Tutur-smara-bhuwana

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Tutur Smara Bhuwana adalah tutur yang menceritakan mengenai beberapa topik yaitu bagian tubuh manusia, Kaputusan Candra Bherawa, Panca Maha Bhuta, serta mengenai Kelepasan Jagat.

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][Perpustakaan
KTR. Dokbud Bali
Prop. Bali
T/XIX/2/DOKBUD]

[Judul: Tutur Smara Bhuwana.
Panj.40 cm. Leb.3,5 cm. J1. 32 lb.
Asal: Puri Gobraja, Singaraja.
Krp. 50 3/50/4]

[1 1A]
[Judul: Tutur Smara Bhuwana.
Panj.40 cm. Leb.3,5 cm. J1. 32 lb.
Asal: Puri Gobraja, Singaraja.] [ 2 ][1 1B]
1
||0||ᵒaum̐ᵒawighnāmastuyanasidhĕm·||0||kaṅinbhaṭāraᵒiśwarā.kajakaṅinbhaṭārasambu,kajakawuḥbhaṭārawiṣṇu.kajaka‌wuḥbhaṭāraśaṅkarā.kawuḥbhaṭā
ramahādewwa.klodkawuḥbhaṭāraludra.klodbhaṭārabrahmā.klodkaṅin·bhaṭāramahāsora.kaṅinputiḥ.kawuḥhijo.klodbarak·.kajaslĕ
m·||0||bhaṭāraśwaḥkatibariŋbhaṭāraśiwā,haṅlayaŋriŋsūŕyyalayā,mnekagunuŋsari,mnekatibariŋśwaŕggalokā,mnekatibariŋbintaŋtraṅgaṇā,
mnekatibariŋgunuŋᵒindrakila,tuhujamajuja,mabcāwat:hatmane,jamajujā,katibariŋbhaṭāraśakti,katibariŋbhaṭāraguru,śwagaṇḍagunuŋrubuḥ,
[2 2A]
sarisaŕwwasarikatibariŋhiśamuśakalamulaḥ,bhataṭāraᵒiśwarāmuṅguḥriŋpupusuḥ,kaṅinluṅguḥhidā,klodbhaṭārabrahmāmuṅguḥriṅhati,kawuḥbhaṭāramahā-
dewwāmuṅguḥriŋᵒuṅsilan·,jroniŋpupusuḥsuwuŋ,jroniŋsuwuŋ,hantara,jroniŋhantara,hanak:hanakgaḍiŋ,jroniŋhanak:hanakgadhiŋ,‌maṇik·​jroniŋmaṇik·,-
rwabhibheddhā,duktanhanābhumilaṅit·,ptĕŋṣaparan·,twarākaṅintwarākawuḥ,twarākajātwārāklod·,ptĕŋsaparan·,katibariŋtlagane,haśaśiḥhuisaŋhyaŋ
mayanā,2,śaśiḥ,saŋhyaŋrambutmayanā,3,śaśiḥsaŋhyaŋtigawaŕṇnā,4,śaśiḥsaŋhyaŋpañcawaŕṇna,5,śaśiḥsaŋhyaŋrambutmal̥ṅis·,6,śaśisaŋhyaŋrambutmĕ [ 3 ][2 2B]
2
hnas·,7,śaśiḥsaŋhyaŋŋwariṅinsuṅsaŋ,maṅĕnaḥdastaŕbhaṭārasambu,maṅĕnaḥbhunbhunbhaṭāraguru,maṅĕnaḥgidatbhaṭāraśakti,manĕṅaḥpaniṅhalanbhaṭāramahā
dewā,maṅĕnaḥtaṅkaḥbhaṭārabrahmā,sampunmañĕmpaŋdigalareludra|| 0 ||ṣampunpuputbintaŋtraŋṅgaṇā,ṅabaktiriŋbhaṭārapandhu,bhaṭāripaṇḍuṅabaktiriŋ
pulowsi,ṅabhaktiriśwaŕggalokā,śwaŕggalokāṅabhaktiiriŋbhaṭāraśakti,bhaṭāraśaktiṅabhaktiriŋbhaṭāraguru,bhaṭāraguruṅabhaktiriŋbhaṭārasambu|| 0
||ᵒakuhaṅuṅsigakĕnramireṇā,himemedijāgnaḥdane,riŋpabhahan·,ñentarandanehimeme,ᵒindrihayutananā,haparupan·​danehimeme
[3 3A]
bukadiliŋdiliṅane,ñanuṅgudanehimeme,tidadadamiyu,hapāpasiramandanehimeme,pañcoranmaspañcoranslakā,dijapaṣarenedane
himeme,dislagangadhate,dijroniŋsuwuŋsuwuŋ,hapagdhoŋdanenehimemegdhoŋmās·​kombalawintĕn·,maᵒukirukiran·,tlaṣñahimemeditu|| 0
||hibapasaṅkasuwunkidul·,dijabañciṅaḥdanene,diᵒusĕhane,hapabalendanene,balebhūdĕmaŕsasakatigaṅatus·,ñenharandanehibapā,
saŋjagatkraṇā,haranjanehibapā,haparupandanehibapa,kadidamaŕrupandanehibapā,eñuineui,duiᵒusuĕhuineui,ñenpar̥kandanehibapā,hisatatpa [ 4 ][3 3B]
3
r̥kandhanehibapa​ā,hadapaṣiramandhanehibapā,pañcoranmāssilihaśiḥ,dijapaṣareyanhibapā,dipañahitrasaṅgrahe,hapabalendanehibamā,ba
letajuk·​masasakātigaṅatus·,ñennuṅgubalendhanehibapā,hitaᵒuhun·,hagumidanehibapā,gupiraḥdijrogumitĕm·,dijroniŋgumiramalela,
dijroniŋgumituminikā,dijroniŋgumiduraśiḥ,dijroniŋhumitr̥ĕm·,katibalahiŋbhapariŋguru,manuhut:hibapā,kudusiṅakudus·,rahinapamanuhut·,
kukusiṅakukus·,tĕl̥ŋsaŋmatā,saŋmatam̐saŋmaham̐,saŋmadaḥ,saŋmanora,saᵒidab·,saṅaran·,hapanrupandanehibapā,bukaṅapaṣehabĕluun·,ru
[4 4A]
pandhanekajĕgewiŋsatus·ᵒikumudaniŋmulā,muliḥhañjanijanmā,handhadidewwa,yyayyaniṅa,yahikunehanarawaŋhanaruwuŋ,duktananāsaŕwwaśaŕwwā,hagumi
pagaweyhaku,hakeḥhowagaweyanhaku,hakuṅĕtĕputirapa,tkenhimeme,maŕgganhimemene,manuhutnuwuttuwun·mkacanhikakoloṅane,mnekimeme
ne,manuwutulaŋgĕgĕṇdhiŋṅe,sajroniŋmiñak·,hambaḥdanesajroniŋpaṅgalikansuwuṅe,tkaniŋpaṅan·,kidul·,hĕṅkahindha,nahimeme,hahowabale
ndhane,balemāsmiraḥ,gdhoŋmaṇik·,kombalawintĕn·,sasakālimāṅatus·,limaŋdaśā||0||howaṅajinbhalenehajisakĕtihatusdaśābha [ 5 ][4 4B]
4
rāyutthā,jidwakĕhihatus·,bharāyutthā,jiptaŋkĕhibharāyudā,jilakṣaktibharāyudā,saṅaran·,tankĕnihinurut·,tankĕkĕbinandhus·,tankĕnapinaṅaḥ
han·,tankĕnabiŋnuṅsaŋṅeran·,kurindaneriŋjabhā,kaṅinkorislakātkeniŋhabaḥhabaḥ,jroniŋbalejajaŕ,korilañcaŋsari,tkaniŋhabaḥhabaḥ,jro
niŋhapitlawaŋkorislakā,tkaniŋhabaḥhabaḥ,rabindhijroniŋcamti,korimasilaḥhaśiḥ,dijrowan·koriwintĕn·,tkaniŋhabhaḥhabhaḥrahindanebuma
rasahakadaśā,pasiyakanhalise,hihĕmahadankuṭāraguru,digidahetgalpanaṅsaran·,ṅa,yanorawruḥsadatā,noragawenedadiwoŋ,ᵒam̐ki
[5 5A]
haransadaśkitā||0||wariṅiṅsuŋśaŋhisamukālapulaḥ,ᵒaḥhaduḥ||0||hatulamagnaḥpucukiŋlidaḥ,hitulimagnapukuhiŋlidaḥ,hiyeyakmagnaḥmadyaniŋ
lidaḥ,hidābhaṭāragurumagnaḥdikakoyokaraŋkijāŋ,tuŋtuŋgraṇna,wsimale,hotohilidahiŋsoŕ,yansampunkawruhaknagnaḥwsi,punikaluput:hatmanhiŋṣune
,tkahulaḥ,ᵒuruŋsiji,wuruŋtaṅgal·,sakabeḥhepadāhuruŋ,tkakĕlkĕranekātuntun·,samaṅkanā,haywaṅlimunbhaṭāra,yantĕkariŋpati,hikipannisĕpbayu,ṅa,tla
s·||0||nyantutūŕsmarabwanā,ṅa,rinaśariŋsarirāśowaŋ,hanāyaŋṅasmara,haranirakayarum·,rupakadimuteharā,ᵒīm̐,ṅekāpaśabda [ 6 ][5 5B]
5
nya,sakar̥r̥nhistril̥wiḥ,rupanirapiṅeŕhahniŋ,sayodñaragĕŋnya,mganh·sajroniŋkalaputiḥ,maŕgganirariŋhototiŋsoccākaliḥ,trustĕkeŋmaluwakanya
,hasalinsaluṅguhan·,hyaŋṅasmarahanamās·haranya,sakar̥planhistriᵒuttāma,saŋhyaŋsmarā,rupakadidamaŕtanpakukus·,ᵒam̐mam̐,pasabdanya,ᵒistriᵒuttamā,rupa
kadimaṇik·toyā,padhamagnaḥriŋgdhoŋmās·,luwuriŋᵒinĕban·,hatrusriŋhototiŋsocakali,hanrussakeŋsunyahasalinpaluṅguhan·,haranbhaṭā
rasmarā,mpuhunārupagnihniŋtanpatālutuḥ,sajawagĕŋnya,sapalanhistrijatimahniŋ,rupanirahniŋtanpatalutuḥ,sajawapinaraswaŋ,tuṅgalpabcanya,ᵒom̐mam̐ᵒam̐,ma
[6 6A]
ghnaḥriŋcaṇdhimās·,hamutulriŋtuŋtuṅiŋghraṇnā,hanruskaŋsunya,tanpatalutuḥ,padasakeŋrika,tutuhanriŋtrimaṇdhalā,kaliṅanyabrahmālokā,riŋnabhi,wi
ṣṇulokā,riŋhampru,ᵒiśwaralokā,riŋmulākaṇṭā,kaliṅanya,bhaṭāraᵒiśwarāhatuŕgaṇdhaniŋskāŕrumuhun·,mtumantra,ᵒam̐ᵒum̐mam̐,ᵒusapaknānetrakaliḥ,mtu
mantra,ᵒaḥᵒam̐,taywawera,byat:hapadrawya,hikiwiśeṣādahat·||0||hismaŕbuṅkahiŋṅati,hipañjipucukiŋhati,ṅgaḥᵒaḥ,hismaŕhiṅsunluṅhāhaṅame
t:hatmajwitanesihanu,riŋtamansari,hinĕblawaŋṅiṅsunkilmaŕ,laḥpoma,ᵒo,hipañjimañjiŋriŋpupusuḥ,bhaṭārahiśwarāṅrakṣa,ᵒaḥ,hanā [ 7 ][6 6B]
6
ᵒam̐ṅasmarā,ṅa,pañjiriŋbuṅkahiŋpritiwi,bhaṭāraguruṅrakṣa,sahyaŋṅasmarahakumturipañjĕriŋhakaṣā,saŋhyaŋtuṅgalhaṅrakṣā,hiḥhanahyaŋṅasmarā,ṅa,riŋtuŋ
tuṅiŋpanon·kutṅĕn·,bhaṭārawiśeṣāhaṅrakṣā,ᵒiḥᵒaḥhyaŋṅasmārā,mtudawut:hatmajiwanesyanu,rasocatṅĕn·,ᵒumañjiŋriŋśoccānkutṅĕn·,laḥhinĕ
ṅlawaṅehyaŋṅasmarā,laḥpoma,ᵒo,śa,jĕpun·,hikikaputusan·nekatmuriŋtamansari,dawut:hatmānesyanu,riŋsocanetṅĕn·,puputihiŋśocahi
kātamansari,naraṇiŋśicahikāᵒiraṅkeŋsari,puputihiŋśocahikāhipañji,dawut:hikā,māŕgganyariŋslaniŋlalatthā,ᵒukiŕkawiṅaranya,hikahu
[7 7A]
yup·,hikāmañjiŋnut:hatosmarantakabeḥ,matoknariŋjroniŋsariranta,ptĕŋbayuntasakalindhĕn·,lamunkatonṣmarariŋṅambara,sajagat·kesmimariŋkitā,
lamunkatonkadisūŕyya,hanrusriŋsunya,muliḥriŋhidĕpa,riŋhimeme,yasakiŋsunya,gnaḥnya,rupaniŋnapaniŋtanhamaliḥ,sajawapinarapitu,göŋnyahmashiṅapintĕn·
,paṅuṅguhanya,sahananiŋsabda,rupaniŋmeme,kadiwintĕn·,payodñaṇaśinya,merukañcaṇā,hiṅapitmiraḥ,paluṅguhanyaśabdamr̥ĕtthā,śabdanya,sampu
ntankapeṅṭin·,tanpatpi,tanpadunuŋ,suŕyyaᵒulanlintaŋtraṅgaṇnā,kasoŕsakeŋrikā,maliḥtasiramayoghgā,hibapāmaṅwijilaŋsaŋhyaŋtiggā,saŋhyaŋ [ 8 ][7 7B]
7
sombodadisiramawaktuṅgal·,humibariŋdunya,maghnaḥriŋśocaniŋturuᵒulañjaŋ,maliḥhimememayoghgā,maṅwijilaŋsaŋhyaŋroro,hyaŋgumintiŋ,hyaŋbrahmā
sakṣu,dadisiramawaktuṅgal·,tumibariŋdunya,magnaḥriŋśocaniraᵒulañjaŕ,daditahatmumakon·,padāgumñĕp·histrikakūŋ,wahupĕḥriŋwr̥ĕddhayā,saŋhyaŋma
ṇik:harusutra,ṅa,wahumakramma,stutā,wahukapaṅgiḥsaṅhyaŋmaṇik:humat·,ṅa,wahumakagaŕbbhiṇi,saŋhyaŋsurakāṇṭā,ṅa,wawumayoggākarā,saŋsinaniŋṅareka,ṅa
,wawuṅarekā,saŋhyaŋtikṣṇamantra,ṅa,sāmpunaruparekā,ṅa,saŋhyaŋrarekulā,ṅa,hanehaṅrekahikā,haranehyaŋmgaŋ,hyaŋslaŋ,hyaŋpramacakṣu,hyaŋso
[8 8A]
mbo,hyaŋgumintiŕ,hikāhaṅrekāsaŋrarekulā,śabdaneduk:haṅrekā,ᵒam̐ᵒum̐mam̐,ᵒuripiŋbrahmā,ᵒum̐ᵒuripiŋwiṣṇu,ṅa,mam̐ᵒuripiŋhiśwarā,ṅa,hanāpaṅĕmpunyasakiŋjrowtĕŋ
,yeḥñom·,banaḥ,harihari,gtiḥ,ᵒikāhiṅaranan·,saŋhyaŋredamūŕtti,wawusawulan·,saŋrarekulariŋjrowtĕŋ,saŋhyaŋrekamayā,ṅa,wahuroŋᵒula
n·,saŋhyaŋkalamantā,ṅa,wahutigaŋᵒulan·,saŋhyaŋsebdhajati,ṅa,wahuptaŋᵒulan·,saŋhyaŋrajalasminipuri,ṅa,wahulimaŋᵒulan·,saŋhyaŋrajāmantakā,ṅa,
wahunĕmbulan·,saŋhyaŋjatipūŕṇnā,ṅa,mdhalsaŋrarekulāsakeŋjrowtĕŋ,praptariŋsdhanatoya,mwaŋsanakirawushasalin·nākuyeḥñomdadiba [ 9 ][8 8B]
8
bhulanbanā,bhanaḥdadibabhuhabhra,hariharidadibabhukakere,gtiḥdadibabhuᵒulyan·,ginawamtudenirasaŋhyaŋrarekulā,hyaŋsūkṣmaniŋ,ṅa,maghnaḥrita
ṅantĕṅĕn·,rupakadinaṇikbañu,mam̐ᵒam̐,pasabdanya,hyaŋsesūkṣmahistri,ṅa,magnaḥriŋtaṅankiwā,rupakadiwintĕn·,sinuci,hniŋhniŋpaśabdanya,hikararwātwarā
ṅis·,hikamyaŋkataṅisan·,mwaŋsanakta,yensirayunandhadutā,riŋjrowtĕŋ,babhuhabrariŋpupusuḥ,babhukakereriŋᵒuṅsilan·,babhulambanāriŋhampru,babhu
habrariŋcaṅkĕmmaŕgganya,śwaranyababhuᵒugyan·,kahiruŋmaŕgganya,mam̐śwaranya,babhukakereriŋtiṅalmaŕgganya,yam̐,śwaranya,babhulambanāriŋkaŕṇnāmaŕgganya
[9 9A]
,nam̐,gwaranya,jalaranyasmaraśwarahambĕk·,wnaŋbyaṣāknāsakayuntā||0||hibapatuŋtuṅiŋlidaḥ,himememadhyaniŋlidaḥ,hikakibuṅkahiŋlidaḥ,patmuhanmadhyaniŋ
lidaḥ,wusmatmuhikakiṅrakṣa,lebhaŋkatuŋtuŋtuṅiŋgraṇā||0||saŋhyaŋwiṣṇuñnĕṅaŋdane,samlĕbriŋgagatthā,tmuhanuhutkaroniŋtiṅhal·,kacantikiṅkuku
luṅan·,ᵒidhĕpmanuhutbunputiḥ,katuŋtuṅiŋhati,mariŋnabhi,br̥ĕṣhihinhimeme,ṅuṅsiwiṇdhuniŋlalatā,riŋśiwwādwarā,hikāpabr̥ĕṣihan·,hibapa
riŋhatiputiḥ,jroniŋdhadhatṅĕn·,himemeriŋñaliputiḥ,jroniŋdadakiwā,matmukabuṅkahiŋlidaḥ,hanrusmatmuhibapā,mtukatuŋtuṅiŋpa [ 10 ][9 9B]
9
nontĕṅĕn·,himememtukatuŋtuṅiŋpaninkiwā,handawut·mr̥ĕtthāriŋbwanāguŋ,kasūŕyya,kabulan·,hikāholiḥmr̥ĕtthā,kasraḥriŋmānuṣaśakti,riŋ
ᵒuruŋᵒuruŋgadhiŋ,nesakitkaris·riŋsetrapamnuŋ,manuṣāśaktimaṅurip·,katiŕtahan·,banbuñupawitr̥ĕ,riŋsetramamnaŋ,ṅa,tuŋtuṅiŋlidaḥ,setragandhā
mayu,madyaniŋlidaḥ,hidĕpaniŋtuŋtuṅiŋlidaḥ,toyamadyaniŋlidaḥ,bhaṭāragurubuṅkahiŋlidaḥ,turunaknātiŕtthāriŋtiṅhal·,gsĕṅaknagniriŋmadyaniŋlidaḥ
ᵒitigaṅsĕṅan·,ṅa,nyanpamtuniŋhaghniriŋsarira,ghnihandhalā,riŋhulupuhun·,ghnimantaraniŋhinanlimā||0||hitipaṅuśĕpan·manrusiŋkandhāpa
[10 10A]
t·,ᵒidhĕpaknā,ma,ᵒom̐bhaṭāraśaṅkārariŋjajariṅanhuṅgwanya,kuniŋrupanya,hanrusiŋkuniṅiŋsonā,mtudadhariknaniŋriŋsoca,ᵒaum̐bhaṭārawiṣṇumagnaḥriŋha
mpru,hanrashanariŋkulit·,hir̥ŋrupanya,mtudadharikulit·,harajĕgrajĕgawsi,phakoriwsi,hanasaŕgni,wiṣṇubhwanā,ᵒir̥ŋ,ᵒaum̐bhaṭārakr̥ĕṣṇāmagnaḥriŋñali
ᵒuṅgwanya,hanrusiŋᵒuṅas·,mtudadhariᵒuṅas·,tumurunharajĕgrajĕg·,wsi,ᵒaum̐bhaṭāragururiŋjroᵒuṅgwanya,hanrusiŋśiwādwarā,hamañcawāŕṇnārupanya,
ᵒaum̐bhaṭāriduŕgghāmagnaḥriŋkuduṅaniŋhati,hanrusiŋcaṅkĕm·,wilisrupanya,mtudariwilis·,riŋᵒuntutiŋlidaḥ,gnimakukusriŋdasariŋlidaḥ,hacraŋcaŋtmagā, [ 11 ][10 10B]
10
kulitiŋlidaḥ,mijildhadharihabhaŋriŋtiṅhal·kiwā,hacraŋcaŋmās·,hapajĕŋhaguŋ,hapucakmaṇik·,mapĕtĕgakan·gruddhāputiḥ,ṅa,ᵒaum̐bhaṭārahiśwarāluwuŕnyariŋpu
tihiŋlaṅitkiwā,bhaṭārawiṣṇuriŋhir̥ṅiŋlaṅittĕṅĕn·,hangakindruddhā,mturiŋṅuṅastĕṅĕn·,harajĕgrajĕg·wsi,mibĕŕ,haṅidĕrin·bwinā,sinaṅgadeniŋdewanawā
saṅhā,yaŋkoŕsikā,yaŋgāŕghga,pratañjalā,kuruṣyā,sambu,śadāśiwa,hyaŋmr̥ĕcukuṇdhā,saŋhyaŋśiwāmūŕtti,saŋhyaŋklapā,saŋhyaŋśiwāmūŕttiśakti,saŋhyaŋklā
pa,bhaṭārabrahmāludra,rumaṅsukriŋhawakṣariranku,ᵒaum̐wiṣṇubhwanā,mijilriŋnetrankukiwātṅĕn·,haṅadĕg·bhaṭārabrahmāmariŋnetrankukiwātṅĕn·,gnima
[11 11A]
kukus·,mar̥manātha,ᵒaum̐hil̥dhdhāgnaḥdidasaŕlidahe,hicalonaraŋmagnaḥdicantikekiwā,haṅadakaŋkamabaŋ,kamaputiḥ,tonedadibhūthāleyak·,ba
naspatirajā,tonedadibhūthāyakṣabhūthayakṣi,mahadanhibhūthadṅĕn·,ᵒaum̐kicalonaraŋmuṅgaḥmibĕŕhangakin·gruddhāputiḥ,praptahicalonaraŋ,mtugnihululi
kuŕ,mtugniwiṣṇubhwanā,riŋnetrakiwaṅĕmbulan·,ᵒaum̐gnisabhwanā,ṅaransuŕyya,mijilriŋcaṅkĕm·,murubriśwagaŕbbhanku,gnihindramakā,ṅa,mtukukusnyariŋhuwat·,
memetel·kaputihiŋhati,pasumpaḥriŋpucukiŋlimpā,hamaŕggāriŋcaṅkĕm·,makukuspṭak·,ṅa,bhaṭārasmarapucaknya,meragdhaḥtumpaŋsaṅhā,magnaḥ [ 12 ][11 11B]
11
riŋlimpa,hanrusiŋwehan·,gnaḥhyaŋṅasmarā,hyaṅasmari,midĕŕhangakiŋkoŕsislakā,gnaḥnyariŋwetan·,haṅajak·dewatanawasaṅhā,yaŋmr̥ĕṣukuṇdhanga
kinkoŕsihmas·,tinĕduṅiŋpajĕŋkĕmbaŕ,habiḥpuṣpakuniŋhatapakansaŋjatāhapi,ṅa,bhaṭāraᵒiśwarāluwuŕnya,magnaḥdimeruhmastinumpaŋbhūṭā,sayuṭā,bhūṭā
bwayaputiḥ,riŋtlapakan·gnaḥnya,bhūthahasulaṇdhak·,riŋbtĕkbatis·,gnaḥnya,buṭāhmaspukanriŋbobokoṅan·,gnaḥnya,bhuthānaggāmil̥triŋwaṅkoŋgnaḥ
nya,bhuthāpakṣirajāriŋdadhagnaḥnya,bhuthaṅaroŋputiḥriŋgigiŕgnaḥnya,bhūthayakṣariŋcaṅkĕm·gnaḥnya,bhūthagaganhosaḥriŋlambegnaḥnya,bhūthabanaspati
[12 12A]
ᵒir̥ŋhumturiŋṅuṅasan·,tṅĕn·,ᵒumturiŋkiwābuthābanaspatihabaŋ,ṅa,ᵒaum̐mtutiŋhatihanrusiŋdagiŋ,hanrusiŋᵒuṅasan·riŋkiwā,hidābhaṭārabrahmāriŋhuṅasetṅĕn·
,hatapakanbhuthabanaspatirajā,tinuṅgaŋjĕmpanāhmashalaluwuŕgnisabwanā,tumpaŋgniwiṣṇupucakbhaṭārawiṣṇumagnaḥriŋhalispaluṅguḥhanya,ᵒaum̐,[modre]
bhaṭāraᵒiśwarāmagnaḥriŋlimpahanrusriŋputiŋhiŋnetra,pṭakrupanya,bhaṭārasaṅkarāghnaḥriŋjajariṅan·,hanrusriŋtulaŋ,putiḥrupanya,bhaṭāramahādewwā
magnaḥriŋbabuwahan·,hanrusriŋdagiŋ,habaŋrupanya,bhaṭārakr̥ĕṣṇariŋñali,hanrusriŋhanak:hanak·netraᵒir̥ŋrūpanya,bhaṭāragururijrohanrusriŋsiwadwa [ 13 ][12 12B]
12
rā,hamañcawaŕṇnarupanya,bhaṭāraludramaghnaḥriŋhusus·,ᵒuntuhanrusriŋcaṅkĕm·,bhadupanya,bhaṭāragaṅgāmagnaḥriŋkakĕmbuṅan·,hanrusriŋtlapakan·,putiḥrupanya,bhā
wandhinhyan·,magnaḥriŋhalis·,hanrusriŋtuktukiŋkuku,har̥ŋrūpanya,ᵒom̐ᵒum̐hipuḥpr̥ĕnaḥmagnaḥdiwatgidateditṅĕn·,hacalonaraŋmagnaḥdiwatlidahedikiwā,
saŋkalakalikā,magnaḥdipucukiŋlidahe,hiratnamaṅgalikumalaŋriŋdasaŕlidahe,hiraṅdeŋdiraḥmagnaḥdicantikukuluṅane,hiktekloṅkoŋmagnaḥdipucu
kiŋlambuŋ,hibwayaputiḥ,magnaḥdikuduṅaniŋhati,nedikiwa,hipuḥgaṇdha,magnaḥdimugĕranhatineditṅĕn·,bhaṭāriduŕggāmagnaḥdipagantuṅaniŋhatine
[13 13A]
diduwuŕ,mametelkacaṅkĕmekiwā,hipuḥpradaḥmagnaḥdiboṅkolidahe,paṅaṇdhāṅanyahmās·,tanaṅonya,tankawuṅkulan·,deniŋsatrumusuḥku,kedĕpmandi
mantranku||0||nyanhajiputiḥ,ṅa,kawruhaknāhiki,sariraṅuni,dukiŋhawiŕkammālanratiḥ,kammā,ṅa,sakeŋlanaŋ,ratiḥ,ṅa,sakiŋwadon·,ṅa,dukiŋ
riŋjrowtĕŋᵒibhuntā,duruŋhanārekājadmā,hanāsūŕyyamtu,5,sikikaruhun·,sakiŋpūŕwwasasiki,muliḥriŋhidhĕp·,ṅa,sakiŋpacimāsasiki,riŋtutuŕ,ṅa
,sakiŋᵒutarā,manon·,ṅa,sakiŋdakpinā,hajñaṇna,ṅa,sakiŋmadya,pramanā,ṅa,haṅĕmpĕlkammālawanratiḥ,hikāṅĕmpĕlakĕnhidhĕp·,manonhamnĕŕ [ 14 ][14 13B]
13
hakĕn·,tutuŕmaweḥraṣā,hajñaṇnā,haṅuripiŋpramantā,haṅrekājanmā,maṭākaruhun·dadihinĕp:haṅrekākaŕṇnā,ᵒuṅgwaknahidhĕp·,riŋmata,kaliṅanya,yanlā
naŋlawanradon·,ᵒikaŋsarirā,yanakweḥkammā,dadiwwaŋlanaŋ,hakdhikratiḥnya,wadonhikaŋwwaŋ,hakweḥratiḥnya,hakdhikkamā,kaliṅanyasiŋmakweḥwiśeṣā,hi
kāhiṅaraṇanpaṅantenanhañaŕ,yanduruŋgnĕp·,5,hiyadadiᵒikā,māŕmmanematirareᵒikāriŋjroniŋwtĕŋ,kaliṅanyaduruŋgnĕptiṅkahiŋrare,matipwariŋjroptĕŋ,
mwaŋmatisaṅkaniŋrare,hapantanaputusdenaṅhrakṣā,mwaŋwwaŋtuwwatananāhamaṅgiḥkatwahanya,kadigaṅganiŋpwayahanhigablaḥ,duruŋdadiyā,kaliṅanyasira
[14 14A]
limakaŋsinĕmbaḥtajugā,hamuruṅakĕn·henulusakĕn·,kaŋbagya,lawantanbagya,kaliṅanyahikaŋjanmā,yananādr̥ĕwene,dr̥ĕwehikā,sinewakaknariŋsaŋwusman·
,jugekamāpansihusman·,jugekā,mapansiŋwusman·,pakumpulaniŋprawyamula,kraṇnaniraᵒiŕkidr̥ĕwyamulyā,sinĕmbahaknĕriŋsaŋpaṇdhitthā,yantansinĕmba
hā,hikataŋjanmātanbagya,ṅa,hapansamahapanitthābhumi,hanarahĕntara,ṅa,suna,ṅa,laṅit·,motamaniŋjanma,kanitaniŋhanāsinĕmbaḥde
niŋmanuṣāhiki,hapan·wtuniŋbhwanā,ᵒulihaniŋrāt·,wyaktinya,hiṅaranĕnsaᵒuṅkarā,ᵒaum̐,woṅarane,pinakāwit·,buṅkaḥtuŋtuŋ,hapanhu [ 15 ][14 14B]
14
maḥsaŋrajyadr̥ĕwyakaŋmulyapanuṅgalaniŋbwanā,yābwanāṅaranya||0||yanriŋbwanāguŋ,yatahiṅanĕn·būŕbhwaḥśwaḥ,ṅa,maŕgganiŋhakĕmpĕlhikaŋpritiwi,dukajuŕdadi
taŋlikĕt·,hapakĕḥ,ṅūni,sūŕyya,5,dukasitkala,hanahawaŋhawaŋ,ᵒuwuŋᵒuwuŋ,tanananiŋparansaran·,yatā,sūŕyya,5,hamañcaŕwanaṅgwanya,miraḥli,5,sa
kiŋpūŕwwa,ba,sakiŋdakṣiṇnā,1,sakiŋpañcimā,1,sakiŋᵒutara,1,sakiŋluhuŕ,1,dadikaton·tapr̥ĕtiwi,samantā,hapanikaŋrāt·,hasuwi,liŋbhaṭā
rawiśeṣā,laḥdaknahikaŋsuṅeṅe,sanakidul·,daditayameghgā,saśigaŕdadignisaśigaŕṅakaŋsakaloŕ,daditayaptĕŋ,saśigaŕdadiwesaśigaŕ,hikaŋsakā
[15 15A]
kulon·,dadicandrasaśigaŕ,dadilintaŋsaśigaŕ,hikaŋlwaŕ,daditaraṅgaṇā,saśigaŕ,dadilaṅitsaśigaŕ,dadihikaŋwetantanānasinudā,kariyadyapatkaniŋmaṅke,lagita
ndhahiŋsarat·,bwanātuṅgal·,tanwruḥhimānuṣahaditya,5,knahapinaṅan·deniŋmanuṣā,hikikabeḥ,maŕgganyamahuripkabeḥ,hikihaneŋbwanā,deniŋsūŕyya,5,sahuripiŋsaŕ
wwātumuwuḥkabeḥ,mwaḥpatinya,halamwaŋhayu,sukāmwaŋdukā,haywasirāhimāhimā,hanadimānuṣyā,hikikabeḥ,padākahaniŋsukādukā,denyatnamulanira
ṅuni,ᵒulahidadimanuṣya,katkaniŋmaṅke,yakraṇnāsaŋbrahmānahasūŕyyaśewanā,||0||maniḥsaptaptalāgtiḥputiḥ,ṅaranya,lwiŕnya,ptalā,ṅa, [ 16 ][15 15B]
15
l̥maḥputiḥ,soŕriŋlmaḥputiḥ,halabañu,talāgni,ṅa,soriŋtalaghni,talatmaggā,ṅa,soŕriŋtalatmagghā,kalaslakā,ṅa,soriŋkalaslakā,kalahmās·,ṅa,soriŋta
lahmas·,saŋhyaŋhananta,ṅa,jroniŋsaŋhyaŋhanantā,hanararekĕmbaŕlanaŋwadon·,kiwālanaŋ,tṅĕnwadon·,rupanekadihanakyawsi,haranesaṅagĕmṅamaŕ,hanasa
windhugĕdene,sacaṅkokekanewijen·rasanekasnap·,yāwototmuliḥmariŋwodon·mañjalin·,kulitdhagiŋmuliḥmariŋpritiwi,baluŋka
phala,muliḥmariŋhakaṣā,gtiḥmuliḥmariŋhapaḥ,maruṣya,wuyuḥrayāk·,huntĕk·,ᵒumbĕl·,ketek·,muliŋmariŋwoŋ||0||tuturankawi
[17 17A]
wekan·,supwaharanya,hikadadyakĕn·,hatmahanya||0||mwaḥhikaŋturuhiṅarajakĕn·,tanpaṅipi,byaktamohāṅaranyahikā,ᵒikātapacupadanya,hikatuna
ruŋpadunya,sawetniŋtanwruḥ,parananiŋhajñanā,hikātayaniŋyata,kaliṅanehiŋkaŋtaṅibyaktāmaṅipi,hikaturupandhadya,kacakrabhawwā,hikaŋturutanpaṅipi,
byaktawtuhikā,ridenyatanpadñanā,hanātaṅisaŋpaṇdhitā,hanāturusaŋpaṇdhita,kewalajagratankinahanlupa,wruḥpwasirayanmataṅi,paraniŋmaturu,kewa
lāsaptāsundhā,ndhitalwiŕnya,bayu,śabdā,ᵒidhĕp·,tutūŕrathā,nememaṅĕt·,citthā,nditāmataṅi,hikaŋmataṅisaŋhyaŋsundha,diparahaṣya,kewala [ 17 ][17 17B]
17
sirātaṅi,ndhitatūrūsaŋpaṇdhita,saŋhyaŋhaṣyasundhādipā,rahaṣyapwasirāmapr̥ĕtistā,riŋdal̥miŋlupā,ᵒumatipwasirahupapraṇāswarā,hikisaptāsuddhāpwasirā,
gumili,lināpwasirāmaturukewalasaŋhyaŋsundhādiparahaṣyapaswirataṅi,hapanpitaknariŋtaṅimwaŋturu,hapanyawonniraluputriŋtaṅi,mwaŋturu,pwasirā,hapa
nriŋkalaniŋtaṅisiramuṅguḥpwasirariŋṅagrajagra,mwaŋriŋturumuṅguḥpwasirariŋhagranikaŋlupā,hacintyapwasirātankapesan·,glahan·,byaktaspatikāsudāwaŕṇna
nirāhepagamemarokiraklawantaṅi,hapagawenemarokirā,mwaŋturu,hapaganemamaśāhirā,hapansiramapasaḥtanpasaḥ,marokpiratanparo
[18 18A]
k·,nyandrastopamanya,kadihaṅganiŋhaghni,tejanyakalawanwaŕṇnanya,haṅinkalawantaru,jatinyayanmarok·,mawakṣirariŋtejawaŕṇnā,jatinyayanpareyaniŋtejā
klanwaŕṇnā,karuhun·hikṣṇanirasaŋhyaŋṅaghni,kraṇnanane,nirimannaraman·,diyeḥbhaṣṭalā,dibatu,himlatā,dikayu,hibaheŕ,dibuk·,hibododigumi,
hibuk·,ᵒailiŋsirāmañamāriŋkakā,rakṣanĕnkakā,haturu,gĕdyaŋlarankakane,poma,ᵒo,riŋgnipuhun·ghniwr̥ĕkṣā,ghniprakaśā,gnilariṅhati,ghniraṅkara,riŋ
kpĕlpĕniŋtaṅan·,ghnicakrariŋcaṅkĕm·,ghnidabdha,riṅiruŋ,gniprakaśāriŋtiṅhal·,ghnipralaya,riŋsoriŋlidaḥ,ghnirapyariŋpupusuḥ,ghnipakundhaniŋpuṅsĕd·,ghniᵒupalā [ 18 ][ 18B]
18
sa,riŋphalātṅĕn·,ghniᵒupalaniriŋphalakiwā,ᵒidĕbtarubkabeḥ||0||nyanhajikaputusan·,yogyar̥gĕpadenirasaṅamuliḥkapurusan·,phalanyawiśeśāsira,tankawi
śeṣan·denirakabeḥ,ma,ᵒaum̐hakaṣatuṅgal·,pritiwituṅgal·,r̥dhitetuṅgal·,ᵒulantuṅgal·,wadontuṅgal·,puruṣātuṅgal·,bhagatuṅgal·,saŋhyaŋpuruṣāsaṅkarā
pinakadewatiniŋpurus·,saŋrajĕg·wsipinakadewatāniŋkontol·,purus·,saŋhyaŋkontalamanik·,pinakādewataniŋkontol·,saŋyaŋpadasuwunsariŋpi
nakadewataniŋpucukiŋpurus·,saŋhyaŋpañcuranmaṇik·,pinakadewataniŋhuyuhuyuhan·,saŋhyaŋkamakr̥ĕṣṇā,pinakadewataniŋkāma,saŋhyaŋtiṇdhal̥wiḥdewataniŋ
[ 19A]
rathaniŋkammā,bhaṭāraguṇāwiśeṣā,sasarariŋrabikabeḥ,saŋhyaŋkapuruniramewĕḥsirahahruharahaśaniŋtaṅi,mwaŋturu,hapansirāsaŋsampunhamāŕggakakĕlitnikaŋpara
mmāhaṣya,wruḥrasaniŋtaṅi,mwaŋturu,wnaŋsirāmamasaḥhakĕn·,tapanikaŋtaṅikalawanturu,mewĕḥsiraganriŋnaṣan·,ndhimewĕḥniŋtaṅi,mewĕḥnyakalaniŋturu,riŋkalā
nyataṅi,kawruhaknariŋpanaṅkaniŋtaṅimwaŋturu,padaguṇanya,matalwiŕnyakalaniŋhataṅi,yanmanumilupa,sumurupluptā,manuṅgaltā,ndhitatumutup·,samaṅkanā,para
npwahikāhadeŋ,siranuṅgaṅā,haneŋpwasira,laḥsumurupā,samandhitaptusirawruḥ,manusupin·,wruḥmambĕkan·,samandhitapwasira,pinakātutupiŋhataṅi,mwaŋ [ 19 ][19 19B]
19
turu,tapansirasaŋmaṅabyasakĕn·,yantamarayaṅarusit·,nitaṅimwaŋturu||0||ᵒithikaputusansaŋhyaŋśakti,gnaḥnyariŋtuŋtuṅiŋrambut·,mwaŋriŋśarira,magnaḥriŋpagantuṅa
niṅhati,ma,ᵒaum̐ᵒidhpakuguruniŋhyaŋśakti,tumurunhakuduwuriŋhakaṣā,prammāciwāsaddhāśiwā,ṅaranhakusaŋhyaŋtuṅgal·,maliṅgāhakuriŋwiṇṇū,wiṣṇutrilo
kā,catuŕwwāṅkarā,ᵒakṣara,ᵒaṅkarā,pañcakṣara,hapanhakusaŋhyaŋtuṅgal·,hakuhaṅaṅgoputusiŋśāstra,hamkaskaśaktyanirāyaŋśakti,maliṅgariŋme
rutumpaŋsyu,mapucakwintĕn·,kr̥ĕṣṇadanā,mlĕsat:hakuhuṅagaṇā,mahiriṅanhakuhaktihabharayutahabṅoŋreñcaŋhakune,saŋhyaŋtuṅgal·,haluṅguḥriŋmiraḥ
[20 20A]
bhaṭāragurumaluṅguḥriŋslaniŋhalis·,syuratumatūŕsĕmbaḥriŋhyaŋśakti,prabhuhaktihabharāyutānaṅkilriŋhyaŋśakti,tkakileyakputiḥsakiŋwetan·,tkanĕmbaḥmuliḥriŋ
ghniputiḥ,tkakileyak:habaŋsakiŋkidul·,tkanĕmbaḥ,muliḥriŋgnihabaŋ,tkakileyakkuniŋmakākulon·,tkanĕmbaḥmuliḥgnikuniŋ,tkakilyak:hir̥ŋsakiŋloŕ,tkanĕmbaḥ
muliḥriŋgniᵒir̥ŋ,tkakilyak:hamañcawāŕṇnasakiŋtṅaḥ,tkanĕmbaḥmuliḥriŋgnitamañcawāŕṇna,hapankĕlyakputiḥmatuŕsĕmbaḥbaktiriŋhyaŋśakti,ᵒaum̐dewānĕmbaḥmanu
ṣyanĕmbaḥ,leyakdeṣṭinĕmbaḥ,hicalonaraŋ,hipuḥpradaḥnaṅkil·riŋhyaŋśakti,hapanhyaŋśaktitaśapakan·gnisakunaŕ,mumbultunānirahyaŋśakti,haṅĕbĕkin·bwanā [ 20 ][19 19B]
19
kuŕ,ṅĕbĕkinbwanākabeḥ,mānuṣyaṅĕb·,lyakdeṣṭitujutluḥtarañjanāpadaṅĕb·,pamilisampulaŋpadānĕmbaḥ,haṅatonaŋśaktinehyaŋśakti,hapanhyaŋśaktitu
runandal̥m·mkaḥ,pliṅgihaniragniharab·,ᵒaum̐samandhiguṇadawulumutedaḥ,samandhigunāsasakṣambawāmutedaḥ,samandhiguṇāmakasaŕmutedaḥ,samandhigunā
blaŋmbuṅan·mutedaḥ,samandhigunābalimutedaḥ,haṅatonaŋgunāśaktinehyaŋśakti,siŋtkapadanĕmbaḥñumbahyaŋśakti,ᵒaum̐pukulunpasaŋtabeyanamaśwarā.
haṅgontambawnaŋ,siŋ,śa,wnaŋ,dakṣiṇagnĕp·,tkaniŋtĕtĕg·,canaŋkaṅsaḥ,haŕtthanyaguŋṅaŕtthā,1800,wnaŋkalapkabeḥ,ᵒithikaputusanduŕggā,hal̥kaskala
[20 20A]
niŋ,ᵒa,ka,nmubyantara,ma,ᵒaum̐ᵒidhĕpakupakupasarirāduŕggawiṣĕsa,saŋkayagnirudra,mawakriŋsariranku,brahmāsumerumuṅgaḥriŋpaṅadĕganku,brahmākuṇdhawijayamuṅguḥriŋhaṅĕ
nku,brahmākayumuṅgaḥriŋtaṅankiwātṅĕn·,tumpaŋwr̥ĕddhā,muṅgaḥriŋrambut·,hajilaweyan·muṅguḥriŋprammāsunyaratnamajajaran·muṅguḥriŋdagiŋ,caṇdhikusumamuṅguḥriŋjajlĕ
g·,gnisabwanāmuṅguḥriŋsaranduniŋhawak·,pudakṣatgal·muṅguḥriŋharuŋ,klabkumuddhā,muṅguḥriŋpupusuhan·,bintaŋkumambaŋmuṅguḥriŋbuṣanā,sūŕyyasandaŋmuṅguḥriŋgidā
t·,gnilocanā,muṅguḥriŋnetrakaliḥ,brahmākalantakāmuṅguḥriŋcaṅkĕm·,tayāmuŕtthimuṅguḥriŋrambut·,bhaṭāridūŕggāhamūŕttiriŋṅawakabeḥ,śiwagnimuṅguḥ [ 21 ][20 20B]
20
riŋrambutiŋṅawak·,brahmāśiwāmaya,muṅguḥriŋnabhideśā,śiwāgaṇdhu,muṅguḥriŋbayuwiśeṣā,campuŕtalo,muṅguḥriŋkammā,lyakmañcawāŕnṇāmuṅguḥriŋpupukaliḥ,pi
sacabhuthā,muṅguḥriŋwtis·,deṣṭiprakasa,muṅguḥriŋrarahuniŋwtis·,leyakdundul·,riŋtlapakanisuku,leyak:haṅrek·riŋsarekaniŋsuku,tluḥtarañjanā,riŋtlapakā
nwĕtis·kiwatṅĕn·,ᵒaum̐gaṅgadūŕghgadewaṃ,saŕwwadūŕghgawinasayĕŋ,bhuthāpisacarakṣasā,dūŕghgariŋmawakṣyamĕŋ||0||ᵒaum̐saŕwwadūŕgganĕmbaḥ,leyak·depṭi
nĕmbaḥ,hapanhakumawakaputusan·,dūŕggāśakti,ᵒaum̐duŕggāpatimasariraṃsaraśwatigaṅgadewa,saŕwwadūŕgghawimokṣanaṃ,saŕwwalawighnasanaṃ||ᵒaum̐ᵒidpakuhyaŋka
[21 21A]
putusandhuŕggā,hakuśri,hakuᵒumā,hakugaṅgā,hakusaraśwataṃ,hakusaŋhyaŋbhaṭārini,hakulikā,hakubhaṭārakali,hakubhaṭārasawuḥjagat·,hakubhaṭāribherawi
,dūŕggā,muliḥhakuhniŋ,dadibhaṭārididal̥m·,hakupaṅuluniŋjagat·,hakupaṅuluniŋdūŕggā,wastukitthāsaŕwwādūŕgganĕmbaḥnĕmbaḥriŋṅaku,ᵒaum̐siddhirastu,tnya,ᵒithisarinya.
[modre] ||0||nyanowamuputtujudesti,śa,yeḥhañaŕmwadaḥsirajunsere,sāmpun·mwijakuniŋ,skāŕsaŕwwāna,tuñjuŋhakatiḥ,
[modre]sasagidenĕgnĕp·,ᵒaŕtthā,1900,ma,ᵒauŕbhaṭāridūŕggā,hamugpugṣakwehitujuprigat·,tujuwalikat·,tujukahaṅan·,tujubṅaŋ,tujugtiḥ [ 22 ][22 22B]
22
,tujuwahahuk·,tujubṅek·,tujupañcĕd·,tujugrigiŕ,tujuriwaŋ,tujumokan·,tujubtĕg·,pugpunaḥ,l̥buŕtkagsĕŋ,ᵒo,ᵒaum̐bhaṭāridūŕggā,hamugpigṣakwe
hiŋtuju,tujulupā,tujuhotot·,tujuṅlayuŋ,tujusaṅaŕ,tujurumpuḥ,tujugruguḥ,tujupacĕk·,tujuboṅol·,tujuṅgā,tujukrayap·,tujukoreŋ
,tujukaṣṭā,tujugudug·,tujugatĕl·,tujuᵒupas·,pugpugpunaḥ,l̥but·,tkagsöŋ,ᵒo,ᵒaum̐bhaṭāridūŕggāhamugpugṣakwehiŋtujukabeḥ,tujulandhuŋ,tujutunaŋ,tu
juhbuḥ,tujuhaṅinanaṅlinus·,tujurambat·,tujubrit·,tujubadosol·,tujuhog·,tujulatĕŋ,tujuhihis·,tujublulaŋ,tujujaṅat·,tujudlu
[23 23A]
waŋ,tujunanipi,tujukatuṅgeŋ,tujutlĕduŋ,tujulalipan·,tujubdhudā,tujubluwaŋ,tujulalintaḥ,pugpugpunaḥ,l̥buŕ,tkagsĕŋ,ᵒo,ᵒaum̐bhaṭāridūŕggā,hamugpugsakwehiŋtu
jukabeḥ,tujubabahi,tujuᵒuciᵒuci,tujumaliŋ,tujurarajahan·,tujupapasaṅan·,tujupusuḥ,tujupamali,pugpugpunaḥ,l̥buŕ,tkagsöŋ,ᵒo,ᵒaum̐bhaṭāridūggā,ha
mugpugṣakwehiŋtujukabeḥ,tujugĕgĕl·,guṇnāleyak·,tujunĕpdhĕp·,tujuñĕpsĕp·,tujuhaṅuyup·,pugpugpunaḥ,l̥buŕ,tkagsĕŋ,ᵒo,ᵒaum̐bhaṭāridūŕggā,hamugpu
gtujuhyaŋ,tujudewa,tujubhūthā,tujudhṅĕn·,tujumanuṣā,tujusiraḥ,tujuweŋ,tujusmā,sakweḥtujukabeḥ,tuntumamaḥriŋjanmamanuṣanesyanu,tāpugpu [ 23 ][23 23B]
23
gpunaḥ,l̥buŕ,gsöŋ,ᵒo,ᵒaum̐bhaṭāriduŕggā,hamugpugsakwehiŋdesti,tkapugpug·l̥buŕ,gsĕŋ,ᵒaum̐ᵒam̐śiddhirastuhinamaśwahā,ᵒaum̐bhaṭāroduŕggā,hapugpugsakwehiŋtluḥ
,tkapugpug·l̥būŕ,gsöŋ,ᵒo,ᵒaum̐mam̐śiddhirastuhinamaśwahā,ṅdām̐bhaṭāridūŕggā,hamugpugsakwehiŋytañjanā,tkapugpug·,l̥buŕgsĕŋ,ᵒo,ᵒaum̐naŋsidirastuhinamāśwahā,
ᵒaum̐bhaṭāridūŕggā,hamugpugpakwehiŋtujukabeḥ,tkapugpug·l̥buŕ,gsöŋ,ᵒo,ᵒaum̐bhaŋsiddhirastuhinamāśwahā,ᵒaum̐bhaṭāridūŕggā,hamugpugṣakwehiŋleyak·,tkapug·
pug·,l̥but·,gsöŋ,ᵒo,ᵒaum̐taŋsidirastuhinamāśwahā,ᵒaum̐bhaṭāridūŕggā,hamugpugṣakwehiŋdṅĕn·,tkapugpug·l̥būŕ,gsĕŋ,ᵒo,ᵒaum̐siddhirastuhinamaśwahā,ᵒauŕ
[24 24A]
bhaṭāridūŕggā,hamugpugsakwehiŋlararogāwighnā,saptakadaśā,malaniŋjanmānuṣā,tkapugpug·l̥būŕgsöŋ,ᵒo,ᵒaum̐ᵒam̐ᵒum̐mam̐,srayawehinamāśwahā||0||nya
npamatuḥhaguŋ,ma,hidĕpakubhaṭāragirinātha,mtuhakumariŋśwaŕgan·,tumurunhakumariŋmr̥ĕccāpaddhā,marupahakudūŕggā,kawiśeṣanduŕggākabeḥ,maharansaŋhyaŋsapuḥjaga
t·,hiḥsaŋhyaŋsapuḥjagat·,haṅadĕg:hakuriŋsetragaṇdhamayu,sakwehiŋbhuṭa,deṣṭitujutarañjanā,ṣadānaktyahariŋhaku,leyakputiḥ,hanĕmbahāriŋhaku,leyak:habaŋ
hanĕmbahāriŋhaku,leyakkuniŋhanĕmbahāriŋhaku,leyak:hir̥ŋhanĕmbahāriŋhaku,leyak:hamañcawaŕṇnāpadābaktyahariŋhaku,leyakaton·,leyaktankatonsadya [ 24 ][24 24B]
24
baktyahariŋhaku,brerebhūthādṅĕn·,babahipadābaktyahariŋhaku,sakwehiŋkroddhāpadāhaśihariŋhaku,hapanhakumarupādūŕggā,ramankubhaṭāragirinātha,l̥wihaku
śaktiriŋlarawiṣyahalaḥdeniŋhaku,hapanakusaŋhyaŋsapuḥjagat·,hanapuḥgunāśatruwiśeṣa,hanāpuḥhanākrodāwiśeṣā,sakwehiŋsañjatāhamatimatipa
dapunaḥ,ᵒo,tansahĕntikriniŋśatruhal·,tankataman·deniŋsatrukabeḥ,ᵒaum̐,ᵒam̐,mam̐,ᵒaḥ,jumnĕŋbhaṭārasūŕyā,jumnĕŋsaṅhyaŋratiḥ,ṅisipasihekaṅin·,jumnĕŋbhaṭā
raᵒiśwarā,ṅisipasihekawuḥ,jumnĕŋbhaṭāramahādewwā,ṅisipasiheklod·,jumnĕŋbhaṭārawiṣṇu,ṅisipasiheditṅaḥ,jumnĕŋbhaṭāraguru,jumnĕŋsaŋhyaŋṅekā
[25 25A]
,saŋhyaŋtuduḥ,siŋtkapadāpatuḥ,ᵒo,ᵒaum̐sabataraśriyawenamunamaśwahā,śa,yeḥhañaŕ,wadaḥjun·pere,samsambijākuniŋ,tuñjuŋhakatiḥ,dakṣiṇnā,ᵒaŕtthā,
1800,tlas·||0||kaputusañcandraberawā,paṅalaḥnya,ma,ᵒaum̐ᵒam̐ᵒam̐ᵒam̐ᵒum̐ᵒum̐ᵒum̐,mam̐mam̐mam̐,ᵒaum̐ᵒidpakusaŋhyabherawā,tumurunhakukamr̥ĕcapadā,mayoggaśa
ktiwiśeṣā,handĕl̥ŋhakuhidĕrin·bwanā,r̥p·dewatanawāsaṅā,hakuhānlĕŋsagarā,hanĕl̥ŋhikaŋgunuŋ,rubuḥkaŋgunuŋ,hanĕl̥ŋhakuhakaṣā,bĕntaŕhikaŋhakaṣā,
hanĕl̥ŋhakusoŕbubūŕhikaŋpritiwi,hapanhakuśakti,haṅuṅkulin·jagatbwanākabeḥ,dewābhaṭārapadār̥p·,hanontonkaśaktyane,hicandraberawā,manu [ 25 ][25 25B]
25
ṣar̥pmunduŕ,destitujutluḥ,trañjaṇnar̥pṣir̥p·,salwiriŋmataṅĕn·,masukumasoca,macaṅkĕm·mahaṅkihan·,padār̥p·,kukuldhuṅkul·,hapanhicandraberawā,tumurunriŋ
halashaguŋhasilumandhadignuharab·,haṅalaḥsahisiniŋhalas·,manuṣahalaḥmundhuŕ,leyakmunduŕdeṣṭihalaḥmunduŕ,banaspatihalaḥmunduŕ,toñansmapĕmpatan·,halaḥ
munduŕ,toñanpaṅkuŋmamdhikumaŋmaŋ,bhuthahalaḥmunduŕ,bhūthasuṅsaŋbanaspatirajā,halaḥmunduŕ,siŋtkapadār̥pkukulduṅkul·,r̥psir̥p·,ᵒo,ᵒaum̐tulaktulak·,sañjā
tthatulak·,siŋtkapadatulak·,ᵒo,hapanhicandraberawwā,haṅajignimurub·,sakalaṅan·,śwariŋgninirā,[modre],ᵒam̐ᵒum̐mam̐,myem̐,h·,śa,ghnimurub·,
[26 26A]
rehin·||0||maliḥkandankawaḥriŋragasarirā,ṅa,kawruhaknadeniramawikasalisitāprayane,satibaparapati,yanmatilabuḥ,matikasiṅgat·deniŋkbo,sampi,hala
buḥparuŋ,magantuŋ,masudukṣarirā,ᵒikiheliṅaknā,paliŋsaŋhatmāriŋdalanpapānrakāriŋdalan·,yadyansampuntibariŋkawaḥ,ᵒailiṅaknakawaḥriŋraggā,malwaraniŋsaŋhyaŋhatmā
mamaṅgiḥsaŋsarā,ᵒikiṅarankawaḥriŋraggā,ṅa,yenkatmuhalasmagĕŋriŋdalan·,yatejaniŋhakaḥrambut·,yenkatmutgal·panaṅsaran·,yātejaniŋkulit·,ṅa,lumarisaŋhatma
riŋtṅaḥriŋtgalpanaṅsaran·,yankatmukayucurigā,yatejaniŋbulanmatā,rarisaŋhatmālumakuḥ,katmugunuŋmalumut·,tankwaṣālampahin·,ᵒitejaniŋhakaḥhali [ 26 ][25 25B]
25
lis·,rarisaŋhatmuhanmuyajuraŋ,paṅkuŋ,rejeŋ,masilukṣilukan·,yatejaniŋsoŋhiruŋkaliḥ,mwaḥtejaniŋsoŋkupiŋkaliḥ,rarisaŋhatmākatmulawaṅan·,dahanhaguŋ,maprigiwa
tuputiḥ,yatejaniŋcaṅkĕmlawangigi,rarisaŋhatmā,katmuyasaŕwwaᵒulā,yatejaniŋhotot:hirakabeḥ,rarisaŋhatmākarakṣasā,yatejaniŋmuluk·,katmuyasaŋ
yamā,yatejaniŋcaṅkĕm·riŋluwuŕ,katmuyābhaṭāridūŕggā,yātejaniŋcaṅkĕmriŋsoŕ,katmuyādorā,wikrama,mwaḥkalāᵒupatā,yatekaniŋtaṅgun·cadikki
walawanhĕṅĕn·,katmusan·jogoŕmaṇik·,mwaḥsuratmā,yatejaniŋkuñcik·,mwaḥtejaniŋbukun·kukuluṅan·,katmusawwabaroŋ,katmuyaṅadaŋṅadaŋriŋda
[26 26A]
lan·,yatejaniŋbasaŋwayaḥ,lawanbasaŋbudā,trustĕkenlidaḥ,ᵒikākatonagghā,punikākawaheriŋragā,punikasampĕtĕn·kawaḥhiratenanāmaṅgiḥsaŋsarāsaŋṅa
tmā,maṅgiḥdalanrahayudalanya,yenwruhāsaŋpjaḥhajawdhiriŋdejā,sambatinkawaḥhirā,hilaŋsaŕwwamatejā,tkahilaŋtansasaṅkan·,dadikatondalanrahayu,yeniŋ
tanwruhā,papāsaŋṅatmā,tlas·||0||ᵒikipamandusanñamane,maliḥmasalinharan·,hapaŋheliŋmañamā,tkenkakā,kakāᵒailiŋmañamatkennirima
n·,dukṣiradiyehe,ṅa,hibastalā,dukiŋdadibatu,himlatā,ṅa,dukedibukehibodo,dukenoṅosdikayu,hibaheŕ,dukedi [ 27 ][27 27B]
27
gumi,hibuk·,poma,nihyaŋ,ᵒo,tanparekā,buṅkaḥlaransyanune,sapakaraṅan·,sumuruptanpaleŋ,mbĕŕśaktitankaton·sirāsaŋbhūthākakawaḥ,sirā
saŋbhūthaharihari,sar̥ŋsaŋbhūthahambĕk:hambĕk·,sar̥ŋsaŋbhūthagudugbasuŕ,norahiṅsunhanulubinkawaḥ,hiṅsunñuluhinṣwaŕggāl̥wiḥ,balyanbhaṭārabrahmāṅlaranin·,ba
lyanbhaṭārawiṣṇuhanambanin·,ᵒibalyanbhaṭāraᵒiśwaramaṅurip·,ᵒo,reḥnyaṅekāpadāriŋtṅaḥtukade,totestoyanemĕpaḥhĕmpat·,rarishawakebaḥ
katben·,rarishañudaŋhawake,maliḥbaṅunmaliḥbaḥkalwan·,rarishañudaŋhawake,tlas·.maliḥriŋpaturon·,malisiramaṅlĕkas·,ma,ᵒiniriman·,na
[28 28A]
raman·heliŋhibumañamāriŋkakā,rakṣaknakakā,hajakñamankasandagunā,wiśeṣāsirapinakadewataniŋkalalaṅan·,kabeḥsirarabikabeḥ,sirapinade
wataniŋkalalanaṅan·,kabeḥsirarabikabeḥ,ᵒumiśeṣasirakabeḥ,sadanahaṅranāsikā,mar̥pwetan·,hasĕpmĕñan·||0||nihansiwanmantra,ṅa,ma,ᵒaum̐yayā
tankawastujroniŋtananā,yayahanuduhanatananā,tananāhanuduhanāmanon·,manonhanuduhanāpañcawiśeṣā,pañcawiśepā,magawepañcamahā
butthā,pritiwimdhalsakiŋsaŋhyaŋhantāwiśeṣā,hapaḥmdhalsakiŋsaŋhyaŋtansaśarirā,tejāmdhalsakiŋsaŋhyaŋmal̥ṅis·,bayumdhalsakiŋśiraḥbhaṭā [ 28 ][28 28B]
28
ramuñcaŕ,hakaṣāmdhalsakiŋsaŋhyaŋmūŕttiniŋl̥wiḥ,waluyāsaŋhyaŋpañcamahābutthā,wiśeṣāriŋjagat·,sirākamulaniŋdumadisaŕwwakabeḥ,mulaniŋhanaklawa
nkalā,mulaniŋhanāmalaniŋmalā,meliŋkr̥ĕtasmayanirā.ᵒaum̐pritiwimuliḥmāriŋsaŋhyaŋhantāwiśeṣā,hapaḥmuliḥmariŋsaŋhyaŋtanpaśarirā,tejāmuliḥmariŋ
saŋhyaŋmal̥ṅis·,bayumuliḥmariŋsiraḥbhaṭāramuñcaŕ,ᵒakaṣāmuliḥmariŋsaŋhyaŋmūŕttiniŋl̥wiḥ,ᵒaum̐pañcawiśeṣamuliḥmariŋmanon·,manonmuliḥmariŋta
nanā,tananāmuliḥmariŋsaŋhyaŋtankawastra,samaṅkanātaᵒulun·,l̥buŕtanpatmā,cakṣyuḥmūŕṣaḥ,sakiŋbhayāhanarawaŋ,tlas·||0||//0//ᵒithu
[29 29A]
sinaṅguḥkal̥pasaniŋjagat·,paṅlĕpasaniŋwwapinujākunaŋ,makadinyaspatisarira,hapanpinakāśrayapaṅaṅgonbhuthā,nawilkalāmadphaniŋwalkalā,humawakṣatu
tuṅgal·,lansiwābhondhā,bratinyusāmañcadasi,tanāl̥l̥ṅā,kunaŋdyusnirariŋsaŕwwajagatkabeḥ,mataṅyansinĕṅgaḥwalkalariŋjagatkabeḥ||0||ᵒithipaṅlukata
nariranewek·,ma,ᵒaum̐kuruyaṃ,bagawateriyaṃ,kalākalālikaṃ,saŕwwapapawinusanaṃ||0||saŕwwarogaṃwinusanaṃ,saŕwwacedaṃwinusanaṃ,saŕwwamal̥mwinusa
naṃ,saŕwwapatakāwinusanaṃ||ᵒaum̐sabatṣwahinamāśiwayā,ᵒaum̐sapasapātananātulaḥtulaḥtulaḥtananā,mandhimandhitananā,wudug·tanananā,ᵒaidā [ 29 ][29 29B]
29
ntananā,buyantananā,salwiriŋpalatānanā,maṅetan·huluntanmanmudenā,tanmanmumalā,maṅulontanmanmudewā,tanmanmumalā,maṅaloŕtanmanmudewa,ba
nmanmumalā,riŋtṅaḥᵒulun·,joḥ,ᵒo,siṅlaŕ||0||ᵒaum̐siratanpamṅan·,sirahamuktisariniŋsari,hamuktisariniŋkambaŋkabeḥ,rakṣaduluranputubuyutira,
hamalakuluputariŋsaŕwwabayā,makadisahaniŋsaŕwwajagat·,dinuluriŋpasāmwaniŋwatĕkdewikabeḥ,widhadharikabeḥ,hamĕmĕkiŋsaraṅduniŋṅawakṣariraniṅulu
n·,pastuwulunhapaṅawakbhaṭārihanuṅkurāt·,haśiḥhaniŋdūŕggākalabhuthādṅĕn·,sampuluŋ,deṣṭiwwaṣā,saŕwwamaṇdhisaŕwwagalak·,makadisaŕwwasañjatā,
[30 30A]
samadayā,tandumamaḥhariŋhawakṣariraniṅhulun·,saddhasariŋpriṭiwi,satutupiŋhakaṣā,padhahaśiḥ,lulutriŋhawakṣariraniṅhulun·,saŋhyaŋhaśiḥsaŋhyaŋhayu,rumaṅsu
kriŋhawakṣariraṇiṅhulun·,katuduḥdenirasaŋhyaŋtanpahamṅan·,ᵒaum̐tatasturastuyanamaḥswahā.ᵒikisariniŋkaduwitan·,ṅa,wnaŋsikĕpiŋwawadon·,śa,siŋkĕmbaŋ
wnaŋ,reḥhanĕmbaḥriŋwudwunan·.ᵒikikĕmbaŋmakakaṅi,sambiŋṅamantra,wusmaṅkanaskāŕraknāsalimpĕt·,haywabhuceseŕmomā||0||ᵒitipiyoshadipr̥ĕmaña,
ma,ᵒaum̐saŋtabeyanamasiwayā,ᵒaum̐ṅkaranamāśiwayā,ᵒaum̐maŕddhānamaśiwayā,gaṇanirasaŋhyaŋtuṅgal·,jĕgsumrapiŋmānuṣāśakti,siradhukanudhutinuduha [ 30 ][30 30B]
30
n·,hamlaŋbuŕraṣā,kwehiŋmalaniŋsaŋmaṅaŕddhanā,wastukatkasiddhamokṣaḥl̥pas·,saŋhyaŋprajapatitinuduḥdenirasaŋhyaŋhadipramanā,haṅlaburāsakeḥhaniŋdūŕllabā
niŋsaratṣajagatbuwanākabeḥ,braṣṭāgĕmpuŋtanpaśeṣā,ᵒuniᵒunisakwehiŋlararogāmalapatakanepunanu,waluyatkaniŋpañcamahābhūtthā,saddhāparipūŕṇnā,
katkanamokṣaḥ,saḥsakiŋjagatrayā,samādayamantuk·,ᵒumareḥdewatā,ᵒaum̐tatasturastuyanamāswahā.ᵒaum̐bhutajñanendriyā,bhūthakaŕmmeŋdriyā,sa
hayameṅĕtriŋpakr̥ĕttāsamayā,nireŋsarajagat·,bwanākabeḥwuwusirahaṅgapokiŋpramanāwr̥ĕdayasarira,manuṣālukat·,hyalukat·,bhūthalukat·,pranāpraṇilu
[31 31A]
kat·,padhakalukatkabeḥ,ᵒibupritiwipadhakalukatakabeḥ,ᵒaum̐namāśiwaya,ᵒaum̐bhūthāpranāmantujmariŋsaŋhyaŋᵒiśwarā,bhuthāhapanmantukmariŋsaŋhyaŋmahāsorā,bhuthāwi
yanāmantukmariŋsaŋhyaŋᵒindratmā,bhūthāᵒudanāmantukmariŋsaŋhyaŋludra,bhūthāsamanāmantukmariŋsaŋhyaŋmahādewā,bhuthānagan·mantukmariŋsaṅhyaŋśaṅkāra,bhuthākumanmantu
kmariŋsaŋhyaŋwiṣṇu,bhuthākr̥ĕdananmantukmariŋsaṅhyaŋsambu,bhuthādewadatā,mantukmariŋsaŋhyaŋśiwā,ᵒaum̐kalāneram·,bhuthānanañjayan·,mantukmariŋsaŋhyaŋpranāśiwā
,ᵒaum̐kalāner̥m·,mantukmariŋsaŋhyaŋsuŕyyamnalā,kalāmūŕtthi,mantukmariŋsaŋhyaŋcandramaṇdhalā,kalāhandareyāmantukmariŋsaŋhyaŋhaghnimandhalā,ᵒaum̐ka [ 31 ][31 31B]
31
lāpramañcakamantukmariŋsaŋhyaŋśiwā,mandhala,ᵒaum̐sabataᵒi,ᵒaum̐namāśiwayā,ᵒam̐ᵒum̐mam̐.ᵒaum̐siddhāparipūŕṇnākaŋparawatĕkdewatasamwa,mamuliḥᵒumareŋhyaŋtuṅgal·
,ᵒaum̐saŋtabeyamāśiwayā,syas·.karanawwayiwamya,ṭārimāyyukwañaŋ,sampam·rwaniŋmenakapagĕḥ,winwariŋkĕmbaŋsaptapradiptā,sĕsĕbĕnpatayā,wanekalaḥ1
,sdaḥsulasiḥ,kuśā,14,katiḥ,talekurilawyanilā,14,hul̥ḥ,ᵒuñaŋnyamaŕggā,1800,gnĕpjaṅkĕpiŋ,yudhulā,pomā,haywāwerā,matawiṅgwaniŋhamiyo
s·,wwaŋmatikunaŋ,ᵒuniweḥsaŕwwamajahataḥ,saŕwwahaṅkĕr·,kapitan·,sakalwiŕraniŋmagĕraḥ,tkaniŋwadhudhusanā,palukatanā,hanomhatwawnaŋ||0||nihanpadha
[32 32A]
dhawiyan·,l̥kasiŋkawawadon·,ma,pritiwihapaḥtejābayuhakaśa,ktuglinuḥ,gĕntĕŕpatĕŕ,bañuhapi,rahināwṅi,hagnĕpkaŋparadewikaŋmuṅgwiŋsariranepunanu,bhaṭā
rihanirajñanāmuṅgwiŋtutuṅiŋrambut·,bhaṭārigayatrimuṅgwiŋtutuṅiruŋ,bhaṭāriᵒumāmuṅgwiŋpatṅaḥtṅaḥhirahi,bhaṭārimahisorimuṅgwiŋhalis·,bhaṭārisarāśwatimu
ṅgwiŋtutug·,bhaṭāradūŕggadewimuṅgwiŋkaŕṇnā,bhaṭārirajālakṣmimuṅgwiŋliriŋ,bhaṭāristrimuṅgwiŋkarahayon·,bhaṭāriwastumuṅgwiŋsabdā,bhaṭārisucimuṅgwiŋᵒiruŋ,bhaṭā
riśewarimuṅgwiŋjagut·,bhaṭārihayumuṅgwiŋpabhulu,bhaṭāriᵒindraniŋmuṅgwiŋnetra,bhaṭāriwawatimuṅgwiŋbhatuk·,bhaṭārihanuṅkurāt·,muṅgwiŋgluŋ,bhaṭārira [ 32 ][32 32B]
32
tiḥmuṅgwiŋkar̥ṣikan·,saŋsitthāmuṅgwiŋhesĕmguyu,saŋsitimuṅgwiŋpandhulu,saŋdropadhimuṅgwiŋtiṅkaḥ,saŋrukminimuṅgwiŋhowamuntu,saŋweddhāwatimuṅgwiŋkaprajñan·,saŋsitisundarimuṅgwiŋ
karaśmin·,siprajñawatimuṅgwiŋtutūŕ,saŋnabhowatimuṅgwiŋkaśaktyan·,bhaṭārikedhĕpmuṅgwiŋgulu,satuñjuŋputiḥmuṅgwiŋsantĕn·,saŋsuprabhāmuṅgwiŋdadha,saŋmayāmkaŕmuṅgwiŋtṅaḥ,saŋṅilo
tamamuṅgwiŋkakaran·,saŋtuñjuŋbirumuṅgwiŋnabhi,saŋmenakāmuṅgwiŋraṣya,saŋsulendramuṅgwiŋwaṅkoŋ,saŋkurantamuṅgwiŋpupu,saŋsukiranāmuṅgwiŋwtis·,saŋwr̥ĕṣinimuṅgwiŋdadalamaka
n·,saŋl̥mandhanumuṅgwiŋbawu,saŋhyaŋhariniŋmuṅgwiŋsasalaṅan·,saŋprabhasinimuṅgwiŋgigir·,saŋsupantakāmuṅgwiŋtaṅan·,saŋsulasiḥriŋkaraśikan·,saṅkĕpparadewatihamĕpĕkiŋ
[33 33A]
riŋṅawakṣariranepuniku,ᵒaum̐saŋhyaŋhatmāmuṅgwiŋhajñanā,saŋhyaŋmaninmuṅgwiŋᵒudharaniŋmatā,saŋhyaŋpramanāmuṅgwiŋkuṇdhamaṇik·,saŋhyaŋpanuṅguᵒurip·,muṅgwiŋpaslaslaniŋci
ptaᵒidhĕp·,punikuhadandalanriŋtṅaḥ,wiśeṣatankawiśeṣa,tankagiṅgatan·,kagiṅsiŕ,prasaŋhyaŋᵒurip·,dhiŕggayuṣaparipūŕṇnā,ᵒaum̐sabataᵒam̐hinamaśiwayā,poma
,haywawera||0||pañcatlinakiteŋwwe,ludramaᵒiśwarā,kiraṅgāwariggā,kr̥ĕṣṇapakṣapaṇdhitthā,pramanānetra,mūŕddhihaŕddhawā,ᵒiśaka,netrahaŕddhawaha
stiprabhu,pakaŕyyan·jaṇakulāpanlaḥhikāwuruhan·,riŋklod·wr̥ĕddhādistrikṣubalā,naṅhiŋtunāliwatpapasaṅan·,śāstrapunikikeḥpadĕm·,naṅhiŋ [ 33 ][33 33B]
33
tityaŋnunashampurapisan·riŋyaŋmamahosin·,riŋwirupaniŋᵒakṣarā||0||//0//tlastinurun·riŋrahinā,śu,wa,wāraᵒuye,titi,paŋ,piŋ,ᵒo,śaśiḥ,ka,
5,raḥ,1,tĕṅgĕk·,1,ᵒiśaka,1911,waŕṣāniṅloka.kasurat·hantuk:hidābagusmadhejlaṇṭik·,riŋgriyākacicaŋhamlapurā,karaṅhāsĕm·=bali//0//