Tutur Aji Saraswati

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Tutur adalah teks yang berisi ajaran dan nasihat. Tutūr Aji Śaraśwatī berisi tentang ajaran kesehatan jasmani, rohani, dan kehidupan setelah mati (kamokṣan). Pembahasan dimulai dengan penjabaran makna simbolik dalam jenis (swalalita, wrĕśastra, modre) dan fungsi aksara Bali. Hal ini dijelaskan pada awal kalimat pembuka naskah wnang hingangge de sang wruhring sahalwaning akṣara wāya, prajñan ring tatwa carita tĕkaring wikrama.

Lontar ini ditulis oleh Ida Bagus Made Jlantik dari Griya Kacicang, Amlapura, Karangasĕm. Lontar ini selesai ditulis pada tahun śaka 1922.

Bahasa Inggris[uah]

Tutur is a text containing advice or admonitions. Tutūr Aji Śaraśwatī contains lessons on maintaining physical and spiritual health, as well as affairs of the afterlife (kamokṣan). The discourse is started with a symbolic significance on the kinds (swalalita, wrĕśastra, modre) and function of the Balinese script. This is stated in the opening line as wnang hingangge de sang wruhring sahalwaning akṣara wāya, prajñan ring tatwa carita tĕkaring wikrama.

This manuscript is written by Ida Bagus Made Jlantik from Griya Kacicang, Amlapura, Karangasĕm Regency. The manuscript was completed on śaka year 1922.

Naskah[uah]

[ 1 ][TUTUR AJI SARASWATI.
Pnj 40 cm. Lb 3,5 cm. Jml 19 lb.
Asal : Griya Kecicang, Karangasem.]
[1 1A] [ 2 ][1 1B]
1
ᵒaum̐ᵒawighnamāstutatāstunāmaswaha//||nihantutūŕᵒajiśaraśwatī,ṅa,wnaŋhiṅaṅgedesaŋwruḥriŋsahalwaniŋᵒakṣarawāya,prajñanriŋtatwacaritatĕkariŋwikra
ma,dr̥ĕṣṭinirasaŋhyaŋtigadñāna,yasaŋhyaŋtigariŋmaṅkana,hidasaŋhyaŋgurureka,hidasaŋhyaŋkawiśwara,hidasaŋhyaŋśaraśwati,ᵒikasaŋhyaŋtigajñānasūkṣma,ma
ṅwawatatwacarita,riŋᵒakṣaramaṅkana,saŋtigajuga,dr̥ĕṣṭinirasūkṣmamakutaya,twinyantawāya,hapiṅitdenirasaŋhyaŋwudhi,haraŋwoŋwikankayeki,
riŋᵒajiśaraśwatī,panambaṅanirasaṅhyaŋgururiŋtutūŕbhūwanamabaḥ,mulaniŋdadikabyasamanajuga,hapansaṅhyaŋbhaṭārahaṅawwanatribhūwana,saŕwwati

[2 2A]
tiga.hanapr̥ĕtiwiᵒapaḥᵒakaśahebĕkkatĕkaniŋpaṅisinya,ᵒikaŋᵒakṣaramijiltatiga,hanatastratiga,lwiŕnya,swalalita,ᵒa,wr̥ĕhastra,ha,na,ca,ra,ka,da,ta,
sa,wa,la,ma,ga,ba,ṅa,pa,ja,ya,ña.mwaŋmodre,[image],swalalitaśāhastramolaḥ,ᵒikaŋmodretāstramagi,gĕnĕp:hadaśawikramawunaŋᵒakṣa
roŋpuluḥkweḥnya,lwinyatantatwa,rorośwarawawaŋ,hanuṅgal·śwarajati,nihantibakĕnalawansaṅhyaŋśiwatiga,śi,ś·,pra.wnaŋhaṅamoṅanajā
tyasrusarasanikaŋwāya,hananiṣṭamadhyaᵒuttāma,katuturan·,bhuta,ma,dewa.yenhanamakutakramanya,riŋwariga,riŋᵒuṣadha,riŋtutūŕ,kayekipi [ 3 ][2 2B]
2
daŕtthanirawayā.yanriŋwaritāstranyahiṅapitcarik·,ᵒikaŋwaran·,śaśiḥ,taṅgal·,paṅloŋ.yanśaśiḥ,ᵒulan·,ṅa,nirawadr̥ĕṣṭa,sada,1,2,3,4,5,6,7,8,
9,10.yanriŋᵒulan·,śuklapakṣa,taṅgal·.rayanriŋkālahijal·,paṅloŋdaditaṅgalpiŋ,30.yanriŋwuku,si,la,ᵒu,ku,ta,gu,wa,
wa,ju,suŋ,du,ku,la,mdaŋ,pu,pa,kru,mra,ta,ma,ma,hu,mĕna,praŋ,b·,ᵒu,wa,kla,du,wa.yanriŋwawārahan·,ᵒekawāra,kāla,dwiwāra
,mĕṅa,pĕpĕt·.triwāra,dora,wahya,bya.catuŕwāra,śri,la,ja,ma.pañcawāra,ᵒu,pa,pwa,wa,ka.ṣadwāra,tu,ᵒaŕ,wu,pa,wa,ma.

[3 3A]
saptawāra,ra,ca,ᵒa,bu,wr̥ĕ,śu,śa.ᵒaṣṭawāra,śrī,ᵒi,gu,ya,lu,bra,ka,ᵒu.saṅawāra,daŋ,jaŋ,gi,no,ho,ᵒe,ᵒu,tu,da.daśawāra
,pa,pā,su,du,śrī,ma,mā,6,de,rā.gĕnĕp:hikaŋwawārahanrinekadenirabhagawān·mr̥ĕdhu,saṅhyaŋguru,saṅhyaŋlicin·,halatayu
nyariŋwarigahulitĕn·,hapantigakawuwusandenira,saṅhyaŋgurutinaman·deniramānuṣatiga,hatitaṅata,hapantigamimitaniŋmānuṣasakawu
wuswuwusan·,maŕmmaniŋmānuṣakamulanñamaroŋṅantiga,mānuṣapawaṅunirabhaṭārīgirinatha,haturalawanbhaṭāraguru,haṅajidhyanasiddhi,sāri [ 4 ][3 3B]
3
nhakaśadadijanmawadon·,kāmabaŋ,pūŕwwa,sariniŋhĕmbaŋ,dadijanmakedi,kāmadad·,pūŕwwa,haṅhiŋdr̥ĕṣṭinirasaṅhyaŋtigaluhuniŋᵒaum̐kāra,hyaŋbrāhma,wiṣṇu,ᵒiśwara
,madĕŕhamĕpĕkiŋbhuwanahaguŋ,bhuwanahalit·,rumakṣabhayu,śabdaᵒidhĕp·,sakalariŋpaniskalā,haranemuṅgwiŋᵒuṣanajawa,tigahamoŕriŋbhuwanamabaḥ,winaraḥde
nirasaṅhyaŋgurureka,denirasaṅhyaŋkawiśwara,denirasaṅhyaŋᵒajiśaraśwati,suluŕranarasaswaraniŋrawaya.yaniŋcarikwiṇdhu,denmawaspajajaraniŋpata
ranña,yanbhuṣananya6ka,daśa,kayĕkipidaŕtthanyaśwaranira,ᵒaum̐sabataᵒaᵒinamaśiwaya.yanyahadaśakayĕkiśwaranya,ᵒaum̐ᵒa,kasamaralawa

[4 4A]
yaᵒum̐.yanyasaṅa,kayekiśwaranya,ᵒum̐ᵒum̐sam̐bam̐tam̐ᵒam̐ᵒim̐nam̐mam̐.yanyaᵒaṣṭa,kayekiśwaranya,ᵒaum̐ᵒam̐mam̐ᵒum̐sam̐bam̐tam̐ᵒim̐.yanyasapta,kayekiśwaranya,ᵒaum̐ᵒam̐ᵒum̐mam̐śiwa
ya.yaniŋsadkayekiśwaranya,ᵒaḥ,ᵒiḥ,ᵒuḥ,ᵒeḥ,ᵒoḥ.yanyapañca,kayekiśwaranya,ᵒaum̐ᵒam̐mam̐ᵒum̐ᵒo.yancatuŕkayekiśwaranya,ᵒaᵒisaña
.yanyatrikayekiśwaranya,ᵒam̐ᵒum̐mam̐.yanyadwikayekiśwaranya,ᵒam̐,ᵒaḥ.yanyatuṅgal·,patĕḥlawanhadaśa,kayekiśwaranya,ya.yaniŋtuṅgalwawaŋ-
kayekiśwaranya,ᵒam̐.waraniŋcarikkadipañjratniŋsata,kadihamr̥ĕthaᵒaḥ.śwaraniŋpamadhakadikakisikiwĕni,swaraniŋhaṅka,kadikāŕṇnatinuku [ 5 ][4 4B]
4
p·,swaraniŋsoŋhĕntalmuṅgwiŋtakĕpan·,ᵒam̐ᵒum̐mam̐.swaraniŋsoŋhĕntal·,ruṅhalkahĕmbaŋlontaŕmuṅgwiŋtakĕpan·,riŋpawakanyakraṇa,tāstranyayenkayeki,[image],ᵒum̐
sabataᵒaᵒinamaśiwaya.kayaᵒikitāstranya,ᵒam̐ᵒaḥ,yankayeki,ᵒam̐jĕm·,kadiswaraniŋmadhubrataṅisĕpsariyeniŋᵒeki,ᵒam̐,3,ka
dihuniniŋpakṣijawuḥ.patuṅgalaniŋmodremaswarakadignimagĕŋ,haṅinmagĕŋ,ᵒaḥ,swaraniŋhaṅin·,ᵒam̐.swaraniŋsiddhi,ᵒaum̐ᵒam̐mam̐ᵒaum̐,swaraniŋcampaḥ
,ᵒaḥᵒuḥᵒeḥ,swaraniŋᵒurip·,ᵒam̐ᵒaḥ,ᵒakaśalaniŋsoŕ,pinalikrama,hastitiᵒupti,praliṇa,na.yanhidhĕp:humaṅidulwiśeṣakoca

[5 5A]
pprakoṣa,yanluṅamaṅetan·,prajñanriŋmimitan·.yanluṅamaṅĕloŕ,mr̥ĕtiŕgghayuṣa,mr̥ĕtiŕgghayuṣa,yanluṅamaṅulon·,ᵒidhĕpriŋwariga,yanjĕnĕkriŋmadhya,biṣadhaŕmmal̥ga,yanluṅa
hañakra,molaḥdaŕṣir̥p·,macarasanirawawaŋ.maṅkanajatyanirasaṅhyaŋᵒajiśaraśwatī,pataranamwaŋdr̥ĕṣṭinirahyaŋgururekamuṅgwiŋbhuwana,hamanaḥ
prayojana,mawas·wruḥriŋmulamulatinama,mawasmaṅruṅumaṅidhĕpprajñan·,wruḥriŋnithibuṅkaḥmadhyatuŋtuŋ,kadiprawapūraŕwwacana,sūkṣmawaya,yatamā
kalwiranya.saṅhyaŋrumĕgĕpparamawiśeṣa,ūŕwwamimitaniŋbhuwanahaguŋ,saprayojanatĕpĕt·,kawruhanya,duktananaparanparan·noragumi, [ 6 ][5 5B]
5
noralaṅit·,tananasūŕyyacandrawintaŋtaraṅjana,hanabhaṭāramijil·riŋsariniŋsaptasunyaniŕbhana,haluṅguḥriŋgambaŕhaṅlayaŋ,bhūpakadibudi,swaraᵒendaḥ,makaṅaransaṅhyaŋguru
rekaśakti,humijilakĕnabhaṭārī, saṅhyaŋparamawiśeṣa,saṅhyaŋtaya,saṅhyaŋcintya.hanaguruśiwa,sadḍaśiwa,paramaśiwa,samamijilayogghasanḍi
hĕniŋ,hanabhaṭāraᵒiśwara,bhaṭāramaheśora,bhaṭāraludra,bhaṭāraśaṅkāra,bhaṭārasambu.hanagaṇdharagaṇdhari,widhyadari,
saṅhyaŋkomarakomari,detyadanawa,tanabumilaṅit·.hanacatuŕlokapala,saŋgaŕggha,saŋmetri,saŋkurudhya,ᵒapr̥ĕtañjala,ha

[ᵒe 6A]
bhagawancatuŕ,wr̥ĕhaspati,mr̥ĕcukundha,mĕŕddhu,kasyapa,padadr̥ĕṣṭiwiṣaya.bhagawān·wr̥ĕhaspatihagaweᵒāgama,hadigama,dewagama,bhagawan·mr̥ĕtya
kuṇdhahaṅgawewaiddhasaŕwwasandi,saŕwwabĕl̥ḥ,l̥yak·salwiŕnyamwaŋgriŋ,bhagawan·mr̥ĕdhuhaṅgaweᵒakṣara,wariga,salwiŕnya,hanakatuturan·suṇdharitrus·
,sundharibuṅkah·,janantaka.bhagawankasyapahagaweᵒuṣadha,kalimosaddha,dhaŕmoṣadha,saŋhyaŋśiwa,paramaśiwa,haṅgawetutuŕkamokṣan·sūkṣma,ndya
talwiŕnya,ᵒetaᵒeto,sarikuniŋ,dhaŕmmatrushatma,kurantaboloŋ,batuŕkalawasanptak·,pañambramapatiniŋsadraṣa,ramareṇa,śaraśamuśca [ 7 ][6 6B]
6
ya,rājapeni,makweḥ,paṅirahiṅikĕta,masradaḥ,kr̥ĕtakuṇdhalini,joŋbiru,sakalwiraniŋtutūŕdhaŕmma,yogi,hanakahyahaṅanpraliṅgabhaṭāra,bhaṭāridaśawikrama,gunuŋᵒa
ᵒaguŋ,kadewatan·,maspahit·,panataran·,kĕbon·,pusĕh·,baṅunśakti,daśapanatara,kweḥmakaduluranyapasimpaṅan·bhaṭāramahotamapaṅabhaktyaniŋmāduṣa,kabya
samanajuga,liŋbhaṭārahyaŋgururekalawanbhaṭārī,kinontĕdunriŋmadhyapada,maṅlĕkasprayojanaᵒendaḥ.bhaṭāraᵒiśwarasinuṅaniŋmānuṣadalaŋ,bhaṭārapadhamo
ruktuṇatisayaniŋrakakabeḥ,bhaṭāraᵒindrahaṅgawyasaṅgiŋ,bhaṭārabrāhmahaṅgawyapandewsi,bhaṭāramahādĕwahaṅgawyapandehĕmas·,bhaṭārawiṣṇuhaṅgawya

[7 7A]
ratu,bhaṭārasambuhaṅgawyakilap·,kĕtuggĕr̥ḥ,bhaṭāramahĕśārahaṅgawyaduŕṇnitiᵒaṣṭadhala,haṅgawyatoña,cuwil·,bhagawan·wiśwakaŕmmahaṅgawyaᵒundagi,riŋᵒaṣṭakośa
la,śiwagotrahaṅgawyanatĕnuŋ,tapa,kr̥ĕta,saṅhyaŋbapahibuhaṅgawyanarahinawĕṅi,nāmaśidaṃ.widyadharawidhyadhari,wineḥguṇaniŋwadhu,triwikramaniŋsukṣma,hananeriŋ
ᵒakaṣa,pataraṇasūŕyyacandralintaŋmantigamantayamahaŕyyarimbaŋlaṅit·gnibañu,hanajambuᵒeŕhiŋgunuŋpato,hawoḥhakwĕḥkr̥ĕtawayahira,tibaluhuriŋpritiwidaditoya
,ᵒikatibariŋdanu,riŋsagara,haṅgawyanajuraŋpaṅkuŋmakamaŕgganiŋwwe,lwaŋlwaŋkabeḥ,makahuniniŋᵒurip·mānuṣa,kabyasamana.hanagunuŋriŋwetan·,ṅa,gunuŋjambu [ 8 ][7 7B]
7
dwipa,sinuṅsaŋdeniŋbhaṭāra, handikanirahyaŋguru,ginawariŋkulon·,waŕmmapratariŋwayabya,maheŕtagunuŋ,ginuñcaŋriŋwayabya,bentaŕjambudwipa,bĕlahanyamijilbañu,bañu
ᵒika,ṅa,wiṣyakalakuta,hinayub·hiŋbhathāra,pjaḥnirakabeḥ,tinibanan·mĕŕthasañjiwanidenirahyaŋguru,hahukabeḥ,waluyakadisuba.hyaŋguruhanayub·
,wawuprapteŋkaṇṭaṅr̥ĕdĕkawiṣyanya,ᵒir̥ŋkanṭanirabhaṭāra,winastumr̥ĕta,punaḥtananaṅwiṣyanin·,ᵒir̥ŋkanṭanirabhaṭāra,sumilihaknaharana,maṅkanaharansaŋhyaŋ
nilakaṇṭa,bĕntaŕgunuŋᵒika,hanabumijawa,kapiŕnindasaŋdanawadeniŋjawawalandasaŋhanuman·,riŋpulocinanindaparamāriŋmajapahitkaŋgumawegi

[8 8A]
tamalat·.hananabi,nabibhagawan·,nabibagenda,nabihadam·,nabibakaŕ,nabiᵒusup·,nabikañcana,ṅgawyalambaŋrāmoyaṇa,wnaŋhakĕbsajawa,bhaṭārabra-
hmasirahamad·,paṅĕmpwanirariŋprayojanasūkṣma,hanamaliḥbumipaṣṭoṅaranya,mĕlaranyakadibumijambuwaŕṣa,ᵒikimadoḥpr̥ĕnaḥnyakulwan·,sūŕyyacandralintaŋ-
tananatkahañuluhinbumihika,bhagawan·byaṣātanwruḥlawanbumipaṣtoᵒika,mānuṣanirakadigandhaŕwwasiddhi,maṅkanatuwinyatatwaya.kunaŋsaṅhyaŋguruwineḥ
hanamr̥ĕtalawaniŋmānuṣakabeḥ,pasuṅirasaṅhyaŋpasuhunkidul·,paricatuŕwaŕṇna,kr̥ĕṣṇahabaŋjnaŕ,kinĕnsaŋpakṣihaṅgawanibakaknamanuṣ·.kipakṣihara [ 9 ][8 8B]
8
ndara,sugĕm·,putĕḥ,hisugĕmhaṅgawaparikuniŋkinaputiŋnataraniŋkayukanaṅga,binĕgaldeniŋgaṇdhaŕwwaharansaŋkumaras·,tlaspinaṅan·tkariŋpaṅaputanya,tinibakamr̥ĕcapada,
dadimlĕtikkuñit·,ᵒikapahuluŋniraprajapati,duk:habanaḥlawansaṅhyaŋkomara,rahirabhataṭāraprajapatidadipañcamahābhūtha.saṅhyaŋkasuhunkidulhaṅgawyanacatuŕjanma,bra
hmāṇa,kṣatriyā,weṣya,sudr̥ĕ,padhawineḥguṇasayogyanira,hiddhāsaŋkasuhunkidul·,wineḥhanamul·ᵒiyariŋmānuṣa,mayogasaṅhyaŋkasuhunkidul·,ᵒidhĕp:haŕṣami
jilmariŋroma,maŕmmaniŋᵒaŕtthatankĕnahiŋcantaka,jinaḥriŋpalalyan·salwiŕnyaharanhikbocmĕŋ,jinaḥriŋhumaḥ,kaŋṅaransaṅhyaŋrambutsadana,jinaḥriŋpsaŕmaharanhi

[9 9A]
kālaṅoñcaŋ.maliḥmayogasaṅhyaŋkasuhunkidul·,makwĕḥmijil·,pari,kĕtan·,hiñjin·slakamaskakuniṅantimaḥ,sakalatĕkaniŋniṣkala,halahayuniŋparikra
manira,ᵒikahanutsakalapanispara,twiñatanhatwaya,riŋtutūŕraniŋᵒakṣaragulikĕn·.yansirawruḥmulaniŋdadimānuṣa,ᵒikanasiral̥wiḥsakalaniṣkala
,saṅhyaŋśiwajugapinĕgapinastyaniŋcittaniŕmmala,piṅitĕnhaṅamoŋriŋdhĕŕmmawas·,sakalaniraᵒuttama,riŋtutūŕhulik:hisĕpan·,yansampunkarasasawaya,
byasakĕnayamawasmariŋjro,mawasmariŋjaba,niṣṭacinita,sapaṅawruhhanira,hapannetratiga,ṅĕndiḥriŋjrosanuṅgal·,dilaḥriŋjabaroro,nyataha [ 10 ][9 9A]
9
hanutaknapaṅawruhirasalwiŕnya.yansamamawashistinĕnhisĕpĕn·,yantimaŋhawananiranaraka,yapatĕḥhawaniŋswaŕggha,ᵒikaŋᵒuttāmaginĕgĕnira,haywakwĕḥkaŋwinilaŋdĕnha
jakpanispara,tigajugal̥wiḥdadisawiji,yanmakwĕḥkaŋwinilaṅ·,karipawilaṅaniŋhumusyaŋtrikanarakan·,kasĕsĕkaniŋsaṅkala,mawakbhutasira,patihuṅsipinaṣtya
nira,maṅkanakramanirasaŋwruḥtanwĕruḥriŋsaṣaᵒuttāma.liŋnirasaṅhyaŋtigajñanasūkṣma,saṅhyaŋgurureka,saṅhyaŋśaraśwati,jaḥtasmat·.yansi
rahar̥pprajñanmawas·katuturaniŋᵒakṣara,ᵒikajugahiṣṭirahinawṅisimpĕnriŋhajñanahĕniŋ,saṅhyaŋtigapataraṇanyatūŕmasuk·wtunya,deniŋwikra

[10 10A]
manirasaṅhyaŋgurureka,riŋsukla,ᵒitipabr̥ĕṣihanira,nujurahinakliwonpasaṅakna,duk:hasisiriḥ,ma,ᵒam̐ᵒum̐mam̐,saḥwayogiparamaśidyaṃniŕmmalayanama.duk:harawu
p·,ma,ᵒum̐,ᵒo,śrī,ᵒo,srāyuśaraśwatya,siṇdhamr̥ĕtaparipūŕṇnayanāma.duk:haṅinaŋ,ma,ᵒaum̐yam̐mam̐ᵒam̐ᵒum̐tridewata,parasidyaṃlilaparipūŕṇnayanamaḥ.duk:hadyus·,ma,
ᵒaum̐jagatpadukebyonamah·,saŕwwahisĕpprayojanaṃ,ᵒaḥ,jĕm·.pabr̥ĕṣihanirasaṅhyaŋśaraśwatiduk:hasisiriḥ,ma,sisigkusaṅhyaŋmeṅĕt·,solaḥku
saṅhyaŋsi,śabdankusaṅhyaŋśastrāsarotama,hanakusaṅhyaŋhajiśaraśwatī,hambĕkutastratatwacaritapastawighna,tiŕttamilisakiŋdakṣina,haṅĕ [ 11 ][10 10A]
10
sĕŋṅĕpuṅilararogapatakamatĕmahansaŋṅhyaŋhayuhanarawaŋtiŕttahniŋjatiśarīraniŋṅsun·,ᵒam̐nastana,ᵒaḥśiwadwarī,ᵒutaśtraśuddhayanamah·.ᵒithipanugrahansaŋṅhyaŋ
gurureka,wnaŋtamasolaḥhayu,masadanatoya,ktisaŋ,hidup·,rawupaŋ,padapiṅ·,3,ma,pukulunsaṅhyaŋgurureka,maṅrekabhuwana,maṅrekasolah·,ma
ṅrekahayu,śuddhayanamah·,ᵒam̐ᵒum̐mam̐.mānuṣakabeḥyadyan·woŋniṣṭamadyaᵒuttāma,nyatajugahiṅisĕp:hidhĕp:hanariŋpranaraga,hapanwinaraḥmakuta,
tkeŋpidaŕthanya,mulatĕmĕn·denirasaṅhyaŋwidhi,makasukṣmanirasaŋhyaŋhajiśaraśwati,wruḥriŋtatwaniŋmakutamwaŋkamĕrinya,hīdhĕpanadesaŋma

[11 11A]
ṅreka,winaweŋsakala,riŋniskāla,denmawaspratyakṣakramanira,tkasidadi,kabeḥwinuwusdenirasaṅhyaŋᵒajiśaraśwati,risahalwaniŋᵒakṣaramolaḥmaśabda,ri
nekadenirasaṅhyaŋgurureka,saṅhyaŋkawiśwaramiwaḥhidasaṅhyaŋᵒajiśaraśwati.manugrahansaṅhyaŋśaraśwatī,śa,toyahinum·,ma,ᵒaum̐śaraśwatīlidaḥku,saṅhyaŋta
strakukus·,saṅhyaŋniŕmmalataṅanku,saṅhyaŋᵒum̐ṅkārariŋᵒidhĕp·,wnaŋsolaḥkramaniriṅsun·,ᵒaum̐ᵒaŕddhacandrawiṇdhunādhayanāma.maṅkanawedanirasaṅhyaŋti
gapraścitamwaḥhasuŋlugraha,kramasadyariŋrahayu,yanmaṅkanaśuddhaniŋguṇanirakamānuṣa.wineḥhananiŋdewasayogyanirariŋhupamaŋlaras·,ginawyaniŋpasuŋ [ 12 ][11 11B]
11
bhaṭārajuhya,śuddhaśiddhyaswecrachabhaṭārariŋguṇasarotama,padhaginĕgĕndeniramānuṣa,kabyasasamanajuga.yansaŋhamaṅkudalaŋpawehirabhaṭāraᵒiśwara,ᵒuttāmapadha
riŋpawĕtonpasaṅakna,masadhanatoya,ktisaŋsugyaŋhinumpadhapiŋ,3,kramaniratuṅgalbinaśruti,deniŋmānuṣapadaᵒupasakṣyaniŋguṇapaweḥbhaṭāratinama,śiddha
hayutanmaliḥkahala,ma,ᵒaum̐ᵒam̐mam̐,ᵒiśwarasĕcchayojanaṃ,pratitayanamah·.pandewĕsi,ma,ᵒaum̐yaṃbrahmāpasupatitaśuddhayanamaḥ.yanriŋsaŋṅamoŋwa
rila,sadiwasa,ma,ᵒaum̐ᵒam̐ᵒum̐ᵒaum̐gurumukyasaṅhyaŋwaradewaśuddhayanama.yanriŋratunindujagat·ᵒaum̐yam̐wiṣṇumuŕttiprayojanaṃ,ratuwi

[12 12A]
buḥmāhasidyaṃ,sarobhaktyaṃ,laraṃ,śrijagatpadukebyonamah·.yanhaṅamet·kr̥ĕtyawyawara,ma,ᵒaum̐ᵒam̐ᵒum̐mam̐,wr̥ĕhaspatisaŕkedĕpnamaśiwaya,kr̥ĕtakr̥ĕtyaṃ
tastraśuddhayanamaḥ.yanhaṅambĕkakĕnwiśeṣajayeŋśatru,ma,ᵒaum̐ᵒam̐japatikutasikṣa,gnihujwalasaŕwwaṅĕsĕm·śuddhayanamaḥ.yaniŋṅamoŋᵒuṣadha,ma,ᵒaum̐
ᵒam̐mam̐brahmāṣṇamāhasidyaṃ,śāstrasaṅaditĕṅĕran·sidḍhimandiprayojanamaṃᵒam̐ᵒaum̐mam̐.yaniŋpañarikan·,ma,ᵒaum̐ᵒam̐mam̐mpugotrasaŕwwatasatastrarekasidyaṃ,
ᵒaḥᵒam̐.saŋhamaṅkudewariŋkahyaṅan·,ma,pukulunsaṅhyaŋsaŋsaṅkulputiḥdudukunsakiŋpañisikan·,śadusiddhalaṇapūŕṇna,ᵒaḥ.yanriŋtukaŋsalwiŕnya [ 13 ][12 12B]
12
,ma,ᵒam̐ᵒum̐mam̐saŕwwataŕpanaṃᵒaṣṭaᵒaṣṭakośalyaṃmahāmĕŕthayanama,niŕwignayanama,śiwayogiyojanaṃ,wiśwakaŕmmapratitaśadyaṃ,śwaradewawiniswahā.yanriŋgaga
kiŋhaṅambĕkakĕnyoga,dhaŕmmasamadhi,ma,ᵒaum̐ᵒam̐ᵒum̐mam̐śiwayogi,paśupatiwedawedyaṃ,saŕwwaśuklapratiṣṭayanama.yanriŋsaŋbubukṣaḥ,pataranakĕŕthadyana
hniŋ,ma,ᵒaum̐ᵒam̐prajadipasaṅgabuddhiyanamaḥ,wedawidyaṃmahāśaktyaṃ,bhuŕbhwaḥśwahā,ᵒaum̐,ᵒo.yanriŋbujaṅgawidyadharahaṅesaḥhaṅambĕkakĕnwi
kusurusa,ma,ᵒaum̐ᵒam̐widyadharihaṅesaḥwĕlikpratitanugraha,ślokaśantiguwyasidyaṃ,ᵒam̐.yayahniŋsubratapratyakṣa,ma,ᵒaum̐ᵒam̐sūŕ

[13 13A]
yyadijadewabratayanamaḥ,lilatanar̥syaṃpūŕṇnayanamaḥ,maṅkanajapaśaktinyakabyasamaṅkajuga,maṅkesuddhasidyaniŋguṇakamaᵒuttama,yanmaṅkanakāŕyyawawahittha
,guṇatanpapa∅pajatya,ṅa,nyatajugalayatana,yadyankatunaguṇamatmahanhayuginĕgĕnira.kunaŋpratyakṣaniraᵒaṣṭi,wruḥtumakiᵒakṣara,yangu
ṇariŋtastra,kayekikramanirasaṅhyaŋᵒajiśaraśwati,ᵒikaŋtastrar̥gĕpajugariŋkapraṇawaragaśwaṇa,haywakorup·,ᵒuttamatĕmĕn·,prajñansi
ratĕkaniŋpotraputranira,wruḥhaṅisĕptastrahayu,riŋmadyaśwalitariŋbayu,mariŋhatiputiḥ,neriŋpusĕŕ,mariŋcanteliŋkuluṅan·,neriŋha [ 14 ][13 13B]
13
wak·,ṅkanariŋpaṅr̥ĕṅa,śa,riŋbukubuku,wa,riŋmadhya,ma,riŋcaṅkĕm·,ga,riŋtundun·,ba,riŋcĕkiŋ,ṅa,riŋhiruṅ·,pa,riŋpala,da,riŋtaṅkaḥ,ja,riŋjajariṅan·
,ya,riŋwala,ña,riŋsmara.riŋtlapakansukucarik·,riŋpupusuḥtĕṅĕnan·,riŋsilit·,ᵒaum̐,riŋhati,ᵒum̐,riŋhampru,3,riŋpataraṇapupusuh·,ha
ṅkariŋsuku,saŕwwabhuṣanariŋsolaḥ,ᵒuriŋpniŋtastrariŋᵒidhĕp·,patiniŋtastrariŋwiṇdhusuña,molahiŋtastrariŋhabda,modreriŋbhayu,habdaᵒidhĕpriŋnaka
waya,dewaniŋtastrariŋcanteliŋlidaḥsoŕluhuŕ,hanrusmariŋwatkabeḥ,kawawadenirasaṅhyaŋśaraśwati.sasapanñurattastra,ma,ᵒaum̐

[14 14A]
śaraśwatī,prakĕŕtayanamaḥ.dukṅamatyaŋtastra,ma,ᵒaum̐haraśwatipralinayanamaḥ.ṅupaktastral̥wiḥ,ma,ᵒaum̐pañcakośikapadawijaya,śaraśwatigumĕlaŕyanamah·.ma
maca,ma,ᵒaum̐śaraśwatibyaktayanamaḥ.duk:hamr̥ĕmtastra,ma,ᵒaum̐śaraśwatikumĕr̥b·yanamaḥ.duk:haṅraṅsuktastra,ma,ᵒaum̐śaraśwatīpasupatisadyaśuddhayanama.
ṅĕsĕŋtastra,ma,ᵒaum̐śaraśwatīmukṣaḥ,mĕtudĕhyaŋpr̥ĕtiwijatiyanamah·.maṅkanacaritanirasaŋhaṅamoŋtastraśaraśwatīᵒuttamā.liṅirasaṅhyaŋśaraśwati,
kunaŋwedaśaraśwatiwnaŋtiniwakanhiŋpratisantananiraᵒuttamā,masadanatoya,sampam·wijakuniŋ,candhana,skaŕmiyik·,wustinantra,kĕti [ 15 ][14 14B]
14
saŋ,sugyaŋ,hinumpadhapiṅ·,3,riŋwĕtonwĕnaŋpalañakaŋlarewruḥriŋtatwacarita,riŋśastra,ma,hiṅsunhaṅĕdhĕpaknaᵒajiśaraśwati,haṅajitastrahanusupriŋbhayuśabda
ᵒidhĕp·,wasyawĕlasaknaᵒajiśaraśwati,hamuṅgumuṅguriŋcintaᵒidhĕpesyanu,laliriŋtiṅhal·,meṅĕtriŋhati,tkāhiṅisĕp·,wiwekanalahisĕp·,3.piwlasta
stra,śa,sarinbuṅapaṅanriŋpūŕṇnama,ma,pukulunsaṅhyaŋratih·,dewaniŋwnaŋ,handatastramulyasmaputiŋsyanu,matuṅgal·smara,tkāwĕlas·dĕnpadhahasiḥsara
tastrasumaputa,rahinahasiḥ,wṅihasiḥ,saṅhyaŋtastranusupisyanu,tkāpūŕṇna,3,luṅahiṅĕt·,tkāhiṅĕt·,3,syanulawantastraᵒakṣaraganalhalit·,

[15 15A]
sĕp·r̥sĕp·,hisĕp·,3.sariniŋpaᵒidhĕp:hati,siŋśraṇawnaŋ,ma,pukulunsaṅhyaŋtutūŕmeṅĕt·,tutūŕjati,sumusupriŋñanawnaŋ,siŋtinulaŕhisĕp·,tkahiṅĕt·,3,
leyak·hasiḥ,janmamānuṣahasiḥ,dewabhaṭārahasih·,tkapatuḥhiṅkup·,hasiḥdenhawlas·,ᵒaum̐yam̐tuṅgalparamaśaktyanama.dhĕmmapasĕwakan·,reḥha
ṅinaṅ·,ma,pukulunsaṅhyaŋtigajñanawiśeṣa,rumasuk:hiŋśariranhiṅsun·,madutumr̥ĕtĕspaṅucapku,siŋmar̥p:hasiḥ,muṅkuŕhasih·,hasiḥhasiḥtananapasaḥᵒaum̐
ṅkarakabeḥriŋsariranku,hakuhaṅadĕg·netranesyanu,muṅguḥriŋhatinesyanu,hakunugadenhawlas·,tkapatuḥhasiḥ,ᵒaum̐śrimĕŕtthadewā [ 16 ][15 15B]
15
yanamaḥ.hanakanmalih·,lwihariŋᵒuttāma,ᵒitiśiwawiśeṣa,ṅa,sirawiśeṣariŋbhayu,kweḥ,ṅa,bhayudoniraṅaranpraṇawahanariŋrātkabeḥ,sirawastupraṇawa,
saṅkaniŋṅaran·kakṣara,patuṅgaliŋᵒakṣra,ᵒikaŋᵒaum̐ṅkarasirataginĕgĕnriŋsĕdhĕṅiramati,pralinahapansirawiśeṣariŋhatma,sirawastuniŋjiwa,lamunliwatriŋ
saṅhyaŋwiśeṣa,ᵒikahiṅaranan·niŕbhaṇa,mariŋmawak·ᵒaum̐,tanpawastumaŕgganiŋmati,hapantosniŋbhayu,wiṣya,ṅa,saṅhyaŋᵒaum̐,siramawakiŋmāhadewa,hawa
kiŋsadaludra,hawakiŋparamaśiwa,paramahiwamuṅguḥriŋhaŕddhacandra,māhadĕwamuṅguḥriŋśiwa,ᵒaum̐,ṅa,praṇawaᵒekakṣaratuṅgal·ṅaranira.mataṅyanha

[16 16a]
nawiṇdhudwaya,panmañjiŋmturiŋl̥ṅiŋhiruŋkaliḥ.swaranyayanhamĕtu,ᵒaḥ,hiṅarananhaŕddhanareswaripamĕtuniŋbhaṭārasadahiwalawandewīgayatri,bhayuriŋtĕṅĕn·,hisĕpdeniŋ-
bhayunta,sakeŋl̥ṅiŋhiruŋkaliḥ,ᵒaḥ,mantranyadentutugtĕkeŋpusĕŕ,halaḥhaknĕriŋtṅahiŋpusĕŕriŋjro,huñaknakaŋmantra,ᵒa,ᵒagnirahaṣya,ṅa,murubsinyokaniŋmihā
krupanira,salwiriŋpāpapataka,hilaŋdĕniŋdyanamaṅkana,ṅa,paramarahasyatĕmĕn·.turunaknasaṅhyaŋhamr̥ĕthasakiŋtuŋtuṅiŋsaṅhyaŋᵒaum̐ṅkara,sumusupatĕṅahiŋlalata,humiso
ramariŋtwaṅiŋhulunati,ᵒikakaŋmr̥ĕtthamilimahawa∅nriŋdadaritṅaḥhanuṅtuṅihamprutkeŋtuṅtuṅiŋhati,ᵒikahiṅaransaŋsusumna,kadiwulanpūŕṇamatejaniramuṅguḥ [ 17 ][16 16]
16
riŋtuŋtuṅiŋpapusuḥ,ᵒam̐,tĕṅĕn·,muṅguḥriŋhati,kadidamaŕtanpakukuswaṇananira,dadiriŋkiwa,ᵒum̐,muṅguḥriŋhampru,kadibañuriŋtuŋtuṅiŋkuṣa,hiṅilirandeniŋbhayusakiŋhi
ruŋ,kiwatĕṅĕnmadhya,yekamapr̥ĕbedarūpa,dwaniŋpasaḥ,dwaniŋparok·,nditaparok·hika,hanariŋtuŋtuṅiŋ,ᵒaum̐ṅkara,yekaguṇanira,hiṅidhĕpatuduḥ
nya,yekaŋdadupapa,bhaṭārahaṅadupāpa,dewapakṣanta,dewahanadahumāpa,janmapakṣanta,janmakaŋhanadupapa,sahananiŋwastukatiṅgalan·,kar̥ṅaye
kanupāpa.yantansanehaŋsadulawankayuktinhulaḥ,pakĕntakĕnanta,duluranaśastraᵒaji,tutūŕkal̥pasan·,newakaŋkatĕmuniŕbaṇa,yan·byahanĕ

[17 17A]
pakeŋtan·nmupāpa,panĕmune,tuŕwaḥkaŋginugon·,śāstradiᵒuttamamwaŋkaṇdhaniŋkadaden·saŋhyaŋkal̥pasan·,panĕgĕsnya,tukr̥ĕto,ṅa,lilajati,ᵒupadeśa,ᵒupa
ṅa,haṅulatisaŋmapaṅeran·,dĕśa,ṅa,huṅgwanirasaŋśiwa,ṅa.nihanwĕkasiŋᵒurip·,kālawiraŋnya,ᵒam̐ᵒum̐mam̐ᵒaḥ,matĕmokna,ṅa,hagnilaniŋhamr̥ĕtha,lwiŕ
nya,gĕṅĕnaŋriŋtṅĕn·,tumawak:hamr̥ĕtha,ᵒaḥ,riŋkiwa,humawak:hagni,maṅkanakamĕnaṅanya,sūŕyyatṅĕn·,candrapiṅgalakiwa,hidasusumnariŋmadhya,matmahan·wi
ṇdhutuṅgal·,tuṅgalhaŕddhacandranira.yanwĕkasiŋmati,ha,riŋtṅĕn·,humawak:hagni,hayokasaḥhumawak:hamr̥ĕtha,trusaknariŋhotot·kiwatṅĕn·, [ 18 ][17 17B]
17
ᵒaḥ,puruṣa,dadyaknasaṅhyaŋhayu,ṅa,syanu.ᵒithiwiṇdhudwaja,ṅa,riŋl̥ṅiŋhiruŋkaliḥhuripiwatĕkdewata,mulañariŋtuŋtuṅiŋrambut:haṅadĕg·,ma,ᵒaum̐sumuṅsaŋ,riŋslaniŋlala
ta.ṅathiwiṇdhupalyaŋ.ṅuripiŋcatuŕdewata,riŋluhuriŋsūŕyyacandra,pati,ṅa,mataṅyantanpaśāstra.ᵒithitastramakayaŋriŋmadhya,riŋwiṇdhusunya,ᵒidhĕpehumĕsatsakeŋtlĕ
ṅiŋnaddha,hutawaha,ṅa,hamr̥ĕthamariŋtṅĕn·,hatakĕnanya,hutawaha,ṅa,riŋmadhyawayasaŋhayu,maṅkanareḥnyayaniŋyaniŋkahuripan·pinimpĕn·riŋmadhya.
nihanhaŋhr̥ĕdaya,ᵒikimakajatinyahumawaksaṅhyaŋhayu,= [image] [image] [image] [image] mam̐ [image] [image]

[18 18A]
yannorakatĕmulyanriŋkana,hulatanastananiŋhirahyaŋhayu.ᵒititrināddhi,ṅa,sukṣmaniŋhacintya,yangĕlaŕmantra,patĕmoniŋkisagaramadhu,lwiŕnya,ᵒikaŋtrinaddhi,
ṅa,tiṅhalanariŋtlĕṅiŋhantahr̥ĕdaya,yatikahatapakanpadmasanahaṅlayaŋ,saḥsakiŋhantaŕhr̥ĕdaya,lajuriŋluhuŕhamoŕhiŋhuntĕk·,saḥsakiŋhuntĕk:hamoŕhiŋhiruŋ,
hatawahakeriŋkahanan·,māhatawaha,ṅa,riŋpantaraniŋgraṇa,ᵒo3ᵒaḥᵒaḥhurip·,ṅa.nihantiṅkahiŋtgalpanaṅsaran·,kawruhanahuṅgwa
nyahaneŋsoriŋlidaḥ,jagutpinakatgalpanaṅsaran·,swaranyadukkatĕṅaḥmagantuŋriŋhati,yam̐ᵒaum̐panuṅgalanahika,saḥsakiŋᵒaum̐ṅkara,tṅahiŋhr̥ĕdadhaya, [ 19 ][18 18B]
18
mariŋhaŕddhacandra,mariŋwindhu,mariŋnāddha,dwadaśagulanoḥnya,hāhikasanukṣmadenira,rasahastananirariŋwkasiŋtaya,tanaparupaya,patĕḥmāniŋkaŋpak·,lwiŕnya,kaŋhajini
rapañca,waranyatuṅgal·,ᵒiᵒim̐yam̐,śa,ᵒaum̐,hapanhawakiŋsukṣmataya,paramaśiwasukṣmataya,hawakiŋsukṣmahacintyaparamaśiwataya,panuṅgalniŋkamariŋśiwajati
niŕbhaṇa,sukṣmahacintyasukṣmajatiniŕmmalatanpatalutuḥ,pamlĕcutiŋmariŋśiwaniŕmmalasukṣmaᵒacintyasūkṣmajatiniŋmmala,kamokṣanirasaṅkeŋrika,mariŋpa
ramasunyaniŕmmala,sūkṣmatanpamĕṅan·,hamutul·dwadaśaguladoḥnya,saḥsakiŋrika,wustanparupawaŕṇnna,tanpahakṣara,lumĕpatmareŋtanpaharan·,

[19 19A]
muliḥmariŋbatuŕkalawasan·,tanpawilahanjanma,wnaŋhawakiŋhaguŋhalit·.‌ [image] ᵒitipañcabrāhma,hananora,hanadoḥhapanr̥ĕk·,rahinawṅi,soŕ
luhur·,pāpaśwaŕgga,halahayu,sakerika.r̥gĕp:haknadentaᵒiki,har̥p:hastananirariŋpantaraniŋnāddhanirasaṅhyaŋᵒaum̐ṅkarariŋtĕṅahiŋmantra,ᵒaum̐yam̐śiwaśya
tīsūkṣmasidyaṃmr̥ĕttayanamaḥ.ᵒam̐ᵒam̐ᵒaḥ,yam̐,siddhimalanyahamantra,3. ||puputsinurātriŋrahina,ᵒa,ᵒu,warawariga,tithi,taṅ·,piŋ,
,6,śaśiḥ,ka,8,raḥ,2,tĕṅgĕk·,2,ᵒiśaka,1922,waŕṣaniṅloka.kasurāt:hantuk·hiddhābagusmadhejlaṇṭik·riŋgriyakacicaŋkaraṅhā [ 20 ][19 19B]
19
sĕm·,hamlapura=bali//0//