Usadha Tenung Tanya Lara B

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Lontar Usadha Tenung Tanya Lara ini berisi tentang diagnostik penyakit berdasarkan hari (panca wara dan sapta wara). selain itu, dalam lontar ini berisi tentang cara penyembuhan berbagai macam penyakit seperti: panas dalam, tidak mau makan, batuk, sakit gigi, saki perut, karena desti, dan lain sebagainya.

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN
KTR. DOKBUD BALI
PROP.BALI
U/VI/9/DOKBUD]
[NAMA/ judul : USADA TENUNG TANYA LARA
Panj. 30 cm. Leb. 3,5 cm. Jml. 24 lb.
Asal : Padangkerta, Karangasem.
[1 1A]
[PEMERINTAH PROPINSI BALI
KANTOR DOKUMETASI BUDAYA BALI
BALI]
[NAMA/ Judul : USADA TENUNG TANYA LARA.
Panj. 30 cm. Leb. 3,5 cm.Jml. 24 lb.
Asal : Padangkerta, Karangasem] [ 2 ][1 1B]
1
.//,ᵒaum̐ᵒawihnāmastunamāsiddhaṃ.//,nyanpatnĕraniŋwoŋhatañalarā,yaniŋtkamañaŋkliŋlima
,jaḥkajaŕnyā,kadūŕghgadewāhigriŋnyā,wuskasruḥriŋdal̥m·,wnaŋtbasin·yantantinbas·,hananti,7,dinā,pjaḥjugāya.||
0||//,yaniŋtkamasidakĕp·,bhahāriŋnya,griŋknāwiṣya,manṅaḥnṅaḥpatiᵒuripnyā.||0||,yanyātkāhaṅusa
pluṅguḥ,karaŋnyapanĕs·,kuraŋcaru.||0||//,yanyātkāhaliṅgāluwuŋriŋpandhake,pjaḥwaŋṅagriŋ.||0||//.
[2 2A]
yanyahapaṅgiḥriŋmaŕghgāhaguŋ,bhayagriŋnyā,swetanwaras·.||0||,//,yanyatkahaṅusaprambut·,pitranyañakitin·,
||0||//,yanyatkanujumaṅan·,humarāsopan·,warasaŋṅagriŋdalanyā.||0||//,yanyamaṅanmapar̥k·wusan·
pjaḥsaṅagriŋ.||0||//,yanyatkahanujusir̥p·,bhayāgriŋnyā,mehawananyapjaḥ,||//,yanyatkahanuju
hatukaŕlawanṣomaḥnya,hayagriŋnyā,katumpuktĕgĕḥ,deniŋbhuṭagriŋnya,||0||,//,yanyatkahanujuhaguyuguyu [ 3 ][2 2B]
2
riŋsomaḥnyā,kasambutdhenāhiŋwidyadharigrinyā,ᵒuripya,||0||//rlas·,||keṅĕhaknāwoŋhatañalara,hala
kalawanayu,||0||//,maliḥhatañalaṣā,hanutaŋdināpañcawarā,satkaniŋwoŋhatañalarā,lwiŕnyā,yanriŋᵒu
manis·,tkāsakiŋkidulwarastatantinuluŋ,tkasakiŋkulon·,swetanwarās·,tkasakiŋloŕpjaḥjugāya.||0||
//,yanriŋpahiṅe,tkasakiŋwetan·pjaḥyā,tkasakiŋkidul·,warasya,tkasakiŋkulon·,waŕstantinuluŋ,
[3 3A]
tkasakiŋwetana.||0||,//,yanriŋwa,tkasakiŋwetan·,śwetanwaras·,tkasakiŋkidul·,pjaḥ
yā,tkāsakiŋkulon·,waras·yā,tkā sakiŋloŕ,warastantinuluŋ.||0||//,yanriŋwage,tkasakiŋwe
tan·,warasjugāyā,tkasakiŋkidul·,śwetanwaras·,tkasakiŋkulon·,pjaḥyā,tkāsakiŋloŕ,warasta
ntinuluŋ,||0||//hanriŋkliwo,saparanyāsunyā,||0||nihan·hĕnuŋdadliḥhan·,ṅa,satkaniŋwoŋ [ 4 ][3 3B]
3
hatañalarā,hawruhaknāśraṇnariŋkaraŋnyā,yaniŋtkāsakiŋpūŕwwā,śraṇnādluwaŋkr̥ĕtas·marajaḥklikā.mapĕndhĕ
maṅar̥pinṣaṅgaŕ,śwetatanĕmanyā,satawunlaminyā,subādadibhuṭadṅĕn·,ᵒikāmañusupriŋpakaraṅan·,tanpgatriŋ
saŋmadruweᵒumaḥ.||0||||//,yaniŋtkāsakiŋgneyan·,śraṇnanyāwaluŋkaluipalā,rinajaḥkalañunṣaŋ,mapĕndĕmāṅa
r̥pin·dṅĕn·.||0||//,yanyātkāsakiŋdakṣinā,śraṇnanyābatabhaŋ,marajaḥdhūŕghgāmapĕndĕmaṅar̥pinpa
[4 4A]
won·,subāmandhadilulut·,mañusupriŋpakaraṅan·,ᵒikumilarā.||0||//,yaniŋtkāsakiŋnaritya,śra
nānyajahe,rinajaḥkalārawu,mabĕdbĕdbanlawecmĕŋ,mapĕndĕmtĕṅaḥhiŋnataŕ.||0||//,yanyātkāsakiŋpaścimā,
śranānyāwiyuŋśinujen·,marajaḥcakraghniᵒastrā,makaputbanluwaŋkayu,papĕndĕmkajāka∅nin·,riŋpakaraṅanyā,ma
nadisudukpamali,ᵒikāmilarā.||0||//,yanyātkasakiŋwayabyā,śraṇnācaliŋlahipigadaŋ,makapa [ 5 ][4 4B]
4
tbahandhĕluwaŋkr̥ĕtas·,pamĕndĕmaṅar̥pin·l̥buḥ.||0||//,yanyā tkāsakiŋᵒutarā,śraṇnanyā,yuyumarajaḥnaghgā,ma
pulaŋriŋsujenāwuskapaṅan·wenyā,ᵒikāpilarā,śraṇnāᵒikātibariŋpakaraṅan·,madadigigiriŋsampi,panĕspakaraṅa
nyā.||0||//,yariŋtkāsakiŋjhaŕsanyā,śranānyā,clĕbiṅkaḥ,marajaḥgharuddhā,makaputtanpatolosutra,
mapĕndĕmāṅar̥pinmĕten·,manadismut·,ᵒikādadimamanĕsriŋpakaraṅan·,ᵒikā makranātanpgatiŋ,8lanya,tlas·,ka
[5 5A]
wruhaknāpanaṅkaniŋlarā.||0||//,maliḥpatṅĕraniŋsaṅabalyan·,yanyāluṅhahamaraniŋṅagriŋ,tṅĕraknācanaŋnyā,
tkeŋskaŕnyā,lwiŕnya,yaniŋtuṅgalrupāniŋskaŕnyā,mwaŋjinaḥnya,yanyāputiḥskaŕnyā,tkeŋcanaŋᵒikā,nagiḥmalukatriŋkamulan·,
sasaṅgimirubdhā.||0||//,yaniŋhabhaŋskaŕnyā,knādeṣṭinyā,nagiḥtbusinriŋpawon·.||0||//,yanyā
kuniŋskaŕnyā,nāpamaliriŋsarinlaranya,nagiḥmatbusriŋhuluncarik·.||0||//yaniŋᵒir̥ŋskaŕnyā,knākapitanla [ 6 ][5 5B]
5
ranyā,mwaḥtatandhuranpakaraṅanyasalaḥluṅguḥ,papagĕgĕhan·saliŋsuduk·,tūŕknākateboriŋpakayĕḥhan·,nagiḥmalukatriŋ
bantāŋmatyĕm·.||0||//,yaniŋsaŕwwasaḥsahāwaŋwaŕṇnāskaŕnyā,kadhūŕghgādewigriŋnyā,kasraḥriŋdal̥mkayaṅan·,nagiḥ
matbusbayākayaṅan·,kar̥butingriŋnyā,mānuṣā,dewā,bhuṭa,mwaḥpamali,ᵒikāsamipaddhāmilarā,nagiḥcaru
gdheriŋpakaraṅan·.||0||//,mwaḥyaniŋmatalisarincanaŋnyā,kaśraḥpatinyāriŋdal̥mpetrā,pjaḥjugaya,
[6 6A]
.||0||//mwaḥpanaṅkaniŋlarā,hanutdināsapṭawarā,lwiŕnyā,yanyā,ra,tkaniŋlarā,karaŋnyapanĕs·,ha
nāśwatrikamulantanpināwuran·,griŋnyañapñapānĕs·,ᵒuyaŋṅayiṅan·,snĕb:hatinyā,tambanyā,śa,sulasiḥmrik·,
lunaktanĕk·,bawaŋṅadas·,pulasahi,pipis·,dadaḥhaknā,wdhaknā.mwaḥloloḥnyā,śa,wdhiŋmedoŋwdhiŋ
silañjanā,sariluṅid·,hadas·,tiṅkiḥ,pipis·,wektangajaḥ.||0||//,ca,tkaniŋlarā,knakapĕsanlara [ 7 ][6 6A]
6
nyā,knāśraṇnāriŋtoyanyā,wastuhinum·,mañusupriŋdagiŋgriŋnyāmnektuwun·,wtĕŋnyālarā,lupawaluŋnyā,tamba
nyā,śa,wdhiŋpakunaśimsindhroŋgagambiranyā,pipis·,wesantĕnkane,tahap·,mwaḥmakawdhaknyā,śa,caŕ
mmaniŋpule,caŕmmāniŋbĕṅkĕl·,sindhroŋwayaḥ,pipis·,wejruk·,wdhaknā.||0||//,ᵒa,tkaniŋlarā,nāwiṣyāriŋ
pakur̥nanyā,sar̥ŋdadyā,hipaḥnyā,riŋraramanyā,dimindon·,ᵒikāmagawāgrinnyā,griŋnyāmalwaŋlwaŋmnektuwun·,
[7 7A]
riŋwtĕŋmulaniŋlarā,rarismayusupsaparaniŋragā,yanyanriŋnetrawnaŋ,yanyanriŋpurusbhagāwnaŋ,yanyāriŋtaliṅawnaŋ,kadulura
nṣadaṅiriŋpusĕḥmilarā,swetanwaras·,hambanyā,śa,wdhiŋpule,wdhiŋkĕndhal·,batukā,tmutis·,bawaŋṅadas·,pipis·,we
ktan·hajaḥ,tahap·.mwaḥmakāwdhak·,śa,caŕmmāniŋpani,caŕmmāniŋwaṅkal·,sindhroŋwayaḥ,trikātukā,wewr̥ĕk·,pipis·,wdhaknā
.||0||//.bu,tkaniŋlarā,knāwiṣyadipisaga,muñinehaṅgonādośa,tūŕknāhatanĕmanriŋl̥buḥ,griŋnya [ 8 ][7 7B]
7
nbunjaguŋ,kr̥ĕŋ,haṅgānyaṅrigis·,smutanmidĕŕ,riŋsukurawuḥriŋwtĕŋnyā,tūŕnagiḥmar̥r̥buhaguŋ,riŋpagustyan·,mati
ṅgalpaṅkaniŋgriŋnyā,śwetanwaras·,tambanyā,śa,rwaniŋkapasilansumagā,krikansandhat·,krikanmajagawu,sindhroŋwayaḥ,
tmutis·,pipis·,welimā,wecandhanā,wdhaknā.||mwaḥloloḥnyā,śa,wdhiŋtuñjuŋbiru,wdhiŋbayĕmwajā,wdhiŋgondhā,
pul̥sahi,lunaktanĕk·,hatinbawaŋmataḥ,pipis·,tahap·.||0||//,wr̥ĕ,tkaniŋlarā,dewanyāna
[8 8A]
giḥpakul̥man·,mwaḥpañuṅsuṅan·,tūŕnyāmatukaŕsaṅkaniŋlarā,batancarik·,karaŋblaḥwaŋṅatwanyā,ᵒikāsaṅka
niŋlarā,śwetanwaras·,tambanyā,śa,wdhiŋbkul·,wdhiŋpaspasan·,dhiŋjaṅu,wdhiŋsunā,pipis·,wektangajaḥ,wejuwu
k·,tahap·,griŋnyahaṅlu,nlĕmpuyĕŋ,simuḥ,panĕstislaranya,mwaŋkanintanpgat·,tūŕnagiḥmalkatriŋjuraŋ.mwaḥwdhaknyā,
śa,caŕmmāniŋcĕmpakājnaŕ,caŕmmaniŋkapundhuŋ,sindhroŋjaṅkĕp·,pipis·,wecukā,wdhaknā.||0 [ 9 ][8 8B]
8
0||,//,śu,tkaniŋlarā,pamalisriŋmaṅlaranin·,ricarik·,mwaŋriŋlumbuŋtkaniŋlarā,śwatriŋᵒibupanti,tanpanawuran·,
mwaḥhanāwisyāmañar̥ṅin·,hūŕnagiḥhawintĕn·,griŋnyā,wtĕŋnyalarā,lmĕtkagriŋnyā,malwaŋlwaŋmnektuwun·,ta,śa,wdhiŋ
kapastawun·,wdhiŋkayupinis·,wdhiŋsiyañjanā,tmutis·,sidhroŋ,pipis·,tahap·,mwaḥmakdhaknyā,śa,caŕmmaniŋkpaḥ,caŕ
mmaniŋkacĕmcĕmputiḥ,rwaniŋsudhagdhe,trikātukā,sindhroŋwayaḥ,mñanmadhu,sintokmaświ,pipis·,wewrak·wdhaknā.||0
[9 9A]
||,//.śa,tkaniŋlarā,karaŋnyāpjaḥ,kapaṅandeniŋtumbal·,karaŋnyānagiḥpaliṅgiḥhantugu,paliṅgiḥtumba
s·,karaŋᵒulunyāblaḥ,tūŕkatanĕmansriŋ,riŋpisagahatukaŕ,knādhluḥgriŋnyā,śwetanwaras·,satkāniŋgriŋ
nyāwnaŋ,paddhāsumurupriŋpakaraṅan·,tambanyā,śa,sindhroŋdenājaṅkĕp·,nukuriŋpasaŋgdhe,nujuhawudanpkĕ
ne,nuku,ji,33,haywamlakuhimbuḥ,pipisāmi,haworaknā,wusmaṅkanā,hul̥trarisdeniŋtasik:huku,pe [ 10 ][9 9B]
9
tbaṅkĕtnā,hapaŋhniŋ,kinladenāl̥paḥ,wusratĕŋ,haworiŋharakbandi,pandhāriŋwesindhroŋṅe,wadahinpucun·
kaliḥpucuŋ,rarispatrihapaŋhĕṅĕs·,rarispĕndhĕm·riŋpawon·,11,dinā,wusratĕŋ,haṅkidaŋ,makaŕyyāsgĕha
n·,dukemagaṅidaŋhambane,tunasriŋhyaŋbrahmā,hapaŋmaweḥkasidyanyā,tahapriŋdinā,byā,ka.||0||//,
mwaḥpanaṅkaniŋlarā,hanutdhināpañcawarā,lwiŕnyā,yaniŋ,ᵒu,tkāniŋlarānyā,sasaṅimilarā,tambanyā,śa,
[10 10A]
rwaniŋmedoŋ,, lunak·hanĕk·,gamoṅan·,pipis·,dadaḥ,lumurudānnā.||0||,//,pa,tkaniŋlarā,
kawoŋṅangrinyā,tambanyā,śa,sulasiḥmrik·,lunaktanĕk·,ᵒisenkapūŕ,trikātukā,pipis·,lumurudāknā.
||0||//,pwa,tkaniŋlarā,ᵒulicarik·tkaniŋlarā,hambanyā,śa,rwaniŋñuṅla,lunaktanĕk·,sindhroŋ,pipis·,
lumurutāknā.||0||//,wage,tkāniŋlarā,bhāṭarawiṣṇumaṅlaranin·,ca,putiḥkuniŋ,tumpĕŋnyā, [ 11 ][10 10B]
10
putiḥ,muñcukahinan·,tambanyā,babakanlilā,dondapdap·,sulasiḥmrik·,tahapāknā.||0||,//,
kliwon·,tkāniŋlarā,bhaṭarāśiwāmaṅlarānin·,ca,putiḥkuniŋ,ᵒiwaknyasaŕwwāmagoreŋ,tambanyā,śa,rwa
niŋdapdap·nekuniŋ,śulaśiḥ,bawaŋṅadas·,hurapāknā.||0||,//,rambābuḥtanpasaṅkan·,śa,wdhiŋpe
letṣdhaṅan·,sindhroŋ,pipis·,wewrak·,tahapāknā.||0||,//,tambābuḥnĕk·,śa,wdhiŋlimo,mañcu
[11 11A]
kpule,trikātukā,pipis·,wejuwuk·,tahap·,||0||//,tambabaraḥriŋjro,sakeŋmaṅinumlaranyā,ka
sarikiŋhyaŋnyā,gaṅgāgriŋnyā,ta,śa,rwaniŋtabyabun·,rwaniŋjrukpurut·,trikātukā,gamoṅan·,laja,kĕñcuŕ,kuniŕ
pipis·,wewrak·,lumurudoknā.||0||,//,tkāniŋrāriŋ,ka,karaŋnyāhaṅkĕŕ,hanātuṅgaktaruhagĕŋ,soŕriŋ
wawaṅunan·ᵒikāmilarā,tambanyāśa,sdaḥtmurose,9,riŋjro,śa,wdhiŋñuḥgadiŋ,wdiŋñuḥmuluŋ,blulaŋkboginṣĕŋ, [ 12 ][11B]
11
wdhiŋkutakatkĕdis·,buṅanbaliṅbiŋbsi,pipis·,ra,lunaktanĕk·,gintĕn·cmĕŋ,wektangajaḥ,tumgantuŋ,wusratĕŋ,tahap·.
||0||,//,ta,bdhāriŋjro,tumbwaniŋjro,griŋnyā,haṅlintĕŋhūŕmtumtuhakĕnraḥ,mwaḥnanaḥ,riŋsilit·,makātambanyā,śa,
heṅolanbuwhuk·,kacĕmcĕm·,bhumlantiṅkiḥ,myanācmĕŋ,gintĕncĕmĕŋ,tmutis·,wejuwuk·,wesantĕnkane,tumkusus·,wu
sratĕŋtahap·.||0||,//,tambābuḥkwayā,wtĕŋnyākatosriŋkiwā,tbĕlriŋlambākwaya,ṅa,śa,montoŋhi
[12 12A]
sen·,muñcukpule,3,muñcuk·,muñcukpayā,3,muñcuk·,muñcuksimbukan·,3,muñcuk·,ra,sarikuniŋ,
luṅid·,bawaŋṅadas·,pipis·,tahap·,.||0||//,ta,buḥwaraŋ,wtĕŋnyālarāniŋṅĕn·,katosriŋlambbā
ṅtugriŋtulaŋhiggā,ta,śa,myanācmĕŋ,ᵒukuᵒukuᵒir̥ŋ,caŕmmāniŋkacĕmcĕm·,trkātukā,pamoŕbubuk·,wewra
k·,tahap·.||0||,//,ta,tilaswalugnit·,tĕltĕldeniŋgtabwaḥkayu,bwaḥnekariṅudā,tugĕl·haṅgenmanĕ [ 13 ][12 12B]
12
ltĕs·,risdhĕkannyagnit·,hapaŋdkĕtagadgadnyā,wusnyanĕltĕl·,bĕbhinbunsaṅgaŕkawitan·,yantansuwun·,maliḥsĕ
mbaŕtkeŋnyā,krarasbyukayu,krikanjuwĕt·,sdhaḥtmurose,mañaḥñaḥ,wusratĕŋ,ra,sintokmaświ,ᵒisen·,jahe,sĕ
mbaŕraknāgnitnyā.||yanṣampunpuwun·,maliḥsĕmbaŕtkedonmicā,donjuwuk·,kapkap·,trikātukā,mświmatunu,ka
tikcĕṅkeḥ,mwaḥtabyabun·,sĕmbaŕlarānyā.||0||,//,ta,tilasmarāgnit·,śa,donkapkapñaṅla,rwaniŋnaṅka
[13 13A]
naṅkā,kapkap·,brasbaŋ,ᵒisen·,jahe,trikātukā,mañaḥñaḥśami,wusratĕŋ,sĕmbarāknā.||0||,//,ta,
tilasubābĕñaḥ,salwiŕriŋtilas·,kaŕyyanaŋl̥ṅāñuḥmuluŋ,tahinsugĕm·,tkaniŋbulunyā,woŋpapaḥ,woŋkupiŋ,
rikātukā,bawaŋputiḥ,samigoreŋ,wusratĕŋ,holesāknālaranyā.śr̥ĕbuknyā,caŕmāniŋpuwuḥ,brasbhaŋ,ᵒi
senkapūŕ,samimañaḥñaḥ,ginaweśr̥ĕbuk·,bĕbĕhaknā.||0||//,yansirāhar̥pmaṅgawel̥ṅisālwiriŋl̥ṅi [ 14 ][13 13B]
13
siŋtatu,yadanmamĕruŋ,yadyanborok·,śa,l̥ṅañuḥśudamalā,hapaŋtṅĕtmiñakedukemnanusin·,subādadil̥ṅi
s·,ba,woŋtahinsampi,tawogtaluḥ,woŋkilap·,truśi,lahikcĕṅkeḥ,bawanputiḥ,kulit·jlawe,kulitjuwuk·
purut·,maḥmaḥsammi,goreŋriŋkwaliwaja,ṅar̥pinṣaṅgaŕkawitan·,rajaḥkwalineᵒiki,[modre],wusratĕŋ,holes·
knā,tatunyā.||0||,//,maliḥmagawel̥ṅañuḥhudaŋñuḥbulan·,jwaŋl̥ṅisnyā,ba,caŕmmāniŋmanṅĕn·,wdhiŋbamāputiḥ
[14 14A]
,jlawe,sampaŕwantu,padmā,tañjuŋrahab·,samimagoreŋ,wusratĕŋ,holesāknāgnahiŋtatu,yanyātilaswĕnaŋhelesa
knā.||0||,//,maliḥhaṅgawel̥ṅāñuḥgaddhāŋ,ñuḥpuwuḥ,ñuḥbhaŋ,ᵒikājwaŋl̥ṅisnyā,ba,buṅanparaṅan·,kuli
tpahi,ᵒiṅg·,glugāmwaniraŋbhaŋ,trikātukāsahimagoreŋ,wusrahĕŋholesāknā.||0||,//,nihantiṅkahiŋmaga
webĕbĕḥbrun·,mwaŋtilas·,śa,rwaniŋhapahapa,rwaniŋhundhis·,krikanjuwĕt·,brasbhaŋ,ᵒisenākapūŕsamimañaḥñaḥ,ginaheweśr̥ĕbu [ 15 ][14 14B]
14
k·,bĕbĕḥhaknā.||0||,//,maliḥśr̥ĕbukṣakalwiŕriŋtatu,yadyantilas·,śa,kapkapmicā,krikanṣandhat·,rwa
niŋbaśabaśā,rwaniŋkĕm·,hiñjin·,trikātukā,jahe,gamoṅan·,samomañaḥñaḥ,wusratĕŋ,śr̥ĕbukāknātatunya.||0||
//,maliḥśr̥ĕbuk·,śa,donsuni,donnaṅkāᵒijo,donāmplas·,ᵒiswān·,ktanbhaŋ,trikātukā,kuniŕ
waraṅan·,mñanmadhu,samimañaḥñaḥ,ginaweśr̥ĕbuk·,wusratĕŋ,bĕbĕhāknāhatunyā.||0||,//,ta,bruŋgutgu
[16 16A]
tciciŋ,śa,purusnyāniŋbawitinunu,hadĕŋnyahulig·,duhinlĕṅishañaŕ,hurapāknāsakitnyā.||0||,//,takuṣṭa
buṅkaŋ,śa,tĕndhastĕmisi,saḥsĕndhenāhiŋnipis·,trikātukā,paddhapinipis·,rarisgoreŋ,riŋkwaliwajā,ᵒurapāknākuṣṭanya
.||0||,//,ta,bruŋtawunan·,śa,tmuwis·,tmuᵒir̥ŋ,ᵒisen·,gamoṅan·,baṅle,lunak·,babaka
nkĕndhal·,bakanbĕṅkĕl·,jlawe,ra,sindhroŋ,sdhaḥdaḥwdhaknā.||0||,//,ta,bruŋmokan·,śa, [ 16 ][15 15]
15
dontiṅkiḥ,dondapdap·,biṅin·,kĕndal·,kuñitwaraṅan·,hadas·,pul̥sahi,sĕmbaŕraknā.||maniḥ,śa,
babakanbuwa,caŕmmantiṅkiḥ,hadas·.||yanyaṅĕñcaḥ,śa,caŕmmāniŋclagi,hadas·,cĕndanā.||yeḥhaṅĕtedo
tĕlagihapar̥m·.||0||ta,bruŋtawunan·,śa,kuñitwaraṅan·,ᵒisen·,gamoṅan·,baṅle,lunak·,
wkurakmadadaḥ,makawdaknyā.||0||,ᵒikitnuŋtumpaŋlima,ṅa,kawruḥhaknāpatiᵒuripiŋwoŋkaciryandhenya,
[16 16A]
mwaŋsukādukānya,śa,jinaḥ,5,jajaŕhaknāmidĕŕ,ᵒikahakonhañjumput·,yanya,tūŕwwa,jinumput·,pūŕnnahatiha
ranyā,warashiya.||0||//,dakṣinā,jinumput·,halāsmayātkā,hewĕḥlaranyā,meḥpjaḥhā
.||0||//,paścimā,jinumput·,luhuŕmahāṅaranyā,tankĕnatinuluŋ.||0||//,ᵒutarā,jinumput·,
mayamaṅgĕḥṅaranyā,ᵒurip·ya,waluyajadmārahayu.||0||//,madya,jinumput·,śiwaḥpunaŋṅaranyā, [ 17 ][16 16B]
16
rahayu,tananābhayanyā.||0||//,maliᵒikitnuŋtitimūŕtti,ṅa,kawruhāknāriŋpatiᵒuripiŋwoŋkacaŕyya
ndenya,jajaŕhaknājinaḥtigaŋketeŋ,rariskoṅkonāknāhatnuŋhañumput·.titaḥjinumput·,rewĕḥsĕṅkāriŋ
dumadi,samaybayanyatkā,mehāpjaḥyā,yatnā.||0||//,tuwuḥjinumput·,rahayuyā,norāba
yanyā,knātinuluŋ,waŕshiyā.||0||//kaŕmmājinumput·,bayasmayanyā,patiyuṅsinyā,tuluŋdenā
[17 17A]
glis·.||0||//.nihantĕnuŋdaśakale,ṅa,yananāwoŋhadaliḥhan·,yanwoŋkawataṅaŋkawon·,tu
duhāknā,woŋṅalahañumputjinaḥᵒikā.jinaḥᵒikā,10,keteŋ,jinaḥᵒikājajaŕhaknā.||.1.,knĕḥ,jinumpu
t·,tanriŋsukadan·,hadoḥhalanyā,jatirahyu.||0||//,2,sadal̥hson·,jinumput·,galubuḥriŋwatu
ron·,wyaktihalāpolaḥnyā.||0||//,3,kledajinumput·,ᵒulahetanrahayu,sbitriŋhatinne.||0|| [ 18 ][17 17B]
17
//,4,lajaŕjinumput·,sadhāmahereŋhatinne,haṅucapriŋṅkuŕ,tanmaṅgiḥmaliḥkar̥pnyā.||0||,//,5,lukat·ji
numput·,haguŋkrodānya,haguŋruntiknyā.paṅucapnorāsinaṅid:hakĕn·,norāhawon·,metrahayuyā.||0||
//,6,pracalejinumput·,hanāsabdhanyañale,hawonyahambĕknyatankĕnapinasṭiyā.||0||//,7,makalā
jinumput·,hambĕknyahalusriŋjabā,riŋjrotanpapiliḥbudi,cawuḥcawuḥ,halābudinewyaktiyā.||0||,//
[18 18A]
,8,ragasti,jinuput·,hawonyatanmaliḥmaliḥkaŕsṣanyā,kaŕṣsaharabiniŋharabi,sapākadisirā,rahayuyā.
||0||//,9,kulilaya,jinumput·,gawenyāhandhadaduiwāᵒujaŕ,haṅadak:hakĕnorā,wyaktihalā.||0||//,
,10,tiburu,jinumput·,śa,dawun·thwibhaŋ,ᵒiṅgu,wejruk·,tahapmaṅdanutaḥ.||0||//,yanlarābulenĕn·,śa,do [ 19 ][18 18B]
18
nkatepenāgcinā,madgiŋtoyanjuwuk·,mwaḥtĕroṅoŕ,wariraŋ,gosokāknā.||0||//,mtunaŋgtiḥ,śa,
donkacaŋ,l̥mbayuŋ,hadas·,plĕsahi,bras·bhaŋ,kasunā,yantansidāmaliḥgĕntosin·,śa,dawunsegseg·
haṅgenpatĕḥbasannya.||0||//,yanlarāwatukraḥ,śa,pūŕṇnājiwa,weḥgayam·,hisineditṅaḥ,hadas·,
pul̥sahi,kāsunā,kayuwidarālawut·,tahap·mwaḥgosokaŋriŋbawoŋ.||0||//,yanlarariŋkaŕṇnā,śa
[19 19A]
luigigiwarakrik·,smutsidĕm·,sampunaŋṅamatiyaṅa,maṅdakariᵒurip·,sopi,kaputriŋkahinput·,pr̥ĕṣaŋriŋku
piṅiŋnya.||0||,//,yaniŋsakitgigi,śa,kluwak·,gar̥m·,gosokāknariŋlaranyā.||0||//.
larāhulunāti,yenpanĕs·,śa,tmulawak·,hadas·,pul̥sahi,kayul̥gi,kayuwaṅin·,kasunā,gar̥m·sa
huku.||0||//,magdañakmadahaŕ,śa,sĕmuŋ,kāsunā,ratĕṅaŋ,tahap·haknā,sriṅaŋ.||0|| [ 20 ][19 19B]
yanlarāsukubṣĕḥ,ta,śa,cĕndānā,jahe,cukā,haṅĕtin·,hurapāknā.||0||//,maṅdhañakmadwe
hokā,śa,śr̥ĕbhaŋ,kayuyu,tahapkarimĕntaḥ.||0||//,jumuwoŋlaki,śa,tabya,gamoṅan·,donjuwuk·,
pala,micā,gar̥m·,sujenharen·,kacaŋtwa.||0||//,ta,puṅṣĕd·mwaŋbawaŋgr̥ĕdĕk·,śa,hadas·,kasunā,
donuinsĕmbuŋ,hulig·,haṅgonnambĕl·.||0||//,yanlarāwtĕŋṅil̥s·,tūŕpjĕn·,ta,śa,klĕmbak·hiṅasab·,
[20 20A]
kaliḥbagitoyanuinpucuk·,palā,tapāknā.||0||//,yanlarāpuruḥmapinĕŋ,ta,śa,bawaŋla
naŋ,3,bṣik·,tasik·,tahapmaṅdhasriŋ.||0||//maṅdañakṅutaḥ,śa,don·twihagmĕl·,ñuḥhatbiḥ,tmula
wak·,bawaŋputiḥ,lawos·,cabe,tahapaknā,.||0||//,yanlarāsukubṣĕḥ,ta,śa,lawos·,cabe
5,bras·,3,jumut·,gar̥m·hajumput·,babakanpule,hodakākna.||0||//,hanlarāsambaŋ,ta, [ 21 ][20 20B]
,śa,hĕmbuŋpisaŋsabo,mūŕmandhagiŋ,kayusuren·,ᵒinum·.maliḥ,śa,gantimaświ,skaŕsimbukan·,bayĕmraja,pa
rekuñit·.maliḥriŋwṅinyaᵒuntalinpuniki,śa,hasĕmkawal·,mūŕmĕkdagiŋ,gar̥m·,huntalhaknā.||0||//,yanlara
biribiri,ha,śa,kalumadankulitbahase,haṅgebubuḥ,riŋkacaŋhijo||0||mtunaŋgtiḥ,mwaŋnanaḥ,ta,śa,mu
ñcukguŋguŋ,muñcuk·,mwaḥbwaḥnya,8,hasabancĕndhanā,ᵒuyaḥhar̥ŋ,tahapaknā.||0||//,yanlarāgutil·
[21 21A]
lalipi,ta,śa,hatinpisaŋsabo,kiḥkiḥsariŋ,tahap·,mwaḥtatunebṣĕḥ,basĕḥhantuk·,toyangulā,madagiŋ
ᵒuyaḥ,basĕtaŋ,raristabaninbahnmiñakmustikā.||0||.,hanlarāpanas·,ta,śa,caŕmmānicĕmcĕm·,dagiŋroŋ,
hasabancĕndhanā,makahurapny·.||0||.,yanlarāṅĕd·,ta,śa,kayuskaŋ,kapkap·,sĕmbuŋ,kuñit·,krika
ncĕndanā,glam·,katumbaḥ,sĕmbaŕhulunātinyā.baŋkyaŋlarā,ta,śa,caŕmmānkacĕmcĕm·,saneputiḥ,montoŋhi [ 22 ][21 21B]
21
sen·,pul̥sahi,bawaŋṅadas·,haṅgesĕmbaŕnya.||0||//,mwaḥtwĕdbahoŋnya,sĕmbaŕhantuk·,babakandapdap·
sintok·,paṅgaŋ||0||//,yanlarāmacĕkmacĕkriŋjajaḥwkeŋgigiŕ,ta,śa,caŕmmāhiŋpule,tmutis·,ñuḥtunu,
dagiŋkameri,hadas·,haṅgesĕmbaŕ.||0||//,maśiḥ,śa,buṅkiltihiŋ,wdhiŋdahu,hakaḥjakā,hahonbulu
nlandak·,trikātukā,tahāp·.hurapaŋ.||0||//,kĕkĕḥtaṅansukunya,ta,śa,l̥ṅā,dwijruk·,puḥ
[22 22A]
ᵒiruŋnyā.||0||//yanlarajantuŋ,ta,śa,nasiwawuratĕŋ,dagiṅin·taluḥhayamkakaliḥ,rarishadukaŋ,punikāha
jĕṅaŋ.||0||//,yanlarārihuntu,ta,śa,sre,riŋtilu,ratĕṅaŋ,hageui,ṅgemakmuḥ.||0||//,yanlarāpa
nas·mwaḥriŋbaṅkyaŋ,ta,śa,bahakanjuwĕt·bwaḥjĕbug·,sindhroŋwadhaḥ,dwiwedaŋᵒurapaŋriŋbaṅkyaŋ.||0||//,maṅdaña
kmadahaŕ,śa,taluḥhaym·,madhu,harak·,cukā,santĕn·,toyanjuwuk·,hinumāknā.||0||//,yanla [ 23 ][22 22B]
22
rātanbiṣākbotan·,ta,śa,donkaraŋraŋ,bawaŋ,hadas·,tambĕlkakiñciŋnya.||0||//,yanlarāmtunaŋnanaḥgtiḥ,
ta,śa,pulesakawit·,huntĕŋhisen·,sariluṅid·,ktangajaḥ,lunaktanĕk·,sya,santĕnkane,tahap:haknā.
||0||yanlarāṅr̥ĕgĕs·,ta,śa,tmuᵒir̥ŋ,jahepahit·,ᵒisen·,7,hihis·,micā,trikātukā,katikcĕṅkeḥ,mya
nācmĕŋ,sya,wejruk·,tahap·.||0||//,ᵒikipamuhularā,buḥ,hĕnĕd·,hmĕŋ,rajaḥkayāᵒiki, [modre],
[23 23]
ᵒikipamaliksumpaḥdeṣṭi.śa,rwaniŋbiṅin·,rajaḥkayāᵒiki, [image],gnahaŋluhuriŋhaturu.||0||//,ᵒiki
pamaliksumpaḥgriŋ,śa,buṅkilpisaŋsabā,rajaḥkayaᵒiki,[image],gnahaŋrig:haturu.||yankraṣāknātujubayukpĕl·,la
ranyaputiḥrupuiḥpanya,smug·,l̥pecaŕmmānyā,hanahĕnsirāpkewalamwaŋmacoshaṅgĕm·ᵒikaŋdagiŋhaṣr̥ĕp·,sbājampi,ṅa,ya
nkadayongriŋnyā,l̥pāl̥suhatiᵒur̥m·,saṅṣarabayunya,wnaŋtunasaŋriŋbrahmā,sasantunyadenāgnĕp·,haŕtthanyagnĕp·,1 [ 24 ][23 23B]
23
727.ᵒupakaranya,brasāceheŋ,dadyaŋtumpĕŋ,15,buṅkul·,marakāwoḥwoḥhan·,saŕwwā,5,bṣik·,sathawiriŋ
pinaṅgaŋ,praspañnĕŋ,matatbusputiḥ,tunasaŋpaṅlukatanriŋbrahmā.tambanya,śa,ᵒisenkapūŕ,tmutis·,gamoṅankĕdis·,
ckuḥlanaŋ,śulaśiḥmrik·,myanācmĕŋ,myanācmĕŋ,tumkuskus·,wusratĕŋpetniŋnyā,tibaninwejruk·,woḥpalārajā,hasabancĕndhana
jaṅgi,ᵒinumaknā.ma,ᵒaum̐tujubayu,tujubummi,tujuhaṅin·,tujumoro,tujusmat·,tujumaliŋ,tujusmut·,
[24 2A]
tujupelet·,wastupupug·,tkapupugpunaḥ,ᵒaum̐śriyambawatupunaḥ,ᵒaum̐sidirastuwastuśwahā,ᵒaum̐śriyawesaŕwwāwighnā
winasanaṃhanamaḥ.makāwdhaknyā,śa,caŕmmānbohok·,caŕmmāniŋpaṅikdhi,caŕmmānpakel·,wejruk·,cukātahun·,
harakputiḥ,bras·bhaŋ,trikātukā,dadaḥ,mantrāpamgpug·wnaŋhaṅgemanikṣanin·.0.puput·, [ 25 ][24 24]
24
.||0||,//,puputsinurat·,dukrahinā,ca,wa,wara,juluṅwaṅititi,paŋ,piŋ4,śaśiḥ,ka,l̥,raḥ
,11,tĕṅgal·,9.ᵒiśakā,1901.0.hantuk:himadekariwirathā.sakiŋbañjaŕ,kĕŕtthasari,kaluraha
n·padaṅkĕŕtthā,kacamatankotaᵒamlapurā,kabupaten·,karaṅhasĕm·.bali.