Usada Budakacapi

Saking Wikisource
Uṣadha Buda Kĕcapi (en); Usada Buda Kecapi (ban); Usada Buda Kecapi (id); ᵒuṣadhabudakcapi (ban-bali) Balinese palm-leaf manuscript (en); lontar usada olih Buda Kecapi majeng Klimosaddha lan Klimosadhi (ban); Naskah daun lontar Bali (id) ᵒuṣadhabudakcapi (ban)
Usada Buda Kecapi 
lontar usada olih Buda Kecapi majeng Klimosaddha lan Klimosadhi
Inggih punikaLontar
Soroh
  • Usadha
Genah Kapustakaan Kantor Dokuméntasi Budaya Bali, Wanagiri, Désa Sukawati, Sawan, Indonésia
Wit negara
  • Indonésia
Penyurat
  • I Dewa Gde Catra
  • I Dewa Made Oka
Genah pawedaran
  • Sidemen
Nganggén basa
  • Basa Kawi
Klasifikasi Gedong Kirtya
  • Wariga
Tanggal pawedaran
  • 1897
Linggah
  • 3,5 cm
  • 3,2 cm
  • 3,4 cm
Lantang
  • 42 cm
  • 31,5 cm
  • 23,6 cm
  • 49 cm (Sawan)
Akéh lempir
  • 29 (Kapustakaan Kantor Dokuméntasi Budaya Bali)
  • 60 (1, Wanagiri, Sugi Lanus)
  • 30 (Désa Sukawati)
  • 139 (Sawan)
Pangawasan otoritas

Deskripsi[uah]

Basa Balɪ[uah]

Usada inggih punika silih tunggil teks sane maosang indik tetamban. Usada Buda Kĕcapi madaging tata cara nambanin sane kaajahin oleh Buda Kecapi ring Sang Klimosaddha miwah Klimosadhi. Ajah-ajah punika minakadi asapunapi tata cara nambanin, makarya tamba miwah mantrannyane. Pinyungkan sane kabaosang ring Usada puniki nenten wantah pinyungkan sekala kemanten, taler pinyungkan niskala sakadi desti miwah cetik.

Lontar puniki druwen Ida I Dewa Made Oka sane kasurat olih I Dewa Gde Catra saking Jro Kanginan, Sidemen (Karangasĕm). lontar puniki puput kasurat ring śaka 1897.

Bahasa Indonesia[uah]

Usada adalah salah satu genre teks mengenai pengobatan. Usada Buda Kĕcapi berisi tentang tata cara pengobatan yang diajarkan oleh Buda Kĕcapi kepada Klimosaddha dan Klimosadhi. Ajaran tersebut meliputi tata cara penyembuhan, ramuan, dan mantra untuk mengobati berbagai macam penyakit termasuk penyakit yang disebabkan oleh niskala (alam tak kasat mata), seperti sakit desti dan cetik.

Lontar ini dimiliki oleh Ida I Dewa Made Oka dan ditulis oleh I Dewa Gde Catra dari Jro Kanginan, Sidemen (Karangasĕm). Naskah ini selesai ditulis pada tahun śaka 1897.

Bahasa Inggris[uah]

Usada is a genre of text that contain how to medicine and healing someone. Usada Buda Kĕcapi deals with various medicinal knowledge taught by Buda Kĕcapi to his disciple Klimosaddha and Klimosadhi. These teachings include procedures, potions, as well incantations to heal various illness, including supernatural niskala (unseen world) ailment like desti and cetik.

This manuscript was owned by Ida I Dewa Made Oka and was written by I Dewa Gde Catra from Jro Kanginan, Sidĕmĕn (Karangasĕm Regency). The manuscript was completed on śaka year 1897.

Naskah[uah]

Usada Budakacapi (1897)
529Usada Budakacapi

[ 1 ]Usada Buda kacapi
pnj. 42 cm. leb. 3,5 cm
jml. 29 lb.
Asal : jro kabginan, sidemen, karangasem [ 2 ][11B]
1
maliḥsamiwarahakn·hamariŋhiṅsun·,hanalarasahititiṅkaḥnya,hi-kāhiṅsunwĕruhā,kadyaṅapātitaḥnyasamaṅkanā,yanyawoŋlarābabañunyaku
niŋmadidiḥ,dhanriŋbacinyamadidiḥ,titisan·,haṅiŋyanriŋdhdhanya,tansaḥhaṅoboŕ,patlĕddhanyamwaŋhilatnya,sapmayahakiŋhapahit·,haṅnyanyamwaŋhĕṅkaḥnya
mahambubacin·,haṅganyamahambulayon·,hikawarahakna,lamakanehiṅsunwĕruha,hujarerasaŋhyaŋhajibuddhakacapi,yanṣahikālaranya,hikajampipwa
k·,ṅa,maŕmmaniŋsamaṅkaṇnālaranya,hapanjajrowanyaṅakabeḥ,mwaŋwaduknyawayaḥ,mwaḥwadukmuddhanya,tkaniŋbabĕtukanya,samiyāmanĕsmal̥man·,ṅa,ya-
[22A]
matmahandidiḥkabeḥ,macampuḥriŋbacinya,sahananniŋdagiŋsamihāṅmutoya,sahananiŋwwātṣamikĕmbaŋ,sahananiŋhaṇdhuse,samimal̥puktĕkeŋswaŕgan·,karana
niŕhanābañuḥgahedaŋdinaŋṣā,ᵒikakrananyā,tanar̥pāmaṅan·,roŋkneŋlara-ᵒikā,hasiŋpinakṣanyātanṣaḥmanlu,mwaŋmacuḥcuḥmtuwidunya[strike/]du[/strike]dumelet·,yanyahaṅi
[strike/]nūm·[/strike]nhum·kraṣahenakdenya,tūŕyanriŋwtĕŋtanṣaḥhaṅulat·,makliyĕsan·,sahikatatwaniŋjampipwak·,ṅa,maṅkeᵒujaŕsaŋklimoᵒusādhdhi,mariŋsaŋhyaŋbuddhakcapi,sapr̥ĕ
tekaniŋlarabnĕŕsamaṅkaṇnā,syapamamūŕtti,hamaribhedhdhā,maŕmmanehamilarariŋjrowtĕŋ,hujaŕsaŋhyaŋbuddhakcapi,bhathārabrahma,mamūŕtti,hamaribeddha,ᵒikamaŕ [ 3 ][22B]
2
mmanyagṣĕŋsadagiṅiŋjagatkabeḥ,bnĕŕsamaṅkanāsaparikramanya,mojaŕsaŋklimoᵒusaddhi,ndidesanya,saŋsambusora,riŋpaturwanya,riŋpaṅinĕbanyiŋṅatti,kadyāṅapātta
rupanya,biruhanrusrupanya,pasupatinyatrisulā,hikahaṅgenragutpayoganiŋbhaṭārabrahmā,bnĕŕsamaṅkanā,hapamakasadananya,hamagut·,śa,makāhi[strike/]nu[/strike]nū
mnyā,bliŋmbiŋbsisakāwit·,caŕmanyasar̥ŋpul̥sahi,maliḥriŋhuyaḥhasĕm·,hi-nankuñitwaraṅan·,2,his·,hikasamipaṅgaŋ,hapaŋṅobciklĕbĕŋdonyasar̥ŋbawāŋṅada
s·,sĕpĕtsĕpĕt·,brasbaŋ,samisar̥ŋmatambus·,hapaŋl̥paḥ,husamipadal̥bĕŋ,campuhaŋcakcak·,baṅkĕtñane,maliḥpr̥ĕṣin·yeḥsambukñuḥga[strike/]diŋ[/strike]dhiŋ,nenukluṅaḥ,hu-
[33A]
jaŕsaŕmambusorā,ṅgenhandikṣanin·,ma,ᵒaum̐surahitiwĕḥbaḥhūŕranāhawakṣyaku,ṅahĕtanānālidaḥsyaku,ᵒaum̐sabatahaᵒinamasiwaya,warasiŋsoŕ,3.maliḥ
huwapnya,hakaḥpaspasan·,bawaŋ,samimatambus·,hapaŋl̥paḥ,huligcampuhindonkayumanis·,brasbaŋ,makatutuḥnya,yeḥbuṅsilmatambus·,campuḥnyayeḥkasimbu-
kān·,huntĕŋbawaŋtambus·,harāsdeniŋhiruŋ,maliḥsĕmbaŕhulunatinya,śa,caŕmmantiṅhulun·,hinankuñit·,katumbaḥ,musi,jĕbugarum·,sintok·,krawas·//0//maliḥ
pasiriŋṅira,saŕklimoᵒusa[strike/]ddhi[/strike]dhdhi,riŋsaŋbuddhakacāpi,hatatasirā,puniki,bayunyamturiŋhiruŋhalit·,tūŕyaharis·,maliḥbayunnehaṅraptūŕ [ 4 ][33B]
,3,
yālaraŋ,haṅiŋbayunepr̥ĕhaṅganya,mapamit·,mayāpanĕs·,tūŕpaliŋpolaḥhaṅuyaŋmdhĕmbaṅun·,sahikāpr̥ĕtitanyalarā,haṅappakatatwaniŋlarahika,hiṅsu
nwĕruhā,hikāpritatasaknā,pritṅasnyājati,ᵒujaŕsaŋbuddhakacapi,mariŋsaŋklimoᵒusaddhi,maŕmmaniŋmaṅkanā,hapanpanĕshikāmagnaḥriŋlukkābeḥriŋjā
jariṅan·,jajariṅankĕmbaŋ,katmuholiḥbhaṭārāwiṣṇulatĕk·,hujaŕsaŋklimoᵒusadhdhi,syaphamūŕttigriŋhika,maŕmmannemamilarariŋjrowtĕŋ,hujaŕsaŋbuddhakacapi,saṅka
laprabu,ṅa,mayogāṅamūŕ,ttiyaŋgriŋᵒikā,yanṣamaṅkanā,haṅapāgriŋhika,maharan·griŋpamalimaṅuntĕk·,ṅa,sakiŋpayogansaŋkalāprabhū,ṅamūŕ,ttiyaŋgriŋ-
[44A]
hikā,hujaŕsaŋklimohusaddhi,ndinesansaŋṅkalāprabu,kadyāṅapārupanya,biruhanrupanirā,saŋṅkalāprabu,habaŋtrusocanya,haguŋhaṅganya,haguŋhambĕknya,
sidahatisiddhisakti,payogansaŋṅkalāprabu,kadyāṅapāttapaṅr̥ĕgĕpnya,maŕmmaniŋwignanesadarahat·,maṅlaraninkapr̥ĕpphan·,ᵒitiṅragĕpsaŋkālāprabu,mamari
beddhā.ma.ᵒaum̐ninipañcahudraṇnā,,ᵒaum̐,kakipañcakalāmudrayā,ᵒaum̐tawapañcamudrayā,ᵒom̐mudrayāṇnāśyaḥ,3,maṅkanāpayogansaŋkalāpr̥ĕdu,mamaribĕ
dariŋjagatkabeḥ,maliḥhujaŕsaŋklimohusaddhi,riŋsaŋbudhdhakacapi,yansamaṅkaṇnā,maṅkesyapawnaŋmamagutpayoganesaṅkalāmr̥ĕdhu,lamakanegliswara [ 5 ][44B]
4
s·woŋknalarapamalimaṅuntĕk·,hujaŕsaŋbuddhakcapi,hanawnaŋmamagutpayogansaŋṅkalāmr̥ĕdu,nemaharansaṅkalātiggā,mgaḥluhuriŋwadukmudhanne,ᵒikāmakā
wnaŋmamagutpayogansaṅkalāmr̥ĕdhu,hujaŕsaŋklimohusaddhi,kādyapārupanya,saŋṅkalātiggā,laḥmaṅkaṇnā,sunwĕruhā,saŋṅkalātigā,mahniŋrupanyatrus·,
kapaṅsenyahapuskasumraŋ,ᵒaum̐ṅkara,saŋkalāmr̥ĕdhūwnaŋpinatenanāpayoganya,hapansaŋṅkalātiggā,masañcathābayubhrahmmāsiddhi,mamagutsaŋṅkalāmr̥ĕdhū,-
hujaŕsaŋklimosadhdhi,ᵒaṅapamakāsadananyamamagut·,śa,makahindumnyā,dahunpañcaŕsonāsagĕgĕm·,bawaŋtambus·,lunakmamabjĕk:huyaḥrarispaṅṅaŋ,
[55A]
baṅkĕtnyatatapaknā.ma.ᵒaum̐ᵒiṇdaḥtkĕkitthāmūŕyyaŋ,saŋwaŋbutesaŋṅkalātigāpisaschā,ᵒaum̐namudaraḥsakwehe,2,siṅṅaḥ,3,saṅkalatigā,tamañcutlarahanhu-
waḥsdhĕŋsapulaŋdaraḥ,sakwehe,2,ᵒaum̐∅bhathārāyaŋṅkalā,poma,3,śaktiyanamaswahā//0//maliḥhujaŕsaŋklimohusadhdhi,riŋsaŋbudhakcapi,ha-
ṅapāpwasirāsaŋklimohusaddhi,mariŋhiŋsun·,punikiwentĕnlarā,haṅiŋtihiṅsunwĕruhā,haṅwasĕn·,maŕmwaniŋhiṅsunmasiriŋmariŋsirā,hujaŕsaŋbuddhākcapi,-
kadyaṅapawawawayaṅanyala[strike/]ᵒi[/strike]ᵒikā,warahanājugā,lamakanesirawruā,yeniŋlarāhikā,mambĕknĕbĕkmaᵒil̥ḥhan·,sagnaḥnyatwaḥmanuṅṅek·- [ 6 ][55B]
5
ᵒikāwarahanājugā,maŕmmanyamanuṅṅekmanbĕk·,jujutpwasirā,maṅkinsunwruhakājugā,waraḥhanasirā,maŕmmaniŋmaṅkanā,larahikā,hapanhanāraḥmati,mā
ñusuppatisusupin·,nadyanhanāraḥhika,makumpul·,mahumaḥriŋdal̥mitutuṇdhakan·,ṅa,maŕmmanyamahurip·,dadyahanbĕkṣagnaḥnya,hapanwuskayogahin·,ha
ntukṣaŋṅkal̥tik·,ṅa,hisaŋṅkal̥tik:hamijilaŋbañuḥmaliŋ,saktiyogā,ṅa,hi-bañumaliŋmañuḥsupriraḥhemati,riŋdal̥miŋtutuṇdhakan·,hikāmaŕmmaniŋmahurip·,
dadirahelatĕk·,tūŕyapanĕs·gatĕl·,ᵒikāmamūŕttidadipamaliraṅṣĕk·,ṅa,maŕmmanyamamaribeddha,dadigraḥ,dadihaṅul̥t:hul̥tlaranya,riŋjrokabeḥ,
[66A]
dadimtuyānuṅṅektaŕmanbĕk·,sahikātatwaniŋgriŋmaṅraṅṣĕk·,sakiŋpayoganṣaṅkālatiklarahikā,maṅkehujaŕsaŋklimohusadhdhi,riŋsaŋbuddhakācapi,ṇdhinesani
rasaŋṅkal̥tik·,mariŋtaṅansaŋyayaḥhibunewoŋṅlarahika,desanyasaŋṅkal̥tik·,maŕmmaniŋmaṅkaṇnā,kawitniŋṅlarahikālihaknasira,[strike/]ri[/strike]risdhĕknyawoŋṅlarāhi-
kā,taṅimūŕrimūŕmāmaribeddhāriŋyāyahibu,dadyanākāhaksu,kasr̥ĕṅĕnhyaŋsaŋhibu,dadyanāñambutñamti,hañamtininhanaknya,nadyanhantuktaṅan·,maṅkinṣadakraspa
ñamtinnya,riŋgigiŕmwaḥhaṅganyā,hikamawak:hĕṇdhĕḥhikaŋdagiŋ,mwaḥhetotnyā,hikāmawturaḥmati,mariŋhototmariŋdagiŋ,naṅiŋyankasuwenyawoŋṅhikā,rikala- [ 7 ][66B]
6
nyāhañambutṅawe,risdhĕknyamtupriṅĕt·,sadagigisan·,tūŕduruŋtlas·,mtupriṅĕtnya,rariswoŋṅikāmadyusriŋtoyahĕtis·,hirikākaṅĕṅĕksriṅĕtnyakābeḥ,tu-
ṅṅalsirāhenak:haturu,kadalon·,hirikāsleŋtimpuhinhiraḥmati,riŋhipriṅĕtpasil·,tūŕyadadisawiji,maliḥrisdhĕknyawoŋᵒikā,haṅinūmtoyā,mawastuyā
kasimaṅal·,woŋhikā,tūŕsimbuhaŋtoyāhikasammi,toyāᵒikāhanāñusupriŋhototiŋtulaŋtulaŋgihiŋ,tūŕmatmahanbañuḥhadaŋā,maliḥriŋkalaniŋwoŋᵒikā
katibananṅriŋṅbus·,tūŕᵒuyaŋ,ᵒirikāhibañuḥhedaŋā,matmuyariŋrahematimwaŋriŋhipriṅĕtpasil·,matmuriŋjariŋmaŕmmanyamaṅlaranin·,manuṅṅeknuṅṅek·,wāŋ
[77A]
larahikā,tanṣaḥhaṅulatiwoŋhañĕkjĕk:haṅlimpun·,hikāhaṅr̥ĕmpaḥkabeḥ,hiraḥmati,riŋbañuhedhaŋ,riŋhipriṅĕtpasil·,maŕmmanyadadiyālaradkaḥ-
haṅaṅsūŕ,manuṅgekmamasĕkmasĕk·,ᵒikapāyogansaŋlĕtik·,ṅa,ᵒujaŕsaŋklimoᵒusadhdhi,sapolāhirā,larahikabnĕŕsamaṅkānā,maṅkesyapawnaŋmamagu
tin·,payoganṣaŋkalatike,makaglisyawaras·,woŋknāpamaliraṅsĕk·,hagewarahaknā,lamakanehiṅsun·wruhā.ᵒujaŕsaŋbudhdhakacapi,hanatthamamagu
tpayogansaŋkalatike,maharansaŋṅkal̥tuṅgal·,ᵒir̥ŋtrusrupanyāriŋdal̥miṅhāpruhumaḥnya,sañjatanyacakr̥ĕ,hikaṅgenmamagutin·,payoganṣaŋ [ 8 ][77B]
7
ṅkal̥tike,payogansaŋṅkal̥tuṅgal·,riŋdal̥miŋtatampelān·,maliḥᵒujaŕsaŋklimosadhdhi,hapāginawetatambanyā,taṅgenmāgutinpayoganṣaŋklĕti
kemaṅkelaḥwtuhaknā,hikahanāmakĕsĕmbaŕnyā,gnahiŋlaranyā,makāsadananya,kapkapbuhu,9,l̥mbaŕ,baṅle,9,his·,jambewradaḥ,9,his·,musi,9,bsi
k·,hisintiṅkiḥ,kṣunāraṅu,kabeḥpadasinṅĕb·,haworanā,wuspinujā,bantĕnāknāriŋsĕndinekajākāṅin·,gnahiŋwoŋṅlarāwusmaṅkanā,sĕmbaŕsignaḥlaranya
kabeḥ,hujaŕsaŋṅkal̥tuṅgaleṅgenhandikṣanin·,ᵒitiᵒujaŕ,ma,ᵒaum̐ninipamali,kakipamali,mariŋsirāharanpamali,hakulanambananā,laranesipama-
[88A]
liḥ,kaŋpul̥slarawtĕŋ,larātibuyanhati,kadadak·,laramutaḥmisiŋ,laḥwaras·,3,pomāsipamalimunduŕ,3,//0//maliḥpasiriṅirāsaŋklimeᵒusaddhi,
riŋsaŋbudhdhakcapi,mojaŕsaŋklimosādhdhi,hanāgriŋmaharanbayukaprakān·,taṅapatitaḥnyā,griŋhikā,lamakanehiṅsunwĕruḥhā,hujaŕsaŋbuddhakacapi,sahiki
titaḥnya,maharanbayukāpranan·,yananāwoŋṅhaturusir̥p·,tūŕyakadālonsir̥pnya,tūŕyaṅipikagutbat:holiḥsukur̥t·,dadyanāᵒaṅrundaḥbayunya,di
paṅipen·,buyuhikāpaliŋpahipurugpuruggin·,salwiriŋbañunedĕgdhĕg·,nemahumaḥdidal̥miŋjajrowansahananya,samipadhakasusupin·,ᵒikādadhiba [ 9 ][88B]
8
yukapr̥ĕnan·,ṅa,sahanāniŋbayunekasusupin·,matmahanbañuhedhaŋ,ṅa,hujaŕsaŋklimosaddhi,sapr̥ĕtekāniŋbañubnĕŕsamaṅkaṇnā,maṅkemaŕmmaniŋmama
ribeddhā,haṅapātitaḥnya,hujaŕsaŋbuddhakcapi,maŕmmanyamaṅkanā,risdhĕknyāwoŋhikākaslĕk·,holiḥsarajāgawenesākewĕḥ,husnyamapatis·,mawa
stuyakāl̥son·,tūŕmañakitaŋhawak·,woŋhikatansaḥtwaḥśriṅandipaturon·,hapanyalarakal̥son·,mwaḥbañuhikātansaḥmagnaḥmariŋhuruhuruŋ
haniŋpawaṇnā,ṅa,maliḥwoŋṅikāhaprikoṣāhañambutgawe,sadahabot·,dadyanātuyuḥkal̥son·,woŋṅikawusmaṅkaṇnā,bañubayuhi-
[99A]
ka,magnaḥriŋdal̥miŋhuruŋṅaniŋpahuyuḥhuyuhanya,wusmaṅkanā,mawastumacampuḥbañuhikā,tkeniŋsaŋhyaŋbabayu,nadyanmawastudlĕkkarakit·,haṅiŋmasalinpa
gnahanyā,magnaḥriŋdal̥miŋpapakon·,ṅa,sahikākatātwanyā,hibayukapr̥ĕnan·,ṅa,hapanyamaliwĕran·,dijrohaṅganya,woŋhika,hujaŕsaŋklimohu-
sadhdhi,syapāṅamūŕttiyaŋgriŋhikā,maŕmmaneyamamaribeddha,hujaŕsaŋbuddhakacapi,saŋhyaŋsaṅkarāmamūŕttiriŋpayogan·,ndidesanyasaŋhyaŋsaṅkarāwayabya-
desanya,pal̥mahanyāriŋl̥pittaniŋwawaduk·,wilisrupanyakadyaṅapāpayoganya,ᵒaum̐nam̐bayu,bayusumr̥ĕk·,ᵒak·,3,sahikāpayoganya,saŋhyaŋ [ 10 ][99B]
9
sahaṅkarā,hujaŕsaŋklimohusadhdhi,bnĕŕsamāṅkaṇnā,payoganyasaŋṅhyaŋsaṅkarā,paṅlarenyakadyaṅāpa,hujaŕsaŋbudhdhakĕcapi,paṅlarenyayanmĕtukapr̥ĕnan·,dadyā
mturaḥnanaḥ,riŋsiksikanyā,panĕsmal̥man·,yanmĕtumariŋtutuknyā,matmahandĕkaḥ,haṅaṅsūŕ,tūŕyahiṅkĕl·,haŋśĕg:haŋśĕgtanhar̥pāmaṅan·,nenemtukāpr̥ĕnan·,
[strike/]dadyāmturaḥnanaḥriŋsiksikanyā,[/strike]matmahantujumoro,yanmagāworanlarāriŋpusĕŕnyābukapgatlarānyā,daditiwaŋbabaruŋ,ṅa,yantanlarāriŋpuṅsĕdnyā,dadhi-
griŋpanĕsmalanan·,ṅa,samaṅkanākatatwanyā,hibayukapr̥ĕnan·,ᵒujaŕsaŋklimosadhdhi,sapr̥ĕtitaḥgriŋbnĕŕsamaṅkaṇnā,maṅkesyapāwnaŋmamagut·,payo-
[1010A]
ganesaŋhyaŋsaṅkarā,hujaŕsaŋjudhdhakcapi,bhaṭārāgaṅgawnaŋmamagut·,payoganṣaŋsaṅkarane,ndideśanebhathārā,gaṅgā,riŋtṅaḥsamudr̥ĕdesane,bhathārā
gaṅgā,kadyaṅapārunyā,syammārupanyatrus·,pasutinyacakrarajā,haṅapāginawenyamamagut·,hanamakāhinūmnya,pulesakawit·,huntĕŋhisen·,
jbugarum·,sariluṅid·,pu[strike/]lasahi[/strike]l̥sahi,ktanṅajiḥ,lunaktanĕk·,huyaḥ-wuspinupuḥbaṅkĕte,campuhinṣāntĕnkane,makāhuwapnyā,śa,baṅsiŋbiṅi-
n·,pandaneṅudā,bawaŋṅadas·,pul̥sahi,brasbaŋ,wusmahuligtambusin·,jatunyatāhinyeḥ,mojaŕsaŋklimohusadhdhi,kadyāṅapahujaŕbhaṭārigaṅgā [ 11 ][1010A]
10
paṅragĕppiyoganya,nekātibamariŋsdhakāhinūme,hikipayoganbhaṭārāgaṅgā,ᵒaum̐takitthasalwiŕriŋtujukabeḥmunduŕtaṅkodhenku,ᵒaum̐satkane-
kitthatujuraṣā,kaŋsmaṇnāsaŋhyaŋwiṣṇu,hanambananā,waras·,3,yenarākitatujubṅaŋ,tujuraṣā,tujumoro,yankitthamatmahantujurambat·,tujuwupas·,
tujubañu,tujudeṣṭi,dakpupugdakpunaḥ,kitatujukabeḥ,sakaṅawakṣariranesyamū,tkapupug·tkapunaḥ,larakiṅawakṣariranesyanū,ya-
ntujukalaṅkahandeniŋsyanū,wastuhananākasurupanhawakkesyanu,yankitthatujubṅaŋraṣāmuliḥkitātujubṅaŋāraṣa,yankitātujumoro,muliḥkitā
[1111A]
tujumoro,yankitātujuhupas·,muliḥkitātujuhupas·,yankitatujubañu,muliḥkitātujubañu,yankitātujurumpuḥ,muliḥkitātujurumpuḥ,yanki
tatujudeṣṭi,muliḥkitātujudeṣṭi,yankitātujurambat·,muliḥkitātujurambak·,yankitatujubṅā,muliḥkitatujubṅā,yankitatujusabraŋ,muliḥkittha-
tujusabraŋ,yankitatujusundā,muliḥkitatujusundā,pūptaŋneṅkā,sumurupitakabeḥ,mariŋgumipritiwi,kalwaŕkabeḥ,mariṅawakṣariranesyanu,tkapū
pṣipūp·,kedadhĕpṣidhdhimandimantranku//0//maliḥᵒujaŕrāsaŋśiṣyānlarā,sakihujaŕsaŋbuddhakacapi,neriŋsaŋklimohusadhdhi,maṅkesirāraha- [ 12 ][1111B]
11
r̥pāhaṅusadanin·,haywasirahāhimānṅĕrin·,woŋlarā,haywasirakuraŋhagĕminhaṅganya,woŋṅagriŋ,tūŕraklĕŋsocanya,yansirāwuswĕruhā,tankasoŕsirādeni
ṅlaraniŋmanūṣā,heṅĕtjatiniŋpariyatnā,yapwananālarariŋjrowtĕŋ,dlĕṅĕnsocānya,yankatonputihiŋnetranya[strike/]da[/strike]matraŋtraŋkuniŋ,wtĕŋnyabĕṅkā,yanṣama-
ṅkanā,wnaŋgĕgĕmĕnhaṅganyakabeḥ,yanadr̥ĕṣbayunya,mturiŋtaṅankaliḥ,pamtunyararishaṅrambut·,maliḥgĕgĕmĕnriŋhaṅganyayanwawuginamlan·,kbuskraṣāyā,rusuwegi
namĕlan·,tansaḥyākliyudmaṅleteg·,hikātamaharanbayukāwaṅkas·,ṅa,yanṣāmaṅkanā,haywasirāhimmāmrateninṅraŋhikā,hika-
[1212A]
ṅallaŕnyahaṅul̥sinbalyan·,ṅa,patinyatwaḥhaṅapus·,larahikaklaŕcliya-kcĕliyuk·,sagetis·,sagetpanĕs·,hikādenpariyatnā,haṅusadānin·,hu
jaŕsaŋklimosadhdhi,hikahiṅaranṅayukawaṅkas·,griŋhikābnĕŕsamaṅkaṇnā,panĕśikāmagnaḥriŋdal̥miṅhatti,tishakāmakumpulriŋjajariṅan·,ᵒujaŕsaŋklimohusa
dhdhi,syapaṅamūŕttiyaŋriŋpāyogan·,maŕmmanyamamaribeddhā,riŋjrowtĕŋ,hujaŕsaŋbudhdhakcapi,bhaṭārabrahmāmrayoggā,maŕmmanyamamaribedhdhā,nditapāyoga
ne,bhāṭārabrahmma,hanāriŋdapatumpukaniṅhati,payoganyakadyaŋṅāma,tapaṅragĕpnya,bhaṭārabrahmā,ᵒitipaṅragĕpnyā,ma,ᵒaᵒaḥᵒakkĕk·,3,hikā- [ 13 ][1212B]
12
payoganbathārabrahmā,matapakanṣjatthā,dandagni,hujaŕsaŋklimohusaddhi,bnĕŕpayoganyasamaṅkaṇnā,maŕmmanyarahat·,paprilupanekadyaŋṅapa,tapanya
hanāraḥmatistiskakit·,nāpuhunhantukbaṭārabrahma,sakiŋpayogan·,rahikāmagnaḥriŋdasaŕkawahaguṅe,ṅa,māliḥrikālānyawoŋ[strike/]hi[/strike]ṅika,salaḥpa
ṅanan·,hikadadyakacampuranhiraḥmati,didasaŕkawaḥhaguṅe,dadiyamaluwabkahulunhaŕṣā,trebesanyosamihanibeninhikbobaŋ,sahananiŋja
jron·,samaṅkaṇnāsamimalwab·,yamahatmahankukus·,hujaŕsaŋklimohusadhdhi,kukushapātaharanyaᵒikā,ᵒikatthakukusmarutthā,ṅa,ᵒikkāsahananiŋba-
[1313A]
ñuneriŋdagiŋ,matmahanbañuheddhaŋ,hūjaŕlatĕk·,ṅa,hujaŕsaŋklimohusadhdhisapr̥ĕtekaniŋgriŋbnĕŕsamaṅkaṇnā,maṅkemaŕmmanyaholiḥsak·,tūŕya[strike/]nta[/strike]tenmeliŋ
riŋhaṅganya,woŋknagriŋhika,haṅapākatatwanya,maŕmmaniŋsamaṅkanā,hapanhiraḥpuhunwusmatmuriŋhibañuhedhdhaŋ,gatĕltuŕlatĕk·,patmunyadilobaṅiŋhata
nne,cushirikā,yapatmunya,dadikayogahinha[strike/]nu[/stirke]ntukṣaŋkalabanūmati,lamakanehiŋ[strike/]su[/stirke]ṅsun·wruhā,kadyaŋṅapatarupanya,ᵒujaŕsaŋbudakacapi,mariŋda-
miwitnipawanā,deśanya,wilisrupanya,habaŋtrussocanya,hujaŕsaŋklimohusadhdhānyaŋṅapāyoganya,mamaribeddhā,hujaŕsaŋbudhdhākacapi,- [ 14 ][1313B]
13
hikipayogansaŋbanupahi,nemamaribeddā,ma,ᵒaum̐tuwastuludrā,ᵒaum̐*ram̐tutuwastu,herudraṃm·,ᵒaum̐ludrayanamasiwayā,ᵒitipaṅr̥ĕgĕpnyasaŋ-
ṅkālabanupati,mamaribeddhā,lamakanesirawruhā,pomā,maṅkehujaŕsaŋklimohusadhdhā,satitaḥgriŋbnĕŕsamaṅkaṇnā,maṅkesyapāwnaŋmamagut·,-
payoganṣaŋkalabanupatine,denyagliswaraswoŋkneŋgriŋbuḥbaraḥbañu,hanāmaharanṣāṅkalāpuruṣāwiśaṣā,ᵒikawnaŋmamagutpayogansaŋ-
ṅkalabanupatine,ndidesanyāsaŋṅkālapuruṣāwiśeṣā,riŋdal̥miŋhuṅsilan·,pagnahanyā,kadyaṅapārupanya,kuniŋsrupadya,pasupa
[1414A]
tinyanagawaśaḥ,ᵒikahaṅgenmamagutpayoga[strike/]ne[/strike]nesaṅkalabanupatine,hanāmakāhinūmnya,makasadanā,wohiŋjuhukpurut·,kiniruk:huntĕŋnya,
malidagiṅinhisenkapūŕ,rwaniŋsulaśiḥmihik·,jbugārum·,kapaṅgiḥhantis·,rwaniŋmyanacmĕŋ,wusputrariskaputkaditum·,kuskuspaŋl̥paḥ,wusnyal̥paḥ,bi
njĕk:hapaŋpasti,rarisariŋbāṅkĕte,bjĕkinbawaŋtambus·,campuhinyeḥdonjuhuk·,riŋma[strike/]duna[/strike]dhunñawan·,ṅantyaṅeṅinūm·,ktelin·l̥ṅistandusanhakiki
t·,hiragrarishi[strike/]nu[/strike]nūm·,piŋtluslidṣore,kalitpĕte,makawdhaknya,śa,ckuḥ,musi,waṅkosari,wumahuligcampuhinwidubaŋ,yanyadayuḥhawa- [ 15 ][1414B]
14
knyā,haywamahidubaŋ,hujaŕsaŋklimohusadhdhā,kadyaŋṅapahāpayoganpasaŋṅkalapuṣā,nekātibariŋsdhānāhinūme,ᵒikiᵒujaŕnya,ma,ᵒaum̐babu-
smasmasti,bañĕḥpāpāsti,gtiḥmapasti,nanaḥmapaṣṭi,ᵒaum̐gtiḥkapuliḥnanaḥkapuliḥbañĕḥkapuliḥ,bañukapuliḥ,bsĕḥkapuliḥ,mokankapuliḥ,saha
kkitakabeḥ,padhasaraŋ,3,salwiriŋtujusaraŋ,sahak·,ᵒom̐tujubañutu-jubrahma,tujunanaḥ,tujubañĕḥ,tujupuluŋ,tujukal̥śiḥ,tujubugbug·,
sahakitthahākabeḥ,siŋtkakitātujusaraŋ,3,kedhipṣidhdhimanaṇdhimantranku//0//maliḥᵒujaŕsaŋklimoᵒuṣadhdha,punikihanalarā,sahiki,hiṅsunwĕ
[1515A]
ruhāhaṅawasĕn·,riŋgriŋhikā,ᵒaṅapatitaḥnyalara,sahikā,putiḥsocanyāhaṅmuraḥyanriŋhaṅganyatansaḥhagraḥdiṅin·,bayunyasakdhap·graḥ-
sakdhaptis·,widunyañaṅkĕt:hakilit·,tūŕsaparipolaheṅulatitoyā,hĕṅkaḥnyāmahambubr̥ĕk·,haṅapākaran·griŋhikā,yan·maṅkaṇnā,buḥbaraḥhi-
ndrā,ṅa,laraᵒikā,syapatāmr̥ĕyogba,maŕmmaniŋmaṅlaranin·,paṅāwitiŋlarāhikā,hanāmaharanbañuḥkawĕwĕgan·,maliḥhanabañuḥhalit·,magnaḥmariŋ-
patranā,3,hikāmacampuḥriŋbañūkawĕwĕgan·,riŋhibañuhalit·,lacampuheriŋpukwiŋsumsum·,ṅa,hushirikāmaliḥkayogahinhantukṣaŋṅalit·, [ 16 ][1515B]
15
ndipayoganesaṅalit·,haṅapātapaṅragĕppayoganya,mariŋdal̥miŋwadukmayogāsaŋṅalit·.ma.ᵒam̐hik:hak·,3,hikahujaresaŋṅalit·,siŋ
br̥ĕk·,3,ndidesanesaŋṅalit·,kadyaṅapārupanya,mariŋdal̥miŋkdinesanya,kuniŋtrusrupānya,wilisṣocanyā,sañjatatanyagnipaṅraṅkus·,paṅlĕre-
nyakadyāṅapā,ᵒamuṅaḥmaṅiḥmaṅgodhdhahoddhā,kawĕtwakĕnkakit·,sahikkāpaṅlarenyā,hipasupatigni,maṅkesyapāwnaŋmamamāgut·,maṅdeyagliswarasweŋ
,knalarahikā,saŋkalapr̥ĕyodhdhawnaŋmamagut·,ndidesanyasaŋṅkalpr̥ĕyodhdhā,mariŋdal̥miŋlimpā,paliŋsenyā,hijoñlamrupanyāga[strike/]daŋ[/strike]dhaŋdr̥ĕsti
[1616A]
socanyā,pasupatinyā,sinandakasara,haṅāpamakadananya,mamagut·,hakāmakkahinūmnya,rwaniŋpañcaŕsonā,dapdap:hisākawit·,rwaniŋgintĕn·,ba
waŋtambus·,hadas·,sarikuniŋ,wuspinupuḥ,patinyajāmunintasik:har̥ŋ,hujaŕsaŋkalapr̥ĕyoddhā,ṅgenhandikṣanin·.ma.ᵒaum̐nirahrattha,twayanamaḥ,ᵒaum̐sudaparu
drayā.paṅluwaŋpanĕs·,husugnya,rwaniŋsĕmbuŋ,huntĕŋkuñit·,dagiŋtiṅkiḥ,ñuḥtunu,bawaŋtambus·,hadas·,wusmahuligjatuninlĕṅistandusan·.maliḥmakasĕmbaŕnya
hidaknyamahil̥ḥ,śa,huntĕŋgamoṅan·,krikancananā,brasmĕs·,kumholiḥjālawe,hadas·.yantanluwaŕlaranyā,mdhalpiluḥhañaŕ,maliḥhodakinhuli- [ 17 ][1616B]
,16,
gamoṅan·,rwaniŋdapdaptisnesubal̥cĕk·,ktumbaḥ,pul̥sahi,wuspinupuḥcampuḥhinyeḥcananā,riŋyeḥjuhuk·,rarisdhadaḥhapaŋl̥paḥ,wdhak:haknā//0//
maliḥhujaŕsaŋklimohusaddhi,riŋsaŋbudhdhakacapi,ᵒaṅapākatatwanyamaṅkanā,larāmaṭā,kahikikātatwanya,paṅawitnyā,hanaraḥputiḥtūŕlatĕk·,tūŕyadume
lek·,haṅhiŋyamagnaḥ,riŋdal̥miŋsumsum·,ṅa,maliḥhanābañulatĕkṅātĕl·,tūŕyapanĕsmahambuhĕmmis·,magnaḥyariŋwitiŋkawat·,maliḥhanābañuwili-
slatĕk·,magnaḥdipadamarantigā,bañuhika,nemahumaḥdipadamarantigā,risdhĕknyamamūŕtti,haṅapāmaŕmmanyamamūŕttirisdhĕknyawoŋhika,
[1717A]
katibanin·holiḥwatuktuŕhiṅkĕlhiṅkĕl·,tūŕtanpgatdenyawatuk:hikā,ṅa,watukṣamiranāgliŋhikā,ᵒaṅapāpaṅawitnya,risdhĕkwoŋhikā,hawahukūŕhiṅkĕ
lhiṅkĕl·,hirikabayunyapadakaslĕk·,maliḥpatisusupṣasupin·,hirikadadyamacampuḥhiraḥmatikkenhibañuputiḥ,tūŕyadumelet·,mwaŋriŋhibañuwi-
lis·,tūŕyagatĕlpanĕs·,macampuḥyariŋkaraṅanhati,sapr̥ĕtekanyabnĕŕsamaṅkaṇnā,maṅkemaŕmmanyakatonwawayaṅanyā,mamaribedhdha,haṅapātamr̥ĕ
yogā,sahititiṅkaḥnya,maŕmmaniŋmayogā,risdhĕknyawoŋhikā,sĕkeruḥhanambutgawe,hirikawoŋhikā,tanṣaḥmamarikoṣāhanāmbu[strike] [ 18 ][1717B]
17
tṅawe,huṅgalṣirāhaturuhenak·,hirikamacampuḥsahananiŋbayu,mwaŋbañuhedaṅe,hawanraḥputidumelek·,tūŕyagatĕlpanĕs·,wusamiyama-
campuḥ,maliḥyamasalingĕnaḥ,magnaḥyādibanawaŋrajā,ṅa,dadiyamatmahanbayuhaguŋ,tūŕrāpanĕsgatĕl·,ṅa,samipukuḥkāwatte,kapluhantuk:hibañuhaguŋ,
panĕstuŕgatĕl·,hikamawastuhikaŋkawattekĕñcĕŋkabeḥ,yanyamāmūŕttituhun·,hibañuhaguŋmañusupriŋpupu,mwaŋriŋsuku,hikāmatmahanlaramalwaŋ,babi-
yutĕn·,smutĕn·,malulunanpagriyam·.yanmamūŕttimariŋtulaŋgihiŋ,tru-smariŋkāwatiŋnetr̥ĕkāliḥ,hikāmatmahanlarāmaṅlamūŕriŋmāttā,sawtuwanmeganā
[1818A]
n·pespesĕn·,sekṣekĕn·,kulipar̥n·,hĕbokĕn·.samaṅkanā,katatwaniŋwatuksamiraṇnā,mayoghgā,yanmamūŕtti[strike/]di[/strike]dhihulunhaŕṣā,
matmahanlaᵒimaliñun·,snĕbmacuḥcuḥ,widunyagantiŋl̥kiŋ,samaṅkanā,katatwaniŋlaramaṭā.yansamapritgĕsnya,laraᵒikā,maṅkemaŕmmanyasiddhisakti,maṅlaranin·,-
syapāhasuŋkasaktyan·,mariŋhibañuḥhaguŋ,nemaharansaŋṅkalapati,magnaḥriŋdal̥mhalit·,payogganya,riŋdal̥mpapraṅan·,ṅa,pasupatinyagnirāja,[strike/]pa[/strike]hapuca
kṣarā,ᵒikkātamatmahāngriŋwisyarāṇnā,maṅlaraninmaṭā,kadyaṅapāttapaṅr̥ĕgĕpnya,sayoganya,saŋganāpatiriŋdal̥m·niŋpapraṅan·,ma,ᵒaum̐,ninipa- [ 19 ][1818B]
18
ñcarudrayā,byaḥ,namaḥ,ᵒaḥnamaḥ,ᵒom̐ᵒom̐ᵒom̐madhawekāmapañcawewwemudrawe,sunosudhdha,sudayānamaḥ.maṅkesyapāmamagutṣaŋ[strike/]gu[/strike]ganātine,ma
ṅdheyagliswaraswoŋkneŋṅlarāmaṭā,hanānemaharansaŋparigni,magnaḥriŋdal̥miŋl̥maḥhir̥ŋ,kadyaŋṅapārunasaŋparigni,kunaŋsocchanya,gadaŋpaṅawaknya,kawa-
ṅsonyā,pucakawelanewoŋkara,ᵒanāmakāsādananyamamaguttyahasĕmlunakriŋsampaŕwantu,samimagsĕŋ,har̥ŋnyahatorinpulĕsahi,hadas·,bawaŋtambu
s·,wusratĕŋpinipisdhekāl̥mbat·,wenyahakikit·,holesinbanbulunṣyap·,,ᵒikkimanttranya.ma.ᵒaum̐mayamayā,sidhdha,ᵒamayāᵒulanhamandĕk·,saṅeṅe-
[1919A]
hapadaŋ,pomāsidhdhimandimantranku.hamantrapiŋ,3,maŕmmaniŋlyanliyanlaranya,mathanehanuhutdhagiŋṅiŋwoŋkneŋlarā,maŕmaniŋlarānyariŋmaṭā,bsĕḥsbuḥ,ma
yogan·bhaṭārawiṣṇu,ṅa,hapaṅatwaralamūŕ,mwaḥkutitĕn·,hanāmakösĕmbuŕnya,babakañjuhukliṅlaŋ,rawuhiŋkulitwoḥnya,dagiŋkamerijĕntuk·,kuñit·,3,
his·,wusratĕŋcakcakinhagigis·,sĕmbaŕraknā,ma,ᵒaum̐batuputiḥtumbuḥditṅaḥsgarane,gtiḥmapupul·,nanaḥmapupul·,bañĕḥmapupul·,siŋtkaṣāhakpunaḥ,syaḥgalaŋṅapadhdhaŋ,waras·,3, [ 20 ][1919B]
19
//0//maliḥyanyabaraktrus·,bsĕḥrapanya,hikapayoganbhaṭārābrahmā,ṅa,sĕmbaŕnya,hurap·wnaŋ,caŕmmanhodiŋ[strike]mnuḥ,sakawit·,huntĕŋbāwaŋ,ha-
das·,galiḥjatunyā.ma.ᵒaḥ,l̥,ᵒaṅadĕgmaṭānesyanū,ᵒaṅadĕgtejanesyanū,huripwaras·,ᵒanak:hanakanmatanesyanū,ᵒaṅadĕg·kabeḥ,huripwa
spādhā,hurip·,hniŋ,hna,waraswaras·,3,//0//yankatonbaraktrus·,rawuhiŋbatunmatanyasamibarak·,tūŕbibiḥmatanesamigremeŋ,hikatawaraḥha
knā,hujaŕsaŋbudhākacapi,ᵒikātamaharansekṣekĕn·,hapapāṅluwaranlaranyahika,maṅdheyāgliswaras·,hanamakatutuḥnya,śa,muñcukbuṅadhūŋ,skaŕ
[2020A]
sempol·,jĕmuḥdumun·rariśulig·,jatunyaktan·,11,bsik·,wuspinr̥ĕṣikā,tuhuhaknā,hampasnyamakāpupūŕ,hujarerisdhĕkṣdhakātuhune,-
ma,ᵒom̐ᵒom̐ᵒom̐r̥pṣyaḥr̥pṣyaḥ,ᵒu,sil̥l̥ŋhakakubonan·,mariŋsaŋhyaŋradityacandra,hisiluṅgahiŋgaduŋ,hiskaŕ[strike/]sa[/strike]sempol·,hiktan·,makapaṅunduŕmu,muṇdhaŕkittha
kabeḥ,mariŋgumipritiwi,hiridanāsanakputunirakabeḥ,tkāluwaŕ,3,meḥnmupatikitthā,pomā,kedhĕpṣidimantranku//0//maliḥhujaŕsaŋklimohusaddha
,maliḥhanālaramaṭā,tanṣaḥhaṅmutoya,tūŕyamtuhaśr̥ĕp·,haśr̥ĕwekoyanya,haṅiŋkraṣāhnĕkrawuḥhiŋgnitraṣānya,hikāduruŋhawasĕn·[strike/]riŋla[/strike]riṅlarahi- [ 21 ][2020B]
20
ka,hujaŕsaŋbudhdhakcapi,yansamaṅkaṇnā,ᵒikamayonĕn·,ṅa,griŋhikālamakanesirawruhā,hanāmakatutuḥnya,śa,lunakriŋtasik·,tigaŋkupak·,wu
sbinjĕk·,maliḥjatuni[strike]nhyeḥjuhukliŋlaŋ,rarisāhi,hniṅehambil·,rarisdhadaḥhapaŋl̥paḥ,ᵒikāṅgentutuḥmatthanya,bulunṣyap:haṅgen·.ma.ᵒaum̐saŋṅyaŋ
ṅapatitaḥnya,maṅabĕtbĕttūŕhnĕk·,gnitūŕpceḥ,hikāmaharanlarāmattha-kudunĕn·,ṅa,tapātambanya,hanāmakāsĕmbaŕnya,śa,ckuḥ,gamoṅan·,sami-
[2121A]
huntĕŋnya,sinṣĕbsami,ma,ᵒaum̐padrusanirabhaṭārīdūŕgghā,kinĕbūŕtananā-l̥tuḥ,byaŕhapadhaŋ,cliriŋ,3,huripwasapaddhā//0//mlahiḥ,palugrahanṣaŋbuda
kacapi,riŋsaŋklimohusadhdhā,maliḥhujaŕsaŋklimohusadhdha,nunaspr̥ĕtitahaŋgriŋhbuḥ,neriŋjrowtĕŋ,nekalumadĕdĕt·,heliŋhaknā,woŋhikarisdhĕknyama-
prikoṣāhañambutgawe,sadanewĕḥ,tanpaketuŋ,titaḥnyahañambutgawetūŕdraskaŋpriṅĕtnyamtu,duruŋtlaskaŋpriṅĕt·,rarispandhusaŋ,dadikaṅgĕkaŋpriṅĕtkabeḥ
dumunuŋpriṅĕtnyariŋdagiŋhottot·,dadipriṅĕtpasil·,ṅa,maliḥrisdhĕkwoŋhika,henakakdhenyahasir̥p·,hirikāhipriṅĕtpasil·,patisu- [ 22 ][2121B]
21
supṣusupin·,matmusinipati,sar̥ŋhipriṅĕtpasil·,hapankāpulaṅanhumaḥnya,saŋbanupati,saŋbanupati,kadyaṅapāprayoganya,hikiyoganya.ma.ᵒaum̐saḥmbyaḥ
kaᵒaḥ,śat·,ᵒat·,3,samaṅkanāyoganya,matmahanpjaḥsaŋninipatitūŕñag:hajuŕlayonya,hisaŋninipati,maŕmmanyamamilaraniŋjrowtĕŋ,kadyaṅapati
taḥnya,hapanhĕñag:hajuŕbr̥ĕklayonya,hisaŋninipati,bañĕḥnyamaliḥmacampuḥ,hantukraḥmatitūŕlatĕk·,mahambubacin·,pacampuḥnyariŋdal̥miŋwaduk·
,hikamlĕkaḥmamūŕttimandadibañu,baraḥriŋjrowtĕŋ,ṅa,hajasirahanaprayatnā,haṅusadanin·,dahatkewĕḥhasira,kadyaṅāpatawayaŋṅanyā
[2222A]
kahontibāmariŋjāba,yankatonpuhiŋnetranya,sbuḥtūŕyāputĕk·,lambenyamwaŋhisitnyā,samikatonkĕmbaŋ,haṅiŋriŋhila[strike]na[/strike]tyaŋ·,mwaŋriŋpahlĕdan·
,sawyaktimtuhakiŋ,tūŕpahit·,yanriŋbayunyal̥mpĕŕmaṅlinuḥtūŕmtuwidunyanumelotgantiŋ,haṅaŋyatanṣaḥkāslĕkan·,tuŕmacucuḥ,tūŕyasaparipolaḥnya,twaḥ
maṅdhot·,riŋmamanisan·,mararujakan·,sahikāwawayaŋṅanya,katonmariŋjabā,yantantuhukin·,matmahanya,ṅimuŕrimūŕ,yantuhukinhikā,mawastulara
nekāsuwen·,tūŕsĕṅkātankatuluṅangriŋhikā,maŕmmaniŋgriŋhaṅr̥ĕr̥ṣ·,tūŕyapjaḥpātlahan·,maṅkesyapahāwruhahāmarisuddhā,larahikā,maṅdeyagliswara- [ 23 ][2222B]
22
s·,hanāmaharanhyaŋbrahmāpati,ᵒikāwnaŋmamarisudhdhagriŋhika,ndidesanyayaŋbrahmāpati,kādyaṅaparupanyahabaŋtrusrupanya,haŋbrahmāpati,pasu-
pātinyadaṇdhagnisarā,payoganyamariŋl̥pitaniŋhatine,hikawnaŋmamrisuddhdhagriŋhikā,hanāmakāhinūmnya,śa,tmuhir̥ŋ,jahepatik·,hisenpituŋ
his·,micchā,5,bsik·,kṣunājāṅu,katikcĕṅkeḥ,rwaniŋmyanācmĕŋ,9,bidaŋ,huspinupuḥbaṅkĕtnyālorinhyeḥjuhukliṅlaŋhakdhik·,ta,tāsiktigaŋkupa-
k·,ma,ᵒaum̐gtiḥmapupul·,nanaḥmapupul·,bañĕḥmapupul·,kdimapupul·,siŋtkakosahan·,3,wastuluwaŕkitakabeḥ,riŋsoŕlwaŕkitāmandadi-
[2323A]
huyaḥ,mandaditahi,lwiŕkitamandadihĕtuk·,mandaditum·,tkakitasakiŋtananā,mukṣaḥkitasakiŋtananā,mukṣaḥ,3,syaḥ,byaŕ,3,mtutaṅko
hilaŋ,mukṣaḥsidhdhiswahā//0//maliḥhujaŕsaŋklimohusāddhā,maliḥhanālaramaṭā,satitaḥnyalaramaṭā,haṅiŋbsĕḥhagigis·,haṅiŋya[strike]
kĕmbaŋ,makudaŋplek·,tūŕmalompoklompokpĕsennyā,tbĕltuŕmaṅrakĕt·,sahikākatonwawayaṅanyariŋjabā,hikapattaharanyagriŋhikā,
hujaŕsaŋbuddhakacapi,hikāgriŋmeganĕn·,ṅa,tūŕkulir̥n·,hujaŕsaŋklimohusadhdha,maṅkaṇnā,tekaniŋgriŋ[strike/]hi[/strike]ṅhikā,maṅkehaṅapāmakā- [ 24 ][2323A]
23
lwaran·griŋṅikā,hujaŕsaŋbudhdhakacapi,hanamakālwaranya,makasadananya.gtiḥjāṅgaŕsyapbihiŋ,masatsat·,rarismagṣĕŋ,har̥ŋnyamahuyĕg:hapaŋpasti,
prasin·yeḥjuhukliṅlaŋ,matambushapaŋl̥paḥ,hikāmakatutuḥnya,tūŕholesinsisinya,hujarerisadanā,ma,ᵒaum̐gtiḥmampĕt·,nanaḥmampĕt·
hajasiramayogā,riṅawakesyanū,hajasiramaṅolaḥhibanr̥ĕdidaliŋ,ditulaŋdisumsum·,munduŕkiṭānekāglis·,riŋkawaḥhaguŋ,wastu-
kitthasumuruptanpahleŋ,tanyamĕṅan·,punaḥ,3,//0//ta,ṅtoŕ,śa,rwaniŋkayuñali,riŋwaḥñane,triktukābras·,11,bsik·,taha-
[2424A]
p·||0||taṅtoŕ,śa,huntĕŋpule,huntĕŋboṅli,huntĕŋpañcaŕsonā,bawaŋ,santĕnkane,tummatambus·,tahapāknā||0||ṅtoŕ,śa,rwaniŋjarak·
tasik:hajumput·,tahap:haknā//0//ᵒitipanawaŕctik·griŋsahiŋ,śa,yeḥhañaŕ,ma,ᵒaum̐,bañĕḥᵒam̐gtiḥ,waras·,3,//0//panawaŕrwabinedhdhā,śa,wnaŋr̥-
gĕppaknā,ma,ᵒiḥmpubradhdhaḥ,muṅgaḥputihiŋsocchatṅĕn·,hicalonharaŋ,muṅgaḥriŋhabaŋṅiŋsocchatṅĕn·,hiratnamaṅgali,muṅgaḥriŋhir̥ŋbiŋsocchatṅĕn·,ha [ 25 ]Kaca:Bali-lontar-usada-budakacapi-300ppi.pdf/25 [ 26 ]Kaca:Bali-lontar-usada-budakacapi-300ppi.pdf/26 [ 27 ][2626B]
26
maṅkĕmhasu,śa,sgāhakpĕl·,paṅan·,ma,ᵒaum̐brahmabuṅkĕm·,wiṣṇubuṅkĕm·,siŋtkapadabuṅkĕm·,3,||0||pamuṅkĕmh·
su,śa,bawaŋhadas·,hapunaknā,ma,ᵒiḥhasuhajaggaṅamoŋhicambralaṅsat·,mal̥matriŋpritiwi,tkaṅĕŋ,3,//0//ta,salwiriŋhiwaŋ,yankĕnnābabas·,mwaŋkaha-
ntu,śa,rwaniŋpayāpuhuḥ,gamoṅan·,kasunāsantĕn·,wejruk·,tasik:har̥ŋmakapapr̥ĕṣhuṅasan·,ma,ᵒaum̐tiwaŋsapanaṅkaniŋbabas·,ᵒantukitatkāsapa
naṅkaniŋbaruwaŋ,sasabmaraṇnāsa[strike/]tu[/strike]wtuniŋmacaḥṣyā,muṇdhuŕkitaᵒandadigradĕg·,glapkilap·,hudanhaṅin·,mahutara,mundhuŕkitthariŋjrowtĕŋ,mtukitariŋwtĕŋ,dadi-
[2727A]
huyaḥ,daditĕntut·,dadibacin·,tkalwaŕ,3,jĕŋ,tlas·,||0||ta,saka[strike/]lwi[strike]lwiraniŋhluŋlabuḥ,śa,yeḥmawadaḥsibuḥ,buṅbuŋpucuŋkewaṣā,toyahikaṅgenha
noyaninwĕdak:hikā,mwaḥholes·,ma,ᵒom̐sambaŋhwatṣambuŋkulit·,hatĕpbaluŋtkahĕmpĕt·,3,kedhĕpsidimandimantranku,.0.makaholesriŋhluṅe,śa,hĕmṅuŋ
tihiŋtali,nemarahalaṅkat·,hisenṅuddhā,hatinbawaŋ,pipisdenal̥mbat·,holeshaknā.0.makawdhaknya,hatinbawaŋ,hasabancandanā,brashaca
tu,lawesatukĕl·,ñuḥhabuṅkul·,gnĕpiŋsasantun·,sdaḥhambuṅan·,jinaḥguŋṅaŕtthā,16100,madahulurancaburatwaṅi,sasantunhikātandadipisukayaŋ [ 28 ][2727B]
riŋsaŋhaṅaliḥhubad:hikā||0||bsĕḥmwaŋmal̥mboŋsignaḥnyabsĕḥ,śa,tiṅkiḥjĕntuk·,rwandar̥[strike/]ma[/strike]pnekuniŋ,huyaḥhabatu,sĕmbaŕ||0||ta,sakitbasaŋpakadu
tdhut·,śa,krikanpuñan·bwaḥ,nedĕhā,triktukā,huyaḥsĕmbaŕwtĕŋnya.0.maliḥsakitbasaŋ,pakadutdhut·,tiwaŋbrahmā,ṅa,śa,krikanlaṅsatlutuŋ,ktumbaḥkuñit·,
huyaḥ,sĕmbaŕwtĕŋnya,ṅiŋ,rajaḥcakr̥ĕwtĕŋnya,ma,ᵒaum̐ṅkaracakr̥ĕ,ᵒaum̐,99t·.0.ᵒitipaṅurus·btĕg·,mwaŋbaṅsĕlmakahukud·,śa,rwaniŋkambokambo,sarikuniŋ,ta
siklanaŋ,kāsunājaṅu,wejrukliṅlaŋ,tahapdenatitiŕ.0.makawdhaknya,śa,caŕmmanjĕpun·,sakawit·,brasbaŋ[strike/]ku[/strike]kṣunajaṅu,wewraktahun·.0.makatutuḥña
[2828A]
ne,śa,jrutiputiḥskawit·,sarikuniŋ,wejruk·,.0.makapandusñane,yeḥhaṅĕtmāplapaḥ,rwaniŋkuraṇnā,sagĕgĕm·,drusāknāṅaliḥrahinā,nigaŋdinā-
.0.maliḥyanyabdhaḥbtĕgnya,śa,rwaniŋkayuka9lsakawit·,wdhakaknā||0||ta,btĕg·,śa,babakanpaṅisaŕmmanpakel·,tubakaḥ,musi,jbugarum·,hisi
nanroŋwayaḥ.0.maliḥwdhak·btĕg·,śa,krikanmadori,krikanjati,jbugarum·,hisenkapūŕhśinroŋwayaḥ,jahe.ma.ᵒidpasaŋhyaŋsukṣmĕwiśeṣā,hanamba
nanāsasabdeniŋddhewā,sasabdeniŋmanuṣā,sasabdeniŋhaṅin·,katambananādeniŋsaŋhyaŋmr̥ĕtthaṣañjĕhiwani,tkāwaluyajati,waras·,3,||0|| [ 29 ][2828B]
28
btĕgbilaŋbuku,śa,rwaniŋlimo,nedumlan·,9,muñcuk·,matalibnaŋslĕm·,9,hil̥ḥ,ra,katumbaḥ,kuñit·,bhkuḥ,kṣunajaṅu,pinipisdenal̥mbat·,kinlasa
daranā,wdhakakna.0.ma,ᵒaum̐larahaṅisĕpbwaṇnābwannahaṅisĕplara,waras·,ᵒaum̐manasnamunamaḥśwaha||0||tabtĕgmulanmulan·,śa,caŕmmansuren·,kasunahājaṅu
wekwrakatahun·,pinipis·,denal̥mbat·,wdhakaknā,makaloloḥñane,śa,kulit·twaḥjuhuk·,cinakcak·,donnāriŋcukā.ma.ᵒaum̐raninibha-
ṭāridūŕgghāhaṅluwaŕranālararumpuḥ,btĕgdakalhalā,hiḥsatibanlarāsāmasampūŕnāyāśri//0//
[2929A]
ᵒitiᵒuṣadha/tatwabudakcapi,ᵒinādruwen·,hidahidewamadehoka,ka[strike/]da[/strike]tĕdunhantuk·hidahidewwagdhecatrajrokaṅinan·sidmĕn·,pupu
triŋdinā,caniscara,wage,wara,praŋbakat·,titi,[strike/]pa[/strike]taŋ,piŋ,7,śaśiḥ,kadaṣa,tĕṅgĕk·,9,ᵒiśakā,1897,kṣamāknaṅwaŋmūdhālpaśā
stra.0. [ 30 ]Kaca:Bali-lontar-usada-budakacapi-300ppi.pdf/30