Agastya Parwa

Saking Wikisource
Agastya Parwa (en); Agastya Parwa (ban); Agastya Parwa (id); ᵒagastapaŕwa (ban-bali) Balinese palm-leaf manuscript (en); lontar susastra (ban); Manuskrip lontar di Bali (id) ᵒagastapaŕwa (ban)
Agastya Parwa 
lontar susastra
  Wikipédia
Inggih punikaLontar
Genah Kapustakaan Kantor Dokuméntasi Budaya Bali, Kota Dénpasar, Bali, Indonésia
Wit negara
  • Indonésia
Genah pawedaran
  • Abang, Abang, Karangasem
Nganggén basa
  • Basa Kawi
Klasifikasi Gedong Kirtya
  • Itihasa
Linggah
  • 3,5 cm
  • 3,6 cm
Lantang
  • 45 cm
  • 52,7 cm
  • 50 cm
Lempir
  • 52 (1, Kapustakaan Kantor Dokuméntasi Budaya Bali)
  • 61 (2, Kapustakaan Kantor Dokuméntasi Budaya Bali)
  • 68 (1, Sawan)
Pangawasan otoritas

Naskah[uah]

Agastya Parwa
12Agastya Parwa

[ 2 ][1 1B]
1,
//0//ᵒaum̐ᵒawighnāmastunamasidaṃ||0||jagatguruśabhaṃrabhūraṃbhawabhutaṃbhuhampadham·,bhawambayadabherawaṇaraŋ,tadarahambarawaṃ,sughoratarawighnamadaṃnāmakandantaram·,huruṅgurutaraᵒinyaraga
naṃtan·namāmiprabhho//ᵒasiddhatastyaputrastu,lopamunrāsamudṇawaḥ,dr̥ĕddasyudāmedamatmā,santaneturaninditaḥ//ᵒanasirasiddapaṇḍitthataruṇā,saŋdr̥ĕddasyuṅaranirā,ᵒanak·bhagawannagastya,ṅa
ranirā,windhyawalakuṭābhagaṅguprabawa,saŋtumahap·ᵒagraniŋwindhyāwaŕwwata,samkadaridenyanahyuntumuntodalan·saŋhyaŋhadityā,yawadipekayogiśwarā,saŋpinakadidewa,makakṣyetrayawadwipāma
ndala,siratamakatwānakniramakebubhagawatilopamudrā,siratamatakwaniŋsirayayaḥ,bhagawanagaṣtyārimulanibhūŕbwaḥśwaḥmĕhaŋhantaniŋbrahmaṇḍatkĕŋdewatanya,liŋnira//wubhuŕwwaḥśwaḥkatamulam·,
[2 2A]
brahmaṇḍaśyawadakaranaṃ,saṅṣayañcewanātame,prasidābhawwanwada//sajñāhyaŋmami,kasihanāranak:hyaŋmami,waratĕnriŋmulaniŋbhūwaṇā,mwaŋtiṅkahniŋbrahmaṇḍā,ṅuniweḥsaṅkanya,yamatanyaᵒilaṅaᵒikaŋsaŋṅsarāya
ranakbaṭarāmaᵒuwaca,ᵒaujaŕbhagawanhagastya,liŋnira//catuŕbhutemanaśeṣā,kagnidahanatpurā,karatribhodiwasuŕyya,nacandrānawatarataḥ//risdaŋnyan·tkaŋmahapralayā,ᵒilaŋlikaŋcatuŕbhūṭa,tkeŋbhūŕbwaḥ
śwaḥ,ṅuniweḥtaŋsaptāpatalā,bhasmibhūṭatkeŋdewatanya,dewakaŋkalāgnirudr̥ö,brahmā,wiṣṇuā,suŕyyacaṇdrānakṣatragaṇā,kapwaliṇasirakabeḥ,śunyakaŋkalā,ṅuluwuŋᵒikaŋrat·,ᵒaṅiŋbhaṭarasadasiwwā
sirahanā,saŋniratmakāśwabhawā,saŋluwutriŋsakalāniskalāsirabhaṭarasaŕwwaṅaranirā,mahyunpwasirāmagawayaśraṣṭi,r̥pmijiltaŋcatuŕbhūṭa,kramanya//ᵒakaśābaṣamutpnaḥ,ᵒapyapaśrututiyate,catuŕ [ 3 ][2 2B]
2,
tepwatiwijatā,bhūtatejaśrupañcama//hakaśātambeniŋmtulawanbayu,tumutaŋpratiwi,lawantejā,ritawucnikā,ᵒaṇḍrakaroti,ᵒagawetasirahaṇḍ·,mijiltasirābhaṭarabrahmāwiṣṇuā,tkasa
n·,deniŋyoghganirā,mayoghgābhaṭarabrahmā,mijiltaŋprajāpati,mwaŋsaŋsanakā,saŋnandana,saŋnakumarabyaṣā,tumutasaŋbrahmaṣi,saŋmanupitr̥ĕgaṇa,maṅkanākwegniŋśraṣṭibhaṭarabrahmā//ᵒuwawacā,mata-
kwantasaŋdr̥ĕdaśyumwaḥliŋnirā//bwahmaŕṣinam·kamaŕggam·,ᵒudbatanañcatuŕmuka//ndikarihawanikāsaŋbrahmaŕṣin·,mijilsakeŋbhaṭarābrahmā,//ᵒuwaca,sumawuŕbhaṭarahagastya,liŋnirā//tataḥpitāmahā
praṣṭi,brahmaŕsin·lokopaṇḍitaḥ,pranat·dakṣyampumutyadya,kṣubhwaṃmaricirucima//kaliṅañanaku,maṅkatiṅkaḥnya,bhagawandakṣyamahawanpraṇabhayu,bhagawanmaricimwaŋbhagawanrucimijilsakeŋmaṭa
[3 3A]
bhaṭarābrahmā//ᵒahĕṅkarasamudbutaḥ,nilahohitatādwitaḥ,//kunaŋśribhaᵒunilalohitā,mijilsakeŋhahĕṅkara//hr̥ĕdayañubhr̥ĕgutataḥ//kunaŋbhagawanbrĕgu,mijilsakeŋgati//śrotanā
trimuŕwwātate,bhagawanatri,mijilsakeŋtaliṅacirā//ᵒutamaṅgāsamudbutaḥ,bhagawanagira,mijilsakeŋtaṇḍasnirā,bhagawanpulahā,mijilsakeŋpraṇnanayu,bhagawankratu,mihilsakeŋhapanabayu
,sirabhagawanwasiṣṭā,mihilsakeŋṣamanabayusirā//nahantakramanirasaŋbrahmaŕṣi,mijilsakeŋpañcapranabhaṭarabrahmāsirā//saŋbrahmāŕṣisiratasaṅkansaŋcatuŕdaśamanu,piratapratyekaniṅaransaŋcatuŕ
daśāmadunihan·,//saŋśwayambuwa,saŋswarocimā,ᵒutamā,tawaśā,recakā,dakpumā,dewaśwatā,sawaŕṇna,rohitā,wisaṅguḥ,rocya,kotya,samaṅkanāpratyekṣaniṅaransaŋcatuŕdaśāma- [ 4 ][3 3B]
3,
nuṅkeriŋbrahmaṇḍĕ,kunaŋmanumaṅke,saŋdewaśwatā//ᵒuwaca,matakwansaŋdr̥ĕdasyumwaḥ,liŋnirā//kalaḥkatipayaścewaḥ,manunapanaramprati//piratalawasaŋmanunpaṅadĕg·,sowaŋsowaŋ,ᵒuwaca,-
sumawuŕbhagawanagastyā,liŋnirā//catuŕtugeniwaṣani,manunāmekasaptikā,manuwantāramitinyate,hasyayenasadaswataḥ//pituŋpuluḥyughgāl̥wiḥtuṅgal·,samaṅkanālawasniŋmanunyaṅadĕg·so
waŋsowaŋ,yatikāsamantāraṅaranya//ᵒuwacā,matakwansaŋdr̥ĕdasyumwaḥ,liŋdirā//dakpyasyakaḥsutaḥkastri//wirakarihanakbagawandakṣyā,kabhaŕyyasyapatastrinirā,ᵒuwacā,sumawuŕbhagawanagasyuhā,liŋnirā
//prasutya,ᵒepañcasakaḥ,kanyakaḥdakṣyāsambawaḥ,deyaprajāpatibhyastu,saŕwwadewasumajitaḥ-//limaḥpuluḥtuṅgal·,kwehniŋṅanakbagawandakṣyakanyasdaŋṅhayu,makebhūsaŋprasuti,ᵒikaŋtluwlas·,wine
[4 4A]
hakĕnriŋsaŋprajāpati,pratyekṣyakapinakāstrisaŋrajawati,saŋśradda,saŋlakṣmi,saŋdrati,saŋtuṣṭi,saŋmadā,saŋkriyā,saŋbhūddhi,saŋlajtā,saŋbhapuḥ,saŋsanti,saŋsiddhi,saŋkiti,nahantanakbagawandakṣyā,winehakĕnriŋsaŋprajāpa-
ti//kunaŋhanakṣaŋprajapatiᵒisaŋśraddhā,saŋkamā.hanaknirahisaŋlakṣmi,saŋdaŕppā,hakniraᵒisaŋdhrati,saŋwedrati,hanaknirahisaŋtuṣṭi,saŋsantoṣā,hanaknirahisaŋmuṣti,saŋkuntiman·,hanakniraᵒisaŋmedā,saŋsrutā,
hanaknirahisaŋkriyā,saŋnayā,saŋdaṇḍa,saŋsamayā,tigahaknirahisaŋkriyā,ᵒanaknirahisaŋbhūdi,saŋboddā,saŋpramiti,rwahanaknirāᵒisaŋbhūddhi,hanaknirasaŋbhapuḥ,saŋwesayā,hanakniraᵒisaŋsanti,saŋsommā,hanaknira
saŋsiddhi,saŋsutthā,saŋyasā,rwāhanaknirāsaŋsiddi,ᵒanakniraᵒisaŋkiti,saŋdaŕmmā,saŋhiṅnya,rwātikāsanak·,putubhagawandakṣya,ᵒirikaŋhanakniratluwlas·//nihantāhanakbagawandakpyawaneḥ//satikpatiwasa [ 5 ][4 4B]
4,
mbatiḥ,smutiḥpritiḥkṣyamaparā,sanatiśrunasuyacā,ᵒujaŕswahāśwabāpunaḥ//kaliṅanya,saŋsati,saŋkyati,saŋsambuti,saŋsmuti,saŋprati,saŋkṣyamā,saŋparā,saŋsanwati,saŋhanasuyā,saŋṅuŕjā,saŋswaddā,saŋswayā,nahantā
naknirabhagawandakṣyā,kanyawaneḥ,yatatinarimakĕnirariŋwaŋsanaknirā,sakwehniŋwaŋsadaknirābrahmaŕṣi,sirātatĕwĕkniŋkumĕmihantiganya,makastrikapwānakanya//dakṣyanawasyatideyā,nilalohitapaṇditaḥ
//saŋsatitinarimakĕnriŋbhagawanilalohitā,pinakanaknirātasaŋsahasrarudrā,saŋsakyatitidarimakniŋbhagawanbr̥ĕgu,pinakānaknirasaŋdaṭa,mwaŋsaŋnhyaŋśri,sirajyeṣṭāputri,saŋhyaŋśri,siratatinarimākniŋbhaṭarā
wiṣṇuā,pinakānaknirātasaŋbhalāmwaŋsaṅaśwa//saŋdata,makāstrisaṅati,ᵒanakṣaŋṅhyaŋmahameru,ᵒaŕppakānaksaŋpraṇā,saŋpraṇā,makastrisaŋpuṇdarikā,ᵒaŕppakānakṣaŋsambā,saŋkaṣyāpāndatankapyapāmantubhagawa
[5 5A]
ndakṣyā,sasikisa,saŋsmuti,tinarimakniŋbhagawannaṅgirā,ᵒaŕpākānakanyarwaŋsiki,saŋsinibali,saŋkuhuḥkuhuḥ,ṅaranya,ᵒikaŋkalātambehnisandradityā,mapasaḥriŋpratipadhasuklā,sinibali,ṅaranya,ᵒikaŋkal̥tambenicandrani
patmuriŋpañcĕdaśikr̥ĕṣṇā,yekāpawitr̥ĕpawehanpitr̥ĕpiṇḍa//saŋpriti,tidarimakniŋbhagawanpulaṣtyā,ᵒaŕppa-kānakṣaŋdateni,mwaŋkanyatigaŋsiki,makaṅaranan·dewahwā,ᵒatinamanā,saŋsaṇḍati,nahantaŋkanyatigaŋsiki,saŋ
daŕtoni,makastrisaŋsurajaṅgā,ᵒaŕppakānkṣaŋsubāhu,saŋsubahuṅarakwa,hikaŋpinatyandebhaṭarāramaṅuni,sdaŋnirāṅrakṣāyājñābhagawanwiśwamitra//saŋkpyemā,tinarimaknībhagawanpulahā,ᵒaŕppākānakṣaŋkadaŕmĕ,ᵒa
mbariwan·saŋwiṣṇuā,saŋsanatitinarimāknirābhagawankratu,ᵒaŕhowowakanakṣaŋṣaṣṭisahaśrawalikilya,bhagawansaṣṭisahaśrābalikilyaṅaranirā,saŋr̥ṣihumirībhaṭarāsiwādityā,ᵒaŕmmāpradakṣiṇāriŋmahameru, [ 6 ][5 5B]
5,
hanataribhagawansaṣṭisakṣhrabalikilya,kanyarwaŋsiki,saŋsatyawati,mwaŋsaŋśwapatā//saŋhanasuyā,tinarimakniŋbhagawanhatri,ᵒaŕppakānakṣaŋpañcakalmaṣa//tanigan·,saŋsatyadewasaŋsakya,saŋṅapomuŕtti,saŋsa
nescarā,ndātanrawisutan·,ndātanṇundāmawā,nahantapañcakalmaṣa,ᵒanakbagawanatri,ᵒanatanaknirākanya,saŋśruti,saŋṅuŕjtā,tinarimakniŋbhagawanwaṣiṣṭā,ᵒaŕppakānaksaŋsaptāputra,saŋrajā,saṅudyabharu,saŋgawa
ṇnā,saŋpatra,saŋsutapā,saŋsukr̥ĕ,ᵒanakbagawanbragupiḥ,nahantaŋsaptāputra,//ᵒanatastri,ᵒanakbagawanwaṣiṣṭā,ᵒatuwasakariŋpitu,ᵒaṣṭamiṅaranya,yatikāpinakāstrisaŋpraṇā//saŋśwahā,tinarimakĕnisaṅhyaŋ
ṅagni,hataṅyan·swahamantramapaknariŋsaṅhyaŋhaghni,ᵒaŕpinakānaksaŋpawakā,saŋpawamana,saŋsuci,nhyahi-ṅanikātigā,nihanikaŋtejāmuṅguḥriŋpratiwi,yapawakāṅa[strike/]ranya,ᵒikaŋ[/strike]tejāmuṅgwiŋhapaḥ,yapawamana
[4 4A]
ṅaranya,ᵒikaŋtejāpinakāteja,saṅhyaŋhanityā,yasuciṅaranya//ᵒikaŋpawamanāgni,yatamakanaktawyawahanā,ᵒihawyawahanā,ᵒikātapinakāpuy·niŋwatĕkdewatthā,ᵒikaŋsuciyatamakānak:hawyawahanā,
yatapinakāpuy·niŋpitr̥ĕlokā,ᵒikaŋpawakā,makanaksaŋharakṣya,ᵒiharakṣyagni,yatapinakāpuy·niŋdetyādanawā,nahantamataŋnyatigapratyekanikāṅagni//saŋśwadā,tinirikniŋsaŋpitra,matanyaswahā
swadāmantraknāriŋpitr̥ĕpujā,ᵒaŕppakanaksaŋr̥tu,nahak·mpubhagawandakṣaᵒisaŋbrahmasin·//mantrita-bhagawandakṣā,ᵒisaṅgaśiktikisarikatakabeḥ,tinarimakniŋbhaṭarādaŕmmā,//ndyatahanaksariŋkāsowaŋso
waŋ,saŋjamili,makanaksaŋnawawiti,ᵒikaŋsinaṅguḥwintaŋwuwur·,liŋniŋlokā,saŋrūndati,makanakpaŋrudwin·,saŋwiswā,makanakṣaŋkr̥ĕtu,sadikṣyā,saŋsuta,saŋsatya,saŋkalā,saŋduni,saŋkuruwan·,saŋrodamā,nahantāna- [ 7 ][6 6B]
6,
kṣaŋwiśwā,yasinaṅguḥdaśāwiśwaṅaranya,saŋwaśu,makanakṣaŋdarā,saŋdruwa,saŋsommā,saŋṅapaḥ,saṅanilā,saŋpratruṣā,saŋprabhaṭa,nahantanakṣaŋwaśu,yatasinaṅguḥhaṣṭābhasungaranya,saŋdārā,siramakanakṣaŋdr̥ĕwinā,saŋhuŕtta
hawya,saŋrajaḥ//saŋdruwasiramakanak·saŋkalā,saŋṣomāmanakṣaŋbhūnā,saŋwaŕtthā,saŋdatomikā,saŋkasilā,pat:hanakpaŋsomā,saŋhapaḥ,makanakṣaŋwekāṇḍya,saŋgr̥ĕwā,saŋmani,pat:hanakṣaŋgapaḥ,saŋṅandalā,makanakṣaŋpri
yabratthā,saŋkumarā,saŋṅanilā,makastrisaṅasiwā,ᵒaŕppakānakṣaŋpurojawā,saŋṅawijñagati,saŋprawyasāmakanakṣaŋdalā,saŋ-rabhaṭa,makanakṣaŋwiśwakaŕmmā,nahantapuyut·,bhagawandakṣāᵒisaṅaṣṭābadu//saŋsadyasirā
tamakanakṣaŋcinti,hayahaṅsā,narayanā,wibhū,prabha,nahantānakṣaŋsadya,saŋmarudwati,makanakṣaŋwraṣawiṣamā,saŋsaṅkalwā,saŋmuhuŕtthā,makanakṣaŋbhanawā,saŋlambāmakanaksaŋgoṣā,nahantaputubhagawandakṣāᵒi
[7 7A]
bhaṭaradaŕmmā//ᵒanatanakbagawandakṣā,ᵒisaŋṅasiktiki,muwaḥ,kanyasdĕŋṅayu,yekanakṣaŋtrapitulikuŕkweḥnya,yatatinarimākniŋsaṅhyaŋwulan·,patuṅkaltuṅgalaniŋharanikā,haswini,bharani,kratikā,ro-
hini,mragasirā,ᵒadra,howuŕṇnawasu,hopuṣya,ᵒakleśāmaghā,puŕwwapalguṇi,ᵒutaraphalguṇi,haṣṭā,citr̥ĕ,swati,wisakā,ᵒanuradā,dyeśāmulā,puŕwwasaddā,śrawaṇa,puŕwwabadr̥ĕwadā,rethati,ᵒutarabadr̥ĕwadā
,nahantaŋṅanaknikakanyapitulikuŕ,pinakastrisaṅhyaŋhulan·,patṅĕranyanihan·,yanhanāwintaŋkadiraṣarapanya,yekārohiniṅaranya,limawintaŋnikā,yenhanāwintaŋkadiparasparas·rupanya,yekākr̥ĕti
kānaranya,nĕmwijiwintaŋnikā,yenhanawintaŋkaditĕndasniŋmragārupanya,yekāmragasirāṅara-nya,tigawintaŋnikā,kunaŋṅinaŋwintaŋsinaṅguḥtĕndasniŋwukdamaluŋ,liniŋlokoyekāpuṣyāṅaranya,hanā [ 8 ][7 7B]
7,
tawintaŋkadiliyan·,rupanya,ᵒanātawintaŋhitṅaḥnya,yekāhadr̥ĕṅaranya,yenhanāwintaŋkadihakṣararupanya,yekābharaniŋṅaranya,yenhanāwintaŋkadicaturaśrarupanya,yekāhaswiṇiṅaranya,yenhanāwintaŋkadipara
wurupanya,hikāsinaṅguḥlañcaŋsiwadwan·,ṅaranya,yekāpuŕṇnāwaśu,ṅaranya,nĕmwijiwintaŋnikā,kṅwan·caṇdaŋliŋniŋlokā,magāharanya,limaŋwijiwintaŋhikā,yenhanāwintaŋkadihaṣṭā,rupanya,yekāṣataṅaranya-
,nmaŋwijiwintaŋhikā,kunaŋsinaṅguḥwaṅunwaṅunansalahukuŕ,liŋniŋhokā,yekāwisakā,ṅaranya,patwintaŋnikā,kunaŋhikaŋwintaŋcitraṅaranya,lawanikaŋswati,tuṅgalwintaŋnikā,kunaŋṅikaŋwintaŋtaṅguṅan·truliniŋlo-
kā,yekāhutaraphalguṇinaranya,tigāwintaŋnikā,kunaŋhikaŋwintaŋkadihdhuktinamṅun·liniŋlokā,-yekāpuŕwwaphalguṇiṅaranya,nmaŋwijiwintaŋnikā,kunaŋᵒikaŋhanuradā,patwintaŋnikā,kadicaturaśrarupanya,ᵒi
[8 8A]
kaŋhiŋtṅaḥwintaŋtluŋwiji,yapabedanyasakerikaŋpuŕwwakā,yekājyoṣṭaṅaranya,kunaŋhikaŋsinĕṅguḥsaṅkal·,tikĕliŋniŋlokā,yekāmulaṅaranya,limawintaŋnikā,kunaŋṅikaŋwintaŋpasahihakusu,yelāpuŕwwasaddāṅaranya
,kunaŋṅikaŋkadituṅgyaŋrupanya,yekāsatabhiṣaṅaranya,kunaŋṅikaŋwintaŋpuŕwwabadr̥ĕwaddā,ᵒutarābadr̥ĕwadda,padapat·wintaŋnikā,sapinakadicaturāśrarupanya,kunaŋṅikaŋwintaŋpuyuhataruŋliŋniŋlokā,yekārewatiṅaranya,
limāwintaŋnikā,kunaŋnikaŋkanitriśulārupanya,yekāśrawaṇnaṅaranya,kunaŋṅikaŋwintaŋkadiminārupanya,ye-kāwaniṣṭaṅaranya,nahantapatṅĕranyanakṣatr̥ĕpitulikuŕkweḥnya,kunaŋhikaŋwintaŋwuwuŕ,liŋniŋlokā,yekāhāsurā
naniṅaranya,lwaḥriŋkadewatan·,patiŕtthansaŋsaptar̥ṣi,ᵒakweḥwintaŋlensakerikā,makadiwintaŋsaŋsaptār̥ṣi,mwaŋsakweḥnirāsaŋsidayogiśwarā,ṅuniweḥsaŋsaptagrahā,sakraprabhrati,mwaŋśwaŕghgānikāsaŋmadaŕmmā [ 9 ][8 8B]
8,
saŋmapunyariŋmadyapadā,kunaŋṅikaŋwintaŋhanular·,liniŋlokā,wintaŋtumurunmaŋjanmākaliŋṅanikā,hĕntipalaniŋgawenyahayu,//dr̥ĕdāwaca,matakwansaŋdr̥ĕdāsyumwaḥliŋnirā//kenanirayalokewa,wasaḥswalo
kamagataḥ,sakṣyepenayataproktam·,tatwataḥtatwamewaca//sajñahyaŋmami,ndyakarinimitaniṅwaŋhumaṅgiḥhaknānarakā,lawanṣwaŕghgā,kaśihanārakak:hyaŋmami,warahĕnriŋmaŕggānipwaṅhulun·,ᵒuwaca,sumawuŕbhaṭaraga
stya,liŋnirā//kayikaḥwacikaścewā,jñaṇamewatatewasa,nārakanam·namitatwim·,swaŕggāsopanāmewaca//kaliṅanya,tigāpratyekanikāmanuhuhakĕn·śwaŕghgāmwaŋnarakā,ᵒulaḥ,sabdā,ᵒambĕk·,ᵒikatamaka
niṣṭāmadyamotammā,l̥wiḥphalānikaŋśabdā,sakeŋṅulaḥ,l̥wiḥpahanikāṅambĕksakeŋsabdhĕ,hanapwawwaŋmasamagridenyagumawayakĕn·ᵒikaŋkaduṣṭākaŕmman·,tkeŋsilanyatanrahayu,tkeŋwuwusnyatanrahayu,ṅuni-
[9 9A]
weḥhambĕknyatanrahayu,hagĕŋhikaŋkapapantinmunya,brahmaṇdhĕnaraṣṭiṇasadraṣā,kadibyatniŋbrahmāndĕpwalonya,samaṅkanābyatniŋpapanya,hupapakṣaṇātikātkariŋṅwaṅagawehayu,kramanyanpataratamnyanihan·//sarira
jaḥkaŕmmādośā,yatitaswawaratamnaraḥ,wacikeḥpakṣimr̥ĕgatam·,manaserantyajatyati//kaliṅanya,yanhanāwwaŋsapwalaḥnyajugānahalā,maṅdelaraniŋwwaŋmulat·,ndatanyakapuŕwwakāduṣṭāwasikā,mwaṅikaŋkaduṣṭā
makasikā,tuhuntanwruhiŋsilājugayā,matipwayanlahā,matmahantayasthawarā,kayukayu,kunaŋṅikaŋwwaŋniṣturābhisatā,tanwruḥriŋparibaṣā,ndatanwruḥriŋsilā,ndatanpakapuŕwakāduṣṭājñanan·,sabarinyanpojaŕjugeki
npamuharakaŕṇnaśulāriŋwwaŋhar̥ṅā,matipwadlahā,yatikātmahanmragāpakṣijanmānya,kunaŋṅikaŋwwaŋtanpacitthārahayu,kewalaᵒiŕṣya,kroddā,lobhā,pinakājñanan·,sarisari,putĕkdal̥mpuŋklitihatinya,ma [ 10 ][9 9B]
9,
tipwayadlahā,yatakanimlecā,l̥wiḥpapanya,sakarikaŋmatmahankayukayu,ᵒapanewĕḥlinpapakĕn·ᵒikaŋmlecā,ṅaranya,kunaŋhikaŋkayukayu,mwaŋsatwā,ᵒemanhikālinpasakĕn·,nahantakramanyanpakaniṣṭāmadya
motammo,ᵒikaŋkayikā,wacikā,manacikā//nihantapajaŕraṅkwawaneḥ,ᵒikaŋwwaŋhutā,maṅkesihañaṅuni,riŋpuŕwwajanmānya//daŕmmāsilāmnaralokadr̥ĕṣṭaneccantikataraḥ,mretyebhūtyawacakṣyacyat·,maha
rorawasambuwa//kaliṅanya,yanpanon·,yawwaŋsubratthā,susilā,wwaŋdatthā,prihatinmanaḥnyanwulatirikā,kunaŋyanpanon·wwaŋṅaprap·maŋdĕdĕl·madandĕweḥlarambĕk·,sukāmanaḥnyan·wulatirikā,ᵒikātasi
lanyawwaŋmaṅkanā,yahetunyanpaŋjanmāwuwā,hapandoniŋmatāhinanakindebhaṭarā,manonasilārahayu,tumiṅhaliŋsastrā,guṇnna//kunaŋhikaŋbisu,maṅkesilanikāṅuni//nawacatiwālyatuyat·,duŕwwa
[10 10A]
cyap·wadayenaraḥ,mraṣtaprapnuyatmakpyat·,tasmatpapomahitale,//kaliṅanyahanahujaŕyogyar̥ṅĕndeniŋlokāmpar̥mparā,ndātanaṅśayāmujaŕraknāᵒikā,mogātunahitnyāpaṅujarakĕnikaŋhu-
jaŕyukti,kunaŋyanpaṅujarakĕntan·yogyar̥ṅāneniŋrat·,widagdayaṅujaraknikā,ᵒikātasilanikaŋwaŋmaṅkanā,ᵒetunyansaŋjanmābisu,hapansadananiŋmujaŕrakĕn·,dhaŕmmāᵒikaŋraṣendriyā,donitutuk:hina-
nakĕndebhaṭara//kunaŋhikaŋtuli,maṅkesilanikāṅuni//śrawanyam·yadawakyam·,śrotunteccatiponaraḥ,mr̥ĕtastupāpnuyatkaścit·,wadaŕmmayyam·loninditaḥ//kaliṅanya,hanāhujaŕyogwā
hidĕpĕn·,hitawasaṇamwaŋpitutuŕsaŋpaṇḍitthā,tinukupnyayaliŋṅanyansaŋṅr̥ĕṅĕhikā,kadisinulahidĕpnyapaŋr̥ṅĕmaṅkanā,kunaŋyanujaŕrahalā,mwaŋkocapaniŋlen·,ᵒumpĕtlawanwadulwadul·,taliṅa [ 11 ][10 10B]
10,
kintaḥ,yerikā,meghgāmedā,ᵒekāśrawyayanmaṅkanā,ᵒetunyanpaŋjanmātuli,ᵒapansadaniŋsumṅāwaraḥwaraḥ,saŋpaṇditthā,doniŋtaliṅahinanakĕndebhaṭara//kunaŋhikaŋlumsuḥ,maṅkesilanikāṅu-
ni//yadaŕmmānim·duṣṭayetloke,wegenātr̥ĕttākaŕmmadā,mratastuprāpnyayatkaścit·,paṅgutwamahinadukita//kaliŋṅanya,ᵒaglĕmanayakĕn·daŕmmāᵒikāṅuni,linpatanpadon·tkaṅapunya,sapā
truḥriŋdalanikā,nihantaŋgawewaspadā,ᵒiluṅataṅalap·dr̥ĕwyanyasiyanu,tumuluy·byaktaphalānikā,patipatyasitiwas·,ᵒikātawwaŋmaṅkanāsilanya,hetunyanpaŋjankālumpuḥ,ᵒapandoniŋkasiktin·,
sadanāriŋkāgawayaniŋdaŕmmāpaknanyadebhaṭarā,//nihantaliṅanuindwawaneḥ,ᵒikaŋwudug·,riŋmaŕwpalokā,maṅkesilanikāṅuni//duścayyam·gurutampake,gurutampakehikāṅuniriŋpuŕwwajanmā,gu
[11 11A]
rutampakāṅaranya,makastrirabiniŋguru,tanpasaṅkanpobayan·,lawansaŋguruṅaranya,sirāsaŋpanambahan·,saṅaskrattā,paṅajyan·,kunaŋsirā,siraguruṅaranirā//kunaŋhikaŋwwaŋhlĕgĕn·,gimbal̥n·,wagĕn·,ᵒaga
māgamyanĕn·,ṅaranikā,dadimaluṅguḥhikaŋprasiddālinara,ṅandaŋpaṇḍitthā,makapaṅadakaśantin·,-wiyyanya,masnya,ᵒikātawwaŋmaṅkanā,tanwruḥpantikramā,yekāmaṅkanājanmānya//kunaŋᵒikaŋwwaŋsleṣṭat·,wuntuhi
rukya,pisunaḥpusinā,śatwam·,ᵒaglĕmamisunāriŋpadanyajanmāṅuni//kunaŋhikaŋwaŋṅhaṅgiriḥ,ᵒur̥māsadākalā,pitr̥ĕkopat·jwarapraptiḥ,ᵒawamanāmebhūmabapāᵒikāṅuni//kunaŋᵒikaŋwwaŋṅedan·,hayan·
,ᵒunmatoparanaratwe,ᵒaglĕmĕstrilaraṅan·,ᵒikaṅunitan·yatnarisĕkĕriŋbhaṭarāmanuduḥ,domeḥyahulaṅun·,janmanyariwkasan·,wkasiŋpapatmĕnikā//kunaŋṅikaŋwwaŋṅawnĕstanpabratā,sapo- [ 12 ][11 11B]
11,
laḥnyapadetimĕs·,yadyapiyuktihujaŕnya,kadyar̥ṅĕṣapataᵒidĕpniŋwwaŋrumĕṅĕsawuwusnra,saprayojñananyamogātansidā,paṇḍutanrattawaccaḥ,ᵒaglĕm·l̥ñek·ᵒikāṅuni//kunaŋwwaŋdimpiljarijinya,pa-
hirinyam·kumiśrake,haglĕmamorakĕn·cacampuriŋsucideniŋtaranāmulatrihidĕpnya//kunaŋhikaŋhatĕṇḍĕk:hadiwĕlrupanya,danecorekakawwatwan·,haglĕmaliŋsilaridanya,ᵒikāṅunidanāṅaranya,jawā
,jahli,l̥ṅā,hatak·,paripinakādinya,yatikāmaliŋsilaṅaranya//kunaŋṅinaŋ,ṅadawāwwaŋdahatsalahukur·,ᵒaglĕmhajutiwastuhikāṅuni,kadyaṅganiŋtwak·,siṇḍu,pastikā,lṅā,makarapaṣṭā,yatawinorakĕnya,-
samaŕggānyanakweḥhakatiṅhalan·,ᵒidĕpnya//dr̥ĕdāsyuwacā,matakwantasaŋdr̥ĕdāsyumuwaḥliŋnirā//kewalakleṣāmapnoti,niwokleśāntaraṅgutaḥ//sajñāhyaŋmami,ᵒaṅiŋkleṣāsamaṅkāwinaṅguḥni
[12 12A]
kākabeḥ,ᵒuwacā,sumawuŕbhaṭaragaṣtya,liŋnirā,netthucete,tahanaku,dumunuŋrimahanirayā,ᵒatmanyarumuhun·,winawarihatiwahitasariraṅaranya,ᵒikaŋsarirānihatmā,ᵒanparariŋśwaŕghgāriŋnarako
lākākunaŋ,riwuhunnikā,humaŕyyakĕn·,sariranyariŋmadyalokā,huwuskapwayakaṅatmāriŋśwaŕghgā,riŋnarakālokākunaŋ,ᵒilaŋhikaŋṅatiwahasrirā,sarupanikāpinaranya,yatapinakāsarirānikaŋhatmā,yanma
reśwaŕggā,diwyasarirāsulakṣaṇnā,kadidewatthāśariranya,yanpareŋnarakayā,tucittamasalinaśarira,ᵒikaŋpinakāwaknya,ᵒikaŋsarirawkasnikāririsriris·tkapwayāriŋnarakālokā,ᵒasubharakṣāṣata-
kālanikāditaḥ,ᵒikaŋwenyamahalāṅuniriŋmadyālokā,yatatmahanr̥ĕkṣaśā,dumĕṇḍĕyaśariṣari,ᵒanekādeniŋhumigrayā,ndatanmatitanahurip·,saṅṣarāṅreṅan·,jugayasādakalā,pira [ 13 ]12,
talawasnikā,makakalakāŕwwilaŋniŋrambutnya,tlasniŋsamaṅkanā,wineḥtayamaŋjanmā,tkapbaṭaradaŕmmā,ṅaranirā,nabhaṭarayammā,saŋkumayatnakĕnsubhasubhaprawr̥ĕttinikaŋsaŋkālājanakramaña,ᵒilātatan·sapirāpapa
nya,yamatmahanpiwilikā,salwiŕniŋsatwākinelikandeniŋrat·,kunaŋnikaŋmariŋśwaŕggā,maŋjanmāmanuṣawiseśā,maṅkesilanikāṅuni//tapoyajñāśurāmkayyam·,ᵒakarotsuwajadmāni,ᵒahot·swaŕggaha-
wapnoti,yogemotsamawapnuyap·//kaliṅanya,tiṅgāhikaŋkaŕyyamuharāśwaŕghgā,tawā,yajña,kiŕtti,paṅawruḥkayahindriyānigrahā,kawisakitaniŋsirirā,mwaŋkahr̥ĕtaniŋdaseŋdriyā,yatapaṅaranya,yajñā
daranya,ᵒagnihotraddi,kapujansaŋṅhyaŋsiwāgnipinakadinya,wineḥmatmahanrusahā,wiharā,paŕhyaṅan·,patani,pañcuran·,tbagā,ᵒityowamadi,yatikākiŕtwiṅaranya,ᵒikaŋtigaŋsiki,yekāmapalā [ 14 ][13 13B]
13
tsakeŋyajñā,saŋwruḥriŋkaliṅanisaŕwwasambawā,tanpapāᵒikākabeḥriŋsirā,ᵒikātagumawayakĕnikaŋtapājñākiŕtti,patipwasirādbahā,mantuktasirāriŋśwaŕggā,ᵒanekāsukābhinuktiniraṅkanā,hĕnti-
pwapalānikāgawenirā,hayu,maŋjanmatasirariŋmadyalokā,kramanya,yatasurupā,yandatisayaparipuŕṇnāhikaŋtapayajñāginawayaknirāṅuni,maŋjanmāriŋratu,hañaŕkr̥ĕwaŕtisirā,sināmbaḥdeniŋwaŋpanta-
rā,ᵒendikaŋrat·,kalanirasiniwi,kunaŋᵒikaŋl̥mbupinujākĕnmiñaknya,riŋṭarāsiwāgniṅuni,yatikātmahan·brahmānawikanmaṅaji,pinakāpurohitanira,dadipamgĕt·,wadwāhaji,pinakābawunandĕsaŋpra
bhū,saminaniraṅuni,ᵒikā//kunaŋᵒikimamuwuŕwidhaṅuni,yekājanmāwaŋsugiḥriŋtanirikalanirāsiniwwi//kunaŋhikaŋwwaŋmulatkapeṅin·,tumonsilaniraṅuni,ndataniluᵒikimaṅlawanlawane,yatikā
[14 14A]
janmāwwaŋhadyanlituhayusubagākinonāṅandeniŋrat·,rikalanirāsiniwwi,ndatanānanadanālawanwaŋyyaᵒiriyā,kunaŋhikaŋsatwātmahanya,pinakāsawijikaŋyajñāṅuni,yekājanmāwwaŋkinatyaṅanpinintuhuriŋtani
,dadyanikaŋsaŕwwasatwā,humaṅanikaŋcarukasawuriŋyajñāṅuni,yadyansalwiriŋtriyak·,hikus·,smut·,ma-nuk·,ᵒiwyewamawdi,salwiriŋsatthāhumaṅanikaŋcaruṅuni,hetunyamar̥kisaŋprabhumaṅkekinatyaṅan·denilokā,phalaniŋ
pamanyacaruṅunikaliŋṅanikā//kunaŋhikaŋhumar̥k·riŋsaŋprabhūwiśwaṣanirasarisari,ᵒatyantatyĕnikaŋlokaᵒiriyā,ndatanwineḥyasukātisayādesaŋprabhū,mogālinoran·,kidulanya,ᵒaŕpawe [ 15 ][14 14B]
14,
,saŋprabhūkapamgĕtan·,samanyahajiwehanā,moghgākawawweŋwaŋwaneḥ,maṅkesilanikāṅuni-//yajñākaŕyyapurājñānam·,swatmaniprawadamyadoḥ,paraṣyalasyasamasyat·,mr̥ĕŋtastedogawājitaḥ//
kaliṅanwa,milumar̥kikaṅuni,riŋsdasaŋprabhūmagawetapā,mwaŋmagaweyajñāṅuni,ndatandahaknanikāma-r̥k·,pisaniṅunsanuṅaknakālpikā,dupadipā,salwiŕniŋśadananiŋmagaweyajñā,ᵒanopopakonu
prabhūᵒiṅiyā,kinonakĕntenāhirowaŋnya,ᵒaraḥdeniluhyanya,kasindāsapakonṣaŋprabhūdenirowaŋnya,matipwayadlahā,yatikājanmāwwaŋsulakṣaṇā,hapar̥kisaŋprabhū,palanyanhapar̥kiŋ-
sirāṅuni,ndatan·yasukādesaŋprabhū,moghgālupaᵒipaknanya,tunajñaṇanirā,ᵒumehayusukā,winatĕkdeniŋsilanyaṅuni,kāliṅanikā,ᵒikatayajñātapā,ᵒanpamuharākaratun·,makaniṣṭāmadyamo-
[15 15A]
tamanikā,ᵒaṅkaniṣṭādenirāmagaweyajñā,lawantapāṅuni,ratuniŋdeśāpinupul·niŋdwipajananirāyanmaṅkanā,kunaŋl̥wiḥhikahapāsakeŋyajñā,yanātisayādahat·,ndenirāgawetapā,hanwaluy·
janmāmanuśāsirayanmaṅkanā,kunaŋṅikaŋyajñā,yadyapinwiśwajit:hikaŋyajñāgawayaknā,yayajugāwaluyanyajanmāmanuśā.tuhunatisayalwiŕnikaŋyanyajanmāmanuśā,tuhunatisayalwiŕnikaŋkeśwaŕyyanpinaṅguḥnirariŋmaŕtyalokā,kadirupanirāmaharajāsa-
garā,ṭilipā,raghu,mwaŋśriramānaśāratthā,ṅuniwesaŋpandawā,maṅkanālwiŕkeśwaŕyyanpinaṅguḥnirā,yanatisayanenirāmayayajñā//kunaŋpalanikaŋwwaŋmagawekiŕtti,yatanonkitawwaŋsugiḥ,sadākalā
,makweḥtahulunya,wnaŋwnaŋwr̥ĕddi,sagawenyasiddā,hakweḥtadodotnya,mwaŋmasmaniknya,dighgāyuśātayā,kotan·knariŋmaraṇnāwighnā,pisaniṅunkatkanaprihatin·,tkepupubuyutnya,salwiŕniŋsantananyā [ 16 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/16 [ 17 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/17 [ 18 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/18 [ 19 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/19 [ 20 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/20 [ 21 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/21 [ 22 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/22 [ 23 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/23 [ 24 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/24 [ 25 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/25 [ 26 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/26 [ 27 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/27 [ 28 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/28 [ 29 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/29 [ 30 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/30 [ 31 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/31 [ 32 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/32 [ 33 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/33 [ 34 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/34 [ 35 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/35 [ 36 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/36 [ 37 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/37 [ 38 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/38 [ 39 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/39 [ 40 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/40 [ 41 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/41 [ 42 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/42 [ 43 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/43 [ 44 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/44 [ 45 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/45 [ 46 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/46 [ 47 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/47 [ 48 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/48 [ 49 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/49 [ 50 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/50 [ 51 ]nāpraṣṭā,bhikṣukātasirā,mūŕsaṅkeŋpatapanirā,nisparigrahā,tanpaṅakupatapan·,tanpaṅakupaṅawruḥ,padāyatiniṅgalakĕn·nirā,shaŋwikumaṅkanakramanirā,sirabhikṣukāṅaranira,hapagĕḥpwekaŋcatuŕrhaśramā,mwaŋcatuŕwaŕṇnā,ᵒena
ktaŋrat·,śwastaŋbhūwanā,tlaskaruhun·,jayaniyiŋrogāśrimaharajā,sakul̥santananirā.tlas·//0//ᵒitihagastyāpaŕwwa||1||,ᵒitipiturunsaŋhinahiŋśāṣtrājñanā||0||ᵒinanlontaŕdr̥ĕwenhikomaŋpatiḥ,sakiŋba
ñjaŕsaṇḍimarā,karaṅāsĕm·.katdhuninholiḥ,hikomaŋdĕgĕŋ,bañjaŕkuwum·.karaṅāsĕm·.0.puput·sinurāt·,kāladinā.bu,pa,warāwayaŋ,ᵒiśakāwaŕśā,1915.//0// [ 52 ]Kaca:Bali-lontar-agastya-parwa-250ppi.pdf/52