Asta Pungku

Saking Wikisource
Asta Pungku (ban); Asta Pungku (jv); Asta Pungku (id); ᵒaṣṭapuṅku (ban-bali); Asta Pungku (en) Balinese palm-leaf manuscript (en); lontar (ban) ᵒaṣṭapuṅku (ban)
Asta Pungku 
lontar
  Wikipédia
Inggih punikaLontar
Genah Gedong Kirtya, Museum Semarajaya, Perpustakaan Kongres Amerika Serikat, Kapustakaan Kantor Dokuméntasi Budaya Bali, Indonésia
Wit negara
  • Indonésia
Genah pawedaran
  • Gedong Kirtya
Nganggén basa
  • Basa Kawi
Klasifikasi Gedong Kirtya
  • Weda
Linggah
  • 3,5 cm
Lantang
  • 36,3 cm
  • 50,5 cm
Lempir
  • 15 (1, Museum Semarajaya)
  • 11 (1, Gedong Kirtya)
Pangawasan otoritas

Asta pungku inggih punika silih tunggil lontar puja sané madaging indik mantra-mantra panglukatan/pabersihan. Lontar niki wenten ring Gedong Kirtya, Kapustakaan Pusat Dokuméntasi Kabudayaan Bali, Perpustakaan Kongrés Amérika Serikat miwah ring Museum Semarajaya.

Naskah[uah]

Asta Pungku
114Asta Pungku

[ 1 ][Judul : Asta Pungku
Ukuran: P. 50,5cm L. 3,5cm Jlh. 11 Ib]
[1 1A]
[50]
No Ib 324/4
||ᵒaṣṭapuṅku, Lp: 1-11
druwen·gdoŋkiŕtya.

Asta Pungku, toeronan dari lontarnja (?) dari
Bandjar(?) [Tabanan] ditoeroen oleh (?)
terseboet [ 2 ][1‌‌‌‌ 1B]
1
||0||hitihastupuṅku,ma,ᵒaum̐hastupuṅkudaṅaścaŕyyaliwāmr̥ĕṭābaṭārāsiwāhaluwaŕraṇnā,sakwehiŋlarāmtuhukuwalawadḍi,suŋsaŋcarikkatadaḥ[strike/]ka[/strike](la)titibaya[strike/]ka[/strike]ra[strike/]ka[/strike]kṣabaya,kabayabalan·,
sarabpanḍan·,katadaḥkalā,kaluwaŕrannirabhaṭarāśitā,makaṅunimtuhukuwa-laŋṅatti,mtukadannakadini,paṅkuṅiŋjotuntisarab·panḍan·,buñciŋkambaŕtrisulā,kr̥ĕṣṅābaladewa,
sanakṣaŋpanḍawa,wurujuṅkul·pakĕdokkakamajayākamaratiḥ,kaluwarannadannirābhaṭaraśitwā,katoyabayākagaṅgādewi,kapaṅawankasambĕŕriŋglap·,kapriṣiwikacatūŕloka-
9lā,gurupadukā,kagaṅgāpatikahupayāpati,katadaḥkalā,kaluwaŕraknādennibhaṭārāśitrā,makahunīmtuhukuwalaŋṅaṭi,sintāxlanḍĕp·hukikulanti tolugumbr̥ĕgwarigghawari
[2 2A]
gadyanajuluŋwaṅisuŋsaŋduṅulanlaṅkiŕmḍaŋsyapujutpahaŋkrulutmrakiḥtambirmjhaṅkuṅanmatalhuyemnahil· praŋbakatbalāhuguwayaŋklawudukutwatugunuŋ,kaluwaŕrannadenni
rāṭarāśiwwā,katibannanasaraswatji,katibadḍaŋdaŋṅan·,kapañjĕṅannĕkukuwuŋ,karubuhanācaldukunaŋ,mwaŋpadariñanlumbuŋkunaŋkarubuhānāsañgaŕ,karubuhānnĕlawaŋ,karubuhānnĕweḥmwaḥ
taruhaguŋ,bapañjiṅannaburon·,carakṅitawun·,kapañjiṅānniŋlinusṣaguŋ,kalnabayābaṅnabonhamuk·,kaluwaŕrānnādennirāraṭarāśiwwa,ṅuniweḥṅnamaḥsaṅāŕ,ṅnamaḥmḍĕkgucaŕhu-
cdaŕbalemoŋcarakṅĕtawun·,setrawatĕsparajaṅān·,patakānanūguŋpahumukbānpumuŕbancuŋ,juraŋhaguŋtukṅadbaŋkñi,batugumṅuŋpaluṅguhānniŋnū‌ṭanūthi, pisacāpisaccī, dṅĕnpupuluŋpama [ 3 ][2 2B]
2
lī,kpuḥṅcukarambeyan·,halashaguŋpahubannĕbuṭakālāgohokraṅjhupaṅnamahannĕnūṭakalādṅĕn·, hundhuŋhundhuŋwatutinumpuk·,juraŋrejeŋṅnaḥmaḥhagigirĕsampĕ,ṅnamaḥhamundhukṅaṅnagbuṅcamatā
l̥duṅiñaḥ,l̥maḥmḍabṅucūŕhucūŕ,balemboŋcaratta‌ṅnamaḥ,paguyaŋguyaŋṅanniŕwarak·, l̥maḥhabaŋhalapitjan·kabuyutjannaguŋ, tannanāniŕsaŕwwahupahā,hupadrātā‌cāraḥgogoda
n·pañdha‌‌ṅnā hipyannalahujāŕhalā,mukṣaḥhilaŋdennihyahastupuṅṅudaṅaśdhayya,kaluwaŕrannādeniŕbhaṭarāśitwā, mabaṅudīpabrāniŕdupṭādūŕjtāṅna,ctikracuntupasṅunta
bbasaŋbasaŋ,hupaswaraṅan·,deṣṭimoro,tiwaŋsapuluŋpamali,tujutguḥtarañjaṅnā,kaluwaŕraṅnādennirabhaṭarāśitwāṅudiweḥhatmanniŕtecānalapapāmijilsakiŕya
[3 3A]
madḍilokā, cebek·sombaŋbhūṭaplud·, picĕb·ṅāraŋseraŋsudah·, bĕlgābisusobebeṅoŕ, prut·gentoŋpicĕk·cupak·, gonḍāŋpero‌t·, suṅgaŕdisnag·briṅṅut·borarok·,bipā
kitiŋbiṅṅutjugĕd·,huduggedanbuyansaṅāŕ,cṅahanbusuŋdeyogjhaṅṅol·, picĕk·gonḍoŋmbol·, buṅṅutḍariḥbuñcibuṅlun·brit·,cṅehanbusuŋ, bgakoreŋkarayapan·,griŋgḍehilababiŕ,
kalukatṅaṅnabūŕdennirāsaŋhyaŋhastupuṅṅudaṅaścaŕyya,luwaran·dennirabhaṭarāśitwā,kasakṣennanḍanirāsaŋhyaŋtriyodasaśakṣi,byoḥmamikapokanriŋwwadayā,canrdāhaŕñṅahalniyā,
mijilsabiŋdwasanhya‌manib:hamañcamaṇnā,bajnĕṅanadenniŋsaṅhāwarā,da,ja,gi,no,ho,pa,ᵒu,tu,da,bajnĕṅanḍenirāsaŋhrasapṭāplaṣi,baluwaŕranḍaniŋsaŋhyaŋmarabṣa, saŋhyaŋtayāsaŋhyaŋcanḍu [ 4 ][3 3B]
3
sakti,kawastonan·dannirāsaŋhyasaraswatti,kalukatka‌l̥būŕdenniŋharupajatti,waluyājatipūŕṇnāhniŋkadimanik·,tannanāmanḍimanḍi,tannanātulaḥtulaḥ,swastādiŕghgāyuṣāparipūŕṇnā,deniŋcaŋhyaŋwiṣbu
mūŕtti,ᵒaum̐śriyawenamunamāsuha||hitihastupuṅkuwnaŋhaṅlukat·kapan·,mwaŋcāl̥tĕhiŋbumi,||0||hitipaṅlukattanparihumatikuc·,lwanyakamaranan·,tikusmatibusuŋ,walaŋsaṅit·bĕbĕŋka
l̥ṅaŋcanḍaŋlanas·,pukulunbhaṭarāhiswarā,haṅlukāttādasamalanniŋbumi,cāl̥tuhiŋ-saŕtātumuwuḥ,riŋgagāsawaḥ,canḍaŋmĕplaŋlanasmatibusuŋ,babantusṣan·,jĕṅkaŋkabĕbĕŋ,walaŋsaṅitgawusti
kus·hajāsirāhamaṅanparinnirābhatara‌hisrtĕ,malayusirākabeḥriŋjĕpaŋkliŋjamūŕdipā,tinmaḥdenirābhaṭarāhiswarā,molgāsirāmatisanuṅgal·,matikitthākabeḥ,matikaŋsaŕwwamraṇnā,ᵒuripkaŋsaŕ
[4 4A]
twātumuwuḥ,ᵒaum̐sabaᵒaᵒinamāsiwayā,ᵒaum̐sudḍāparisudāyā,sudḍāpinarisudḍā,sudāpinariwastu,hilaṅaniŋpapaklesaparinnirabhaṭarāsrtīᵒaum̐niŕmmalāyanamaḥ,tḍas·||0||ᵒaum̐ᵒul̥ŕla
nacmatibusuŋdĕdĕkkalaṇnāluṅātasirāriŋsawaḥhiṅulun·,yentanhar̥paluṅāhā,manawitākitāmariŋgagasawaḥhiṅulun·,yannanāmalānmariŋgagasawaḥhiŋṅulun·,siṅgaḥhaknāgadgad·hul̥ŕ
karayapan·walaŋsaṅitkal̥ṅāŋbatu,tikusmuriñiŋ,hakāŕsĕpuḥsiṅgahāknāsaṅanumman·,gipucākidul·,tiṅgiliŋkulon·,maḥmaḥloŕ,gagaraṅan·wettan·,saŋhyaŋnagāriŋtṅaḥ,yennanā
tikucmuriñiŋ,riŋgagasawaḥhiŋṅulun·,sabaparanetanḍakkĕn·,celeŋpĕt·,ᵒo,hidĕ [ 5 ][4 4B]
4
lalanḍĕkkĕnmatibusuŋ,hajātāsirāmaṅānparinniŋsun·,hajāhaṅamettatanĕmmanniŋsun·,yansirāmaṅannāsunpatenhannātasirātkāsĕ,ᵒo,ᵒaum̐hajākittāmaṅannaparinniṅoŋ,mattitasirā
pakasĕkṣĕk·,maṅannasirarujakgaduŋ,muliḥkittasakiŋsabramlayu,ᵒo,sidḍimanrtanku ᵒaum̐halahalāluwaŕt·ṅkokabeḥ,tikuswalaŋsaṅit·sakwehiŋrowaŋmukabeḥkal̥ṅaŋwatusmuttatannilulu
trkayap·spuḥhakaŕ,munḍuŕtakitāpaŋdoḥ,byaŕ,ᵒo,ᵒaum̐hul̥ŕmmati,maliḥkababakanpaṅimuliḥkababakanwaru,muliḥkababakkanbohok·,muliḥkababakkanbantaro,muliḥkababakkanpole,
muliḥkababanbulunbawan·,muliḥmariŋbañu,tibāriŋlanas·,mariŋsappattan·,ṅgenhamoṅkosṣiŋlanas·mattisajattihilanas·,mal̥pukbaṅĕs·bonñane,ᵒaum̐sasatkambiŋ,sa
[5 5A]
sabñaṅkuŋ,sasabbañuwedaŋ,sasabpusutpusut·,sasabtanḍukghasab:haṅin·,sasabkilasesabmatiwalā,sasabñuṅaḥ,sasabṣinḍĕt·sasabnalgā,sasabbanteŋ,sasabpahatpahat·,sasab·yuyu,
sasabkaduṅu,sasabbejulit·,sasablubak·,sasabapittiŋ,sabyusan·,munḍutākattākabeḥsakwehiŋsasabyusanṣthagĕp·wettan·,malapaḥkaṅin·malampaḥkajā,malampaḥkulo
n·malampaḥkidul·,tkapyak·tkālasyatkalanus·,sakwehiŋrupāniŋsasab·tkaluṅā,ᵒo,ga,sikapātwakmanis·,paṅi,tor·,waru,pole,bintaro,bulunbawan·,samibabakanya,
saṅgaḥcukcuk·,sujaŋ,dakṣiṇmap·,haŕṭa,1700,cadaŋgantal·buratwaṅil̥ṅāwaṅi,1,||||ᵒaum̐pūŕwwaśaktiyugayaŋtabhaṭarāguru,hamijillakĕnkasabten·,haśra [ 6 ][5 5B]
5
ṇnāsaŋjattābajra,nagatkamalagiri,surakiŋnawadewattā,bañumijilṣakiŋhukiŕ,mahniŋkadilamayā,haputiḥmilimaṅettan·,habaŋkaŋmilimaṅidul·,habuniŋmilimaṅulon·,
hir̥ŋkaŋmilimaṅaloŕ,hamañdhawaŕṇnāriŋmadya,wadḍewadḍedūŕgāmari,pamutusiŋdḍaŕm·jatti,siŋhanḍalumukṣaḥtayā,lukat·dewattaniŋṅnamaḥ,ginuluŕriŋbhaṭarā,tinnanĕmman·bhaṭarā
srtī,puŕṇnāpakannirāhaṅlukāttādaṣāmale,satusmalā,seyumalā,sakwehiŋmalāpatakā,tujutluḥrajaṇnā,haṅlukatlarārolāllā,haṅlukātḍanḍācacarikkad·,haṅlukattatawūŕran·,haṅlukatbā
yākalā,haṅlukatparākĕmpā,tanpatuttiŋpasasaton·,haṅlukātoñanniŋṅalas·,mwaŋsetrāwatĕspabhajaṅān·,kpuḥraṅḍukarambeyan·,karoyāwariṅin·hagĕ,kakilapalita
[6 6A]
tapan·,mwaḥsappatonniŋbañtaŕlukatṣaṅnatuhiŋl̥maḥ,l̥maḥmḍak:hucūŕrucūŕ,balemboŋcara
pasnĕttānniŋbhūṭakalā,lanpakaraŋṅannabayā,kayuhaguŋparaŋrejeŋ,lanpasipaṅaniŋṅawan·,l̥maḥhunḍikkaŋṅiŋloŕ,l̥maḥhagigiriŋsampiŋ,hiriŋhiriŋgrukkiŋlanḍak·,matamanḍukannaruṅan·,puṅupuṅu
sumūŕbanḍuŋ,walusisipaŕduhaji,walahāŕgagorojoggan·,kukucugunḍikkaŋṅiŋloŕ,l̥maḥ-tḍĕspikakalen·,humaḥgeŋgoŋtalekoṅān·,hanadiyeḥhisippisip·,katmuriŋpgaweyan·,
taṅatḍa‌ton·l̥maḥhibaŋhannahañarattiŋtawun·,hannahañarattiŋhudān·,lilidaḥlawañcucuran·,l̥maḥhabaŋhal̥pittan·,parahumoŋrowolanu,watugiŋgaŋkayusĕmpal· rabaḥdeniŋ [ 7 ][6 6B]
6
barattaggaŋ,haŋcakagilaṅiŋl̥maḥ,kodannatūŕkkapannasan·,halastabinantannan·,kalukatḍewanniŋṅaŕca,kalukat·dewanniŋl̥maḥ,kalukatḍewaniŋṅalas·,harannĕkḍadipagagan·,
haranakḍadipasawahan·,haraṇnakḍadḍipakaraṅan·,ginnawesaṅgāŕpamujan·,pinujādenniŋbujaṅgāwiku,saŕwwadhalākaŋpinujā,sinirattantatthāhniŋ,sasottiŋjapamanrta,kagetkamannalagiri
tinaṅgalakĕnniŋpūŕtwā,dakṣanālawasanpacimmā,ᵒutaralatānriŋmadya,gneyalawannariti,walabyalan·heŕsanya,pritiwilannakacā,hanuṅgaṅiŋsaŋhyaŋyu,dinastudenniŋbrahmāṇnaṅṅujaggāwiku,
tinabuḥhāngĕktāgĕnti,tumuŋtaŋgĕntāhoraggan·,śaṅkāhumuŋhasawuran·,kumtug·tkeṅakathā,hasawuranriŋpritiwi,hannasap·paduwāriŋlokā,mthabukkārum·kaŋbwaṇna,rinawuha
[7 7A]
nkadewatta,sarinniŋganḍākusummā,rinnawuhanḍupākidul·sarinniŋdamaŕselā,rinnawuhanḍupākulon·sarinniŋkayucaṇaṇnā,rinawuhadanḍupāloŕsariniŋmajagawu,rinnawuhānḍupāmadyasarinniŋdhupa
pāṅgil·,cannaranneŋmadhu,mthabukkārumkaŋbwaṇnā,tribwaṇnākaŋsumaputtan·,rawuḥtkeŋhinrdabwaṇnā,trus·tkeŋsaptapāttalā,balutṣal̥tuhiŋl̥maḥ,matmahanwidyadarawidyadari,kalukatṣal̥tuhiŋkaraŋ
hakumpuliŋsaŋhyaŋhayuyanṣamarupābhaṭarā,yanṣiramarupābharī,hyaŋdūŕggāmarupāᵒumadewi,hyaŋkalāmarupāhyaŋguru,kaŋsetradadikayaṅan·,kayaṅanmanadiswaŕgā,mijil·tekaŋrājapennī,
haṅbĕkkikaŋswaŕgān·,manuṣākalukatkabeḥ,kalawanniŋyaŋkabeḥbhaṭarāhaṅilaṅābnābaḥ matmāḥmūŕṇnājatihniŋ,ᵒaum̐śriyawenamunamaswahā,tlas·,,hitiganḍakasturi,paṅlukattanhuta [ 8 ][7 7B]
7
mālwiḥ,||0||ᵒaum̐ᵒawilnamastu||0||hitikaputusan·carur̥śigaṇna.0.makapamarisudḍākaraŋhaṅkĕŕ,saluriŋkaraŋpanĕs·,mwaḥsanḍĕŕkilap·,kal̥bonamuk·,salaḥpatti,sinira
ttiŋraḥwtuniŋwoŋbulan·,riŋṅabataŕrān·balene,mwaḥtĕtĕḥkayu,kayupuṅkat·,maliḥlulut·,ñuḥmacaraŋñuḥkĕmbaŕ,sattāhasasakiriŋsalu,mwaḥsalwariŋhiṅonniṅonpaṭikwĕnaŋsa
laḥrupāwtune,wnaŋtugĕl·guluneriŋṣāmudthā,kawanḍanyaruṅkus·denniŋruwwin·blatuŋ,talenninhantukñudūŕ,bwaṅĕnriŋpayonnidi,mwaḥyanbawībrasan·tanwĕnaŋbibinnakṣā,yanbawibrasa
n·rupanyakadisgāpakataliktak·,mwaḥsakadigudtiṅanrupanya,hikabawibrasṣan·,ṅa,tanwĕnaŋbinakṣā,punikāṅraṇnāyapanĕs·,kocapmuṅgwiŋṅar̥p·,wnaŋcarunin·punikā,ptha
[8 8A]
tekaniŋcalwiŕnyaṅadĕggasaṅgaŕraguŋ,1, ntanyasucidennagnĕp·masorohan·,madanḍannan·,bantĕnṣolasan·,dakṣinnā,1,haŕttanya,1700,praspañnĕŋcanaŋgantal·l̥ṅāwaṅi,bura
twaṅimadagiŋtubuṅan·,samimuṅgaḥriŋsaṅgaŕ,marajaḥtanaḥhedihar̥panṣaṅgaḥhemarājaḥpadmāhaṣṭādalāmbaŋnya,bantĕnesoŕhanutūmaḥhiŋpacawarā,mwaḥᵒuripe,miwaḥrupāne,puŕ,
5,da,9 pa,7,ᵒu,-,ma,8,mawadaḥtammassammihiwaknyasattāsammimawaŕṇnā,5,holaḥnyasammibaṅūnurip·,wadaḥnyasaṅkwimahikuḥsammi,dagiŋnyahiṅolaḥdednagnĕp·,jajataḥmbat·,
hasĕm·,glaŕsaṅhā,calonnaguŋ,sammihanūt:hurip·,jaṅansakawali,ṭekṣagucīgnahāknāriŋnataŕhar̥piŋsaṅgāŕ,hamañdhadeṣāgnaḥnya||0||maliḥcarur̥ṣigaṇnā,9,puñtuŋmahal̥ [ 9 ][8 8B]
8
d·runniŋsaŕppāsarī,ranajaḥsowaŋsowaŋ,hikirajaḥnya,pūŕ,ᵒom̐,da,ᵒam̐,pa,r̥ŋ,ᵒu,sam̐,kasi-rāŋ,gne,loḥ,ne,baḥ,byoḥᵒaiŕ,na,,ma,mā,,ṅdakaŋsgā,tañcĕbannatuñtuŋ,swaŋswa,padamadiri,ṅdaṭik·
hiwabnya,hiṅolaḥdenabcik·,hajāhakaŕyya‌jajataḥ,hikaŋsgā,gnahāknādentammāshaguŋ,gnahāknāluhūŕriŋrarajahantanaḥriŋnattaŕ,riŋṅar̥ppanṣaṅgahe,mwaḥdakṣiṇnā,1,haŕṭanya,5500,pa
sgāhu,tpuŋtawaŕ,dulūŕraṇnāsasayut·,paṅambeyan·,prayagcittālwiḥ,panehañaŕ,kuskusan·,sibuḥpĕpĕk·,wnaŋpinujādenṣaṅkĕppin·,saḥhajapannin·,ṅrajaḥnataŕ,nampiŋdakṣiṇnā,haŕṭanya,135,,
maliḥṅrajaḥrwaniŋsaŕpasari,madakṣiṇnā,haŕṭanya,,17,hajaṅiraṅin·,hajāṅalwihin·,hapanmakapaṅukuhinsaŋmadowohumaḥ,hapanṣirāhanrusṣakadikocayiŋṅar̥p·,matūŕranriŋsaṅgapo
[9 8B]
mahan·,mwaŋriŋpusĕḥ,riŋdal̥m·,salwiŕriŋpanĕmbahanya,miwaḥbabatūranya,ṅa,tugu,maliḥriŋsawaḥ,tgal·pakaraṅan·,mwaŋpohanpanĕs·,yadyantumbakruruŋ,karañtiŋṅan·bhūṭadṅĕn·,kapasukkaniŋbhu‌ṭa
bhūtti,pisacnāwil·,detehoñe,mwaŋmamḍi,yahikāṅraṇnāyaŋhaheŋ,mwaḥhaṅkĕŕ,mamatimatitoŋ,kunaŋhapanṣirāsāmpun·hawaḥpacarwan·,baktakaparipūŕṇnāsaŋbhaṭūbutti,norāhaweḥgriŋ,mwaḥriŋwenniwen·tkanniŋpaphiŋkwĕnnaŋsammapūṇnā,riŋsaṅadrowecarukaluputtan·larāwyadḍi,mwaŋyawnaŋrowaṅirāhaṅĕmitṣarirāntā,mwaḥtkeŋputubuyuttirā,tkanniŋpotrapokanya,dhapadharina
kṣādennirā,mwaŋtankaparadeniŋduṣṭā,mwaḥyanṣaśiḥpanas·,katibananniŋgriŋlarāsalwire,mwaḥgrubug·,padhawnaŋglaŕrādnācaruhiki,riŋpomaḥhan·,mwaḥriŋbumikumi,binḍuripaṅaduhan·, [ 10 ][9 9B]
9
tṅĕŕranrawuhe,wnaŋmalabacaru,nistāmadyahuttammā,salwiŕriŋcaruwnaŋmasĕmbaḥkramanya,wuspiniyoskiknonṣaṅadrowecarumabakti,sapr̥ĕttisĕntananya,lwinya,riŋsūŕyya,1,kawaṅen·,mwaḥriŋsa
piŋtlu,riŋsaŕtādetā,riŋr̥ṣigaṇnā,jadāpaŋtlu,wusmaṅkannā,rarismatittā,paṅlulukattan·,pabr̥ĕgihan·,maprayagcittāriŋṅar̥psaṅgaŕkkāmulane,tatkalāpanĕssiŋśaśiḥ,mwaḥgruṇug·,ma
ṅkanākramanya.0.yañcarunnemañcasanakniṣṭā,ṅa,sattā,5,hikuniṣṭā,hiphiŋkṅul·sikĕp·,hasubaŋbuṅkĕm·,hikāsaministā,ṅa,sannemadyamalwihinkambiŋ,mwaḥhaṅsā,nehuttamā,ṅalwi
hinbanṭeŋ,mwaḥbawibutuhān·hutammālwiḥ,maliḥṅalwihin·kbo,punikānewnaŋmacu-curaḥ,tūŕmmasusurakkan·,hidĕŕkitāpiŋ,ᵒo,cucuraḥhikāwinadahānpanne,midĕŕriŋpakaraṅa
[10 10A]
n·,rarispiniyo,ᵒatiŕttāmwaḥmaprayagdhattā,wusmatiŕṭahayabbāknāhikaŋcaru,wuspunikā,kinnañutkabeḥ,deniŋtoyāguŋ,rarisñĕpi,wusñapi,raris·hulapmambepakaraṅanya,mwaḥtanaḥ
sawaḥsannekadrowehantukā,baktabudalyāriŋsmahulapanṣammi,wusmahulapan·,rarisbaktākacarik·,riŋgnaḥnyamaṅkanākramanya||0||mantrāñcarur̥ṣigaṇnā,ma,ᵒaum̐ᵒutatma‌triprawakṣwami,
madyaᵒauṅkarāsaŋtitaḥ,ᵒam̐karāpūŕwwasaswapi,hagneyasyadrakrakaḥ,sikaredakṣinejñeyaḥ,neretihaṅgewasastitaḥ,tawatnekaropañcimā,bayodoŋtanḍar̥ṣi,canrdagaṇnarāśi
ntatuḥ||ᵒaum̐ᵒam̐r̥ṣiganebyoḥnammaḥ||0||hitipaṅlulukattan·,ma,ᵒaum̐lukatṣirabh·ṭadṅĕn·sumurupmariŋbhūṭākalikā,lukatghirābhūṭākalikā,sumurur̥riŋbhaṭarīdūŕggha,lukatṣaŋrabha [ 11 ][10 10B]
10
ṭaridūŕgge,sumupmarupmariŋbhaṭarihummā,lukatṣirābhaṭarihummā,sumurupmariŋbhaṭarāguru,sumurupmariŋsaŋhyatuṅgal·,lukatṣirasahyaŋtuṅgal·,sumurupmariŋsaŋhyaŋtanpaharān·,sirājuggāsaṅkanṣi
rājugbā,parānṣidḍākalukat·malāpapāpatakkākabeḥ,ᵒaum̐ᵒam̐sammapūŕṇnāyanamaḥ||0||kapūṇnadenyakojāŕriŋṅaji||hitikramanya,carunetonaŋmapĕnḍĕm·,carūneṅār̥ṣigaṇnewnaŋpĕnḍĕ
m·,naṅiŋṅadĕggapadme,riŋsanepatutkatibañcanalānepat·ṅadĕggaŋpadmā,kapañtiŋṅanniŋglap·,tumbak·ruruŋ,kagnibayā,puhun·,tarupuṅkāt·,humaḥtĕtĕḥkayu,sinnirāttiŋraḥ,kal̥bonnamu
k·,kapatpampattan·,tumṅak·toyo,tumṅak·jalan·,yantan·ṅadĕggaŋpaliṅgiḥpadmā,-hankaparipūŕṇnādeniŋcaru,hapanpaliṅgānsaŋblakā,hapanmakarajāputrādeniŋbhaṭariglap·,yantumba
[11 11A]
k·ruruŋ,mwamaŕggā,mwaḥtoyā,saŋhyakaŋkalādūŕggā,mayamaliṅgāhirikā,patiŕṭanya,ra,ka,watūgunu.0.saŋhyaŋblakā,patiŕtr̥ĕnya,śa,ka,warigbā,hapannidḍāwnaŋṅurāgadḍe,karāniŋtanwĕnnaŋma
tatanĕmman·,riŋkaraŋpumahān·,calwiŕriŋtanĕm·,hanḍadibhūṭabhūphi,bhaṭadeṣṭi,bhūṭapamili,hapanmarekapritiwi,sakālwiŕre lwihiŋjadmāmtusakiŋpritiwi,muliḥkapritiwi,karanniŋtanwĕnaŋmatata
namman·,maliḥhaṅaṅgoluwiḥ,hapantannalwiḥhapanriŋpriphiwi,hanḍadisammisammi,kojāŕriŋṅaji,maliḥmanuṣānel̥kad·ṅajakkarīmajaŕraŋwikan·,boyāwikan·jattine,yanmajāŕrakḍik·,
tuŕmajaŕraŋnorāhuniŋṅā,jāttiwikanu,maṅka‌nnākojāŕranya||0||puputsinurātriŋ-dinā,wr̥ĕ,ka,warāmrakiḥ,taŋ,piŋ,l̥,śaśiḥ,ka,7,raḥ,1,tĕ,5,6śakāyuṣāniŋlokā,1851.pakaŕyyā [ 12 ][11 11B]
11
npanḍĕṇḍĕn·,magnaḥriŋbañjajādḍi||0||