḥ.15,pabĕtanentoṅawanaŋ,mapuikinsarubānnampensaŋhyaŋhaji,karaṇagatyaŋmahuruk·,hapaŋnawaŋṅaṅhawak·,
wantaḥhĕntocniŋkabrataŋmaguru,dāhijuṅdumparayaŋ,dewekmaluhapaŋpasi.16,panawaṅeñaliwgaŋ,yentwaḥhnucniŋlawutkatalinin·,bahahajumnagiḥgugu, [ 15 ][14 14B]
41
dadiguruniŋjagat·,yankasiddanpaspasiñjādandenmalu,lañcaŋnagiḥkasumbuṅaŋ,bahuśaṣyaṅgawepaliŋ.17,ᵒajñaṇanesayansawat·,yaniŋcniŋmbyaktahaŋha
wakśakti,yanhidāsaŋsubāputus·,joḥsawatpatisambat·,hapābwinṅolasñacad·ṅgawebuhut·,reḥsidāsubāmahiṅgal·,ptĕŋpitunedihati.18,
ketokatatwandiśiwā,tatwanbuddhātwaramabinayankikit·,matitismaṅaliḥhayu,dedātwaḥpaṅlakṣaṇan·,padiṅĕhaŋhapaŋcniŋtatastahu,bapāñadyamidaŕtthayaŋ,pa
tikasebsikbĕsik·.19,kawitbanbapānaŕtthayaŋ,tatwabuddhāmasiḥwkasiŋpihit·,dadwawantaḥne kasumbuŋ,ᵒadhwayādhwayajñaṇā,pamugĕhanpatitisebakatnuju,
[15 15A]
saŋhhyaŋdhiwārupātuṅgal·,hadhibuddhākaparabin·.20,muṅgwiŋśāstrakasinahaŋ,ᵒam̐ᵒaḥhĕntowijakṣaradwaŋbsik·,dimulākanṭahumus·,dadwaśāstrañatuṅgal·,
sūŕyyacandrasaṅkanwicahyane mtu,bajrasatwabajrajñaṇa,hidāwantaḥtuwihabsik·.21,diniṣkalāhidākūcap·,siddhiwakyaparipūŕṇnnālaṅgĕŋhaśiḥ,huripiŋjagatpitu-
hu,prasidāsaṅkanparan·,ptĕŋpitumalāpatanel̥buŕ,yansubāhidāṅwiśeṣa,ṅanutliŋniŋhaji.22,sĕṅkāwantaḥbanṅupamyaŋ,pahaṅgayanhidādahatiŋ
siṅid·,tuwiśāstrahaṅgosuluḥ,hapan·mragāniṣkalā,pahĕkjoḥtuwi-pahĕktoŋbakatsĕntuḥ,yogiśwaranenambĕtaŋ,mbuṅĕṅaŋhidhĕpmatitis·.23,joḥ [ 16 ][15 15B]
15
kapobapāñidayaŋmituturin·cniŋmuṅgwiŋkajātīn·,katatwanbuddhānetuhuhapantwarācacihna,bwatpanawaŋbapākotamaniŋlaku,kamahodayaniŋcitta,reḥbapā
nuwakdaki.24,nehadālalawatśāstra,kaktusanmasaṅkantatwamasiḥ,mahayaṇabuddhālaku,ntomulākaglaraŋ,makāsuluḥpaṅañcanhawaklumaku,maṅlĕkasaŋmantrana
yā,madhak·cniŋkahuṅgwanin·.25,hidāsaŋhyaŋsinamayā,nekaruruḥtūŕkahaṣṭitisahi,nāṅhiŋhapaŋmṅāĕmalu,dāsubalanmaṅawag·,reḥdihidhĕp·mr̥ĕtthawiṣya
nematambun·,yan·cniŋbisambĕlasaŋ,marākūcapmatitis·.26,deniŋsaŋhyaŋmantranāya,krurāwiśeṣāhidāmaṅr̥ĕs·r̥sin·,mbañcanenmaṅgawebuhut·,yan·
[16 16A]
cniŋkasusupan·,bahanwiṣyanujunemurukintutuŕ,matitiskottamanbuddhā,mapanparāmaŕthapiṅit·.27,dewiprajñāparimītā,hidāśiwihastthawātobhaktinin·,piliḥ
lugrahāwiṣik:hayu,mapīccākaniŕmalan·,haṅanmatr̥ĕhaṅgopaṅlukatan·l̥tuḥ,palajahinptĕŋl̥maḥ,sahiṅaptiwlashasiḥ.28,mamariśuddhāmbuntasaŋ,trikayanemankĕ
tdihawak·cniŋ,tkĕkaŋmatitismaṅgugu,tosaŋhyaŋmantranāya,maṅden·jnĕkmr̥ĕtthanedihidĕpkukuḥ,dasarinpituṅanlĕgā,tyagālagawanesahi.29
,danāhasiḥwruhiŋśaŕmmā,tohĕmbaninkawyaktiyañacniŋ,sarinlakṣaṇanemulus·,satsocāwindhuśarā,prasidāpatitiskottamaniŋmuṅkuŋ,hambu [ 17 ][16 16B]
16
ntohupamyaŋbapā,buddhātatwanekapuji,30,hadābapāmbahansatwa,kaṅgitaŋbankawiśwarāṅūni,makākawindaditutuŕ,satwakiduŋwiramā,ditumuṅguḥ
saŋsubāputusiŋputus·,hidāsaṅkaniśreyhaśan·,dhūḥdhūḥktiltanpatandiŋ.31,reḥwuswibhuhaŋᵒajñanā,tankatamanśukādukābuwin·,śwaŕgganāra
kanepatuḥ,hnĕŋniŋdikahanan·,pūjāyogamantratapābrattatutuŕ,twarabuwintokabwataŋ,karaṇasĕṅkāṅĕñcahin·.22,ketocniŋkawaṅśalaŋ,milubapā
nejanibuṅāĕŋpaliŋ,ṅraṣadewekpatikacuḥ,jwarinindāmanulak·,kawiśarāmanaŕtthalitniŋwuwus·,dagiŋśāstramahottamā,madhaktwaramanulahin·
[17 17A]
.33,tkājanibapāṅraṣā,codoŕlañcaŋdeyek:henteŋcrikbĕṅil·,hiṅĕtbogbogenemalu,paṅakudewekprajñan·,māpitatasdagiŋśāstragammatutuŕ,mā
wakkal̥buhiŋdoṣā,panāwaṅetwarajati.34,cniŋnaḥkudāhiṅĕraŋ,manuṣanepamuputmulāmati,nāṅhiŋmawakpadhātandruḥ,ntokonematakutaŋ
lampyasan·bapāmasiḥtwarāṅgugu,hadākonesaŋhyaŋtitaḥ,batĕktr̥ĕṣṇaneñusupin·.35,hakudāsanhuripjanmā,sidākecniŋbakalmanpukin·,kadhaŕ
mmanhawaketuhu,harip:hakdapkilat·,saŋhyaŋdhaŕmmājātīwantaḥlanāruruḥ,saṅkankapugĕḥbankaŕmmā,kraṇajmĕtaŋpurukin·,36,naḥcniŋdīṅanesadhya,kanu [ 18 ][17 17B]
17
grahābahanbhaṭarawiddhi,r̥ṣĕpkenpituduḥguru,nedihawakṅawanaŋ,siddhāmatraᵒajñaṇanbuddhānepaṅguḥ,bankottamanhaṅkosan·,saŋhyaŋmantranāyasiddhi
.37.ᵒom̐bajrodhakāᵒom̐ᵒum̐ᵒaḥ,haṅgonbapādasaŕjaniṅawitin·,subhāgyasidāmahunduk·,kaliḥnunaslugrahā,kenśiśakyasiṅhāhinistiniŋtanū,bha
ṭaraśrīwerocaṇa,madhak:hidāmaṅraganin·.38,saŋhyaŋpañcataṭagaṭa,budāhidāmragahuripiŋbhumi,puruṣāwiśeṣāᵒanu,bharalidewirajñapari
mitā,mahaṅgāgidāpr̥ödhanāwibhuḥ,wtuhulihatriratna,buddhādhaŕmmasaṅgāl̥wiḥ.39,śakyamunīlokeśwarā,bajr̥ĕpaṇīpapaśiḥhidābwin·,saŋhyaŋrā
[18 18A]
tnatrayakalub·,janibapāñatwayaŋ,sakabsikmimitansaṅkanemtu,dadipāñcataṭagaṭa,paṅĕraŋcniŋdihati.40,ᵒadhwayājñanā,yanmatmuhidāda
dihabsik·,saŋhyaŋdhiwārūpawtu,hacintyatayārūpācahyagalaŋhapadhaŋtejanemurub·,paripūŕṇnasakṣatcahyan·,sūŕyyacandraneṅabobin·.41,
yogiśwaraneñinahaŋ,hidāwtuhulinedadwajātī,paluṅguhanwantaḥmānūt·,sūŕyyacandraᵒadduṣā,reḥñidayaŋsubāhawoŕbar̥ŋgapul·,hamoriŋṅhyaŋhadhi
buddhā,niŕbbhaṇacintyakahuṅsi.42,hulihabsikṅĕmbasaŋ,hnetatluᵒajñaṇahituṅin·,śriśakyamunipañjumu,kapiŋrolokeśwara,bajrapaṇignĕpjatlukā [ 19 ][18 18B]
18
suṅsuŋ,hastitimujābhaṭara,trirātnatrayakahisti.43,diśiwātatwakahucap·,saŋhyaŋtripuruṣahĕntokapuji,buddhādhaŕmmasaṅgāpatuḥ,diśiwātwaᵒaᵒuma
,brahmāwiṣṇuᵒiśwaramasiḥtatlu,samenwantaḥrābhinābedāwakyatuṅgalśruti.44,triyakṣaranedibuddhā,ᵒom̐ᵒaḥ-
diśawāṅanūt·,hicniŋhapaŋtatas·,buwinjanibapāṅalanturaŋñambuŋ,ṅgaliḥṅagumnelalima,saŋhyaŋpañcataṭagaṭi.45,saŋhyaŋśatyamunihucap·,ma
ṅadakaŋntoweroccaṇādhi,śrilokeśwaratwaḥwibhuḥ,hulitaṅanṅĕmbasaŋ,śrirātnasambhawāparabekahucap·kawuwus·,tṅankiwwāṅwāṅawtuwaŋśriśamitā
[19 19A]
bhākapuji.46,śribajrapaṇiṅĕmbasaŋ,śriᵒakṣobhyamwaḥśriᵒamogghāsiddhi,yalimajaṅkĕpkapiguŋ,tṅaḥśriweroccaṇa,nekasambatpañcakṣarabuddhātuhu,ᵒaḥtram̐hriḥ
ᵒum̐ᵒaḥkahucap·,ketokatatwañacniŋ.47,pañcakṣaranenadiśiwā,sabataᵒaᵒiwijakṣarasandi,namaśiwāyakawuwus·,pañcabrahmādiśiwā,yandibuddhāna
mabuddhāyakasumbuŋ,yābhinekātuṅgalhikā,doŋñĕndadwawiddhibuwin·.48,pañcaskaṇdhādibuddhā,pañcatanmatradiśiwāṅgugwanin·,hdacniŋbuṅĕŋbiṅuŋ,mowosaŋ
śiwābuddhā,tuwipatuḥmasaṅkantuṅgalpawtu,hulisaṅhyaŋwiddhiwāśa,naḥkudāhiṅĕtaŋcniŋ,49,saŋhyaŋbuddhānusmaraṇa,saŋhyaŋᵒom̐śarāsasamenecniŋ,śiwābuddhā [ 20 ][19 19B]
19
dadigapul·,parabhyaŋᵒadhwāmukā,ᵒaŕddhācandracandranādhatuŋtuṅematmu,śunyatayāmawitsaṅkan·,tiŕtthapawitraneśucci.50,ᵒam̐ᵒaḥwijākṣarabuddhā,ᵒom̐karā
sumuṅsuŋdiśiwākapandi,lambaŋsaṅkanparanmulus·,huripiŋsaŕwwabhawā,kapatitisbānparawikuneputus·,ṅeñcĕpnujukal̥pasan·,tokottamantatwacniŋ.51,
janibapāṅraṣapisan·,kaswecchānbahanhidāsaŋhyaŋkawi,sidāñidayaŋmanuptup·,ṅriñciyaŋmuṅgwiŋtĕmbaŋ,pahicanhidākakyaŋcahinemalu,dumadaktankapihalaŋ,cniŋñusupaŋ
dihati.52,dāmlihin·huṅgwanhawak·,tatamyansakiŋhidāsaŋmaṅaŕddhi,sarintatwanemawtu,hulidiśiwabuddhā,nuhadāntoptikrahaṣyapamuput·,tondenba
[20 20A]
pāmidhaŕtthayaŋ,pliḥbapājatnulatin·.53,yantansubākalugrahātwarabani-ñinahaŋwitkajātin·,dagiŋptikanebahu,kraṇācniŋShahataŋ,hambĕk·tonepla
jahinmalu,maṅdenegurusuśruṣa,yantanketocniŋpliḥ.0.sinom·.1,sinomhaṅgonmanutugaŋ,pitkĕtbapanecniŋ,sĕsĕdbukāmakdĕhaŋ,hapaŋcniŋmandagiṅin·
,paṅidiḥbapāṅwiddhi,mawaknubapānehidup·,dāmar̥nmnakonaŋ,colaḥtikasemakiŕtti,haṅgosuluḥdasaŕṅulaḥkaᵒuttam·.2,yadyanbapākwaŋpanawaŋ
,ñahataŋsawadiwadi,kdhĕŋlobhanemapyanak·,sakāsiddhanbaṅĕturin·,maṅderahayularis·,bisastwarandiyandiyu,hipyanakṣalaḥparā,bapāmiyu- [ 21 ][20 20B]
20
kahaṅkosin·,kanduŋkbusmalablabhidup:hidup·.3,walikanhipunhipyanak·,tlĕbmaṅgagwaninhaji,matr̥ĕṣiddhāmanapakaŋ,dagiŋtutuŕṅgawekiŕttiho,suk·
smanbapanemirib·,kiccanwahyudimūŕgunuŋ,mahāmerumottamā,ketohupamiñakuicniŋ,hdañĕṅguḥbapāñakitinsantanā.4,putrasaśaṇaṅu
capaŋ,gammātatwanekānūtin·,pyanakbhaktimakawitan·,tubadhaḥbtenkahaliḥ,ntosahipahurukin·,ᵒuttamapitwinel̥tuḥ,widdhiwantaḥmani
taḥ,hawaŋtitaheyan·cniŋ,twaratakut·tkenemulātakutaŋ.bhagyacniŋsiddhāṅabanaŋ,waraḥpolostwaḥyujati,sasolaḥkabisanlĕbyan·,tke
[21 21A]
niŋhnemaṅaŕddhi,hĕntopaṅĕntasdadi,malankawitanel̥buŕ,ᵒuttamaniŋpaṅĕntas·,joḥparāhadānandiṅin·,kapiruruḥdijayantoŋhadāpadha.6,diwa
hyasiddhābhaktiyaŋ,pitkĕtbapanecniŋ,santanātunapanawaŋ,sorantĕkennemaṅaŕddhi,kapiŋrosowankiŕtthi,kalawasan·ṅgawelampuŕ,waṅśāturunanpunaḥ,pliḥbā
nbabanaŋbhakti,kenlaluŕbapācahitwaḥṅawanaŋ.7,siṅkāmaṅabanaŋhawak·,dimasanguminekali,twaramaṅgĕḥsidālanā,dhaŕmmanekatindiḥsahi,hidhĕpjanmanegu
ñjiḥ,kagodābānptĕŋpitu,basmbwataŋᵒaŕtthakamā,dhaŕmmanhawakehĕṅsapin·,wtutandruḥndulamenetidoŋsajā.8,yan·cniŋtwarānuhutaŋ,pahil̥ḥgumi [ 22 ][21 21B]
21
nekali,sinaḥpacaŋkabyanan·,kasawusawukahimpit·,kacacadkagiṅan·,twarahadāñanṅaliṅu,saṅkanwaspadābwataŋ,hidhĕptwarākatalinin·,rawo
slakuhatutkalaḥbānkapakṣā.9,hamuntobapāṅambaraŋ,mapansubāmaṅraṣanin·,kewĕḥmaṅaliḥslagan·,hĕṅkenbĕnĕḥhĕŋkenpliḥ,yantwarācniŋṅgisi,dhaŕmma
satosanegugu,dīdhĕplogaslagawā,ṅabanaŋhawakmakiŕtti,twarabuhuŋdewekeñburinjuraŋ.10,bapādassubānawaŋ,pahekandayanejahil·,janma
nedmĕnñacad·,samaŕpābĕtahesilib·,mapidhaŕmmāhiwasin·,kajatenatwaratuhu,hĕṅṣaptĕkenwaśaṇā,ṅanūtkendikcap:haji,baskadurusbika
[22 22A]
seṅulahaŋhawak·.11,janmaneketopasajā,mawakbejulitlĕṅisin·,dhayanebligmal̥ñad·,batĕkbānhaṅkosangumi,ñentwaramlĕdṅaliḥ,kasi
ddhenhapaŋkahintu,hidhĕpemirisatata,timpaltuhudengiñjahin·,maṅdebuḥwaliktĕpendayangĕlaḥ.12,saṅĕtbanbapānandruhaŋ,dewekbapākaja
hīn·,kĕñcalanhajumhajuman·,kbusdayuḥhanidusin·mbwataŋmaṅulaḥkiŕtti,wastulahutbuñculhaguŋ,patitishĕmpwaskandas·,paṅintunetwaramīrib·,sasattaluḥña
mbuhan·toŋbakatpalaŕ.13,nr̥ĕsaṅśāṅulahaŋhawak·,tokapahututanejani,dewekwantaḥkawiśeṣā,bānrajaḥtamaḥñusupin·,toŋsiddhābānma [ 23 ][22 22B]
22
spasin·,widdhitwaralawutgugu,muñiyaŋtwarahadā,tanpabhuktitanpasakṣi,ṅaliḥhaluḥkottamandewekekutan·.14,janipamuŕttunkalā,watĕ
kdewāpatisili,ñjujuŕṅuṅsimayāpadha,ṅĕṅkĕhaŋragāmañaṅid·,kapilayumalahib·,bhurubhuṭākalānutug·,ñansĕṅitekaliwat·,widdhitwaramandhumin·
,kamaṇdhaluwiŕthāmr̥ĕtthaneᵒuttamā.15,wantaḥhipuntomakadā,manuṣanemlupaliŋ,dewājanimanikalā,salāgĕntitwarāṅgilis·,patitisrumbesahi
,patikĕpgpatipantuŕ,lakṣaṇarikatnapak·,caṇdhalāyoniyusupin·,dipamuput·sarituturematiṅgal·.16,yadinketokawaṅsala,dācniŋmar̥nmuru
[23 23A]
kin·,cacĕmpĕdbapāhiṅĕtaŋ,saṅinmuṅuḥdipaṅawi,sahataŋhaṅgokanti,bkĕ-laŋsatuṅguhidup·,bapāwkaspr̥ĕcayā,twaḥcniŋsampuranwiddhi,yanmaṅugusaṅhyaŋdhaŕmmā
towiśeṣā.17,pragatbahanmaṅrañcanā,raditaidinānmonis·,warigāpaṅloŋpiŋsaṅhā,madhumaśāśaśiḥnampi,ᵒiśakāsiyabaṅsip·,huluŋdaśali
mānaṅgu,paṅriñcinhikatunan·,surādhaŕmmāmuñjukdeśi,madhaklanus·dhigghāyuṣāmaklantas·.0.gatruḥratuhayutkalalisanriṅkahyun·,ṅgawebiṅuŋtutyaŋpaliŋ
,banbĕlig·clihemuput·,nentĕndadihiriŋsahi,meḥpĕpĕsantityaŋpocol·.2,napikraṇaratubaskakehanlaku,ciṅak:hiliṅaŋpinĕhin·,bhaktintityaŋsane [ 24 ][23 23B]
23
sāmpun·,katkeŋmaṅkemañiki,pagĕḥṅiriŋbcikkawon·.3,tandruḥsantityaŋnemaṅkinriŋhiratu,napisimakadāgusti,mamgat·tr̥ĕṣṇahulaṅun·,tanike
moṅgalaŋwaṅsit·,pituduḥmaŕggipalakon·.4,haṅgontityaŋpakiliŋnujunebiṅuŋ,maṅĕnaŋratuniṅgalin·,luṅhāṅalaṅlaṅkulaṅun·,kaṅĕnrara?hispadi
dihi,huyaŋhosaḥneleŋgorok·.5,jratjĕritmandulameraganhiratu,rawuḥmaliḥkudāglis·,tityaŋmasosotriŋhatūŕ,tanwentĕnmaliḥmaklid·
,tatwiyanjagañokoŕ.6,wantaḥjatikapotityaŋjanmasadug·,waṅśānīccātanpagudiŋ,cacācucāsamenhipun·,paṅkaḥgwarimlĕdñandiŋ,ratuma
[24 24A]
liṅgiḥbinobot·.7,yantanhagehiratupiṅananrawuḥ,boyamampuḥtityaŋgusti,maṅandĕgmanahebiṅuŋ,kapaṅluḥtūŕpatidaliḥ,mdalrawoseṅare
mon·.8,satkelaṅankamimitanskaŕharum·,wijayākusumāl̥wiḥ,ratusariniŋpituduḥ,wantaḥpātūtkasuṅkĕmin·ñansaŋmolihiŋkalaṅon·.9,
tĕmbaŋgatruḥṅaṅgentityaŋriŋpamuput·,makeliŋdewekepaliŋ,kapaliṅaŋbahantuduḥ,l̥hanhawakembakanin·,kaŕmmāphalanekabawos·.10,ne
ṅawanṅsidāhansidaneratu,yakalāratumanmpi,pinunastityaṅebuduḥ,mlĕdñuliṅliŋhigusti,mapanwibūḥhiŋkahayon·,11mhasiŋjalansiŋmaŕ [ 25 ][24 24B]
24
ggininkapagkĕpug·,matipantuŕjĕmplaŋjĕmpliŋ,hawakdadibabakbĕluŕ,masiḥtwarasiddhāpaṅgiḥ,reḥratukaliwatmidā.12,wantaḥmimpashabanantityaṅesā
mpun·,mamutiḥmagniŋgniŋ,meḥkatambatcarabuduḥ,napimaliḥnemboyanin·,nambattityaŋjanmablog·.13,mapimapisiddhānāṅhiŋtwarañukuḥ,hiratuni
kemijil·kraṇātutyaŋbuṅĕŋbinuŋ,napisehaṅgenṅulati,maṅdhasidāñal̥boṅkot·.14,raturawuḥpacaŋkasiwisuṅsuŋ,kasuṅkĕminbilaŋwṅi,makaro
nsiḥmulagkahyun·,sapunikahupadi,wṅirahinātansawos·.15,tanatwasmapikadenlawutbagus·,patil̥sebwataŋsahi,yenṅaraṣādeklacuŕ
[25 25A]
,tunālampaḥtunākeŕtti,ñandaŋratuwuwasmobos·.16,ratudĕṅgimeḥmehantityaŋtoŋdurus·,manaher̥ṣkasurakin·,mambahintitinebuhuk·,mapā
ṅañcantihiŋhalit·,reḥtakuttityaŋmadhĕpol·.17,wentĕnholasmatujuwinmaŕggāhaguŋ,sanepacaŋtuhutmaṅkin·,ṅuṅsipurinhiratu,riŋpamuputnentĕnpaṅgiḥ,
nikākraṇātityaŋtumon·.18,katujuratunerihinmapituduḥ,maṅdati-tyaŋnantoshugi,ratuwantaḥjagārawuḥ,makāpanĕgtĕgpagaṣṭi,manahenelobablo
g·.19,guṅāmpurāhidādanetityaŋmātūŕ,riŋhanakelintaŋpaliŋ,mokakṅaṅgĕnkadimaṅguḥ,kahayonhiratune l̥wiḥ,kandugibṅoŋmanogog·.20 [ 26 ][25 25B]
25
,batuparaskahukiŕrūpayaŋsuṅsuŋ,beyahinhakudaŋkṭi,suddhikeratumaluṅguḥ,ritahulanemahukiŕ,mākuwaṅgihaŋkemawen·.21,sapunikāratupadagiṅanhi-
pun·,dwaniŋtityaŋnentĕnmaliḥ,patigabagpatisĕṅguḥ,sambinhankeyantĕni-n·,glahejumaḥhyaboŕboŕ.22,ñandaŋmaliḥwetĕnmamentosmaṅambul·,reḥ
hiratudasaŕdmit·,sulitsĕṅkākniruruḥ,yantandasarinsubhakti,sweccayanmaṅdoḥ.23,wentĕnrarismaṅr̥ĕr̥ḥhagunuŋgunuŋ,sanehabot·turig·l̥ṅit·
,sugiḥrājabraṇawibhuḥ,yawisaŋbalemahukiŕ,baṅgāmanahebasbogbog·.24,dhūḥdewayuṅudyaŋpaliṅekadurus·,datādatābakat:haliḥ,
[26 26A]
dewāyusĕṅkāĕkatpuk·,hawanantityaŋmaṅkin·,twaradmĕnliyurawos·.25,hanakñacad·wentĕnmaliḥṅal̥mñumbuŋ,yaniŋtal̥ktĕpinĕhin·,makāka
liḥsamipuyuŋ,hiratumulābaslalis·,reḥtityaŋhiwaŋtūŕblog·.26,maṅguguninpasunānhidagaŋmadhu,manisrawosmaṅledaṅin·,mandambataŋpasatirawuḥ,
haratujagānuronin·,riŋdhaśan·spisiklonad·.27,pamuputetityaŋrugijinaḥdumun·,yanikāmadhunebcik·,maworanriŋmiñakduyuŋ,caco
lekguṇapawestri,maṅdenetityaŋkajorog·.28,briyakbriyuktuṅgaŋtuṅgiŋpatiraṅsuk·,kocapnikār̥kobcik·,kahaṅgenśaraṇadumun·,maṅda [ 27 ][26 26B]
26
haratumawali,mantukmaliḥdipaturon·.29,hadhuḥratuhemĕŋsantitpaŋkalaṅkuŋ,bashakehemaṅupadi,napikraṇasamibuñcul·,ratutwaramandagiṅi
n·,pnunashanakepocol·,dadoscĕndĕtpituṅantityaṅeratu,nalalumamĕṅkuŋsahi,magĕhaŋnemulāgugu,waṅsitkĕterihin·,ñakyabcikñakya
kawon·.31,kĕmbulantityaṅewantaḥtwaraliyu,susatyabhaktiriŋgusti,ndulamesahuṅgunhidup·,pidanjāhiratuhaśiḥ,gumanātityaŋmaṅantos·.32
,guṅāmpurātityaŋmasasumbaŕguyu,doḥhapotlĕkdihati,sirapuranmabwatsiyu,jinaḥriṅgitmaklĕntiŋ,maṅgasalyadinmaṅĕcok·.33,hayamtityaŋklushi
[27 27A]
punputiḥmulus·,kopiŋbarakmatāputiḥ,sikṣipasajāmakibul·,barakñĕndiḥbukāraṅśi,tumbuhanriŋbatuboloŋ.34,yaniŋkawon·sosottityaŋ
suhudṅuruŋ,yaniŋpoliḥsapunapi,bebeskerarismahatut·,huruṅankuniṅhābcik·,totosñaŕccāboyokawon·.35,jñgaḥsantityaŋmamanaḥdimuput·
,ṅantĕnaŋratunemaṅkin·,kasuṅsuŋkaguyu,katemberaŋbiraŋbilaŋmaŕggi,twaramiliḥbakaltoṅos·.36,ṅaliṅgayaŋliṅgiḥhiratuneluhuŋ,sok·ṅgrari-
yĕŋndinndiŋhahi,laliyatsidāṅalidru,matisbulandilaṅit·,pidankepa-caŋmacpol·.37,hipunhalitṅudyaŋciḥciḥdadosliyu,nentĕnkepuṅkuŕṅobĕti [ 28 ][27 27B]
27
n·,ciṅak:hombakeṅalulun·,ṅgrudug·swaranhipuntitiŕ,ndakĕpmaṅañudaŋṅoros·.39,nāṅhiŋsĕṅkāsulitjagatuptup·,wireḥsamiṅakuririḥ,puliḥ
tgakluṅguḥwibhuḥ,sugiḥᵒaŕthāhmasmaṇik·,punikāṅawanaŋbogbog·.40,raris·wtumanahehampaḥkadurus·,makjaŋdadiboyahin·,timpalekadenaŋ
śatru,śatrunesahitampĕkin·,ndhagariŋratukadropon·.0||0||pūḥginadha||1,hanakojariŋᵒakṣara,sarayūwakyakaŋpanuji,siptaniŋᵒagamma
r̥ko,riŋsirasaŋparājuru,makadiriŋsaṅakr̥ĕttha,prabhumaliḥ,sāŋhapriḥhāywaniŋjagat·.2,bhuḥpadāheṅcasira,yanwushiṅajenanliṅgiḥ,derasaŋmawāŋ
[28 28A]
rāt·r̥ko,haywatabuceceŕlumuḥ,kuraŋprikṣālwiḥkrodāśaduk:hudi-ṅupayeŋkawulanira.3,hamidhikdruweniŋrowaŋ,wadwakaŋhaṣṭiṭibakti,yansi
ramaṅkanār̥ko,tinilaŕdebalanipun·,lansakehiŋkadaŋwaŕggā,denyanhamriḥ,tanwruhiŋtatāparuṅgwan·.4,sanhanrus·siramaṅkanā,hakweḥbendaniŋra
mkaki,mandawāhupayār̥ko,tanlenhimbanyapuniku,minākneŋpañciŋᵒikā,lalyeŋhurip·,hapanhatriŋpaṅankinuŋ.5,maṅkanāriŋlarwanlarwan·,hariŋpanālu
peŋhurip·,kadipakṣikneŋpikat·,lilaŋriŋhuripeᵒisu,makādonhitriŋpaṅr̥ĕṅā,kramadadi,padāhapuputanpatya.6,tansimpaŋkadikulumā,pakṣa [ 29 ][28 28B]
28
nyahañatwariḥ,tanyunpatyanirar̥ko,tanhamaṅgiḥmr̥ĕtthāhiku,maṅkākawaśiteŋśastrā,yansaŋhaji,hamakṣakĕwadwanirā.7,hapanwuskar̥ṅhāriŋrāt·,to
hiŋwyawa,harakaki,hikāpinakādakṣinā,riŋsirāparāhumatutu,kaliṅanirasāŋkr̥ĕttha,māweŋbhūmi,sat:hamujjāsireṅkanā.8,hapansaŋbrahmāṇaka
lpā,mantransirātatwagami,sāŋprabhūpinakādhaŕmmā,saṅhyaŋśastragammaᵒi-ku,kaṅkĕnjapāmantranira,ṅaranjapi,suknukṣmeŋᵒantĕwr̥ĕdhayā.9,ᵒikaŋhiṅarana
nmantra,dukaruṅweŋlyankaki,kagpinujjānirar̥ko,sambatiŋkalaranhiku,yaṅkĕñcaronyaᵒikā,kapiŋkaliḥ,daŕṣananyamuṅgwiŋrekā.10,makākĕmbaŋma
[29 29A]
naḥśūddhā,makābañucittāhniŋ,kaŋryaṅkĕnaŋtaphar̥ko,tpĕtiŋtatipuniku,makāgunuŋhikuŋhawak·,r̥ṅkĕdnewusbinabadtekaŋmalā.11,makār̥
ṣiśūbudinta,makādṅĕnhaṅĕnhaṅĕnkaki,hapwitaŋhajñaṇar̥ko,samiddhā,saṅgaŕneki,saŋhyaŋsabdhāharanikā.11,saŋhyaŋᵒuripmakāsaka,pushawustaŋbayuḥkaki,makāga
laŕcadusaktya,sanak:hikātaŋkawruḥ,ndanhuṅgwananiŋhamujjā,sukṣmājatti,riŋtlĕṅiŋhatinnira.12,pinakāsaputenāgtatwā,makābuṣanātaŋdhanti,makātkĕnsaŋṅhyaŋdhaŕ
mmā,makādhaŕmmāhujaŕtuhu,makāwaṣṭabudidhaŕmmā,makādr̥ĕwe,saŋhyaŋtayāha-ranira.13,rihidhĕp·pakĕkĕsantĕ,kaŋkuñcitguhiŋhati,laḥlanādenirar̥ko,ha [ 30 ][29 29B]
29
ṅugwanitutuŕhayu,haywadūŕjjanāmahiṅsā,yatakaki,hikaŋhiṅaranantapha.14,tandeniŋmarariŋwanā,mwaŋriŋsgarāᵒukiŕ,hanmumokṣātanpadon·,tandeniŋhamaṅanduku
t·,hansidāyantantĕpĕtṭā,kaliŋneki,tandoḥkadaŋsaŋhakr̥ĕtthā.15,riŋhambĕkjugātangindal·,ndisāwruḥhanāmaliḥ,kasatyanpinakāreṇā,piṭataŋhajña
ṇaᵒiku,kaŋdhaŕmmāpinakābratā,keŕttikaki,pinakāharintāhikā.16,santāpinakāhistrintā,hikaŋkṣamātr̥ĕneki,hambĕktākadaṅer̥ko,ᵒaṅkarāpinakasa
tru,hutṣahāpinakādr̥ĕweyā,l̥maḥkaki,hikāpinakāduḥkantā,17mgĕl̥ŋtāpinakāpapā,niŕmmalāpinakāśwaŕggi,tamaḥtapinakāduiluilarā,rajaḥwa
[30 30B]
lwiwalwihiku,hikaŋsatwāmakāmaŕggā,hacetṭani,hikātapinakādilaḥ.18,niŕbhanāpinakāgr̥ĕhā,tūŕwyapaddhātuŕwanneki,pinatṅĕtakĕnr̥ĕko,laḥdenhawasipa
ṅruṅu,mwaŋhawasiŋpamulat·,kaŋsaṣṭraki,wijaniŋkr̥ĕtthawyawara.19,makāpañiratniŋtoyo,tūŕnniŋpaṅrupaknyatwi,wusinuratakĕnr̥ĕko,yatasaŋhyaŋsabdhāhiku,humgi
leŋsewalāpatr̥ĕ,ṅkanākakisiddhāmĕntaskaŋwwaŋdenya.20,deniŋsabdhāsaṅhakr̥ĕtthā,sāŋmawaŋrāthikāsiṅgiḥ,meṅĕtriŋgawenyar̥ko,kadikojaŕrumuhun·,hĕnta
snyasakariŋsabdhā,saṅhasabdhā,saṅhakr̥ĕtthi,hagawenyahalāhayu.21,sirasaŋrumakṣeŋjagat·,sūŋhuṅgwanriŋmawyadhi,sanhalāgawenyar̥ko,tĕmwaniŋdhaṇdhālanlampus·,ya [ 31 ][30 30B]
30
nhayugawenyakunā,sinampoliḥ,hanaṅgapādhaṇdhāhikā.22,lansasinadyanira,kaŋpinar̥butanṅuni,maṅkanākramanyar̥ko,ywagagakṅawenĕnkuntul·,saŋ
kṣĕpan·,saṅhakr̥ĕtthā,mawābumi,haywākaŋmnaŋdadyālaḥ.23,hanākojaŕdehyaŋśāstra,r̥ṅĕntāpapaniŋsakṣi,sakṣikaŋmahadwar̥ko,pinakṣādehyaŋbhru
neku,sewusatustahunnikā,nahĕnṣdiḥ,binbĕdnaggāsahaśra.24,dadibuṅkahirasaŋhyaŋ,paŕwwatthāmerusiṅgiḥ,soŕsaptaphatalār̥ko,maṅkanākapapanhipu
n·,sakṣiliñokṅanhika,maṅkākaki,pitkĕtiŋśāstragammā.25,laḥmaṅkāparisamaptā,silaniŋratulinwiḥ,lawansaŋkr̥ĕtthādikṣitthā,miwaḥpr̥ĕbhodhaṇdhānhipu
[31 31A]
n·,maṅkewiṣṭharanāmwaḥ,mūŕddhādeśi,sinomanhaṅamoŋskā.0.sinom·.1,tulusapunaŋcaritthā,tatakramaniŋwoŋdeśi,dhaŕmmaniŋhaṅamoŋskā,yansiraha
hyunākaŕddhi,katr̥ĕptiniŋskāsami,laḥtakawruḥhapuniku,pr̥ĕtamawarahanā,hawaktarumuhunkaki,mariŋhayuniŋhaṅgāsarirā.2,hayuniŋhaṅgāsarirā,wruḥ-
niŋnayāpĕḥniŋhati,riŋrasaniŋbuddhikr̥ĕtthā,kapiŋronyawruhiŋmaliḥ,rikaliṅanyanhiki,trujuŋwunkalharanipun·,babatoniŋtrajwanā,denpaścatumimbusami,halāha
yu,salaḥknābothadaṅan·.3,kapiŋtrinikawruḥhanā,spatkalawanpatitis·,sikusikuduluranya,tandohiŋśariraneki,panhalāhahuniki,tanpasahiŋhaṅgani [ 32 ][31 31B]
pun·,wtuwalimariŋsabdhā,maŕmmaniŋtankalenkaki,tiṅkaḥhipun·dhaŕmmāniŋhaṅamoŋskā.4,lawanśilāniŋhakr̥ĕtthā,ᵒekawakyabināśrutti,pakukuhejatituṅgal·,binā
panambutehugi,wirasanñanetuṅgil·,sukādukkohalāhayu,salaḥkalawan·knā,maṅkanāriŋskākaki,jatinikā,kramāpidhaŕttanyanihan·.5,dhaŕmmanehara
netanmaŕ,tanlupātanlalimaliḥ,haṅamoŋmaṅraṣananā,lamakanyasiddhākni,denṅulahĕkĕniki,makraṇāmoliliŋsadyuḥ,patĕḥpatuhiŋskĕhĕ,wimaṅaran·wiwijiniŋ,
tuṅgalhiku,ṅararaniŋrarasankunaŋ.6,sāhitamaṅarantuṅgal·,kr̥ĕtthāpitgĕsiŋkaki,paṅunhayusadākālā,dadiwruhāmulaniŋwwit·,wijiniŋraraṣaniŋ,skākag:hadadya
[ 32A]
hayu,maṅkanādhaŕmaniŋskāhĕ,haṅamoŋskātanpiṅgiŋ,denākadi,hudanhamr̥ĕtaniŋbwanā.7,sadākalāginunturan·,saŕwwātutuŕśilāyukti,rumĕsĕpiŋskānira,ma
kadasaŕpunyaneki,riŋskānirakaki,makāhupājiwanipun·,ᵒikaŋhinaranansĕpĕt·,wruḥmnĕraknakaki,hatiniŋwwaŋ,skākaŋmakambĕkambĕkcidr̥ĕ||0||puput·||0
||punikipaṅawinhidāmadehokagejel·pcakmuṅgawāriŋsasak·magriyāriŋmoñjokhidāsampun·myaŋ.0.maṅkinkatdhunholiḥhidāñomanhali
tmagriyāriŋgriyātṅaḥbuddhākliŋ,dukpuput:hañurat·,riŋwe,śa,pon·,warahugu,thithi,paŋ,piŋ,6,śaśiḥ,3,raḥ,9,tĕŋ,12,ᵒiśakā,1917, [ 33 ][32 32B]
.waŕṣahindonesya,taŋ,16,septĕmbĕŕ,1995.ᵒom̐samāsampūŕṇnābyonamaḥ,ᵒom̐śanṭi,śanṭi,śanṭiᵒom̐.0.0.