Watek Wetu

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Watĕk Wĕtu adalah pembahasan mengenai sifat dan watak orang berdasarkan hari kelahirannya dalam kalender Bali, mirip dengan horoskop barat.

Lontar ini ditulis oleh Ida Bagus Uka dari Griya Catūs Phaṭāpa di sebelah utara pasar Pasĕk Agĕng Krobokan, Badung.

Bahasa Inggris[uah]

Watĕk Wĕtu is a treatise similar to horoscope, discussing the character and temperament of a person based on their birthday according to the Balinese calendar.

This manuscript was written by Ida Bagus Uka from Griya Catūs Phaṭāpa, located in the north of Pasĕk Agĕng Krobokan market, Badung regency.

Naskah[uah]

[ 1 ][1 1A]
1
//hawighnāmāstuyanamaśidhaṃ// 0 //ᵒikiwatĕkwĕtū,riŋ,śa,dewānyabhaṭāridhūŕghgā,bhūṭānyaᵒulūgaghak·,kālanyabharoŋ,kĕkāyonyākĕpūḥrāṅdhu,manūknyākūwūkuwuk·,māyannyābyāṅlalaḥ,wayaŋnyādhil̥m·,lintaŋnyālintaŋrū,ᵒikāmamilarā.[strike/]yantāntahuŕrānāᵒikā,kapjahā
nyāripāyūdān·,[/strike]pinakitnyāsraṇḍuniŋᵒawaknya,śriṅal̥mpuyĕŋ,ñākitaŋbāṣāŋ,mnektuwunlārānyābĕṅkuk·,saṅaŕkoṣesaḥ,koreŋbĕruŋparaŋ,laṅūliñun·,graḥprapaḥ,peceŋ,ṅawiraŋkr̥ĕŋpolaḥnyā,ghdhecārānyā,tankwaṣākāᵒuṅgulañahatañā,ᵒikamamirūddhā,nagiḥcārubrās·,9,
cātu,tuluḥ,9,bṣik·,ñuḥ,9,buṅkul·,byu,9,hijjās·,l̥̄ŋ,9,tukĕl·,ᵒaŕtthanyā,900,dadihaśok·,śasāyūtnyākūśumagaṇḍayuddhā,nasibarak·,hayamwiriŋkuniŋpinaṅgāŋ,piŋnukaŋpukāŋ,mabaṣāmicchāgintĕn·,prasantabuṅhaᵒipöŋ,sampyanhandheŋ,skaŕ,9,wāŕṇnā,srahankahūŕriŋpaᵒi-
bondumun·,yantantawuranā,ᵒakweḥlarānyāhdātaŋ,yantuwūŕrānaᵒikasugiḥdr̥ĕmman·,kṣampoliḥ,daniŋsaŋprabu,makweḥkaddhaŋnyā-hasiḥriyā,tĕdudayuḥcārunyā,hayūpolaḥny·,silampaḥnyāhayū,māṅkānākajaŕriŋśastrāŋ// 0 //yanyāwtu,riŋ,ra,dewātanyābhāṭāraᵒindrā,- [ 2 ][1 1B]
1
bhuṭanyāṅghāphatṭi,kālanyātyākṣā,kakāyonyākayūputiḥ,mānuknyāsyiŋ,wāyaŋnyāpañji,lintanyātĕṇḍasmar̥ŋr̥ŋ,panĕspawötwanyā,panakitnyāgr̥ĕpraḥsāḥ,panĕs·l̥suᵒibūk·,bāṅĕt·ṅlĕmpuyöŋ,kapjāhānyādoyanmatiṅlāḥpyaṇāk·,yanlanāŋmātiṅamuk·,nāgiḥ
cārūᵒibuṭāᵒaṅghāpatthi,bras·,5,cutu,talūh·,5,basik·,ñuḥ,5,buṅkul·,bnaŋ,5,tuköl·,haŕtṭānyā,500,biyu,5,ᵒijjās·,dadihasokṣaśayutnyā,kusūmmājatinasiputiḥhayāmputiḥtūlus·,mapaṅgaŋ,mapĕcĕlmicagintĕn·,śkaŕputiḥ,5,śrahankātūkapaᵒibo
ddumūn·,yantantahūŕrānāᵒikāhagĕŋcāranyā,tankurāŋṅagriŋrihaṅganyā|| 0 ||yyanwatūwatĕk·,co,dewāṭānyābhaṭāriśomā,kālanyādūŕggĕ,buṭanyācātūsphatṭā,kĕkāyonyākāyupole,manūknyājāṅkuŋ,wayaŋnyāwoggan·,mayanyāhulan·,lintaŋnya
lintaŋphaddati,lintaŋnāghgā,nagiḥcāru,bras·cātu,ñuḥ,4,buṅkul·,taluḥ,4,buwuṅkul·,byu,4,hijās·,bnĕŋ,4,tukĕl·,ᵒaŕtthānyā,400,dadihasok·sasasayutnyāciṇṭar̥ṅgā,nasiᵒir̥ṅ·,hayamhir̥ŋpināṅgaŋ,pinĕcĕlmicagintĕn·,pupuknyasaśahūŕ,śātūŕriŋpā
[2 2A]
hibondhumun·,ᵒinajāp:hidabhāṭārīsommo,yyantantāhūŕrānāᵒikagrīnyāmakweh·,ᵒidĕṅhidĕṅanṣirā,hayyanrumpuḥṣoloŕl̥śu,ñākitāŋwtĕŋnyā,ᵒibuk·ṅamṅulamṅul·,sāŕwwasaṇḍilaranyā,kapjahanyādoyanmātiseṅgotṣampi,yyanyā
wāden·,hamaḥtiwāŋ,lantantahuŕranāᵒikā,tanṣipihalanyā,yantahuŕrānaᵒikāśumaṅgiḥsugiḥdr̥ĕmān·,kinasihandheniŋwwaŋmiwaŋsaŋmawāṅśarātū|| 0 ||yyānwatĕk·wĕtu,ᵒa,dewāthānyābhaṭārarūdr̥ĕ,kālanyābhāroŋ,butanyābhūṭāhulukudā,kakayo
nyācānigaron·,mānuknyāgagak·,wāyaŋnyācahuppāk·,mayanyāhapi,lintaŋnyājeŋsarot·,ᵒikāgiḥcārū,brūs·,tigaŋcātu,ñuḥ,3,buṅkul·,taluḥtighaŋsiki,pisāŋ,3,hijās·,bnaŋtiggāŋtukĕl·,haŕṭanyā,600,dadihasok·,sasāyu
tnyāwirākaśūmā,nāsibarāk·saddhakuniŋ,hayāmwiriŋkuniŋ,pinukaŋpukaŋginureŋ,māliḥwināṅun·ᵒurip·,skaŕputiḥkuniŋ,6,kātiḥ,srāhankātūŕriŋpaᵒibondhumūn·,sāmṅuthidābhaṭārarūdra,mĕpaṅambeyanhadulaŋ,kātūŕriŋtr̥ĕtĕppāne,yantantahurānaᵒikā [ 3 ][2 2B]
2
grinyātanahlaŋhalāŋ,rumpuḥkoreŋparāŋ,ñākitaŋbāsāŋlaṅu,ᵒibuk·,ṅarigis·,mnektuhun·larānyā,śrīᵒamāḥtuju,hlarānyākakĕtĕrānraganyā,kapjahanyādoyanhañud·,matikasudukṣirā,yanwadonmatipaṅantenan·,tankĕnatinuluŋ,yantahuŕra
nāᵒikāhayuwkāsanyā|| 0 ||yadwawton·wātĕk·,bu,dewāṭānyābhāṭārihumā,kālanyārākṣasā,bhūṭānyāhulukumkā,kkāyonyābunut·,mānūknyādharā,hwaŋnyāwirūn·,māyanyāpriṭiwi,lintaŋnyākris·,paŋkāspāwwatwanyā,nagiḥcāru,bras·,7,catu,
ñuḥ,7,buṅkul·,taluḥ,7,buṅkul·,byu,l·,hijjās·,bnāŋ,7,tudĕl·,ᵒāŕṭanyā,700,dādośasok·,saśāyutnyāpūŕṇnasūkā,nāsīkuniŋ,masaśāwūŕ,samṣāmdhalimawantā,hayāmputiḥsyuṅan·,mapukaŋginoreŋ,māliḥninaṅūn·ᵒurip·,
skaŕputiḥkuniŋ,7,tandhiŋ,kātūriŋpahibon·dumun·,yantantahurānaᵒikākweḥgriŋnyā,slāṇḍagṣlaṇḍag·,paraŋ,graḥprapāḥ,pānashatis·,kepākkepek·,ᵒibuk·l̥sutankawāśāmaṅan·,jāṅkaljakĕlcakĕt·tanpāṭāyūŋ,haṅĕnyāhnĕkruntag·ᵒiñamamila
[3 3A]
rā,yāntankattahūŕdenyā,ᵒikāṅadakakĕn·grīnyātanpāpĕgatan·,yyanyākĕtahurānaᵒikāsukkāᵒidhĕpnyākweḥkadhaŋnyāriyā// 0 //yyānyawtuwatĕk·,wr̥ĕ,dewāṭanyābhaṭāghūrū,bhūṭānyahūlusiṅhā,kālanyāsaŋdorākalā,kĕkāyonyāwā
riṅin·,manūknyāśwāri,wāyaṅĕṅanyāsmar·,mayanyālūwāŋ,liṇṭaŋnyābhādhdhe,liṇṭāŋsalaḥhukūr·,māṅkānāsaṅkānyāgrīmakweḥ,-nāgiḥcā[spa]ru,brās·,8,buṅkul·,taluh·,8,buṅkul·,bnaŋ,8,tukĕl·,byu,8,ᵒijās·,ᵒāŕṭanyā,800,dadoshaso-
k·,saśayutnyākusūmagaṇḍāwātī,nasidhadhu,hayamwaṅkās·,mapukaŋpukaŋginoreŋ,māliḥwināṅunhurip·,wr̥ĕsin·tĕbūrātū,-mwaḥpraṅembeyyan·ᵒādulaŋ,ᵒayamwadonhaṅgenhulamnya,yanlanaŋbebek·,hamaṅanbantalpāṅananhulame,yanmaṅanpgaḥpaṅa
nanbaṇṭal·,hapanpanudaniŋsalaḥᵒuku,hapanhikāmakweḥgrīnyā,ṅutaḥmāᵒisiŋ,śrīṅal̥mpuyāŋ,haskĕl·hnĕkṅuyyanhatinyā,srīkānin·,ñākitaŋbāsaŋ,mulāmuŕlaŕwatūknya,riŋsāŕwwasāṇḍilarānyā,śrīdinaliḥhalā,srīkāhanan·ᵒipyan·hāla,miwātu- [ 4 ][ᵒo 3B]
ᵒo
tmawāstuköhĕm·,buduḥᵒikāmamilarā,yantantahūŕrānaᵒikā,kapĕjahanyāriŋpayūdan·,yanwadonmatīmāhoraŋ,ᵒikāmamilarā|| 0 ||yyanyāwtuwatĕkṣūkra,śu,dĕwātanyābhaṭā(ri)ᵒistrī.kālanyākālagjrar̥̄ŋ,bhūttanyābhuṭāṅomel·,kākāyonyāᵒāñcā
k·,mānūknyātītirān·,mānūknyātītirān·,wāyaŋnyāsaṅut·,māyanyātoyā,lintaŋnyākapar̥butan·,liṇṭaŋnyābañāk·ṅr̥ĕm·,ᵒikāmamilarā,riŋpāᵒibon·,brās·,6,cātū,ñuḥnöm·nöm·,buṅkul·,taluḥ,nöm·nöm·buṅkul·,bnaŋ,nöm·nöm·tukĕl·,byu,6,
ᵒijās·,hāŕṭanyā,600,dados·hasol·,śāṣāyūtnyāliwötrājabhirā,sĕkulnyāmahārubañcāṇāṇa,māpūccāktaluḥbhira,ᵒayāmkalawūbuluhabhū,mapukaŋpukaŋginoreŋ,ñatūŕripāᵒibon·dumun·,yyantantahuŕrānāᵒikā,ñakitaŋha
wāk·śrīnya,l̥suᵒibuk·grāḥprapāḥ,panĕstis·,laṅū,liñun·ᵒikāŋhaṅĕn·,hañāŋhañāṅanaṅlampuyaŋ,ñākitan·wtöŋśrīᵒumahinpamāli,goṇḍoŋ,bĕṅkuk·,kāreŋpāreŋ,keskes·keres·,haddhantanmeliŋriŋkāŕyyā,ṅregeyes·kapjāhanyā
[4 4A]
4
doyanyānmātikaśeṅgotṣāmpi,mātipinatyandeniŋtĕlūḥᵒaṇāraṇjāṇā,mwaḥdeṣṭipamupūt·-muwāḥhañudhaṅuŕmaṣānyā,śrīśrīsirākĕtiben·hipen·hāla,mwaḥśrīkadeṣṭiyyadeniŋleyyak·,yyankā
tāhuŕrānaᵒikā,sugiḥdr̥ĕmmān·muwāḥmāgöŋphalalābhanyā,mĕkabehān·kādhaŋnyāśiḥrisiraya// 0 //ᵒom̐kṣāntawyākāyikadoṣāḥ,kṣāntawyākuiyuiwāsikamama,kṣāntawyāmanisikadoṣāḥ,to-
tapramaddhākṣāmwaśwamaṃᵒom̐raŋriŋśaḥpramaśiwādityayanāmaḥswahā,mwaŋtabeyay·ṅhulun·risaŋmraggaghūwiṇḍāᵒuripiŋbhūbhwaḥśwaḥ,ᵒulunanurāt·nurāt·kṣamaᵒulun·reḥniŋkācciŕyyān·tiwwās·,hulun·brāhmākulāwaṅśajā,sāŋ
ṅanāᵒidābagūs·hūkā,riŋgriyyācatūsphaṭāpamĕṅgaḥloriŋpĕkĕnpaṣök:hagöŋkrobokān·.bāñjāŕbhātubidak·kajānan·kiduliŋsĕmaśāṇa,sṭanākunāŋ.wijāyyākaṭoŋkuwubnikāŋᵒakṣarā. [ 5 ][4 4B]
[//watĕkwĕtu//
Watek Wetu
//druwen·griyatokolodpasaŕ,sanuŕ,denpasaŕ//
Druwen Griya Toko Lod Pasar, Sanur, Denpasar]