Tutur Anacaraka 01

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Label kertas pada lontar ini menggunakan judul Tutur Anacaraka, namun teks dalam lontar memberi judul Tattwa Hanacaraka tattwahanacaraka (lĕmpir 1B baris 1)

Bahasa Inggris[uah]

The paper label of this manuscript uses the title Tutur Anacaraka, but the text inside the lontar itself gave Tattwa Hanacaraka tattwahanacaraka (page 1B line 1)

Naskah[uah]

[ 1 ][PERPUSTAKAAN.KTR.DOKBUD BALI PROP.BALI
T/II1/DOKBUD]
[TUTUR ANACARAKA
Panjang: 25cm Lebar: 3,5cm
Jumlah lebar: 9 lembar
Asal: Sidemen Karangasem
218/84-85]
[1 1A]
[TUTUR ANACARAKA
Panjang: 25cm Lebar: 3,5cm
Jumlah lebar: 9 lembar
Asal: Sidemen Karangasem] [ 2 ][1 1B]
1
//0//ᵒaum̐ᵒawi‌ghnamastu//0//nyankatattwa-niŋhanacaraka,ṅa.lwinya,ha,ṅa.haŕṣa,muṅgwiŋlujuriŋwoṅkara,
sinaṅgadeniŋᵒaŕdḍacandra,wiñdhu,nādha.naṅa.kasunyaniŋsaŕwwakadhaŕmman·.ca,ṅa.wtuparamāŕtwayoga.
ka,ṅa.kamulaniŋwoŋ,yatanāyaniŋ,cwaraniŋratiḥ.da,ṅa.daśakaṇḍamahawaksaŋmūŕtti,triᵒakṣara.ta,ṅa.ta
ttwawi.sa,ṅa.sptuniŋbayu,paṅawakiyo,muṅgwiŋluhūŕ.wa.ṅa.hawakiŋsudi.la,ṅa.lakṣaṇaniŋkaśrayan·.
[2 2A]
ma,ṅa.mantośarana,wahita.ga,ṅa.gayatri.ba,ṅa.lawananparamaśiwa.ta(ṅa),ṅa.katattwaniŋnūwanahagu,
lawanbhūwanahalit·.ṅa,ṅa.wkasiŋhaguŋlawanhalit·,wkasiŋsoŕlawanluhūŕ.pa,ṅa.papupulaniŋhalalawanha
yu.ho(ᵒo).da,ṅa.daṇḍayoga,r̥jasāmayi.ja,ṅajatiniŋniŕmāla.ya,ṅa.patmoniŋśiwalawanbu-
dḍa.ña,ṅa.jñananiŕmāla.kunaŋhuṅgwaniŋśastrariŋ-bhūwanahaguŋ.hana,riŋpūŕwwa.cara,riŋghnaya.kasa,riŋ [ 3 ][2 2B]
2,
kidul·.wala,riŋneriti.maga,riŋkulon·.bata,riŋwayabya.ṅapa,riŋᵒuttara.daja,riŋᵒaiŕsanya.yaña,
riŋmadhya.pamadhariŋsoŕ.carik·,riŋᵒakāṣa.wiṇḍu,riŋsudya.maliḥneriŋbhūwanahalit·.hikaŋśastra,ha,riŋhaṅĕ
n·.na,riŋhati.ca,riŋtodiŋlidaḥ.ra,riŋha-lis·.ka,riŋpaŋpjaṅā.sa,riŋputihiŋnetra.wa,riŋbaṅkyaŋ.
la,riŋlambe.ma,riŋmuka.ga,riŋbahoŋ.ba,riŋḍhala.ta,riŋnetra.ṅa,riŋcuṅuḥ.pa,riŋsuku.da,riŋtaṅkaḥ
[3 3A]
ja,riŋtaṅan·.ya,riŋśabḍa.ña,riŋsmara.wiṇḍuriŋñali.ᵒaŕdḍacandra,riŋhati.nādha,riŋpupusuḥ.carik·,riŋ
bukubukukabeḥ.cakĕpankaliḥ,nābulasaha-dewa.hĕntalnya,ᵒaŕjjuna.talinya,nima.śasrtanya,dhaŕmmata
naya.nākula,taṅantĕṅĕn·.sahadewa,taṅankiwa.ᵒaŕjjunariŋsmara.nima,riŋhaṅkihan·.dhaŕmmatanaya,
riŋśabḍa.maniḥkawruhaknaluṅguhiŋhanacaraka,mwaḥpasurupanya,yanriŋbhūwanahalit·.hapanbhūwanahalit· [ 4 ][3 3B]
3
ṅa,śarira.wuluwlaskweḥniṅakṣarahiki.hapanhikibuṅkahiŋśasrta,yekakawruhakna,haywawera,haywaca-huḥ,
hajabuceceŕ,hapanmulatutūŕhiki,wnaŋpañjagabhūwana,lwiŕnya.hanacaraka,huṅgwanyariŋr̥ŕwwa.datasawala,
huṅgunyariŋdakṣiṇa.magabataṅa,huṅgunyariŋpaścima.padajayaña,huṅgwanyariŋloŋ.maliḥpadade-
wanya,hanacaraka,dewanyabhaṭaraṅgaśwara,rūpanyaputiḥ,sañjatanyabajra,tuṅgaṅanyal̥mbu.data
[4 4A]
sawala,dewatanwabhaṭarabrāhma,rūpanyahabaŋ,sañjatanyagadha,tuṅgaṅanyamacan·.magabataṅa,dewa-
nyabhaṭaramahadewa,rūpanyakuniŋ,sañjatanyanāgapaśa,tuṅgaṅanyabañak·.padajayaña,dewanya
bhaṭarawiṣṇurūpanyahipdaŋ,sañjatanyacakra,tu-ṅgaṅanyagarudha.maniḥ,hanacaraka,pinakarahina.
datasawala,pinakawṅi.magabataṅa,pinakara-hina.padajayaña,pinakawṅi.malipeliṅganya.ha- [ 5 ][4 4B]
4
nacaraka,huṅgwanyariŋwupusuhan·,ᵒakṣaranya,mam̐.datasawala,huṅgwanyariŋhati,ᵒakṣaranya,ᵒam̐.magabata
ṅa,huṅgwanyariŋhuṅsilan·,ᵒakṣaranya,ᵒom̐.padajayaña,huṅgwanyariŋhampru,ᵒakṣaranya,ᵒum̐.maṅkanaka-
liṅanya,hanacaraka,dadidaśākṣara,daśā-kṣaradadipañcakṣara,pañcakṣaradaditryakṣara,trya
kṣaradadirwabhinedha.śabḍaniŋdaśākṣara,sa,ba ta,ᵒa,ṅda,na,ma,si,wa,ya.śabḍaniŋpañcākṣara,
[5 5A]
ᵒom̐,ᵒam̐,ᵒom̐,mam̐,ᵒom̐.śabḍaniŋtryakṣara,ᵒam̐,ᵒum̐,mam̐.śabḍaniŋrwadinedha,ᵒam̐,ᵒaḥ.mwaḥrwabhinedhahiki,dadipra-
dhanalawanpuruṣa,dadiᵒakāṣapr̥ĕṣiwi,ṅa.rahinawṅi,ṅa.patikalawanhurip·.maliḥtryakṣarariŋbhūwanaha-
lit·,ᵒam̐,riŋhati.ᵒum̐,riŋhampru.mam̐,riŋpupusuḥ.maliḥ,ᵒam̐,riŋbayu.ᵒum̐,riŋśabḍa.mam̐,riŋṅhadhĕp·.maliḥ,ᵒam̐,
rumawakiŋhapi.ᵒum̐,rumawakiŋyeḥ,mam̐,rumawakiŋhaṅin·.yadriŋnūwadahaguŋ,ᵒam̐,salwiriŋmanaka.ᵒum̐,saka- [ 6 ][5 5B]
5
lwariŋmlĕṭik·.mam̐,cakalwiriŋmahantiga.maliḥ,ᵒam̐,matmahansaṅhyaŋbrāhma.ᵒum̐,matmahansaṅhyaŋwiṣṇu.mam̐,matma-
hansaṅhyaṅiśwara.yeniŋmanraŋcūwanahaguŋ,brāhma-ṅdaśwarawĕtwakna.yeniŋmaṅujanaŋ,saṅhyawiṣṇuwĕtwakna.hapa
nrtyakṣarapaliṅganiŋhapiyeḥhaṅin·,subahi-damaragabrāhmawiṣṇuṅdagwara,waluyahidamaragaᵒakṣa-
rahiki,ba,ka,ñe.subahidamaragaᵒakṣara.ba,ka,ñe,waluyahidasaṅhyaŋtuṅgal·,ba-
[6 5B]
yekipraliṅganhida,ᵒom̐.hikimaliṅgariŋtuŋtu-ṅiŋpanaḥ,ṅa.manaḥ,ṅa,knĕḥ,hapanhadamagnaḥkapaśu
pati,riŋhidhĕp·,yansirāŋlkasanajapamanrta,ṅdakatakeṅĕtaknadenpasti.nihanṅaliṅanira,hu
mijilsakiŋpañcakṣarawaŕgga,mataŋnyanwijatwa,siratapinakādiniŋjagat·.swawarajaṅgamasinr̥ĕṣṭi
denbhaṭarabrāhma,ndundyapacawisakṣarawaŕgga,ṅa.kawaŋggat·sigatinceyaḥ,tawaŕggaraktake [ 7 ][6 6B]
6
sasa,pawaŕggasaŕwwagabesu,pañcawiṅsakṣara,cawaŕgtamasirewaca,tawaŕggacnayapecrmataḥ,hr̥ĕŕdḍaye-
nsuyaktanayaḥ,ndehebrāhmasr̥ĕsateḥdwija-taya.yekalwiŕnyakawaŕgga,ṅa.kakāgaghaṅa,ma-
tmahankulit·,mwaŋwulu,ṅa.cawaŕgta,ṅa.caclajaᵒaiña,matmahandagiŋmwaŋlamad·,ṅa.tawaŕgga,taṣada
dhana,matmahanrudira,mwaŋkariṅĕt·,saprakaraniŋṅadyariŋśarira,ṅa.tapaŕgga,ṅa,ta‌ṭadadhaṇa
[7 7A]
matmahan·nādi,mwaŋhotot·,tkensaŕwwa-saṇḍi,ṅa.pawaŕgga,ṅa,paḍhabanama,matmahansalwiriŋha
neŋgaŕbbha,hr̥ĕdayādinya,yekaṅaranpacawisakṣara.ṅna5.nihanwilaŋnya.muwaḥhanataᵒakṣara,
ṅa,kaḍhalaswilawayasta,tryakṣaraparikitiṅkaḥ,hanapwekaŋᵒakṣaralawaya,matmahanṅapalamwaŋba
luŋ,6kastamaṣa.nihanaṇdhuṅusi,hajilwiḥ-hiṅulatakna,tananariŋsoŕ,tananariŋruhūŕ,hana [ 8 ][7 7B]
7
riŋgamburaṅlayaŋ,ritlĕṅiŋhati,ṅa,gnaḥnya.nihankawruhaknadesaŋmahyunmawruhariŋpraṣṭawanira,saṅhyaŋswarawya
ñjana,lwinya,nāmaḥsidḍi.ᵒaᵒa,hihi,ᵒuᵒu,rara,lala,ᵒa6,ᵒoᵒo,ᵒam̐ᵒaḥ,sirawalukwaḥnira,ramapinda
nira,riŋmaśarira,sahareṇa,yatadadilimaŋbur̥n·,yatasamaṅkanakweḥnira,makahawakiŋjagat·,
yatasamaṅkanaṅaranireŋrāt·,makapūŕwwaka-saŋ,ᵒaᵒa,manaksiralalima,saŋkañagaghaṅa,mwaḥ
[8 8A]
saŋhihi,mānaksiralalima,saŋcaclajaᵒaiña,mwaḥ-saŋᵒuᵒu,mānaksiralalima,saŋtaṣadadhana,mwaḥsaŋrara,-
manaksiralalima,saŋtaṭadadhaṇa,mwaḥsaŋlala,mānaksiralalima,saŋpaḍhababhama,mwaḥsaŋᵒeᵒe,mānab·
sirapatpat·,saŋyaralawa,mwaḥsaŋᵒoᵒo,māna-ksirapatpatpat·,saŋsaśaṣaha,mwaḥsaŋᵒam̐ᵒaḥ,māna-
ksiratatlu,saŋᵒaᵒupa,yatasirapinakahuripiŋnūwanakabeḥ.ṅdakiyanduruŋhasucibwatupadrawari- [ 9 ][8 8B]
8
kita,hikirasindewaṣadewaṣihaneŋśarira.nyankaŋsinaṅguḥtriwara,ṅa,ᵒam̐ᵒum̐mam̐,dorawayabyantara.
catūŕwara,ᵒam̐ᵒum̐mam̐ᵒom̐.dhaṇḍa,badra,jaya,pūŕṇna.pañcawara,sabatahaṅha.ᵒumanis·,pahiŋ,pwon·,wa
ge,kliwon·.ṣadwara,namasiwayaᵒom̐.haŕyyaŋ,wurukuŋ,paniron·,was·,mahulu,tuṅleḥ.sapta-
wara,ᵒam̐ᵒom̐mam̐,ᵒo,ᵒaŕdḍacandra,wiṇdhu,nadha,radite,coma,ᵒaṅgara,budḍa,wraspati,sukra,śaniścara.
[9 9A]
brāhmawiṣṇuṅgaśwaramahadewarūdra,sadḍaśiwa,paramaśiwa.haṣṭawara,sabataᵒaṅdaᵒaᵒuma,ṅdaśwara,mahe-
śwara,brāhma,rūdra,mahadewa,śaṅkara,wiṣṇu,sambhu,śri,ṅdanrda,guru,yama,ludra,brāhma,ñala,ᵒuma.nyanta-
triwara,catūŕwara,pañcawara,ṣadwara,haṣṭawara,ṅa.mwaḥcatūŕwara,ᵒaᵒomaᵒo,brāhma,wiṣṇu,ṅgaśwara,maha
dewa,śri,labha,jaya,maṇḍala.ᵒam̐ᵒom̐mam̐,trya-kṣara,,ᵒo.ᵒekawara,ᵒaŕdḍacandra,dadiwiṇḍya,wiṇḍyadadi- [ 10 ][9 9B]
9
nadha,dadiᵒakāra,ᵒokāra,catūŕwara,ᵒukāra,-ṅa.hawuwuḥᵒaŕdḍacandra,wiṇdhu,nadha,dadipapitu,patpa-
t·,hawuwuḥtatlu,dadisaptawara.piṅitĕn·,ha-ywacawuḥriŋwoŋlen·,riŋjabakweḥwruḥ,rijrohakḍi
kwruḥ,ᵒo,(ho).samapta.sinurātdekyagöŋbiliḥriŋtr̥ĕṇapakĕñca,ᵒamlapura,rikālamusuḥsiŕkne
saṅaprabhū,kapwanaṅgaramarakiḥhiŋmadhumasepañcamikr̥ĕṣṇapakṣa.0.