Tutur Lokapala

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN
KTR.DOKBUD BALI
PROP.BALI
T/XI/5/DOKBUD
TUTUR LOKAPALA
Panjang : 25 Cm. Lebar. 3,5 Cm.
Jumlah lembar : 42 lembar. K.34
Asal : Sidemen, Karangasem]
[1 1A]
[TUTUR LOKAPALA
Panjang : 25 Cm. Lebar : 3,5 Cm.
Jumlah lembar : 42 lembar.
Asal : Sidemen, Karangasem.] [ 2 ][1 1B]
1,
//0//ᵒawighnamastu.nihanpatmunirasaṅhyaŋdhaŕmmasiddhilawansirasaṅhyaŋsiddhimantra.kunaŋsi-
rasaṅhyaŋdhaŕmmasiddhi,yatātañatañariŋsirasaṅhyaŋsiddhimantra.siṅgiḥtasirasaṅhyaŋsiddhimantra.kadya
ṅapanimittaniŋhanākṣarakabeḥ.byaktāknarimamimaṅke.maṅkanaliṅirasaṅhyaŋdhaŕmmasiddhi.suma
tūŕtasirasaṅhyaŋsiddhimantra.ᵒuwacyam·.ṅkeṅke,r̥ṅwaknakitahyaŋ.ᵒakṣaraṃ,tattwajñanaṃ,wtitaṃ,ᵒastra-
[2 2A]
jendraṃ,dwijendraṃ,brāhmandaṃ,puraṃ,saŕwwawedyaṃ,jitakṣaraṃ,pakyaṃmanumanaṃ,trikāyaparisunyaṃ,ᵒa
kṣaracamuścayaṃ,ᵒakṣaracamuścayakr̥ĕtyaṃ,piyagaṃ,ᵒadyogamaṃ,ᵒaṣṭadaśyaṃ.maṅkanaka-
liṅaniṅakṣara.ᵒakweḥnimittanyakabeḥ.maṅkanaliŋsaṅhyaŋsiddhimantra.sumahūŕsaṅhyaŋdhaŕmmasiddhi.
ᵒuwaca.siṅgiḥsaṅhyaŋsiddhimantra.byaktāknadentakumawruhana,rikaliṅaniŋśastrakaŋsawijiwiji. [ 3 ][2 2B]
2,
dukiŋkadilagi.maṅkanaliŋnirarasaṅhyaŋdhaŕmmasiddhi.sumahūŕsirasaṅhyaŋsiddhimantramaniḥ.ᵒaᵒum·.ku
naŋdukiṅatita,madĕgtasirasaŋcatūŕdaśama-nuśastra.riŋgiridwipaᵒekalayamaṇdhala.dukikama
madĕgirarājadirāja.listuyuparipūŕṇnataŋjagaddhitakabeḥ.kunaŋkahayonibaŋditrajaga,
dukiṅatita,pituŕpuluḥpañcakolawasikaŋpasaŋyugaᵒiṅkaraniya.mulihiŋjagaddhitaḥ.
[3 3A]
haniḥsakaratupranūhaŕyyamanuṅaranya.kunaŋ-saŋcatūŕdaśamanukabeḥ.rikālapahömsiraka-
beḥkatkepāṇdhitahaṣṭadaśakweḥnya.makamaṅgalaniŋwikudhaṅhyaŋromahaŕṣanaṅaranya.wruḥriŋ-
wyāpaka,mwaŋriṅaparawyāpara,lawanadinyakadibyacakṣusan·.wruḥriŋkadadyaniŋpratakjanaka
beḥ.katkeŋhalahayunya.dukiṅatitatkeŋgami,katkaniŋwaŕttamanajuga.mwaŋmakasaṅuniŋwwaŋ- [ 4 ][3 3B]
3,
wukiṅkana.woḥwoḥsuṅsaŋṅaranya.riwu-samaṅanikaŋwoḥwoḥsuṅsaŋmaṅkana,salakṣa-
yuthayuganyawar̥g·.muwaḥwainikaŋwwaŋṅkana,wainiŋwwaḥwwaḥniŋgūŕddharaja.salakṣayuthayuganya
war̥g·.hanawaneḥṣadraṣaniŋjanakabeḥ,hanāṅgĕḥnyahapanĕṅran·bhāgawanbhāradwajaṅa-
ranya.yatikasirapuṣṭakapinĕr̥mniradebhāgawanbhāradwaja.yatikapinakaṣadraṣaniŋwwaŋ
[4 4A]
ṅkana.salakṣayutayuganyawar̥g·wusmaṅkana.kunaŋsaṅhyaŋcatūŕdaśamanukabeḥ,sawega
sirātañaribhāgawanromahaŕṣana.hujarira,ᵒaᵒumtasirasaŋmahayati.ranakrahadyansa-
ṅhulunanĕdhānugraha.hanapamidhineriŋsirampudhaṅhyaŋ.kadyaṅapalawasekahaywaniŋjagaddhita
nya,dukiṅatitakatkeŋsamaṅke,katkaniŋ-waŕttamanajuga.yatikawarahaknantarikami.ma [ 5 ][4 4B]
4,
ṅkanaliŋsaŋcatūŕdaśamanu.sumahūŕdhaṅhyaŋromahaŕṣana.3,maṅkanapwamaharāja.mner̥ṅwakĕnu-
jaŕmami,denpratyakṣaknajuga.kunaṅikaŋdewatadaṅutkeŋgami.samakahaywaniŋkajagaddhita.
tanhanaprabhedaniŋdewa,bhutamwaŋmānuṣa.maṅkanaliŋsaŋmahayati.maniḥsumahūŕsaŋcatūŕda-
śamanu.ᵒaᵒum·siradhaṅhyaŋ.kadyaṅapa-laminemoliḥwaŕṣaniŋdewa,bhūtamwaŋmānuṣa.
[5 5A]
laḥwistaraknaranakrahadyansaṅhulun·.maṅkanaliŋsaŋprabhūcatūŕdaśamanu.sumahūŕdhaṅhyaŋromahaŕ-
ṣana.ᵒuwaca.hemaharājacatūŕdaśamanu.mner̥ṅwaknaliŋmamimaṅke.dukiṅatitatkeŋgami,
samamoliḥhaŕṣa.lawasnyamoliḥyuga,swaḥwiṇdhulaṅit·dhik·sūŕyyacandra.samaṅkanala-
wasemoliḥdita.kunaŋmakasaṅuniŋwwaŋkadiŋlagi.maṅkanaliŋdhaṅhyaŋromahaŕṣana,riŋsi [ 6 ][5 5B]
5,
rasaŋcatūŕdaśamanu.ᵒanmaṅkanapawaraḥdhaṅhyaŋsiddhimantraridhaṅhyaŋdhaŕmmasiddhi.hamarahakĕnkatattwaniŋ
daṅu.maniḥsumahūŕdhaṅhyaŋdhaŕmmasiddhi.ᵒuwaca.sajñampudhaṅhyaŋ.maniḥpwakamihajujutĕnatatañariraha
dyansaṅhulun·.ndihuṅgwaniramadĕg·nāthasaŋcatūŕdaśamanusowaŋsowaŋ.saweganugrahaknarana
k·mpuṅku.maṅkanaliŋdhaṅhyaŋdhaŕmmasiddhi.sumahūŕ-dhaṅhyaŋsiddhimantramaniḥ.manuswetambarayanwam·,manu
[6 6A]
dewancapūŕwwanca,manuttarancakaŕttikaḥ,manurekancamanutayanca,manuswarancalokanca,dakṣinaḥmanu
byaḥbyaḥ,manusapretikañcanaḥ,ᵒakṣohinaḥhitancanaḥ.kunaŋrisdhĕŋmaharājacatūŕdaśamanūma-
dĕgsowaŋsowaŋ,saṅhyaŋswetaᵒambarayamanu,madĕgriŋdwipamaṇdhala.saṅhyaŋmanuswaramuṅguḥriŋbhū
mipasto.saŋmanulokahumuṅguḥriŋmijaswa-ra.saṅhyaŋmanudewahumuṅguḥriŋsaranamya.saṅhyaŋ [ 7 ][6 6B]
6,
manudiŋhumuṅguḥriŋmadhurawati.saṅhyaŋmanupūŕwwahumuṅguḥriŋbasuwiṣaya.saṅhyaŋmanuwayabyaḥhu
muṅguḥriŋpoṣya.saṅhyaŋmanūttarahumuṅguḥriŋbaṅśapatra.saṅhyaŋmanudhikahumuṅguḥriŋhaṣṭiwija-
ya.saṅhyaŋmanukaŕttikahumuṅguḥriŋgobraja.saṅhyaŋmanupratikahumuṅguḥriŋhalawahat·.sa
ṅhyaŋmanurekahumuṅguḥriŋdhiphagahan·.sa-ṅhyaŋmanutayahumuṅguḥriŋhasyamka.samaṅkanasa
[7 7A]
ṅhyaŋcatūŕdaśamanumadĕgsirasowaŋsowaŋ.maṅkanaliŋsaṅhyaŋsiddhimantra,sumahūŕdhaṅhyaŋdhaŕmmasiddhi.
maniḥhatatañaranak·saŋyatiwara.syapakaŋgawepusthakakaŋsawijiwiji.laḥwistaraknajuga-
denira.maṅkanaliŋsaṅhyaŋdhaŕmmasiddhi.sumahūŕmaniḥsaṅhyaŋsiddhimantra.ᵒaᵒum·,kunaŋkaṅagawebrāmma
ṇdhapurana,ᵒadyatmika,dhanūŕweddha,jitākṣara,saṅhyaŋtattwājñanatasirāgawe.kunaṅikaṅa [ 8 ][7 7B]
7,
ṣṭadaśapaŕwwa.haṣṭadaśapāṇdhitasirāgawe.hanaᵒekawakyaninedaśruti,ṅa.yatakinawruhan·
denaṃwwaŋdukiṅatita,katkeŋgami.ᵒekawakya,ṅa.padhawruḥriṅanujuraṣatuṅgal·.wanehaṅr̥ĕŋha
ṅr̥ĕŋśwara,yatikaśruti,ṅa.kunaŋkaŋhagaweslokaśruti,tatanwaneḥ.hanapāṇdhitaᵒuttama.
wruḥsirariŋsesiniŋrātkabeḥ,mwaŋbhūŕ,bhuwaḥ,swaḥ.sakiŋwahananya,mwaŋwruhariŋlwaŋlwaŋniŋbhūŕbhūwaḥ
[8 8A]
swaḥ.lwaŋniŋlintaŋlawantaraṅgana,riŋśitaṅśu.lwaŋniŋśitaṅśulawanaditya.lwaŋniṅadityalawaniŋ
bhūḥ.wruḥsirasakiṅajñanawahana.wanehana,wruḥsirariŋpañjaŋloŕ,kidul·,wetan·,
kulon·.riŋpañjaŋkayojananya,sama-wruḥriṅajñanawahana.yatikaṅaranbhāgawan·dwi
payāna.yatikasiramagaweslokamwaŋ-śruti.sahucapiŋslokaśrutihumuṅguḥriŋbano- [ 9 ][8 8B]
8,
śastrakabeḥ.maṅkanatattwanyadaṅu.maṅka-naliŋsaṅhyaŋsiddhimantra.sumahūŕsaṅhyaŋdhaŕmmasiddhi.ᵒuwa
ca.jaŕtasira.siṅgiḥsaŋmahayati.maniḥkamimaṅkehatanya.kadyaṅapasaṅkaniŋhanaᵒekapra-
yojana,mwaŋkāraṇehanacatūŕwariga.-tinamitamitkeŋgami.sawegawiṣṭaraknakamimaṅke
.syapakaṅagawehajibrāhmaṇdhapurana,tattwajñana,jitakṣaradhanūŕweddha,trikāyapariśuddha,
[9 9A]
rājanithi,mantriśaśana,ᵒakṣarasamuścayakr̥ĕti.mwahakṣarasamuścayatutūŕ,hadyagama,trethaga
ma,sojariŋmanu,trikāyapariśuddha,hadyatmi-kaganaladmit·.mwaŋwaŕwwa,hadi,sabha,haranyaka,sa
modya,dwija,haŕkkasuta,śalya,striphalapa,-wiratha,gada,sopti,niṣma,swattama,śantika,śramañca
,mosala,swaŕggarohana,prasthani,haswameddha,ᵒindraloka.yatikaᵒakṣarakabeḥ,ka [ 10 ][9 9B]
9,
dyaṅapapidaŕtthanyakaŋsowaŋsowaŋ.wistaraknajugarikamimaṅke,maṅdadyaknakamiwruḥ.maṅkana
patañasaṅhyaŋdhaŕmmasiddhi.sumahūŕmaniḥsa-ṅhyaŋsiddhimantra.ᵒaᵒum·,mnepwayar̥ṅönmaniḥ.ma
ransirawruḥripadaŕtthaniṅakṣarakabeḥ.kunaŋpadaŕtthaniŋbrāhmaṇdha,yatiṅawtwakĕnwatĕkbrā
hmabakabeḥ.hyaŋśiwatattwāgawehika.mwaŋpadaŕtthanhadipaŕwwa,hikaṅawtwakĕnwatĕkraturiŋ-
[10 10A]
rātkabeḥ.witniŋcatūŕdaśamanu.kunaŋpadaŕtthaniŋsanawaŕwwa,karahaywaniŋloka,bhiṣekaratusaŋ-
yudhiṣṭira.padaŕtthaniṅaranyakapaŕwwa,duk·-saŋnimadadicaruriŋᵒekacakranāgara.mwaḥpadaŕtthaniŋ
wirathawaŕrwa,duk·saŋpāṇdhawahanewakariŋwiratha.paṇamasalaḥnāwasirakabeḥ.makawkasan·
pawiwāhaniṅabhimanyuridyaḥᵒuttari.kunaŋpadaŕtthaniṅuddhyogapaŕwwa,dukśrimaharājakr̥ĕṣṇaki [ 11 ][10 10B]
10,
nonmareŋhastinapura,hamalakwarikapalihaniŋpurasaŋpāṇdhawarimaharājadr̥ĕṣṭaraṣṭra.mwaḥpadaŕttha
niŋdronapaŕwwa,dukdhaṅhyaŋdronaginlaŕsena-pati.makawkasankapugutandesaŋdr̥ĕṣṭadyumna.kunaŋpa-
daŕtthaniŋbhiṣmawaŕwwa,dukbhāgawanbhiṣmapinakasenapati.makawkasanhalaḥniradesaŋśikaṇdhi,gumu-
liŋriŋsaratalpa.mwaḥpadaŕtthaniŋkaŕṇnapaŕwwa,duksaŋkaŕṇnalinbokakĕnriŋsamudradesaŋkunti.
[11 11A]
duk·sdhĕṅiranrare.hat:hĕŕpinipildesaṅadiratha.mwaḥpadaŕtthaniŋstrīphalapawaŕwwa,riñalasĕ
dihikaŋwwaŋkanyapurakabeḥ,ripatinikaŋsenawirariŋkurukṣetra.kunaŋpadaŕtthaniŋhaswattama-
paŕwwa,dukmiṅgatsaŋhaswattamahanahiŋkorawa.padaŕtthaniŋgadapaŕwwa,duk·saŋśrikurupatilumaḥ
riŋpabharathan·.tikĕlpupunirapinuwuḥdesaŋwr̥ĕkodharariŋgada.padaŕtthaniŋśantikapaŕwwa, [ 12 ][11 11B]
11,
ritlassaŋkorawapjaḥriŋpanaratan·.makahi-ṅanginawetil̥mandeśrimaharājadr̥ĕṣṭaraṣṭra.pa
daŕtthaniŋsoptikapaŕwwa,rikālasaŋpāṇdhawahalaḥmacukidesaŋkorawa.makahiṅanpanusupni
reṅalas·.kunaŋpadaŕtthaniŋhaśramawasapaŕwwa,rikālasaŋpratipahanaṅunaśramariŋtoyagaṅga.
padaŕtthaniŋmosalapaŕwwa,rikālapjaḥniŋwa-tĕkyadhuwirakabeḥ,makahiṅankaganturanwai-
[12 12A]
niŋsāgara,hikaŋbhumidwarawatikabeḥ.kunaŋpadaŕtthaniŋswaŕggarohanapaŕwwa,rikālasaŋpāṇdhawalu-
makwawānawasariŋgunuŋmahameru.makahiṅanmokṣanira.hikaṅaranhaṣṭadaśapaŕwwa.waluwla-
s·saŋpāṇdhitahagawehika.kunaŋpadaŕtthaniŋpraṣṭanikapaŕwwa,rikālagsöŋhikaŋkadhatwanriŋha-
stinapura.padaŕtthaniŋhaswamedhapaŕwwa,rikālasaŋyudhiṣṭirahanaṅunikaŋhaswamedhayajña.ku- [ 13 ][12 12B]
12,
naŋpadaŕtthaniŋsojariŋmanu,ᵒekaswaraṅaranya.ᵒekaswaraniŋwwaŋjagaddhitakabeḥ.padaŕtthaniŋkajita
kparan·,witniŋᵒekakṣara,pañcakṣara,padaŕtthaniŋhadyatmika,yatikaṅawtwakĕnsaha
naniŋjapamantrakabeḥ.mwaḥpadaŕtthaniŋtrikāyapariśuddha,hiṅucaraknapagĕhiŋdhaŕmmabrata.padaŕtthahaniŋ-
rājaniti,pagĕhiŋhamaṅkunāgara,mwaŋtiṅkahiŋ-wwaŋhasewita,lawankajagaddhitan·.padaŕtthaniŋᵒakṣara
[13 13A]
śamuścayakr̥ĕtti,hadyagama,yatikahaṅĕñcaninsalaḥbnĕŕniŋpr̥ĕtakjanakabeḥ,nāgawanroma-
haŕṣanāgawehikakabeḥ.dukumadĕgmanuswetahambarayamanu,hanataputranirahaniṣekapra
bhudisimakr̥ĕṣṇa.maṅgĕhayuniŋjagaddhita.kāraṇahanasaśtrapakĕñca.hikatinĕnuṅandenira
nāgawanromahaŕṣana,sakiŋpakonyamaharājaswetahambarayamanu.duruŋhaŋr̥mpini [ 14 ][13 13B]
13
tinĕnuṅandenirampudhaṅhyaŋ.hikakāraṇasirampudhaṅhyaŋhanĕnuṅin·,mijilsirapranūdi
simakr̥ĕṣṇa.dukiŋsamaṅkahikaŋsimapakĕñca,tinamaknadeniŋpr̥ĕtakjanatkaŋgumi.katkeŋwaṅgamama
nujula.muwaḥpadaŕtthaniŋtahatwajñana,hika-ṅawtwakĕntrihambökniŋwwaŋ.trinihambök·,wr̥ĕddhasya,
cintya,poraka.padaŕtthaniŋganaladmit·,hambökpuṅguŋ,ṅa.padaŕtthaniṅakṣarasamuścaya,ha
[14 14A]
ṅucapiŋpolaḥpolaḥniŋwoŋkabeḥ.-maṅkanatattwanya.bhaṭarabrāhmahawekakṣara-
tattwajṇana.maṅkanaliṅirasaṅhyaŋsiddhimantra.maniḥsumahūŕsaṅhyaŋdhaŕmmasiddhi.siṅgiḥsaŋmahampu,ma
niḥkamijujutatahañarikita.mahaṅyanhanacatūŕwariga,mwaṅekprayojana,syapaka
ṅamaṅun·.ndisaṅkaniṅekaditadayu.yatikawarahaknantariŋṅwaŋ.ganetattwanca,kahi- [ 15 ][14 14B]
14,
kaḥwiragance.sumahūŕmaniḥsaṅhyaŋsiddhima-ntra.ᵒaᵒum·,mnepwayapratyakṣakna,didinewruḥ-
sirarihananiṅekaprayojana,mwaŋcatūŕwariga.sirasaṅhyaŋghanahagawecatūŕwarigatkeŋᵒe
kapraya.nimittaniŋhanacatūŕwariga,candrapraleka,ṭika,wariga,prakĕmpa.prakĕmpahumu-
ṅguḥriŋᵒekaprajana.ṭikaśastrahumuṅguḥriŋ-taru,candraphalalekahumuṅguḥriŋśastrabintaŋriŋ-
[15 15A]
bulan·.warigahumuṅguḥriŋlampiranpatloŕ.kunapadaŕtthaniŋwariga.hanasiraratudwapuluḥ
naṅgupitu.pratyekaniṅaraniŋratu,saŋraturājagiriśwara,ṅa,madĕgriŋgunuŋklaya.saŋratupanara
jakuladewa,ṅa,madĕgriŋpasutranu.muwaḥsaŋrājatalu,ṅa,madĕgriŋwinekatalu.muwaḥrājā
mr̥ĕttabhūwana,ṅa,madĕgriŋṅamr̥ĕttawijaya.muwaḥrājawarikṣaya,ṅa,madĕgriwarigadyaswara.ma- [ 16 ][15 15B]
15,
liḥrājajuluŋ,ṅa,madĕgriŋskaŕkĕñcana.maniḥrājasuṅsuŋtaya,ṅa,madĕgriŋśugraha.maniḥrāja-
puṣpita,ṅa,madĕgriŋjĕnara.maniḥrājalaṅkiŕ,ṅa,madĕgriŋlaṅkirya.muwaḥrājamadaṅsu,ṅa,madĕ
griŋmadhapa.rājapapajuta,ṅa,madĕgriŋpujiwi-jaya.rājapaŋ,ṅa,muṅguḥriŋpaṅkurya.rājakrura,ṅa,
muṅguriŋrurukṣa.rājamraŋsiṅha,ṅa,muṅgaḥriŋpraŋsumiṅga.kunaŋrājatambĕŕ,ṅa,sirahumadĕgriŋmkeriŋ-
[16 16A]
kapi.muwaḥrājamdhaŋkuca,ṅa,sirahumuṅguḥriŋ-kusyanāgara.rājamantaya,ṅa,humuṅguḥriŋmantalarā
ja.rājaᵒahuyesarat·,ṅa,humuṅguḥriŋᵒaheŋjagat·.rājahiljala,ṅa,sirahumuṅguḥriŋwira
hijal·.rājapraŋjagat·,ṅa,yatahumuṅguḥ-riŋprawirarāja.rājabalirāja,ṅa,humuṅguḥriŋka-
ladikara.kunaŋrājawirahuguḥ,ṅa,sirahumuṅguḥriŋgaṇdhawirana.rājariṅgit·,ṅa,humu- [ 17 ][16 16B]
16,
ṅguḥriŋgitapṣari.rājakulawudra,ṅa,rasikahumuṅguḥriŋkalawumiraŋ.maṅkasaŋratudwadaśapitu,ṅa
ranmadĕgirasowaŋsowaŋ.samaratuwiŕyyasu-śakti,mawadwahuluṅiṅkara.kunaŋmaniḥwaneḥhana-
kocapa.hanasiradhaṅhyaŋkulagiriṅaranira-dukiṅatita.hanastrīnirakarwamakasajñadewisinta-
mwadewisintakāsiḥ.hanakiranāgawangadiśwara.waneḥkaŋsawijimakasajñadewisañji
[17 17A]
watya.putrideniradhaṅhyaŋpaśupati.yatikasiramadĕgiŋkuṇdhadwipaṅaran·.riwkasanaŋr̥mpinita
dewisañjiwatya.wuskatondebhāgawanku-lagiri,ᵒansaŋpriyanirahanĕkaŕlaṅit·.dadimaśa
bdhasirabhāgawankulagiri,riŋstrīnirakaŕwwa.liŋnira,ᵒaᵒum·,harisaŋkaŕwwa.mner̥ṅwaknahujaŕmamima
ṅke.bcikyayimaṅkekaŕwwahaknĕŋknĕŋriŋgraha,haywasaṅsaya.kamimamwit·rimaṅke.haniprayamami [ 18 ][17 17B]
17,
lumakujugariŋpaśramanrimadhyaniŋgirisumeru.her̥njugatkaṅkusalawase.hikihanamakasaṅuntatkeŋ
wkasan·.maṅkanaliŋdhaṅhyaŋkulagiri.sumahūŕsi-radewisaŋkaŕwwa,liŋnira.siṅgiḥsaŋmahampu.yanyo
gyayayirahadyansaṅhuluntumūtumiriŋhyaŋmami.maṅkaliŋsaŋstrīkaŕwwa.ndatanswaŕttasiradhaṅhyaŋ.tuhunlu
makujugasira.tankoniṅeṅhawan·,riŋkṣa-nadhatĕŋtasirariŋpaśramanirariŋmerupaŕwwata.hiri
[18 18A]
kasiradhaṅhyaŋṅagawetāpa.masamadhisiradharaka.tanucapĕnpwasiradhaṅhyaŋ.waluŋpuluḥyuga-
sirahumuṅguḥripaśramanira.kawaŕṇnahatasi-rahanakbinira.riluṅhanirasaŋswaminira,huwu-
stutugsacandrapwagaŕbbhininira.maṅkehujaŕpwasiradewisañjiwatyarisiraŋkākadyaḥsintaka
siḥ.ᵒaᵒum·siradyaḥkāka.ᵒitir̥ṅöntajugahujaŕkamimaṅke.kadyaṅapamaliḥtanprapta- [ 19 ][18 18B]
18,
siraŋkākamahayati.jumnĕkjugaṅganyariŋpaśraman·.hapanesiniwtĕŋkuhuwustutug·ṅganyawaluŋcandragaŕbbhi
nikamimaṅke.mnekadyaṅapasira.haḥwarahanĕntakamimaṅke.maṅkanaliŋniradyaḥsañjiwatyariŋsi-
radyaḥsintakasiḥ.sumahūŕdyaḥsintakasiḥ.liŋnira,rakryanhantĕnku,yantuhuniŋmaṅkanakadiliŋta
yayi.r̥ṅönaknahujaŕkamimaṅke.bcikakna-yayiluṅhajugakapaśraman·,humdhĕkjöŋsiradhaṅhyaŋ
[19 19A]
kamimapar̥ŋlumakwalawansira.maṅkanaliŋsaŋdyaḥsintakasiḥ.maṅgatasirayinira.sāmpunmayutaṅala-
pkĕna,hat:hĕŕlumampaḥtasirasaŋdyaḥkaŕwwa.ta-nkoniṅeṅhawan·kramadhatĕŋwwasirariŋsukuniŋgirimaha
meru.ndatandwahanakaduluselahaguŋmaradinmalwakumalasa.kunaŋkayojananikaŋsila,dhik·,
swaḥ,pāṇdhita,witaṅgu.samaṅkajugakneḥniŋkayojananyanumidĕŕ.riwuspraptasiraṅkana,t:hĕŕsira- [ 20 ][19 19B]
19,
saŋdyaḥkaŕwwasaweganumuṅgaḥriŋluhuriŋsila.sawetniŋmaṅhelniranlumaku,hikaṅanipwayaharayyanrilu-
huriŋsila.sirāmpuniranprasamamaluṅguḥriŋsilasumayana,dadyatawtutaŋlarewtĕŋ.kunaŋlawasnilaraniwtĕŋ
nira,satushaṣṭawelawasnyanlara.tanwyaŕtthandadiwtutaŋrarelanaŋ.riwtunikaŋrare,dadibĕntaŕtaŋsilaha-
guŋ.hapanbhinedanedahaguṅiŋrare.hir̥ŋkaditilañlĕp·pamulunyawaknyasmurakta.ṅrakswaranyan·
[20 20A]
panaṅis·,kadiswaraniŋmeghariṅawyati.hiriŋkaŋ-kālamaṅkana,dahatkepwanpwasaŋputrikāliḥ.tanwriŋde-
yanira,kahnĕṅanjugasira.lumudtanwĕnaṅumintaŕsaṅkerika.mataŋnyanpaṅlampwajugasira,hat:hĕraṅantisiḥ-
rarikaheñjiŋlawanwĕṅi.pirakunaṅantajinya,sakṣanapraptasaṅhyaŋpadmayoni.hatanyariŋsaŋputrika
ro.nihanpatañanirariŋsaŋdyaḥkaŕwwa.hapamataṅyananaṅiskitaṅke.katondeṅkuwayawantahaṣaru [ 21 ][20 20B]
20,
dita.ndakwarahaknalawanpuyutmaṅke.maṅkanojaŕnirasaṅhyaŋpāwaka.hanhĕŕmaṅastuṅkaratasirasaŋdyaḥkaŕ-
wwa,riŋsaṅhyaŋbrāhma.liŋnira,siṅgiḥsajñahyaŋmami.didinekamihyaŋdukiṅatitatkeŋgami.tiniṅgalsireŋ-
srami,siradhaṅhyaŋkulagiri.numuṅguhiŋgirimahameruriŋpaśramanira.dukkamiwahuhaṅr̥ĕmpinikatkeŋgami,ta
nhanapraptanirampudhaṅhyaŋ.yatikamataṅyankamimaṅkedhumatĕŋwĕntĕniṅke.kawalyaheṣṭikamimaṅke,mata-
[21 21A]
ṅyaŋsaḥwĕntĕniŋkuwu.cittaniṅwaṅumdhĕkrisiradhaṅhyaŋ.yyuwusdhatĕṅeriki,daditapralayalarawtĕŋ.hanhĕŕwtusijababa-
yi.maṅkananimittanyadaṅu,mataṅyañcittakamikepwan·.wetniŋkamihajugul·lumud:hinanāya.yatikamaŕ
mmaniŋpraptahiṅkene.mataṅyantulusaknasiḥbhaṭara.paṭikbhaṭārahandhānugraharipadhabhaṭārarikasa
swataniŋkamiprasama.maṅkanojaŕnirasaŋstrirwa,hat:hĕŕmaṅañjalisopacara.ndanlwiŕkoluyancittanira- [ 22 ][21 21B]
21
saṅhyaŋdhaŕmmawiśeṣa,hat:hĕŕtasiramojaŕ.ᵒaᵒu-m·heninikitakaŕwwa,yanmaṅkanaliŋta,haywakitasaṅsa
ya.maṅkepuyutasuŋkr̥ĕttanugraharikitakaŕwwa.nhĕŕtasirahaŋgranāsikahaṅawtwakĕnkadibyaniṅakṣara
jendra.nhĕradebhaṭārawinastwakĕnasijabaŋba-yi.moghalakisijabaŋbayidiŕghgayuṣa,tuwiwiśeṣa
śakti,haṅalahalahaŋdhikdaśadeśa.trustumustĕkeŋpañjanmantatattwasundaribuṅkaḥ,pinakabuṅkahiŋcandra
[22 22B]
palaleka.tumustĕkeŋwarigadiśastra,muwaḥṭikatkeŋprakĕmpaᵒekalaya.muwaḥkitalakitanalaḥ
kitariŋpabharatandeniŋmānuṣa,harupadai-tya,dānawa,pisaca,mwaŋdewa.tanmatiriŋtimira,-
tanmatiriŋrahina,tanmatiriŋluhūŕ,tanmatiriŋhadhaḥ,tanmatiriŋdal̥m·,tanmatiriŋluwaŕ.maṅkanabha
pabhaṭarariŋsijabaŋbayi.yyuwusniŋmaṅkana,hanhĕŕmojaŕbhaṭārariŋdewikaŕwwa.liŋnira,heninika- [ 23 ][22 22B]
22,
liḥ.maṅkepuyutumujarikita.hapanrapuyu-t:huwusasuŋkr̥ĕttānugrahiŋgulubtasijabaŋbayi.niha
nujaŕkumaṅker̥ṅönta.hikimarayateniŋ-kulubta.yatikahyaŋwiṣṇuyogyahaṅalahakĕna.
nedasaṅkesirataŕwnaŋhaṅalahaknasutanta.rimaṅkerapuyutaṅaranisijabaŋbayi.hapanwĕtu
riluhuriŋsilamagĕŋriŋsukuniŋgiri.mataṅya-nsiwatugunuŋṅaraniŋputrantasaṅkeṅhulun·.maṅkanaliŋ
[23 23A]
nirasaṅhyaṅanalawiśaṣa.manuhupwasirasaŋdwiputri,hat:hĕŕmaṅañjalimaṅastuṅkara.risakṣanasūkṣma
sirabhaṭāramawaluyariŋbrāhmaloka.tani-nucap·.kawaŕṇnahasaŋdyaḥhumiṅuhikaŋrare.wahuᵒe
kawitantuwuḥniŋrare.wahuruhanojanawaripatsawiji.dwihitanyuṣaniŋrare,dwiwaripatpinaka
bhojananiya.trayahitantuwuḥniŋrare,triwari-patpinakabhojananya.catūŕtihitanyuṣaniŋrare, [ 24 ][23 23B]
23,
catūŕwaripatṅaṅkĕnbhojananya.wiṣayahitan·,pañcawaripat·.sadwihitan·,raṣawaripat·.saptahi-
tan·,soriwaripat·.gajaḥhitan·,nāgawaripat·.babahanhitan·,cetrawaripat·.dawalahi
tan·,swaḥnūmiwaripat·.ᵒekadawalahitan·,maṅanwawipat·.dwidawalahitan·,maṅanwaripat·,12,
tridawalahitan·,maṅanwaripat·,13.catūŕda-walahitan·,maṅan·,14,waripat·.pañcadawalahi-
[24 24A]
tan·,maṅanwaripat·,15.sad·dawala,maṅanwaripa-t·,16.saptadawala,maṅanwaripat·,17.hasthidawala,
maṅanwaripat·,18.cetradawala,maṅanwaripat·,19.saptimaṅanwaripat·.20.jihitmaṅanwaripat·,21
jajimaṅanwaripat·22.jisak·maṅanwaripat·23.jisimaṅanwaripat·,27.jipehamaṅan·,28.ji-
hohamaṅan·,29.sahit·hamaṅan·,30.sasihitmaṅanwaripat·,31.jisahit·maṅanwaripat·32 [ 25 ][24 24B]
sasapcamaṅan·33.sisipmaṅan·34.sasapgomaṅan·35.tanucapĕnkweḥnipamaṅansijabaŋbayi,hata
mbaḥṅkĕnsahitan·.tucapamaṅkewuswruḥlumaku.pamaṅanyaᵒekakārahitansakukusan·.dwikārahita
n·rwiŋkukusan·.trayakārahitan·trikukusan·.catūŕkārahitan·catūŕkukusan·saṅsayahaguŋpwasi-
ra,hat:hĕŕraṅusakasikparikosareḥniranametṅahara.pirakunaŋkukusanyariŋsaṅkapisanumaṅan·.nda
[25 25A]
tandwasigrawinwitakĕnrisiramaharājagiriśwara,ᵒanhanawwaŋhatyantakādbhutanyadhatĕṅaṅusakasik·.hĕnti
krodhaniramaharājagiriśwara.kinonirataŋ-dadwaŋkabehumjahakĕnsiwatugunuŋ.wwaṅasamuhahikaŋwwaŋ
sapasukiŋhekalaya.padhasnāddhahaṅrabdaŋsaŕwwasañja-tanya.kapwamijil·nhĕriŋr̥butsiwatugunuŋ.hanānudukri
puri,riṅar̥p·,wadeḥsaṅkeŋhiriṅan·.padhatantahĕntwasmamtwakĕnkasuranya.ndansaŋkinĕmbulanpiḥ.ndatantĕ- [ 26 ][25 25B]
25,
dasswaśariranira.tguḥtimbulkadisilakatampĕkanjawuḥ.malaḥndatanmaṅrarabiwulusalambasañjataniliŋwwaŋka
beḥ.tanwĕnaŋtumahĕnipamukniŋwatugunuŋ.lumudrina-mpakkedkadinubatabit·,waneḥpinukultinkĕkgulunya.
malyalalidaḥnyarimeḥniŋjiwanyaluṅha.hakweḥ-hikaŋwwaŋbhūŕbbhalakabranan·.mataṅyanwinwitakĕnrimaharā-
jagiriśwara.mojaŕśrīmaharāja.hiḥkadyaṅapa-dadikitamundura.tanwĕŋnaŋlumawanikaŋwwaŋsawiji.waraha-
[26 26A]
knahiriṅoŋ.sumahūŕhikaŋwadwakabeḥ.sajñabhaṭāra.tanwĕnaŋtumahĕnipamūkniŋwatugunuŋpaṭikbhaṭā
ra.hapandahatmawiśeṣaśalti,tguḥtimbulatantĕdhas·śariranyadeniŋsaŕwwasañjata.malaḥkawulanaṭā
rahakneḥkaṅaṅmasi.yatikamataṅyankapilayu-paṭikbhaṭārakabeḥ.kāyaniŕguṇasumewaripadhabha
ṭāra.ᵒanmaṅkanahatūŕnikaŋwadwa,mapraweṣakrodhamaharājagiriśwara.hat:hĕŕnunasahamapagpamukniŋ- [ 27 ][26 26B]
26,
watugunuŋ.kapwamadwandusirakaliḥ.hatyantakadbhatapapraŋnira.kadipatukaŕniŋmattasaŕddhulapakato-
nanira.kapwasiliḥsuduk·,siliḥdhaṇdha.pira-kunaŋsweniranpapraŋ.hapansiwatugunuŋtantĕdasrisaŕwwa-
yuddha,lumudtankĕnariŋṅhel·salawasniranpapraŋ.riwkasanhalaḥmaharājagiriśwara,kawnaŋdeniŋsiwatugu
nuŋ.ripjaḥmaharājagiriśwaratkapsiwatugunuŋ.kapwanuṅkulsawadwariŋᵒekalayakabeḥ.mandĕlpwasi-
[27 27A]
rariŋjagatekalaya.saṅkerikamuwaḥsiramanu-luyanaŋpapraŋnira.lumakusirāṅlurugikaŋjagaddhitasutra
nu.halaḥmaharājakuladewadewinira.muwaḥsirāṅlurug·rājatalu.muwaḥrājāmr̥ĕttabhūwanalinuru
gnira.halaḥpwasira.maharājatarikṣaya,rājajuluŋ,rājasuṅsaŋtāya,rājaduṅulan·,rājapuṣpi-
ta,rājahaṅkaŕ,rājamadaṅsu,rājapāŋ,rāja-kruru,rājatambĕŕ,rājamdaŋkusa,rājajamatala,rāja- [ 28 ][27 27B]
27,
ᵒuye,rājaᵒiljaya,rājapraŋjagat·,rājabalirāja,rājawirahuguḥ,rājariṅgit·,rājakulawudra,-
rājatr̥ĕṇawiṇdhu,kapwahalaḥsirakabeḥ.haṣṭadwadawalakweḥnikaŋrājahalaḥdeniŋsiwatugunuŋ.sa
mahanuṅkulasraḥjiwasirakabeḥ.yyuwusnikaŋ-praŋ,samaṅkanakahetaŋpamahayuniŋjagaddhita.wkasanha
mahanuṅkulasraḥjiwasirakabeḥ.yyawusnikaŋ-praŋ,samaṅkanakahetaŋpamahayuniŋjagaddhita.wkasanha
gunitasiwatugunuŋlawanwatĕkratukacayadenira.nhĕŕmojaŕsiwatugunuŋ,riŋwatĕkratusadaya,liŋ
[28 28A]
nira.hudhuḥkitakabeḥ.r̥ṅwapatañamamirikitakabeḥ.ndihanaratuwiśeṣawaneḥbhedasa
ṅkeṅhulun·.ndakpajaraknahirikami.maṅkana-patakwansiwatugunuŋ.sumahūŕhikaŋwatĕkratusamanta.
siṅgiḥranabryanmaharājagirimalaya.hantukira-hatakwanrikamikabeḥ.haṅhiŋhanasiraratuwaneḥ.ra
tustrītāṅgĕḥnira,rupaniralistwayu,riŋbhūmikuṇdhadwipaṅaraniransahiniwi.yansiniddhahalaḥtkappara [ 29 ][28 28A]
28,
meśwara,yogyamakagharapatni,maharājahikasaŋdyaḥkaŕwwa.maṅkanaliŋsaŋratukabeḥ,nhĕŕkapisiṅgiḥ
deniraŋwatugunuŋ.saŕwwasirahaṅlurugmariŋnāga-rakuṇdhadwipa.tanwaŕṇnanĕnpapraŋnira,halaḥpwasaŋdyaḥka
rātanpaṅundili.ᵒattitanĕn·yyalaḥnirasaŋdyaḥkaliḥ.nhĕriṅalapanginawegharapatnikaliḥde
nirasiwatugunuŋ.hapantanwruḥyansirebuni-ra.hikaŋkawkas·ṅunidukirakaŕyyarare.pirakunaŋ-
[29 29A]
sowenirapakur̥n·,nhĕŕmojaŕsiwatugunuŋrisiraŋdyaḥkabeḥ.liŋnira.siṅgiḥrakryansaŋmuṣṭikaniŋtwa
skukaŕwwa.habĕbciksirakaro,r̥r̥hĕnkakantapepeta.manawahakweḥpepetaṅhulun·.tanwihaŋsirasaŋ
dyaḥ,nhĕŕrinĕr̥hanikaŋkutu.hirikaŋkālahanataŋpralaya.sidhuŋryut·,ktugliṇdhutkeŋbhūŕ,bhūwaḥ,swaḥ.ta
npgatikaŋwaŕṣatumiba,lawasesatahuntujukarahitan·.yatamataṅyanmewĕhikaŋwatĕkdewataka- [ 30 ][29 29B]
29,
beḥ,tumahahikaŋmahapralaya.daditasirakabeḥnumar̥krisaṅhyaŋparamaśunya,riŋśiwagamburaṅlayaŋ.nhĕŕprasama-
humatūriŋpadhabhaṭāra.cajñahyaŋmami,kadyaṅapasa-ṅkaniŋlindhutaŋrātkabeḥ.manawahanamānusariŋmānuṣapa
dakaŋsalaḥhukūŕ.tanwĕnaŋwinĕnaṅakĕn·.mata-ṅyandūŕbbhalahikaŋrātkabeḥ.ndatiṅĕtiṅĕtikadebha
ṭārahyaŋmami.maṅkanaliŋhyaŋdewatakabeḥ-riŋsirasaṅhyaŋtripuruṣa.sumahūŕsaṅhyaŋjagatkāraṇa.
[30 30A]
liŋnira.ho,heḥ,heḥ,hanakwikitabapakabeḥ.haywakitasaṅsaya.ṅhulunakonumratyakṣaknahu
laḥniŋpr̥ĕtakjanariŋmadyapadakabeḥ.hekikitapriyaraṇa,kitakinonkulumakulumaṅlaṅisolaḥniŋja
nakabeḥ.sugyanhanakaŋtanpanutkramahulaḥnya,duduhulahinulahakĕn·.mataṅyanpralayahikaŋbhūwanaka
beḥdenya.maṅkanaliŋbhaṭāratripuruṣa.kapisiṅgiḥdeniŋparawatĕkdewatakabeḥ.byatitanlu [ 31 ][30 30B]
30,
mampaḥpwasaṅhyaŋnārada.tankoniṅeṅhawan·,parikunaŋsweniralumampaḥ.riwkasandhatĕŋsiranumaluyariŋśiwalaya
,numdhĕŋkripadanirasaṅhyaŋtripuruṣa.hat:hĕŕrumatūŕsira-sadharaṅañjaliribhaṭāra,liŋnira.sajñabhaṭāra.tlaspwa-
mamisumiddhakĕnpakonbhaṭāra,hikaŋlumaŋlaṅimānuṣaloka.hikesiwatugunuŋhalahuluḥnya,tanpanūtkra
maniŋmānuṣa.hactam·yan·wwaṅuttama.hapanreṇanyakaliḥjugahinalawnyapinakapatninya.yatikata-
[31 31A]
nulahiŋkajanmanya.sugyanikamaṅdepralayaniŋbhūwana.maṅkanaliŋsaṅhyaŋr̥ṣināradha.ndatandwamaglĕŋsaṅhyaŋtripuruṣa,
hanhĕranapatanisiwatugunuŋ.yekisiwatugunuŋ,tanpinakāmbĕktapāmbĕkanta.taŕyogyakayo-
gyakĕnta.tansurud:hambĕktaporaka.jaḥtasmat·.hamoghakitamarayatedeniŋnārayana.wkasanmu
waḥkatkeŋwaŕttamanajuga,sahananiŋpr̥ĕtakjanakabeḥtandadihaṅametkapr̥ĕnaḥhibutmĕn·,babu- [ 32 ][31 31B]
31,
sodara.maṅkanayogyanya.yapwanhanawwaṅamurugsapaṅkuhiki,yogyalinbokriŋmahodadimahajro
.pinaṅandeniṅiwakaguŋ.katkeŋpitaranyalinbokriŋtambragoḥmuka,kaglaṅladeniŋwakĕkkiṅkarabala.
tkeŋkajanmanyatanamaṅguḥciptarahayu,siddhya-jñana.hamoghahinahunahuripnya.maṅkanasapasaṅhyaŋ
jagatkāraṇa.yyuwusikaŋsapa,muwahasinaŋtaŋ-rāt·.muwaḥwaŕṇnanĕnsiwatugunuŋ,hulaḥniranakuturiŋ
[32 32A]
priyanira.humidĕŕsaŋdyaḥkaŕwwamanisiknisiksiŕṣanya.hapanhaguŋmasthakanyahawyatara.dhik·,sana,wiṣaya
haguŋnya.kweḥkayojananya.kunaŋhawaknyakadigirimalaya.ndatandwadadikatmuᵒurayaniŋdukka
ninyadaṅuriŋśiŕṣanya.hikaŋginutugriŋsododukiṅatita,risdhĕŋnyareṅūni.yatikamaṅdadya
kĕnmeṅĕtsirasaŋdyaḥkaŕwwa,rireḥniranaṅgutuksaŋputraṅūni.yatikamatĕṅranabhreṅotanpa [ 33 ][32 32A]
32,
ṅucapa.maṅĕnaṅĕnrireḥnirantanpanūtkrama,ha-priyalawanputra,nhĕŕtadadimojaŕsiwatugunuŋriŋsirasaŋ
dyaḥkaliḥ.liŋnira.hudhūḥtasirarakryankaliḥ.kadyaṅapasirayayimataṅyanhĕŕnĕṅatanpaṅucapa.ha
pakaŋkestidenta.warahaknantarikami,haptyakamiwruḥrisajñanta.maṅkojaŕsiwatugunuŋ.kunaŋsaŋdyaḥdwa-
yalwiŕkawĕwĕganrasaniŋcitta.riwkasansumahūŕtu-natunawĕtwaniŋwācana.liŋnira.sajñakākahaji.ma
[33 33A]
taṅyan·ṅhulunkadyaṅreṅoni.tanhapakaliṅanya.hapanreḥniṅhulunmaṅgaŕbbhiniramaṅke.dahatuttamahike
hisiniwtĕŋku.mataṅyanyankasiddhaderahadyansaṅhu-lun·,ṅhulunahyunumariwāraknaŋhanakbinirasaṅhyaŋwisṇuriŋ
haribhawana.marapwantulushayunihanaktawkasan·.maṅkanaliŋsaŋdyaḥkaliḥ.sumahūŕsiwatugunuŋ.himaṅkana
kār̥ptayayi,ndihuṅgwanyahikasiwiṣṇu.haywakitasaṅsaya.ṅhulunsumiddhakĕnikeprayojananta.tanhana [ 34 ][33 33B]
33,
kaŕyyadūŕggatiyawatdeniŋsiwatugunuŋṅaranya.maṅkanaliŋsiwatugunuŋpragalbhahumakusararisiddhaniŋpamintasaŋpriya
.sumahūŕsaŋdyaḥ.yahikariŋsaptabhūḥhuṅgwanirasaṅhyaŋwiṣṇu.siramakagharadewiśrī.rasikikahyuniṅhulu
numariwarakna.maṅkanakār̥ptayayi.hiṅsunamwitrikitamaṅke.dakdumonikaŋwiṣṇumaṅkeṅaranya.ᵒa-
nmaṅkanaliŋsiwatugunuŋ,riwkasanpwayasirahayogahaṅgranāsika.kumnakĕnkasiddhyajñananira.tadanantara
[34 34A]
binlaḥnirataŋpr̥ĕtiwi.hat:hĕŕsumuṅsaŋsiwatugunuŋ,sumuruprilwaniŋbhumi.tumurunsirariŋsaptapatala.-
kagyatikaŋpr̥ĕtakjanakabeḥ.gegeŕpadhaha-tañatañarimaŕmmanyangeñjoŋhikaŋpr̥ĕtiwi.hana
haṅucapakĕpaknanmaharājakuṇdhadwipalumabu-haŋsaptapatala,hikaŋmaṅdeprakampitaniŋwwaŋsawwaŋsawwaŋ.
tucapasiwatugunuŋlumampaḥsirahametkahananirasaṅhyaŋhari.riwkasankacundukpwasirariŋhyaŋwi- [ 35 ][34 34B]
34,
ṣṇu.hirikasaṅhyaŋwiṣṇumahañariŋsiwatugunuŋ.liŋnira,memānuṣahañaŕkatoniṅkenāgaraniṅwaŋ.sya
papaṅarantamwaŋmāpaprayojanantatparaṅke.suma-hūŕsiwatugunuŋ.siṅgiḥliŋtahiku.diṅaŕyyan·ṅhulunpra
ptahiṅke.ṅhulunikesiwatugunuŋṅaranku,hikaŋ-pinakanāthaniŋkuṇdhadwipanāgara.kunaŋprayojanaṅku
dhataŋparaṅke.ṅhulunahyunatatmuriŋsaṅhyaŋwiṣṇu.maṅkanaliŋsiwatugunuŋ.sumahūŕsirahyaŋwiṣṇu.hapahani
[35 35A]
prayantahatatmuriŋhyaŋwiṣṇu.laḥbyaktaknariṅhulu-n·,ṅhulunumatĕrakitadhumatĕŋriŋhyaŋwiṣṇu.maṅkanali-
ṅirasaṅhyaŋhari.sumahūŕsiwatugunuŋ.nihanprayojananiṅwaŋhapapaṅgiḥriŋsirahyaŋwiṣṇu.hapankar̥ṅösira
hyaŋwiṣṇumakastrīdewiśrī.rasikikahyuniṅhulunañalukriŋsirahyaŋwiṣṇu,didinepinakapariwāraniŋstrī
niṅhulun·kāliḥ.maṅkanaliŋsiwatugunuŋ.nda-nlwiŕkamatĕṅgĕṅĕnlwiŕnirahyaŋwiṣṇurumĕṅösabdamaṅkana. [ 36 ][35 35B]
35,
riwkasanmojaŕpwasira.hetanyogyadahatikeprawr̥ĕt:hinta.hapan·strīlaraṅangatinyahikaŋdewiśrīṅara
nya.tañogyahulaḥtekupinakolahanta.ṅhulunikesaṅhyaŋwiṣṇuṅaranku.haywakitahawāmanariŋṅhu-
lun·.hapantandadiriŋmānuṣayawatamanamanariŋ-dewa.maṅkanaliŋhyaŋwiṣṇu.sumahūŕsiwatugunuŋ.liŋnira.-
henagyakitawiṣṇukatmuṅke.hiwruhantakami,ṅhulunikeprasiddhanāthaniŋbhūwana.tanhanatankagraha-
[36 36]
deniṅhulun·.kintuhikaŋdewatakabeḥ,tanpaka-wdhiniṅhulunikakabeḥ.ṅhulunwĕnaŋmaprawr̥ĕttisakāmakāma,-
hapannāthaniŋbhūwanakasĕṅgahaniṅhulun·.saŋkṣepanya,yapwakitatanpasrahastrīntānpinakapariwaraniŋstrīṅku.
laḥsakahyunta,ṅhulunumisyanasakār̥pta.hiḥhawamanadahatikesiwatugunuŋ.tanpaŋr̥ṅöhikaŋśabdhayukyi
.mawrakitadeniŋkawiŕyyanta.ṅhuluntanpasuŋhikestrīṅku,ᵒanpakapariwāraniŋstrīnta.ᵒanmaṅkanaliŋbhaṭārawi- [ 37 ][36 36B]
36,
ṣṇu,dadikrodhasiwatugunuŋ.riwkasanmapraŋtasirakāliḥ.padhamamtwakĕnkasiṅhawikramanira.burubinuru,suduksi-
duduk·,galaḥginalaḥ,ndanpadhatdhasapwasirakāliḥ.tanhanakawikaraniŋśarira.patuŋpuluḥyugalawasniranpa-
praŋ.maṅkehamūŕttisiwatugunuŋ.wibhūhawaknyakadyamĕpĕkibhūŕbhūwaḥ.hewukweḥniŋśiŕṣanya,rwaṅewukweḥniṅaṣṭanya.
rwaṅewukweḥniŋsukunya.socanyakumdhapkadiwintaŋ.habramurubrupanyakadignidumilaḥ.ndanbhaṭārawiṣṇuhumaṅĕ
[37 37A]
naṅinrikabhūŕlananikapatyaniŋwatugunuŋ.hirikanhĕŕsirahandadanbhawa.wawaŋmatmahankūŕmmasawukiŕmaṇdharagöŋnya.ma-
cocoŕcakr̥ĕ,hasyuŋsuligi.tumandaŋpwasirahanĕ-mburakĕnwiṣāgniyyawakniŋsiwatugunuŋ,hirikalumepwasi
watugunuŋ.hapanpaṅawasaniŋsāpabhaṭāratripuru-ṣa,hikaŋmatidesaṅhyaŋnārayana.tumibapwasiwatugu-
nuŋ,gumulaŋgulaŋmatitapwanmatiriŋpr̥ĕthiwi.r̥ñcĕmawaknyadeniŋkanin·,lumudsidudukdeniŋcakr̥ĕmwaŋ [ 38 ][37 37B]
37,
bhajra.makundaḥsirariŋdūtala,hacacandenwawwahniŋ-naṅka.hasĕŋsĕŋkanin·rwaniŋmaṅūŕmaṅūŕ,hacakraŕwaniŋtala
s·.hirikamajaŕsiwatugunuŋ,kawigr̥ĕḥśabdhanyaghoragumĕntĕŕ.hiḥkitahyaŋwiṣṇu,maṅkepjaḥhiṅoŋ-
denta.ndantapwanmaryaglĕŋkurikita.masṅitjugaci-taṅkurikita.hapansahrugatintadeniṅhulun·.piŋ-
saptabharaṅhulunaŋjanma,yayataḥjugasatugatintadeniṅhulun·.tanlolyaciptaṅkukatkeŋdadija
[38 38A]
38,
nmajmaḥ.maṅkanaliŋsiwatugunuŋ.sumahūŕsirasaṅhyaŋhari.tuhuyuktiśabdhantahiku.hikesiwiṣṇuṅaranku,hi-
kaŋhutsaharipatyaniŋduṣṭadūjjana.makāmbĕkaŋ-moha,dr̥ĕmbha,lobha,haṅkara.humakuhawaknyadawak·
.tanhanal̥wiḥtinahanyasaṅkeriya.yatikapatyanaŋkwa.yapwankitamaŋjanmariŋmūŕkkajmaḥ,ṅhulunjugapina
kāntakanta.ndipwekapaŋjanmantajmaḥ.liŋbhaṭārawiṣṇumaṅkana,sumahūŕŕsiwatugunuŋ.hiwruntawiṣṇu.ṅhulu- [ 39 ][38 38B]
38,
nmajanmariŋl̥ṅkapura.nhĕŕpinakanāthaniŋbhūwanakabeḥ,rigöŋniŋpratāpaṅkuhetunika.hirikataṅwaṅuma
l̥srigatintamaṅke.sirāwanaṅaraniṅhulunprakāsita.ᵒanmaṅkanaliŋsiwatugunuŋ.kahnĕṅanpwabhaṭārawiṣṇu-
sakar̥ŋ,riwkasanmojaŕpwasiramuwaḥ.liŋnira.he-siwatugunuŋ,sabhagyatayanmaṅkana.daksighrasighratakita
maŋjanma.ṅhulunumisyanaŋsakār̥pta.hiwruhantamaṅke.ṅhulunmaŋjanmariŋhayodyapura,pinakānakdeni
[39 39A]
ramaharājadaśarātha.sirāmadaśarāthiṅaraniṅhu-lun·,makaguṇaṅumilaṅaŋkal̥ṅkaniŋjagat·.maṅkanaliŋ-
bhaṭārawiṣṇu.tanucapĕngatinirakāliḥ.hirikaŋ-kālakar̥ṅödenirabhaṭāraghaṇa,yyulaḥnikasiwa
tugunuŋhaṅambĕkakĕnikaŋhapakrama.tanwĕnaŋwinĕnaṅakĕn·.mataṅyanumdhĕksirariŋbhaṭāraśiwatattwa.-
hamwitakĕnikaŋpinakasipatniŋmānuṣariŋmadyapada.maranhanasĕṅkĕŕsalaḥknanihulaḥniŋwwaŋkabeḥ.- [ 40 ][39 39B]
39,
hanabdhasirabhaṭāraśiwatattwa.hehanakwibapa.maṅkekitakinonkuhamiṇdhamiṇdhasahulaḥniŋwwakabeḥ.
huṅguhaknariṅakṣara.sahananiŋṅulaḥniŋwwaŋporaka,mwaŋsādhu.pratyakṣaknahuṅguḥnyasowaŋsowaŋ.mara
pwanwruhikaŋjanmamānuṣayyulaḥsalaḥknaniŋhulaḥ,katkeŋdlaha.maṅkanaliŋsaṅhyaŋśiwatattwa.manĕmbaḥpwa
saṅhyaŋghaṇa.nhĕŕhamwitripadabhaṭāra.hapakuna-ṅikaŋkāla,nhĕŕmahömalocittapwasaṅhyaŋghaṇamwaŋwatĕ
[40 40A]
k·r̥ṣikabeḥ.ṅūniwehikaŋwatĕkdewataka-beḥ,saṅhyaŋṅaṣṭabasu,sad·r̥ṣi,pañcar̥ṣi,catūŕr̥ṣi,tri
kosika,dwireka,ᵒekaswara.pinakādiniranorawaneḥ,sirasaṅhyaŋtripuruṣa.makaliṅgasesiniŋcatūŕ-
wariga.bhineddharūpa,bhineddhaswara.sumusupriŋrātkabeḥ.hikaŋwatĕk·r̥ṣikabeḥ,yatikamakaliṅga-
nibakṣarawarigakabeḥ.saṅhyaŋṅekatāyama-liṅgataliwaṅke,ṅaran·.saṅhyaŋtimiramaliṅgapĕpĕt·, [ 41 ][40 40B]
40,
ṅaran·.saṅhyaŋkarahitnanmaliṅgadadimṅö,ṅaran·.saṅhyaŋsikamaliṅgadadidora.saṅhyaŋᵒacika,maliṅga-
dadiwāya.saṅhyaŋmānacikamaliṅgadadibyantara.saṅhyaŋtrisikayatikamakaliṅganiŋtriwara,ṅaran·.sa-
ṅhyaŋcatūŕlokaphalahumuṅguḥriŋcatūŕwara,ṅaran·.bhagawanpratu,sri,ṅaran·.bhāgawanjanaka,labha
,ṅaran·.bhāgawankaṇwa,jaya,ṅaran·.bhāgawannāradha,maṇdhala,ṅaran·.muwaḥsaṅhyaŋpañcakosika
[41 41A]
saṅhyaŋkoŕsika,sirakliwon·,ṅaran·.saṅhyaŋgaŕ-gga,siraᵒumanis·,ṅaran·.saṅhyaŋmaitri,sirapahiŋ,ṅara-
n·.saṅhyaŋkuruṣya,sirapon·,ṅaran·.saṅhyaŋprataṅjāya,sirawage,ṅaran·.yatikasaṅhyaŋpañcako
sikapinakaliṅganiŋpañcawāra,ṅaran·.muwaḥ-ṣad·r̥ṣi,ᵒindra,dadituṅleḥ,ṅa.bharuṇa,dadihaŕyyaŋ
,ṅa.kuwaira,dadiᵒurukuŋ,ṅa.saṅhyaŋkayudadipaniron·,ṅa.saṅhyaŋbajradadiwās·,ṅa.sa [ 42 ][41 41B]
41,
ṅhyaŋjharawaṇadadimahulu,ṅa.yatikasaṅhyaŋsad·r̥ṣimakaliṅganiŋpantĕn·.raditancecandroyata,
kujeyancarabananca,wraspatitancebragunceyaḥ,śaniścarancĕmguniyancaṃ.kunasaṅhyaŋbhaṣkaramaliṅga
radite,ṅa.saṅhyaŋsacimaliṅgacoma,ṅa.saṅhyaŋᵒaṅgaramaliṅgaᵒaṅgara,ṅa.saṅhyaŋbuddhamaliṅgaku
ddha,ṅa.saṅhyaŋsuragurumaliṅgawraspati,ṅa.-saṅhyaŋśukra,maliṅgaśukra,ṅa.saṅhyaŋśaniścaramali-
[42 42A]
ṅgaśaniścara,ṅa.samapta.0.sinurātdekyagöŋbilaḥriŋtr̥ĕṇapakĕñca,hamlapura,rikālaraṣaśuddhasaṅapra
bhū,rimanisniŋradityamarakiḥtinmuniŋtrityakr̥ĕṣṇa-pakṣarikasaṅamāsa.0. [ 43 ][42 42B]
42,
empty