Usada 02

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Lontar Usada 02 berisi tentang nama-nama batu permata yang ada di Bali. Dalam lontar ini menggunakan dua bahasa yakni bahasa Bali dan bahasa Sanskerta dalam menjelaskan nama-nama batu permata tersebut. Selain itu, pada akhir-akhir lontar ini berisi tentang ilmu kawisesan salah satunya adalah Piwelas. Sebenaranya secara umum lontar ini berisi tentang batu permata yang bertuah (mataksu) yang diyakini oleh masyarakat Bali.

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][No: 6
Nama: Usada
Milik: Isa Rsi Sesetan]
[1 1A]
//0//nihantĕgĕsiŋmiraḥ,ṅa,hindra,biruhaputiḥ,hawoŕhabhanrupanya||
hindranilā,ṅa,birūhanom·rūpanya.widure,ṅa,hiŋsoŕha
woŕhir̥ŋrūpanya||mantĕn·,ṅa,hiŋsoŕdaduhuṅu.kr̥ĕṣṇanamā,ṅa,
kuniŋhawoŕhijorūpanya||kr̥ĕṣṇadannā,ṅa,ᵒir̥ŋhaliyab·putiḥ,ku [ 2 ][1 1B]
1
mdhep·prabawanya,ᵒutamātmĕn·,pinakabhūṣaṇnaratnakuṇdhalāhantihantiskaŕ
taji,kaluŋjamaŋmuritkunaŋ,byaktamuktaḥkleṣasaŋprabhu,hasimaŕgantapja
ha,hamaṅgiḥswaŕggal̥wiḥ,padalawanratnadi,ᵒaŕganya,84000||
hintĕn·,ṅa,putiḥhir̥ŋrupanya,hatuŋtuŋkuniŋ,hatuŋtunhabaŋ,tuŋtuŋbi
[2 2A]
ru,haṅonaṅon·hniŋrupanya,hutamātmĕn·śiwadewatanya||kbo
kunaŋkunaŋ,ṅa,ᵒir̥ŋkumdhep·haclĕk·putiḥ,jnaŕ||miraḥhulṅ·,ṅa,ᵒi
r̥ŋhabawabaŋ,hutamātmĕn·.baŋṅsicmĕŋ,ṅa,ᵒir̥ŋhasoro-
hputiḥ||jomantĕn·,ṅa,wilis·haswaputiḥhijo||kacubuŋ [ 3 ][2 2B]
2
,ṅa,haputiḥhasmutaṅi||miraḥkucubuŋ,ṅa,taŋṅihasmuhabaŋ||ᵒindraku
ṣyaraga,ṅa,jiṅgahañaptadipta,hutamatmĕn·.ratnapaṅkajā,ṅa,
habaŋhasmutaṅi||bubuŕbhaŋsinantĕnan·,ṅa,habaŋhasmutaṅiha
leyab·putiḥ,hutamatmĕnka||mṅapuŋ,ṅa,daduhadiptataṅi||ra
[3 3A]
3
tnacĕpakā,ṅa,kuniŋhabawabaŋ||nilāpaŋkajā,ṅa,biruhanom·,ha
bhawabaŋhasmudadu,hutamātmĕnwi||dure,ṅa,daduhaclĕk:habhaŋ||
widurehuluŋ,ṅa,hir̥ŋhaclĕkputiḥ||kacubuŋkaṣyan·,ṅa,pu
tiḥhabawataŋṅi||kunaŋᵒikaŋhintĕn·,ṅa,titigālwinya,jhabun· [ 4 ][3 3B]
3
hatejakakayon·||jharagni,ṅa,hatejāmeghga||wintĕn·,ṅa,
beteljaᵒil·,hadaśadeśākatondenya||miraḥhadi,ṅa,ha
baŋkumdhep·habawasuŕyya||ratnaśawalā,ṅa,putiḥhatejabi
ru.ratnabañu,ṅa,putiḥhabhawawahijo||ratnaputiḥ,ṅa,putiḥkumdhe
[4 4A]
p·||pestal·,ṅa,putiḥhabawayaŋlalaḥ||ratnacandra,ṅa,putiḥhaclĕkunniŋ||
jagasatru,ṅa,hijohadiptakuniŋ,hasmubaŋputiḥ||windhusa
rā,ṅa,sahananiŋmiwaḥsliwaḥ,hutamā,ṅgonisaŋbrahmaṇnāha
ṅĕntasakĕnṣaŋpitaŕra||mañjaŋṅanbhaŋ,ṅa,habhaŋhaclĕkdhadu||putranjiwa,ṅa, [ 5 ][4 4B]
4
putiḥhasmuhabhaŋ||windhusara,ṅa,ᵒabhaŋhatutuŋputiḥ,halyabkuniŋkumdhe
,ᵒutamādahat·||0||capramerostitowiyyaṃ,waṇna
patgasśimiraḥsannel̥wiḥ.kahucap·
[5 5A]
biśekawacikyaṃ,hindradaddhapiṅeraktaṃ,ᵒindranilādandhamodyaṃ
biśekarupanya.ᵒindradabdhabiruhabaŋmalyabputiḥ.ᵒindranilā||
widuŕyyaśoreyakr̥ĕṣbraṃ,mantĕndadaḥdadyodani,name
daduṅūdha.widureᵒir̥ŋtkeŋsoŕ.mantĕn·ᵒisoŕdaduhabawataṅi [ 6 ][5 5B]
kr̥ĕṣṇapaṇdhurejo,teṅkeḥmeroktamayuktaṃ||kr̥ĕṣṇadandameyadiḥ,kr̥ĕṣṇā
gumulakeśretaṃ,padyuttejomahayuktaṃśiwemr̥ĕtyubhukteśra
ggāṃ.hacaleratnadimukyaṃ||pasaŋyogādipokrotiḥ,bhu
śaṇāratnagondalehantiŋhantiŋpuspetajyaṃ,jaŋluŋmaŋmuritthewaṃ||
[6 6A]
6mukṣaḥkleṣādiwoyuktaṃ,śawemr̥ĕtyubhukteśwaŕggāṃ,hadigāwalulake
ṣañca,pañcasaŕwwowaŕgetediḥ||hintĕnwaŕṇnāśwetthakr̥ĕṣṇāṃ,ha
grapittaraktebharo,niŕmaleṅondaṅonwannāṃ,hyaŋśiwā
dewatoktamaṃ||miṣayodayātakr̥ĕṣṇāṃ,padyutcarik·jnaŕśwettaṃ, [ 7 ][6 6B]
6
dudemiraḥhuluŋhawu,śwabawabaŋwaŕyyajatti||baŋsicmĕŋsuratpiṅe,jo
manĕnwidosampiŋṅe,wel̥mmuwaṃmcekacuboŋ,śwestastuhabhaŋ
wodani||ᵒindrakuśyaragāśesti,jiṅgañaptodiptota
maṃ,tusmirehācubuŋṅeŕnyaṃ,taṅiyaḥtejobaŋjati||wtiskahile
[7 7A]
yagr̥ĕtaḥṅarannyeyaŋbawataṅi,halunputtemahayyaṃ,puspapdadu
sĕŋtaṅa||ratnakuwudebhaŋhuṅu,widūŕyyedadol̥trakte,widura
kr̥ĕpṅāwaŕṇenaṃ,hasitāhacarikṣiti|| [ 8 ][7 7B]
[8 8A]
||0||ᵒaum̐yahayajahuwamaya.reḥhamusti,
suciṣariranta,//0//nyanpāśiśignā
pkālamābĕsiḥ,ᵒaum̐śiśigkumāṅgiskĕrĕṅat·,
gisigisikĕmbaŋrijasa,mānispāṅucapi [ 9 ][8 8B]
bulanmākĕmuhĕmāsāṅamurihāṅa
mumāsālĕlātaḥhālĕlatimodusami
hyaŋpāṅarapiŋguṇnā,japāmāndhisamaṇdhi
[9 9A]
yā,kĕcapṣabdhābalutan·,hupashu
lawlaŋsāmāṇdhiya,kĕ-capṣāṇdhāsāriṅani-
gulun·,tkamaṇdhi,3,||0||hākuḥ,ma,ᵒaum̐
cniŋmapusuŋtwĕmagāmbahā,wṣitulenwā [ 10 ][9 9A]
jatulen·,tkatĕhĕs·rgĕkato
s·,katos·,3,||0||māliḥ,ma,ᵒaum̐
rariŋhulun·,muliḥhajatipuŕṇnā,walu
[10 10A]
yaniŋjāti,hniŋ,3,||0||mambuḥ,ᵒaum̐
swāstiśyāsti,nirupānnirā,ma,ᵒaum̐ᵒaum̐saŕwwa
dewwebhyanamaḥ||0||mapun·,3,ᵒaum̐na [ 11 ][10 10B]
mobudhaśwāhā,ᵒaum̐jlenaŋjleniŋ,niŋ
rupānnira,sidakedhĕpmāntrānira||0||
ma,ᵒaum̐lṅānkulṅĕjātilṅapalānĕtpā
hikĕt:hātinewokabeḥhaniṅga
[11 11A]
linhāwakṣāriraniṅulun·kodĕp·
sidimaṇdhirāntyān·ku||0||widdhā
||0||skaŕ,ma,ᵒaum̐sāruhānikemban·,ru [ 12 ][11 11B]
pānakusaŋṅyaŋwidhyadarawidyadāri,
bāguscĕniŋkapirĕdhaḥhātinewoŋ
kabehā,haniṅhalinhawakṣāriranku,
pomānodĕpṣiddhimāṇdhimāntranku,tlas·
[12 12A]
haṅawākiŋbhātārasmarā,kodĕpsiddhima
ṇdhamamāntranku,skaŕraŋsĕlimpĕt·,tlas·||0||
,ma,toyā,ᵒaum̐ᵒam̐bam̐saŋṅyaŋtuṅgal·ma
gnaḥriŋ [correct],saŋṅyaŋrwĕbineddhamānaḥriŋ [ 13 ]||,ma,cĕmpakakuniŋ,ᵒaum̐dewaguruha
siḥ,brahmāhāsiḥ,tkawlashasiḥ,rahdewaka
beḥ,hāhaniṅgalinhawakṣariranku,hāpanhaku
[13 13A]
prittiwi,ṅadĕgbĕtāragurumāgnaḥriŋsi
buḥ,ᵒaum̐hraŋsaŕrwadandhapādrawasira,saŕ
wwasatruraḥhupat·,tlas·||0||,ma,me
mepritiwi,bāpabĕtāragurubrasihi [ 14 ][13 13B]
ntityantityaŋhilareraguṇnāpomā
,3.||0||,ma,ᵒaum̐saŋṅyaŋhāyuriŋhar̥ĕku,
saŋṅyaŋhatiḥrinhurinku,kātonhaku-
bukasāmpyamāseḥnemānusākabeḥ
[14 14A]
,tlas·||0||maliḥ,ma,kulunbapāsira
saŋṅyaŋgakasahibubābupritiwiā,tkatlāga
wajā,saŕpaṇnāgāwa,hanānirasaŋñaŋkuṇdhimā
ṇdhin·,śiḥpinakabhawalākṣaṇnaniṅulu [ 15 ][14 14B]
n·,[correct],piwlas·miṇnākasā
riraninulun·,lulutonĕŋminākasa
bdhānniŋṅulun·,sīmolāḥmambĕkan·
saŕrwasaŕrwatkĕsiḥtkĕwlas·luwuto
[15 15A]
nĕŋ,tlas·||0||,ma,ᵒaum̐saŋṅyaŋhāji
sāraswātihiṣĕpriṅañcannā,guru
rekahisĕpriŋñcaṇnā,kawiśwāra [ 16 ][15 15B]
hisĕpiŋṅañcaṇā,waŕggātāstrāmu
liḥriṅati,mdhālrītiṅhal·,ka
liḥlaḥhisĕp·,
[16 16A]
s·,toyahikā,rawupa,sugyaŋ,
ktisaŋpādapaŋ,3,toyahikā
mutĕŕhidĕŕkiwapaŋ,3,||0|| [ 17 ][16 16B]
||,ma,ᵒaum̐hādrikesayanamaḥswa
hā||mapāhĕs·,ma,ᵒaum̐sugiḥrĕṇdha
yanāmaḥswāha||hamucĕl·,ma,ᵒaum̐
[16 16A]
wajamrĕtthāpariśudāmiswāha//0// [ 18 ][17 17B]