Tutur-raga-sarira

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ]Judul : TUTUR RAGA SARIRA
Pnj : 40 cm. Lb. 3,5 cm. Jl. 47 1b.
Asal : Griya Kecicang, Kr. asem. [ 2 ][1 1B]
//0//ᵒom̐ᵒawighnāmastunamaśidaṃ//nihanbablasantutūŕ,salwire=pnasiŋtutūŕᵒuttāmalwiḥ,bablasanśarintā,ṅhiŋsamajagasiralawanhamoŋmasmaṇik·,piliḥᵒuttāmaᵒiki,lwiŕ
nya=kadhhdāpatgumi,maṅdadirawruḥriŋkatatwanyakabeḥ,lwiŕdyataṅguṅuminekahin·,tlapakanlimanetṅĕn·,taṅgunguminekawuḥ,tlapakanlimanekiwā,taṅguminekajā,tlapaka
nbatisetṅĕn·,taṅguṅumineklod·,tlapakanbatisekiwā,taṅkahemadya,ᵒikaᵒiyĕpaknāsami,nehadpĕmil̥ḥ,noradoḥriŋśarirantā,kalihṅanyaśāstra,ṅa,me
me,bapa,ṅa,guru,guru,ṅa,haji,haji,ṅa,ᵒiyĕp·,samakatmudeniŋᵒiyĕp·,lwiŕnya=kadhdhapatraga,risampunsiramawak·twā,haranñamanemwaḥdewekragane
[2 2A]
wāŕṇnapatuḥriŋśarirantā,lyunbhuṣaṇā,kaliṅanya,hipenhala,kahin·,muṅguḥriŋpapusuḥ,habhuṣaṇāśwehthā,hiṅakodroklon·,muṅguḥriŋhati,bhuṣaṇāhbaŋ.hiśari,ka
wuḥ,muṅguḥriŋᵒubsilan·,bhuṣaṇākuniŋ,tihasr̥ĕp·,kaja,muṅguḥriŋhampru,bhuṣaṇāᵒir̥ŋ,dewakraganehikūṭamaṅgā,muṅguḥriŋsagarā,bhuṣaṇāpañabran·,sa
gara,ṅa,tṅahiŋwṅi,ᵒikaᵒiyĕp·sagarahaguŋ,sirariŋsanaktāpatpat·,mwaḥragane,hajakluᵒī,ṅida,maṅan·,ṅinum·,hahsu,kwasayĕkondeniŋsatrabali,yansiralu
ṅhā,wusdatĕŋriŋpalaluṅayan·,salaḥtuṅgalyakonmaliḥ,hamrikāhumaḥmwaḥhanakpakur̥nantā,tundenbahansatwabali,haṅgenwambamwaŋhaṅgenmikukuhinhriŋkwaṣā,hĕ [ 3 ][2 2B]
2
mbuspasukwĕtwaŋ,deniŋbayusabdaᵒiyĕdhĕp·,norahanayāhana,norakaton·,yākahon·,noramasabda,yāmasabda,kadyaṅganiŋhaṅajiŋwoŋwawestri,ᵒikāsana
kehuduḥknāsinaliḥtuṅgal·||nihanhar̥p:haṅusaddhānin·,kidenñusupriŋwohagriŋ,yanhar̥priŋwoŋᵒistri,haṅganiŋwoŋᵒistrikawasa,mañjiŋriŋsarirantā,mapansanake
pahpat·kwapāmtusahidhĕptā,yakonbulatiwoŋᵒistri,heliṅaknāhuṅgwandhadarineriŋsarirantā,ṅa,widyadharihowokrumawaktwak·,muṅguḥriŋpuputtis·,dhanariśu
lasiḥmahakyaḥ,muṅguḥriŋjajĕṅku,dhadarituñjuŋbiru,mawakhuyaḥ,muṅguḥriŋwāŕṇnaśarirā,dhanariśuprabhā,mawaknasi,muṅguḥriŋdhadhā,riŋsusu,gigiŕ,dhada
[3 3A]
lottāma,mawak:hulam·,muṅguḥriŋprabhāpraciptā,dhadharisuccirumawaktaṅan·,muṅguḥriŋhototkabeḥ,dhadharigagaŕmayaŋ,rumawak:harak·,br̥ĕ∅m·,muṅguḥriŋrambut·nokla
pañjaŋ,ᵒikāhaṅgenhidhĕpwoŋᵒistri,mwaḥsanakepatpat·,sinaliḥtuṅgal·,pa,tanpgatsi,woŋᵒistririŋkita,hapakaraṇaniŋmaṅkanā,hapanhanaṅadĕgbawiśeṣariŋcakṣuka
ro,ṅa,riŋkiwā,prabhūmataram·,riŋtṅĕnprabhūmatahun·,dewatanyariŋkiwā,hitukupkiwā,0,riŋtṅĕn·ᵒikāritpugĕŕ,ᵒikakraṇanetrantārumagakekeŕ,ṅĕkĕŕsanaktā
patpat·,mwaḥwoŋsinadyan·,mapankuwasakonhamatenin·,kinenhaṅurip·,sakar̥ptasinadyan·,mwaḥsaŕwwaśatrumawiśeṣā,tanānawani,yansiraheliŋ∅ŋsane [ 4 ][3 3B]
3
muṅguḥriŋcakṣukaliḥ,mwaḥᵒidhĕpbhaṭaridūŕgghariŋtuŋtuṅiṅhati,yanwusheliŋcolektuktuk:hilaṭadeniŋlekkiwā,bhaṣmahaknariŋslaganiŋsirātmayā,yananākatmuriŋwṅi,jatmāska
lā,heliŋhaknariŋkatatatwanyakabeḥ||0||nyanhar̥p:haṅūṣanḍānin·,salwiriŋwoŋlara,ᵒikitpĕtaknadenapagĕḥ,haṅgenhamitsarirantā,saṅhyaŋtigajñanāsukṣmā,ṅa,hyaŋtu
ṅgal·,hyaŋtuduḥ,hyaŋtayā,ᵒiᵒikātigajñanāsinĕmbaḥdeniŋsatrumawiśeṣā,yanluṅhāhamasaŋtambā,ṅatikṣnaniŋwoṅagriŋ,heliŋhaknahuṅgwaniŋhyaŋtigajñanāsukṣmā,riŋ
sarirantā,yanhanāśatrutaṅadaŋriŋdalan·riŋmāŕggahaguŋ,l̥susarupanyakabeḥ,mapansaṅhyaŋtigajñanasinĕmbaḥdeniŋsaṅhyatitā,brahma,wiṣṇu,ᵒiśwarāne
[4 4A]
,kaliḥguru,śiwāguruprameṣṭiguru,nĕmbaḥdenihyaŋtigajñanasūkṣmā,ᵒikākaraṇiŋsakalāwatĕktanematuṇāmaṅsā,nyansiraluṅhāhapanlĕk·kbusda
laneriŋmāŕggahaguŋ,ᵒikakaraṇiŋsakalwiraṇiŋmapañiwyanriŋsaṅhyaŋmanḍi,nḍihaśiḥrikita,kaliṅanya,hyanuduḥdadituṅgal·,tuṅgalnuduḥmawaktayā,hali
trumagahaguŋ,haguŋrumagāhacinḍi,cintyahniŋtanpataltĕḥ,kayakañcanāpinĕjĕḥpiŋsaptā,śaktiᵒuttāmalwiḥnyankalaniŋwṅisiraluṅhā,ᵒikipaṅi
dhĕpnyā.guruniŋptĕŋmuṅguḥriŋbuṅaḥrambut·,ᵒatmāniŋptĕŋriŋmadyaniŋrambut·,dewaniŋptĕŋriŋtuŋtuṅiŋrambut·,||.0.nyankalaniŋl̥maḥ,dewaniŋl̥maḥ [ 5 ][4 4B]
4
,riŋbuṅkaḥcakṣu,ᵒatmāniŋl̥maḥ,madyaniŋpanon·,guruniŋl̥maḥriŋtuŋtuṅiŋnetr̥ĕ,heliŋhakna,hapansirañatyaniŋbalyanśakti,śariṇiŋᵒuttāl̥wiḥ,hapansira
madeninbalyaneriŋśwaŕggan·,wruḥriŋkatatwaniŋbalyan·mwaŋtambā,sinĕmbaḥdeniŋgriŋmawiśeṣā.0.ᵒikiwinḍuśunyā,maragahyaŋtuṅgal·,haṅgwanyariŋtlĕṅiŋnābhi,he
liṅaknādenpagĕnaḥkadiᵒiki [image] ᵒikiwiṇdhuśunya,maragahyaŋhuduḥ,tuṅgwanyaritlĕṅilidaḥ,heliṅaknadenapagĕḥ, [image]ᵒikiwiṇdhuśunya,maragahyaŋtaya,hu
ṅgwanyaritlĕṅiŋrambutkabeḥ,heliŋṅaknādenapagĕḥ.[image]nyan·wusheliŋriŋhuṅgwaniŋhyaŋtigajñanāsūkṣmā,wahusiramalakuṅusadḍanin·,kaliṅanya
[5 5A]
balyaneriragane,ṅa,hyaŋguru,buṅkahiŋlidaḥ,haṅgawakayukastubhā,saŋmpunradaḥ,muṅgwariŋmadyaniŋlidaḥ,haṅgawajrukliŋlaŋ,bhagawankasyapamgwariŋtuŋtuṅiŋlidaḥ,haṅgawatiŕtta
,gsĕŋᵒikākatonluwiḥbabaru,nemlaḥguṇnāpaṅane,dahatiŋluhuŋ,ᵒikāneṅadĕgriŋlidaḥ,heliṅhaknā,mwaḥtambanetigā,ᵒidhĕpmĕñcuŕkatuŋtuŋpracakṣu,haṅgenlĕŋ
waŋṅagriŋ,phalanya,heṅgalwaras·woṅagriŋknatambaᵒikā,mapansirawruḥriŋbalyantiggā,mwaḥtambatiggā.salwiriŋpapānraka,ḍhaṇḍahatpata,sakalā,niskalā,sinupa
tje∅ŋnyapruḥriŋkatatwaniŋmragaśunya,hustibuḥtatwajñanāsūkṣmā,hacintyasira,ᵒikatambātiganeᵒidhĕp·,haṅgenñiratin·,woṅagriŋ,ᵒidhĕpakinumriŋcaṅkĕmnya, [ 6 ][5 5B]
5
yantansidḍawaras·,mwaḥsanaktakontanambanin·,sakiŋpūŕwwāhanutpahidĕŕhidĕrane,yanriŋmanis·,hipenhala,wtuhaknakonhanambanin·,hidhĕpmañjiŋriŋnetranewoŋ
hagriŋ,hidhĕp·trusriŋpapusuḥ.yanriŋpahiŋ,hiṅakodrowtuhaknahĕdhĕpamañjaŋriŋcaṅkĕp·newoŋṅagriŋ,hidhĕptrusriŋṅati,yanpon·hiśariwtuhaknā,hidhĕpmañjiŋriŋkaŕṇna
newoŋṅagriŋ,hidhĕptrusriŋhuṅsilan·.yanriŋwage,hihasr̥ĕp·,wtuhaknā,hidhĕpmañjiŋriŋᵒiruŋ‌ṅawoŋṅagriŋ,ᵒidhĕptrusriŋhampru.yankaliwon·,ᵒikūṭamaṅgawtuhakna,ᵒi
dhĕpmañjiŋriŋśiwādwaranewoŋṅagriŋ,ᵒidhĕptrusriŋnābhī,kayāᵒikakatatwanehanambanin·woŋṅagriŋ,woŋlara,salwiriŋlaragriŋpūŕṇnādenya,ñamanepatpatsawi
[6 6A]
jiharahinā,kawasanesawijitiṇayaŋpiŋpat·,ᵒikūṭamaṅgā,kwaṣātibapiŋlimā,tambatiganetibayaŋpiŋ,ᵒo,wustaneŋtambā,ᵒidhĕpwoŋhagriŋwaraskayaŋdaṅu,nāṅhiŋᵒidhĕ
paknarumun·,kaliṅanyahyaŋmeṅĕt·,hyaŋsabda,hyaŋmanḍimagnaḥriŋbuṅkahiŋlidaḥ,heliŋhaknā,hyaŋtutūŕ,hyaŋbayu,hyaŋkedhĕpmagnaḥriŋmadyaniŋlidaḥ,heliŋhakna,hyaŋmeliŋ,hyaŋᵒi
dhĕp·,hyaŋśidḍi,magnaḥrituŋtuṅiŋlidaḥᵒikanemulaṅurip·hyaŋbayuhajñanā,tlas·.ᵒikiglariŋraga,sakalāniskāla,rahināwṅi,tankewĕḥriŋsaparaniŋlaku,mānuṣa
padhalawandewā,haraḥnadil̥wiḥ,trustumusriŋsapṭālaṅit·,mwaḥriŋsapṭapatālaratnādi,sinaŋᵒikaŋgumisapṭā,laṅitsapṭā,masūŕyya,5,ṅa,sūŕyya,syu,prabhū, [ 7 ][6 6B]
6
prabhū,riŋniskalanĕmbaḥriŋhyaŋtayā,masūŕyyasyu,mapantankĕneŋruruḥbuṅkaḥmwaŋtuŋtuŋ,ᵒikākaraniŋrātnādi,suklaniŕmmalā,sariniŋsapṭaniŋkāmānuṣan·,sidḍā,tmaneŋᵒilaṅi-
ngumisapṭaliṅgāstanā,mwaḥlaṅit·liṅgastanā,yansirāhaṅraṅsukpanṅĕntajiᵒiki,habr̥ĕsiḥsirarumuhun·,riŋsaŋᵒugiśwarā,habr̥ĕsiḥsirapiŋ,ᵒo.sanuṅgilsirawushabr̥ĕsiḥ
hawḍakcanḍanā.yadyapinsirāwruḥhaṅlĕbuŕpapa,sbĕlkandĕlriŋsarirā,tankalugraᵒikākewala,mapansaŋpaṇḍitalinugr̥ĕñuŕyyanin·,ᵒakāṣa,pr̥ĕtiwi,tankewĕḥriŋmaŕ
gganorahanamaṅguḥbĕñcanā,yansirahabr̥ĕsiḥ,tankawaṣāsirahagagāwan·,cinḍijugaᵒidhĕperiŋjroniŋnalā,mwaḥngĕnnikul·,mwaḥñuhuntankalugra,jro
[7 7A]
niŋpituŋdinā,mwaḥriŋwoŋᵒistritankalugrajroniŋ,11,dinā,mwaḥhamaṅannasi,ᵒo,kpĕl·,toya,halumuŕ,yankraṣāsduk·wtĕŋta,himeme,mwaḥhibapā,tunasinmr̥ĕtthā,huṅgwa
nirarimpuniŋtaṅankaliḥ,himemempuniŋtaṅankiwā,danehibapa,riŋmpuniŋtaṅantĕṅĕn·,ᵒikākcotkayārareñaṅgĕmsusu,wusmaṅkanakawaṣācukupaŋhantukpisaŋtasak·,linu
grahāsira,hañatyani,syaŋtatā,jroniŋ,ᵒo,dinā,mabratamaṅansgā,ᵒo,kpĕl·,yantansamaṅkanā,mapwarātansidḍā,heliŋhaknā.0.larishanaᵒiki,hiprabhūda
śaratāmagnaḥriŋtlĕŋbuṅkahiŋnabhī,ṅawatwaŋtayamturiŋśiwādwara,trusriŋlaṅitsapṭā,ṅawiśeṣā,sāŕwwamulemule,rajadirājalwiḥ.0.hyaŋtayaṅawtuwaŋsūŕyya [ 8 ][7 7B]
7
,5,ṅa,sūŕyyasyu,padhalawantyaŋmahāśūnya,norahanasamanya,sāŕwwalalakṣaŕwwāwdi,dadihaśiḥ,ṅawiśeṣā,sāŕwwawṅidadiwṅiniŋjagat·denya.0.
[image]ᵒikihaṅgenpaheliŋsūŕyyane,sūŕyyanepūŕwwā,ᵒim̐,0,sūŕyyanedakṣiṇnā,ᵒam̐,0,
[image]sūŕyyanepaścima,ᵒom̐0,sūŕyyanemadya,yam̐0yam̐.0.ᵒaŕgganyakawiśaiṣāyaᵒiki,ha
[image]ji,10,mliyun·,1000000000,2000000000,3000000000,400000
[8 8A]
0000,5000000000,6000000000,7000000000,9000000000,10mliyun·.nadihaṅganiŋrareditṅaḥwṅipsuhulidiwtĕŋ,ñjiŋmariŋwtĕŋ,yanriŋᵒidhĕp·,
psuhulidiraṣā,nuditṅaḥraṣā,mañjiŋhulidiraṣā,maragatuṅgal·,raṣatkentiṅhale,yamadandaŕmmmāsakalā,raṣāsubakmā,raṣātkĕdditu,ṅĕnaḥsubamuliḥ,raṣayaṅraho
s·,katon·,yamajalan·,raṣañamakbuŕ,raṣañaṅrañcab·,nbĕk·,ṅamatyaŋ,ṅĕnaḥyāmaṅurip·,manbĕkśatru,maṅuriprowaŋ,raṣacnik·,raṣagḍe,raṣasoṅeneta
sukinā,ketobanṅrasayaŋ,ᵒidhĕpsaṅtyaŋtaya,lawanñamanepatpat·,ntonemadhañjati,krismañjiṅiŋᵒuraṅkā,ᵒuraṅkāmañjiṅiŋduhuŋ,biṣāṅatonaŋnetwarahada,bi [ 9 ][8 8B]
8
ṣaṅjomahĕkaŋ,biṣaṅadenaŋmamuñipaturutimpalā,mwaḥtkendeweke,tkenkur̥ṇane.tkenhanaklen·,ṅĕnaḥñaṅkutinpyanak·,nlokinhanakṣakit·,tūŕmikukuhin·,ña
manebiṣāmasiluman·,biṣāñmak·,biṣaṅutaŋ,biṣagḍĕg·,biṣal̥ga,biṣamamantra,mapasaŋguṇna,mwaŋpañakit·,ketobiṣanñamane,nenesubamawak·twā,salwiriŋmambĕkan·,
bahanpahambĕkan·,raṣabiṣayamamuñi,ṅamuñiyapaturuṅamuñiyaŋ,hidewek·,ñahutaŋhidewek·,mwaḥsūŕyyasyunerasayaŋmapiñcĕŕduhuŕsirahemarupacakr̥ĕ,ṅalembeŋma
ṅumaraŋ,tṅaḥneraṣayaŋmĕntik:hapi,marupaputiḥbukagamĕtemastet·,pi,7,pitu,muñcukelañcĕp·,hĕntĕgkĕlaṅit·,yaniŋnraŋ,rasayaŋkbat·muñcukeñagāgu
[9 9A]
l̥m·,ᵒidhĕpgul̥mepuhundadiwu.yaniŋnraŋ,mwaḥmaṅujanaŋ,hyaŋmalilaŋ,muṅguḥriŋtlĕŋcakṣunesaṅhyaŋtayā,ᵒikaneṅadakaŋhujankalawantraŋ,rajalwiḥpaṅujanan·lawanpa
nraŋ,heliŋhaknaharanya,gul̥m·tlu,ṅa,gul̥meputiḥ,wiṇḍu,ᵒakṣaranya,ᵒiśwarā,dewatanya,kayaᵒiki=0.gul̥me,hbaŋ,bisaḥᵒakṣaranya,bhrahmā,dewa
tanya,,gul̥me,kr̥ĕṣṇā,wiṣṇu,dewatanya,sukuᵒakṣaranya,kayaᵒiki,4,yan·wruḥrikatatwanigul̥mtatlu,tankwaṣāmtujawuḥ,mapan·ᵒakṣaranyatkeŋ
dewatanyasubatawaŋ,lwiŕneṅadakaŋ,yanmanraŋ,ᵒidhĕpsaṅhyaŋtayā,katonrayāᵒiki,mtusakiŋnetr̥ĕ,malasatriŋmadyaniŋhambarā,ᵒidhĕpaknamtuhaṅin·,sakiᵒaiŕṣanya [ 10 ][9 9B]
9
,hĕntonemadanpyakkalā,haṅalahaŋgul̥mbayāmrajā,gul̥meputiḥnemĕntiktulikajakaṅin·,maboṅkolslĕm·,ntomadanbayāmrāja,madewaṭahyaŋᵒiśwarā,maᵒakṣara
wiṇdhu,0.0.[image]yenhadagul̥m·mĕntik·klodkawuḥ,gul̥m·badr̥ĕ,warūbadĕŋklawu,hyaŋwiṣṇu,dewatanya,ne
[Image]maᵒakṣarasuku,,ᵒidhĕp:haṅinbar̥t·bnaŋbnaŋsyaḥ,hulikajakawuḥ,ntoneṅalahaŋguṇname
[Image]padā,yanhadagul̥m·mĕntik:hulikajakawuḥ,ntoneṅalahaŋgul̥mepadā.yanhadagu
[10 10A]
l̥mmĕntik·hulikajamakawuḥ,maboṅkolbadĕŋ,mamuñcukbarak·,gul̥msaṅgāhitthā,ṅa,madewaṭahyaŋbrahmā,nemahakṣarābisaḥ,,ᵒidhĕp·mtuhaṅinsunyā,panasaḥ,huli
boṅkolgul̥mekajakawuḥ,ntoneṅalahaŋ,yanhanagul̥mhuliklodkaṅin·,gul̥mtimuŕ,ṅa,dwidatu,ᵒidhĕpaknamtuhaṅin·slatanhuliklodkawuḥ,ntone∅∅lahaŋgul̥m·śakti,ṅhiŋkataḥbacangul̥me,nehulipamadha,mwaḥgul̥mśaśiḥhan·,neṅamr̥ĕtaninguminemwaḥsāŕwwamĕntik·,tatitlawankrug·,kilap·,nurutśaśiḥ,kataḥbacakane,lwiŕnya,
kilapwoŋ,kilapbaṅkuŋ,kilapsambrama,nemuṅguḥriṅaji,kaliṅganya,krugpaliṅga∅ra,krugcandrakara,krugsuntarane,muṅguḥriŋtutūŕ,mwaḥtatitdumilaḥ,tatit·kre [ 11 ]10
[10 10B]
tap·,tatitkumampyaŕ,nemuṅguḥriŋṅajimā,lwiŕnya=tejamalaŋ,tejaṅadĕg·,tejaguliŋnemuṅguḥrigitā,kaliṅanya,klihalaḥgĕmroŋ,kaliyalaḥyakṣā,kalihalaḥ
sutr̥ĕ,yankatmusanuṅgal·,daditejākuwuŋ,lawantejapriŋ.lwiŕbintaŋkukus·,ntokraṇāhadāpatṅĕrangumihalahayu,ntonewtuwaṅatken·hyaŋmalilaŋ,nenemuṅguḥriŋtlĕṅiŋcā
kṣunesaṅhyaŋtayā,wruḥṅadakaŋhujan·,kalawan·traŋ.0.yanhar̥ptamaṅujanaŋ,ᵒidhĕpaknasaṅhyaŋtayā,muṅguḥriŋluhuriŋśiwādwara,rarishidhĕp·gnihaguŋṅbĕkinjagat·,riŋda
sariŋsagarā,ᵒidhĕp·mĕñcuŋtoyanpagaranekahumbara,toyaneṅadulwaŋtukad·,nekatonriŋpaṅidhĕp·,mtusakar̥ptā,matatit·,makilap·,makĕ
[11 11A]
cganhujanhaguŋ,polaḥhaṅidhĕp·,masilariŋpaturen·,natakiñagut·,yanpuput:hiṅidhĕp·,wahusiral̥pasakiŋnatakiñjagut·,kayekiwāŕṇnanya,saṅhyaŋtalāmuṅguḥ
riluhuriśiwādwarā,hanaᵒiki[image]neṅĕtaknapadāwtuhanyahyaŋmaliŋlaŋ,hyaŋmaliŋlaŋṅawiśeṣā,jagateriŋsagaradanu,madwe
toyane,toyansemere,ṅa,[image]toyapawitr̥ĕ,toyansagarane,ṅa,toyatigaraṣā,toyanḍanune,ṅa,toyā
sadḍāraṣā,ṅa,hyaŋmaliŋlaŋ,kali[image]ṅanyahyaŋbaruṇā,dyapinhadatapā,linugrahāhantuk:hyaŋtayā,hyaŋtayahaṅreḥhyaŋma [ 12 ][11 11B]
11
hamaliŋlaŋ,hamĕnḍaktapānedeniŋbañutiggāraṣā,kraṇābiṣal̥būŕdeṣadeṣā,yeḥpasihemĕnḍaktapā,ṅadulwaŋsabilaŋtukad·,tamaneśaktiᵒidhĕp·,kdĕl̥ŋᵒakaṣa,ge
ñjoŋśwaŕgghaśūrālayanekraṇadadihujanhaguŋ,hĕntotapanekraṇaguminegsĕŋmwaŋᵒurip·,kraṇabiṣalinuḥ,maṅjĕraŋgumi,subat∅tapanetkĕdipasiḥ,linugrahādeniŋbhaṭara
tayā,handadiᵒiwak:haguŋ,gnĕpdaṣatiban·,kewĕḥbenehanelenan·,hapanlyasubahoñakatadaḥdeniŋmiṇārajā,kraṇabiṣalaraŋbenenkĕdanu,deniŋmānuṣa,da
disdiḥmakuyayaṅan·benehanelenan·,helisaṅhyaŋtayā,ṅandikabhaṭaratayariŋhimiṇarāja,ᵒiḥmiṇarāja,janisubatutugdaśatahun·,ṅenkendinidipasiḥ
[12 12A]
,janimnekkagumi,hapiñidayaŋṅamĕŕtthaninmanuṣā,mwaŋkumatatkumitit·,subaneketolawutaŋcahiñwaŋhisinguminemakjaŋ,hatahun·,subaketobwincahimuliḥdaditapā,deniŋ
ketowacananhidahyaŋtayā,hitapahiṅĕt·tkenmulātapā,kantinawaŋsapṭawe-cci,sidḍākapaṅgiḥriŋhyaŋtayā,kahiriŋṅakayunanhidā,kcakr̥ĕhimiṇarāja,sabĕḥkapastudadi
punpun·,geñjoŋdasaŕpasihe,ṅahanpasupatincakranel̥wiḥ,kraṇāhadakapaṅan·mwaŋgr̥ĕhā,ṅdaśāgaluṅan·,mapanhitapaṅawitmatapa,ᵒukuduṅulan·,kraṇahiṣahuja
ne,3,ᵒuku,kraṇabiṣatrakpanase,7,ᵒuku,kraṇabiṣamānuṣanelawansato,salwiriŋmabayu,sisalwiriŋtumuwuḥ,kasakitanhawalikṣubanepunpun·,ktanaḥ [ 13 ][12 12B]
12
deniŋmanuṣā,kumatatkumitit·,lawansato,sabilaŋnadhaḥ,biṣāmabacinmabañu,mwaŋmabulu,buluhahasdadibalaŋ,bacinehahasdadibikul·,bañunewtudadihawus·,
ntonekraṇamr̥ĕtthanguminedadilaraŋ,tawumānuṣanetkentrak·,gmuḥ,subaketobiṣabwinmuliḥdaditapa,hil̥ḥhil̥ḥjalanmulā,ntobiṣasuhuddadimaŕggā,sarabiṣanemajala
n·,mapanpaśiḥdasaŕhapi,kraṇayeḥpaśihehidup·,hapinemadasaŕpaśiḥ,kraṇāmurubdumilaḥ,guminemadasaŕ∅∅laṅit·,kraṇahadasaŕwwāmĕntik·,laṅitemadasaŕgumi,kra
ṇāhadahujan·,ṅamr̥ĕtthaninsaŕwwātumuwuḥ.tlas·.0.||maliḥbabahaniŋsapṭāwecci,kaliṅanya,sapṭā,ṅa,7,lwiŕnya,bhūḥloka,bwaḥloka,śwaḥ
[13 13A]
loka,janāloka,tapāloka,mahāloka,satyaloka,lwiŕnya=bhūḥloka,riŋnābhi,ṅa,gnaḥgnihaguŋ,ᵒikalaṅittĕmbagghā,ṅa,biṣaṅawtuhawunhawun·bwaḥloka,
ṅa,riŋsuku,hirikagnaḥtoyaneṅa,laṅitkakuniṅan·,sakiŋhirikawtuyaŋlalaḥ,ṅadakaŋhujanlawantraŋ,śwaḥloka,riŋhujanwun·,ṅa,laṅittimaḥ,hirikahumaḥhaṅine,mwaŋwtu
nkilap·,krug·,mwaŋgul̥m·,salwire,biṣawtuhujan·,lawantraŋ,kaliṅanya,tapālokariŋpapeleṅan·,ᵒirikalaṅitlañcuŋsari,gnaḥsūŕyya,bulane,mwaḥtejasalwire=
prawuhanrahināwṅi,biṣakasaputan·deniŋgul̥m·,katonsakiŋpadajatinya,doḥsĕṅgaŋsakiŋhirika.janālokariŋsoccā,ṅa,laṅit·bsi,hirikagnaḥbintaŋtrā [ 14 ][13 13B]
13
ṅgaṇane,norahanawṅi,rahinākewalā,galaŋhapadhaŋ,haṅhiŋdoḥsakiŋsūŕyyane,hagaiŋbintaŋtraṅgaṇane,samalawancandrāditya,kraṇakatonhanahagĕŋhanahalit·,gnaḥne
hanadoḥ,hanarapĕt·,laṅittankapanasan·,ṅa,mahāloka,riŋtuŋtuŋgraṇnā,ṅa,laṅitmās·,hirikagnaḥparamandewatanesami,panastanhanakapanasan·,tanhanakahujanan·,
sakiŋhirikakapigum·,hiwaŋpatutesami,salwiriŋmambĕkan·,kraṇataninsakiŋreka,kraṇasamikayariṅgit·,dalaŋnekaṅgonā,kewalakatonhawake,ṅaniṣṭayaŋhawak·,
tanbināsato,hanapaṅaṅgonā,lwiŕtatandhuran·,nandrabenin·=satyaloka,ṅa,riŋśiwādwarā,ṅa,laṅitmiraḥ,komalāwintĕn·,hikanehanrawaŋhanruwuŋ,galaŋ
[14 14A]
kayasinruḥsinaṅliŋ,tankawicaran·,hirikagnaḥmr̥ĕtthanesami,hirikahidahyaŋtayāmaliṅgā,yanmaṅdawruḥhirikagnaḥtaṅgunkunḍālaratnane,dewāhiwaŋmakeŕtthi,tansidḍākapaṅgiḥ
riŋhyaŋtā,manuyāpadā,patutpakeŕtthi,sidḍāmoliḥmr̥ĕtthasakiŋrika,mapanhyaŋtayā,hasuŋriŋwwaŋmaṅkana,mapanwruḥriŋkatatwaniŋsapṭāwecci,sapr̥ĕtisantananemoliḥmr̥ĕttā,
tuŕkapaṅguḥdadisawiji,ritkaniŋpati,sakalwiraniŋᵒupadrawā,hilaŋl̥būŕ,padalawanratnadi.yanhanamānṣajnĕk·riŋtutūŕ,noralyanal̥hidahyaŋtayahamujiwwaŋmaṅkana,yantanawwaŋ
laṅgĕŋpagĕḥriŋtutūŕ,norawaṅdekatmuriŋhyaŋtayā,hirikasakar̥ptāsinadyan·,mapanwus·wruḥsirariŋhuṅgwanirasaṅhyaŋtayā,riŋbwanāhalit·,mwaŋbwanāhaguŋ,kaliḥgnaḥ [ 15 ][14 14B]
14
mr̥ĕtaneriŋbwanāhalit·,mwaḥriŋbwanāhaguŋ,slacuŕlacuŕjatmāmanuṣā,hanakewalaholiḥmr̥ĕtthā,yanriŋmr̥ĕcāpadā,hanakewalāwwaŋtuluŋhaweḥmr̥ĕttha||ᵒitimaliḥmaṅdawwaŋ
wruḥrisapṭaweciniŋgumi,ṅa,gumitĕmbaga,tulaŋjwitane,ṅa,tulaŋcactik·,hirikagnisamudr̥ĕ,kukusemandadihawunhawun·,maṅpitaŋtatit·,hirikamr̥ĕtangumine,ñida
yaŋñujuḥlaṅittĕmbagane,tulaŋctikemandadihajulokā,matmubuḥlokanetkenhajulokane,mtuhujan·,punikapatmunhimemelawanhibapā.jadreyaloka,
ṅa,riŋbuñcal·,trusriŋpurus·,hirikagnaḥtoyane,ṅa,gumikakuniṅan·,raṣatalā,sakiŋrikawtuyaŋlalaḥ,lawanhucuŕhucuŕ,hirikaraṣatalanembĕlahaŋ,sapṭā
[15 15A]
patalane,hucuŋhucuŕñujuḥkambarā,haṅadakaŋhujan·,patmuniŋhidadoŋriŋhikaki.jagatloka,ṅa,riŋbabokoŋ,ṅa,gumi∅∅ḥpatimaḥ,sakiŋrikawtuhaṅin·,ṅawtu
waŋkilap·,krug·,gul̥mpĕñatuŕ,lawanpañiraŋ,ṅadakaŋhujankawantraŋ,ᵒikapatmuhaniŋhibuyutriŋhikumpi.0.tapaloka,riŋpupū,ṅa,gumilañcuŋśari,gnaḥsūŕyya,
bulane,tejasalwiriŋtejā,ṅadakaŋrahināwṅi,wisakasaputan·deniŋlimut·,katonsakiŋpanlĕŋ,kraṇabiṣajatmānemwaŋsalwiriŋmabayu,sakiŋtriŋtiṅhale,
norakatonparanparan·,ṅhiŋhanakanakānetrane,doḥsiṅgaŋsakiŋ-sakiŋhanduse,saneṅraṇayaŋptĕŋ,yanorawruḥriŋsanemayoggā,matmuriŋrabi [ 16 ][15 15B]
15
nya,sinaḥmewĕḥṅawonaŋgriŋmanuṣānepada,pr̥ĕtiwiñu-juḥlaṅit·,patmunhiyatuŋriŋ∅hacaṅgaḥ.0.sūjanālokariŋpupukiwātṅĕn·,-
hirikagnaḥbintaŋtraṅgaṇane,tanānawṅi,rahinākewalā,samadoḥbintaṅe,kalawanraditya,hagĕṅemabinayan·,sadpāsadpā,gumitankahudanan·,hi
rikagnaḥdanehiwareŋrihagāṣa,matmu,tankararabansuklāniŕmmala,hirika,,sititalā.0.mahālokā,ṅa,ribtĕkbatis·,gumitpitulā,hi-
rikaparumandanesami,kraṇawisadaŕmmā,l̥ga,noranahanatohasiŋpakewuḥ,hikr̥ĕpĕk:hirikaṅawiśeṣā,biṣadadihaṇṭābhoghgā,habalasar̥pat·.0.
[16 16A]
danamahiloka,ṅa,riŋtlapakansukukaliḥ,gumisapṭāliṅgāstanā,hirikagnaḥbhaṭaridūŕgghā,ṅenakinkayun·,hirikasaŕwwamulene,suklājatiniŋtanpataltĕḥ,sakiŋri-
kagnaḥhidanugrahinmanuṣanesaṅkĕdal̥m·,yantanhawāŕṇnadūŕgghā,ṅa,hisasanipaseṅanḍane,kraṇabudaŋbadiŋsatriyā,bhishañjatmāśudr̥ĕ,śūdr̥ĕwisahañjatmal̥wiḥ,sa
lwiŕwaṅśāmenak·,wisanjahyaśūdr̥ĕ,śudr̥ĕbiṣāhañnĕŋprabhū,lwiŕnya=laṅitdadigumi,gumidadilaṅit·,sĕṅgaŋgumihakṣanenorawwaŋwaneḥ,slaṅkaḥdoḥnya,kayā
doḥpusĕŕlawansilit·,kraṇañidayaŋhyaŋtayamatmuriŋbhaṭaridūŕggā,mapanriŋsapṭaliṅgastanā,gnaḥtaṅgunliṅgane,bhaṭariduŕggādewiṅamĕlhirikā,sanemuṅguḥgi [ 17 ][16 16B]
16
namĕldeniŋsaṅhyaŋtayā,kraṇāsamaśaktil̥wiḥ,hapanliṅgāmaṇikepatahutanhida,katmuriŋrabi,liṅgamaṇikkasoŕdenira,hapanmuwaḥlyanriŋhika,mapandiwruḥriŋsapṭawe
ci,śaktitankapādanan·,kukuḥkaŋsarirā,mapansamataṅgunemneklawantuwun·,samaṅawtuwaŋmr̥ĕttha,kraṇasalwiregawe,ṅastutihul̥ṅhaniŋtiṅhal·,pucukaniŋpūjā,tuŋtuṅaniŋ
ᵒirūŋ,ᵒikaṅaranpucuktigā.0.ᵒikaṅaran·,sapṭaweciniŋgni,kaliṅanyajolulaḥ,gniriŋnābhi,ṅa,paṅinā,rumaganhimeme,hikaṅdĕmaŋṅpitaŋsalwiriŋhane
tatiga,bayu,sabdaᵒidhĕpe,rumagataluḥ,katon·gnaḥ,kpihdadi-gni,riŋbwanāhaguŋkidulhuṅgwanyamwaḥkatatwanya,gnicakr̥ĕriŋbuṅkaḥnabhi,ᵒikagnipaṅsṅa
[17 17A]
nmusuḥ,betelkatuŋtuṅiŋpandĕl̥ŋ,tiṅhalira,hatĕplaṅit·.tkangumi,riŋpūŕwwagnaḥnya,riŋbwanāhaguŋ.gnigrā,riŋmadyaniŋnabhi,trusriŋtuŋtuŋᵒirūŋ,gniṅurip·salwiŕraṣaᵒurip·,riᵒuttā
ra.gnikĕmbaŋsari,riŋhototnabhī,ᵒikagnimaṅsā,betelriŋkāŕṇna,yanriŋbwanāhaguŋ,riŋpaścimaśaśanira,gniguṇāmaliŋriŋdagiŋnābhi,paṅuripsāŕwwapñakit·papĕndĕman·,
mwaŋguṇnasalwire=riŋbwanāhaguŋriŋpr̥ĕtiwistananira,0,gniliṅgamayā,riŋraḥnabhī,ṅurip·salwiŕgunāmanḍilawanhajisir̥p·,yanriŋbwanāhaguŋ,riŋmadyaniŋbwanāstananira
,0,gnimayamaya,riŋliṅiŋnābhi,ᵒikagnibetelkasapṭaliṅgā,betelkalaṅitliṅgastanā,paṅuripsalwiŕmabayu,sabda,ᵒidhĕp·,hujan·,kalawantraŋ,0,ᵒiki [ 18 ][17 17B]
17
saptāweciniŋtoyā,ṅa,jatahalaḥtoyālatĕk·,riŋnābhi,ᵒikagriŋl̥wiḥhanya,kraṇahadawoŋmati,toyaᵒikāñusupriŋsumsum·,yanriŋbwanāhaguŋriŋᵒu
ttārastanira,toyajalilakāriŋbuṅkaḥnābhi,ᵒikapaṅuripsalwiŕgni,riŋbwanāhaguŋriŋkidul·,stananirā.0.toyapawitr̥ĕriŋtlĕŋbuṅkaḥnabhi,paṅlĕbūŕpapānrakariŋsa
rirā,yanriŋbwanāhaguŋ,riŋpr̥ĕtiwistanannira,toyasadḍāraṣā,riŋmadyaniŋnabhī,paṅañudansĕlkandĕlriŋsarira,pasukṣman·woŋsajagatbwanākabeḥ,paṅawakdanu,da
hanusapasiranentĕnsnĕŋriŋsaned:hā,pamĕŋpĕŋd:hānu,toyapunikahaṅgenpaṅiniḥñom·,yanribwanhaguŋ,riŋmadyanimbaŋstananira,toyatigaraṣā,riŋtuŋtuŋnabhī
[19 19A]
,ᵒikapaṅlĕburanlarawignā,mwaŋgriŋsalwiriŋmaridenya,paṅlĕbūŕgriŋtanpabantĕn·,yanriŋbwanāhaguŋriŋbintaŋstananira.0.toyahañjahañja,riŋhototnabhī,kraṇahadawoŋbhū
tthā,ᵒikatoyahañjahañjaneñusupdadigrimattha,yanriŋbwanāhaguŋ,riŋdulhastanira.0.toyakr̥ĕti,riŋliṅiŋnabhi,paṅuripbayu,sabda,ᵒidhĕp·,hujanlawantraŋ,riŋbwanā
haguŋ,riŋpūŕwwastanira,ripaścimātanpatoyā,nihansapṭāweciniŋhaṅin·,lwiŕnya=kamahulaḥ,taṅinsakiŋleṅiŋnabhī,ᵒikabukābhwanāhaguŋ,lawan·,bhwanāhalit·,
yanmĕtuhaṅinhikā,gninedr̥ĕsmĕtu,crakitahun·,hucuŕhucuŕ,tanwanimatṅaḥyanriŋbhwanāhaguŋ,riŋᵒaiŕṣanyastananira.0.bajradaṇṭā,haṅinriŋbuṅkaḥnabhi,haṅiliŕ,lwiŕlundā [ 19 ][19 19A]
18
daḥriŋbwanāhalit·,lawanbwanāhaguŋ,pa,nikaŋsarira,yanriŋbwanāhaguŋ,riŋpūŕwwa,stananira.0.bajraghni,haṅinriŋmādyaninābhi,pamyakṣaŕwwāśatrumawiśeṣā,yanriŋbhwa
nāhaguŋ,riŋdakṣiṇastananira.0.maruṭamaruti,haṅinriŋhokadnabhī,haṅadakaŋgrimānuṣakabeḥ,ᵒihaṅgendasaŕpñakit·,yanriŋbhwanāhaguŋ,riŋᵒuttāmarastananirā,
pa.cakr̥ĕwati,haṅinriŋdagiŋnābhi,mwaŋriŋkulitnabhi,paṅuripsāŕwwahedan·,salwiriŋhedan·,yanriŋbhwanāhaguŋ,riwayabyastananirā.0.nyanpapṭaweciniŋsagara,ṅa,sa
garurūpĕt·,rinariti,panampyansaŕwwāmalākabeḥ,riŋbhwanāhalit:huṅgwanya-riŋpiṅgiriŋbol·,sagaramuñcaŕ,riŋᵒinban·,haṅadakaŋhujanhaguŋ,tankĕnitinraŋ,yanriŋ
[18 18A]
bwanāhaguŋ,riŋᵒaiŕṣānyastananirā.0.sagarawilisriŋṅampru,haṅañudsaŕwwāwighnā,paṅlukatan·deṣṭimaṅsā,pa,waṅdeṇiṣahaneṣṭi,rajaḥhilatewoŋhandeṣṭi,
kayaᵒiki,[image]yanriŋbwanāhaguŋriŋbayabyastananira.0.sagaraṅawaŋṅawaŋ,riŋbayu,sabda,ᵒidhĕp·,haṅadakaŋhalayu,haṅilaṅaŋhalahayu,sabdamtuhalā,halakatmu,
bayusalaḥwtuhalatinmunta,ᵒidhatĕp·,lamunsalaḥ,dadihalā,yanyahayu,hayutinmuntakabeḥ,yanriŋbwanāhaguŋ,riŋᵒuttarā,mwaŋriŋhaṅinhuṅgwanya.0.sagaraghniriŋnā
bhī,paṅuripsāŕwwaᵒiṅidhĕp·,yanribhwanāhaguŋ,riŋsoriŋsapṭāpatalāstananira.0.sagaratanpatpi,riŋpiṅgalā,ṅa,gidat·,haywacawuḥ,hiladahat·,pakāŋdḍi [ 20 ][18 18B]
19
nwoŋhakramā,matwaŋsmaranelanaŋwadon·,tis·nrawaŋhĕmbaŋtansinipi,karaṇahanawoŋhandrabeputra,sakiŋrekanbhaghawansiwwagaŋbbhā,manastoninwoŋhakramā,
karaṇiŋhanamānuṣajati,yanriŋbhwanāhaguŋ,riŋpūŕwwastanira,riŋluhuriŋlaṅitmāshuṅgwanya.sagarahaguŋriwtĕŋkabeḥ,paṅlĕpas·saŕwwāhalakabeḥ,paṅañudan·lwiŕpaṅsĕṅa
n·,paṅlukatangriŋtuwālawancili,mwaŋgnaḥpañaṅidanragā,dewek·,katṅahiŋsagara,luputsira,deniŋwidhyā,ᵒupas·,ctik·,racun·,yanriŋbhwanāhaguŋ,riŋṅawaŋṅawaŋgnaḥ
nya.0.ᵒikiᵒuṅgwaniŋgunuŋ,ṅa,gunuŋhaguŋriŋṅati,gunuŋmalyawanriŋpaparu,gunuŋmaṅgisriŋgagajiḥ,gunuŋkĕmbāŋriŋsusu,gunuŋbugĕlriŋsiraḥ,gunuŋr̥ñjaniriŋlidaḥ,gunuŋ
[20 20A]
wacakriŋraḥkabeḥ.0.nyanwrus·wruḥrinamaniŋsapṭāweci,wruḥriŋhuṅgwanya,riŋbhwanāhalit·,bwanahuŋ,ṅa,śaktiᵒidhĕpgurulokā,ᵒikaśwaŕgghālwiḥ,hapanswaŕ∅gganeginawāhil̥ḥhi
l̥ḥ,yansiraduruŋwruḥ,ᵒikibablasansapṭāwecci,dadiśāstra,ṅa,ᵒaum̐ṅkara,7,yekiwaŕṇnanyakadiᵒiti=[image],ṅa,śastrātanpaśāstra,jajaran·ᵒaum̐ṅkara,47,dadisa
pṭā,sapṭadadisawiji,yanwruḥrisapṭaweci,ᵒaum̐ṅkaraᵒikāñusupriŋnābhi,karaniŋnorawdirisatrugalak·dadihaśiḥ,hapansarirantā,samalawanptĕŋ,l̥maḥ,hasihiŋde
wwā.0.||0,nyantutūŕkurantaboloŋrijroniŋsarirā,tanpaśāstr̥ĕ,tankasoŕdeniŋśatrumawiśeṣā,dewatanā,11,rumaga,sawiji,sawiji- [ 21 ][20 20B]
20
dadi,11,ṅawindhurijajrowan·,dadisya,windhu,dados·śūnya,riŋ,100,sinulam·,piŋ,10,dadi,10,melyun·,kaliṅanya,bhaṭaraᵒiśwarāripapusuḥ,bhaṭara
maheśorā,riŋkulitiŋpapusuḥ,bhaṭarabrahmādagiṅiŋpapusuḥ,bhaṭaraludr̥ĕwototiŋpapuśuḥ,bhaṭharamahādewwa,kawatiŋpapuśuḥ,bhaṭaraśaṅkārawijiniŋpapusuḥ,bhaṭa
rawiṣṇuhyaŋhyaŋṅiŋpapusuḥ,bhaṭarasambu,raḥhipapuśuḥ,bhaṭaragurubuṅkahiŋpapuśūḥ,bhaṭaraśiwāgurumadyaniŋpapuśūḥ,bhaṭaraprameṣṭigurutuŋtuṅiŋpapuśūḥ.0.bhaṭara
mahesora,riŋpaparu,bhaṭarabrahmākulitiŋpapara,bhaṭaraludrariŋdagiŋ,-paparu,bhaṭaramahādewwawototiŋpaparu,bhaṭaraśaṅkarāwawṅiŋpaparu,bhaṭarawiṣṇu
[21 21A]
wijiniŋpaparu,bhaṭarasambuhyaŋhyaŋṅiŋpaparu,bhaṭararaᵒiśwarā,raḥniŋpaparu,bhaṭaraguru,buṅkahiŋpaparu,bhaṭaraśiwāguru,madyaniŋpaparu,bhaṭaraprameṣṭiguru,tuŋtuṅiŋpapa
ru.0.bhaṭarabrahmārihati,bhaṭāraludr̥ĕ,kulitiŋhati,bhaṭaramahādewwā,riŋdagiŋhati,bhaṭaraśaṅkara,hototiŋhati,bhaṭarawiṣṇu,kawatiṅhati,bhaṭara
sambuwijiniŋhati,bhaṭaraᵒiśwarāhyaŋhyaṅiŋṅhati,bhaṭaramaheśorārahiŋhati,bhaṭaragurubuṅkahiṅhati,bhaṭaraśiwāgurumadyaniṅhati,bhaṭaraprameṣṭigurutuŋ
tuṅiṅhati.0.bhaṭaraludr̥ĕriŋhusus·,bhaṭaramahādewākulitiŋhusus·,bhaṭaraśaṅkaradagiṅiŋhusus·,bhaṭarawighṇu,hototiŋhusus·,bhaṭarasambuwa [ 22 ][21 21B]
21
tbiŋhusus·,bhaṭaraᵒiśwarāwijiniŋhusus·,bhaṭaramahesorā,hyaŋhyaṅihusus·,bhaṭabrahmāraḥniŋhusus·,,bhaṭaragurubuṅkahiŋhusus·,bhaṭaraśiwā
gurumadyaniŋhusus·,bhaṭaraprameṣṭigurutuŋtuṅiŋhusus·.0.bhaṭaramahādewāriŋhuṅsilan·,bhaṭarasambu,hototiŋhuṅsilan·,bhaṭaramaheśorāwi-
jiniŋhuṅsilan·,bhaṭarabrahmāhyaŋhyaŋṅiŋhuṅsilan·,bhaṭaraludr̥ĕraḥniŋhuṅsilan·,bhaṭaragurubuṅkahiŋhuṅsilan·,bhaṭaraśiwāgurumadyaniŋhuṅsilan·,bhaṭa
ra∅∅praweṣṭiguru∅tuŋtuṅiŋhuṅsilan·.0.bhaṭaraśaṅkarariŋlimpā,bhaṭarawiṣṇu,kulitiŋlimpa,bhaṭarasamburiŋdagiŋlimpa,bhaṭaᵒiśwarahototiŋlimpa
[22 22A]
,bhaṭaramaheśora,kawatiŋlimpa,bhaṭarabrahmāwijiniŋlimpa,bhaṭaraludr̥ĕhyaŋhyaṅiŋlimpā,bhaṭaramahādewa,raḥnilimpā,bhaṭaraguru,buṅkahiŋlimpā,bha
ṭaraśiwāgurumadyaniŋlimpa,bhaṭaraprameṣṭiguru,tuŋtuṅiŋlimpa.0.bhaṭarawiṣṇu,riŋhampru,bhaṭaraᵒiśwarāriŋdagihampru,bhaṭarasambu,kulitiŋhampru,bha
ṭāramaheśorā,hototiŋhampru,bhaṭarabrahmā,kawatiŋhampru,bhaṭaramahadewā,hyaŋhyaṅiŋhampru,bhaṭaraśaṅkarā,raḥniŋhampru,bhaṭaraguru,buṅkahiŋ-
hampru,bhaṭaraśiwāguru,gadyaniŋhpru,bhaṭaraprameṣṭigurutuŋtuṅiŋhampru,bhaṭarasambu,wijiniŋhagpru.0.bhaṭarasamburihinban·,bhaṭaraᵒiśwa [ 23 ][22 22B]
22
rakulitiŋhinban·,bhaṭaramaheśorariŋdagiŋhinban·,bhaṭarabrahmāriŋhototiŋhinban·,bhaṭaraludrariŋkawitiŋhinban·,bhaṭaramahadewa,wijiniŋhinban·,bhaṭa
raśaṅkara,hyaŋhyaṅiŋhinban·,bhaṭarawiṣṇu,raḥniŋhinban·,bhaṭaragurubuṅkahiŋhinban·,bhaṭaraśiwāguru,madyaniŋhinban·,bhaṭaraprameṣṭigururiŋtuŋtuṅiŋhinban·.0.
bhaṭārap∅meiṣ∅śiwa,riŋtumpukaniŋhati,bhaṭarapramaśiwā,riŋdagitumpukāniŋhati,bhaṭaralicin·riŋhotottumpukaniŋhati,bhaṭaraketu,riŋkawattumpuka
niŋhati,bhaṭararahu,riŋraḥtumpukaniŋṅati,bhaṭaraludr̥ĕriŋbuṅkaḥtumpukani-ṅati,bhaṭaraśiwāguru,riŋmadya∅ŋtumpukaniŋhati,bhaṭaraprameṣṭigururiŋtuŋtuŋtu
[23 23A]
mpukaniŋṅati.0.sahikaṅarankurantaboloŋ,samalawandewatakabeḥ,tankasoŕdeniŋwiyaniŋmanuṣākabeḥ,luputiŋᵒupādrawaniŋkabeḥ,pamuludansaṅhyaŋkurā
ntāboloŋ,dadi,6kadaśa,muṅguriŋśūnyamr̥ĕttha,ᵒikiwāŕṇnanyahyaŋwiṣṇu,[image]wāŕṇnaśwetā,ṅa,putihiŋwiṣṇu,dadiputus·,maliṅhāriŋśūnyaniŋᵒakāṣa.0.saṅhyaŋni
rasaṅhyaŋwiṣṇu,maragaputiḥ,putiḥ,ṅa,putus·,muliḥkaᵒakaṣaliṅgāstanā,kaliṅganya,hyaŋwiṣṇudadiguruᵒaŕtthi,yyaŋ,ṅa,dewek·,ragane,wis·,ṅa,wus·,
nu,ṅa,nuṅgal·,ᵒikahyaŋwiṣṇu,ṅa,maragaśūnyalwiḥśakti,tuṅgal·,bayu,sabda,ᵒidhĕp·,riŋbhwanāhaguŋlawan·bhwanāhalit·,hyaŋwiṣṇaṅawasujananiŕrāt·,daŕpmaśa [ 24 ][23 23B]
23
kti,ṅĕnahaŋhidamr̥ĕtthariŋgumintaḥ,witnyariŋmajapahit·,ṅamr̥ĕtaniŋsasoriŋᵒakaṣā,skasaṅhadeniŋpr̥ĕtiwi,hapakaraṇaniŋmaṅkanā,hyaŋwiṣṇukewalā,jnĕŋwiji,madwera
bi,ᵒe,tehayu,ñidayaŋṅamr̥ĕtthaniŋrabine,ᵒe,heyu,naṅkĕn·wṅi,kjawmanñidayaŋṅekaśastrā,ṅilaṅaŋśāstrane,kraṇadaditanpaśastrā,ᵒikawiṣṇu,putiḥ,ṅa,pu
tustuŕwicakṣaṇa,yenorañidayaŋwiṣṇunedadiputiḥ,norañidayaŋkātpuk·bayu,sabdā,ᵒidhĕp·,mlasaŋhawak·,ṅpitaŋkaṇḍaphat·,100,sinuṅgal·,hida
daneneṅawruḥriŋkakpitankaṇḍapat·,salwire=yenñidayaŋblasraganemaragawiṣṇujati,hirikariŋwiṣṇubhāwaṇāpakumpulane,maṅiñcĕptuturesami,salwi
[24 24A]
re,daśaᵒindriyane,pañcaᵒindriyane,maṅda,wis·,wis·,ṅa,mati,ṅa,hilaŋ,hyaŋwiṣṇutanbunadayahupayā,kraṇañidayaŋmaragatayā,gurudisukṣmā,sakiŋsūkṣmaṅila
ṅaŋᵒindriyanepadā,pragat·,ñukṣmā,tanlaraᵒekaᵒekā,pragatmaṅlañokṣatru,subamaragasudukṣwarā,sudukṣwari,hyaŋtaya,linugrahā,kraṇatankĕneŋhupadrawā,-
ptalane,halalawanhayu,kewalatkenmusuḥ,ᵒupayaniŋwiṣṇu,ñtāyamusuḥ,haguŋdukanekadignihaṅrat·,tankawḍaŕ,ᵒikaṅaran·,brahmākrodha,lwiŕsagarahocak·,
tankawḍaŋ,ᵒikākraṇasidḍimanḍiwakbajrā,kraṇapekṣakiŋṅaris·,saŕwwasatrumatibankĕñiŋ,kneŋdayāᵒupayāyenkalākawḍaŕ,sawḍaŕ,satrujriḥ,dewahalaŋᵒidhĕpetankasi [ 25 ][24 24B]
24
nadyan·,yanñidayaŋdaŕmmāsadu,satrugalakpayuhaśiḥ,dewakawipadhahaśiḥ,yanhar̥p·dhaŕmmāśakti,wiṣṇuputihe,susupaŋriŋśarirā,subamragātayā,tuṅgalkalane
tkendaŕmmane,dadihniŋ,haywabuceceŕ,haywaguyonguyon·,guyonemasiḥpamunaḥwiśeṣa,pahĕkśatruruna,nāṅhiŋhyahaśiḥ,kraṇañidayaŋṅamatyaŋmusuḥ,yandoḥmu
suhe,panaḥdeniŋbayusabdaᵒidhĕp·,deniŋkaṇḍāpat·,ntomaragapanaḥlawanhati,padatuṅgalpawtune,siŋbayusabdaᵒidhĕp·,maragahapi,dadipanaḥ,panaḥ,ṅa,ha
ṅin·,hapi,ṅa,bayugḍĕg·,yeḥ,ṅa,bayudaŕmmā,saramanaḥᵒidhĕpbudḍine,ntomāŕgganiskalā,yentwaracaritayaŋ,ñentawutken·knĕḥdeweke,tiṅhalemaŕ
[25 25A]
ggasakalā,lyanhikā,māŕggabhūtthā,kraṇalen·tkenbeteltuŋtuŋṅhale,mwaḥdihuntĕŋtiṅhale,yajatimamaṅkā,salwirimaṅśā,pituŋṅan·tiṅhalebaṅsat·,baṅke,kato
nbaṅkit·,yankatonḍaŕmmāsadutiṅhale,daŕmmāsatatā,ᵒikasarinil̥wiḥ,halāpolaḥ,katonhayu,deniŋñamabrayā,pamudahinbahankĕdek·,kinasihandeniŋhu
mi,hadanhatmanelawanguminepatuḥ,tkenlaṅit·,ṅa,hibogalhimentaḥ,knĕḥlaṅitguminemwaḥjatmāne,ṅa,hijahil·,limabatisgumilaṅite,lawanjatmāne,ṅa
hāŕmmak·,ᵒikipaṅidhĕpnya,bogalmentaḥdabanitkanrahi,matitasirājahil·,matitasirarmak·,kaliṅanya,pipiljatmane,sapaṅaṅgon·śāstranya [ 26 ][25 15B]
25
,ṅa,hulu,cĕcĕk·,pĕpĕt·,windhu,hyaŋᵒiśwarādewatanya,suku,cakra,hyaŋwiṣṇu,dewatanya,mnekapwayaṅan·,hidel̥m·,brahmā,riŋhati,hitwalenriŋṅampru,wi
ṣṇu,hisaṅut·,ᵒiśwarā,saŋsinuhunriŋpapusuḥ,matmahan·śwarāsami,kaliṅānya,śwarāpaṅakṣama,mtusakiŋhati,ᵒikipaṅidhĕpnya,hitwalenmuṅguḥriŋhati,buṅkahiŋha
ti,hisaṅutriŋmadyaniŋhati,hidel̥mriŋtuŋtuṅiŋhati,ᵒikahaṅgenhiṅkup·ṅaṅgeneklod·,nekagamĕlceniŋbrahmā.0.śwarāhalushamanis·,mtusakiŋha
mpru,ᵒikipaṅidhĕpanya,hidal̥mriŋbuṅkaḥhampru,hisaṅutmadyaniŋhampru,hitwalentuŋtuṅiŋhampru,ᵒikaṅgenhiṅkup·,haṅgenekaja,negamĕljeniŋwiṣṇu.0.
[26 16A]
||śwarāgalak:hamanis·,mtusakiŋpupusuḥ,ᵒikipaṅĕpanya,hitwalenriŋbuṅkahiŋpupusuḥ,hidel̥mriŋmadyaniŋpupusuḥ,hisabutriŋtuŋtuŋpupusuḥ,ᵒikahaṅgenṅiṅkup:haṅgenekaṅin·,ne
kagamĕldeniŋbhaṭaraᵒiśwarā,kaliṅanyahisaṅut·kraṇawlashaśiḥ,reḥnyamañlĕdet·.hidel̥mkraṇahedan·,reḥnya,mapwatā,hitwalenkraṇagerut·,reḥnya,ñi
yupbayuriŋᵒirūŋ,tuŕmadkĕsan·,kaliṅanya,lwihiŋpañusup·,hidel̥m·kraṇāsakit:hati,kṅuyaŋ,hitwalenkraṇābuduḥmulisaḥ,hisaṅutkraṇabṅoŋbṅoŋ,maṅameha
me,kraṇābisahanak:hĕluḥ,ñambat:hanak·mwani,sbutaŋhaknatuŋtuṅiŋtaṅis·,biṣākḍekbahud·,graḥgaḥgregeḥ,pipahĕnaŋjarunguyaŋ,biṣabuduḥlasaloso,biṣata [ 27 ][26 26B]
26
kut·,kadenaŋknajariŋsutr̥ĕ,trusbiṣabuduḥᵒinḍĕŋhinḍĕŋ,yenmaṅdakatonbawudriŋwĕwnĕṅanta,ᵒidhĕp:hitwalenṅĕpuŋdel̥m·,jitepsuhĕntut·,maprutputan·,ᵒidhĕpwoŋkabeḥ
kḍekmakasūŕyyakan·,maliḥᵒidhĕp:hidel̥m·ṅpuŋlwane,kagĕplukbahantwalen·,ᵒidhĕpwoŋkabeḥkḍekmabriyugan·,maliḥᵒidhĕp:hisaṅutñaplokpurus·del̥me,ᵒidhĕpwoŋkabeḥ
kḍekṣaliŋsogok·,paturutimpalne,tlas·.0.nihankramaniŋwoŋhanimpĕnhatmāniŋrabi,lamakanebinanyanorawaniriŋlakinya,śa,bebek·,7,jalu
sawiji,ᵒikabebekewehinmaṅanjagu,9,dinā,sawṅisawṅi,maṅdanoratlas·,papaṅanan·bebekedenyamaṅan·,carikanbebekeñaḥñaḥgoreŋka
[27 27A]
waṣā,ᵒikawehinbininyamaṅan·,sar̥ŋsami,riŋmaṅanhidhĕpbininyaribatanlaṅkaŋlakinya,kayekiguṇaniŋwoŋhamaru,pa,nuruttinurut:hamaru,halaki,maliḥyanhanhĕŕbebīni
sawiji,paŋpaŋriŋlakinya,śa,dakinpastane,wehinbininyamaṅan·,piŋ3,snaṅkĕnkĕliwon·,byantara,pa,jriḥrabinya,tuŕtanpgatsiḥriŋlakinya,tr̥ĕṣṇāmulus·,no
ragiŋgaŋᵒidhĕpnyariŋlaki,tlas·.0.nihantutūŕhuṅgwan·ᵒakṣaraneriŋjajrowan·,mwaḥwāŕṇnanya,denjatisiramawruḥriᵒakṣaranemakuṭa,tanpaśwarā.
0.ᵒakṣarāriŋleṅinabhi=[image].ᵒakṣarariŋdagiŋnābhi=[image].ᵒakṣarāriŋkulitnabhi=[image].kayekisaneṅadĕgrinābhi,kraṇasidḍā [ 28 ][27 27B]
27
nābhinemabhinayan·mdalgĕni,ṅa,guhuŋ,3,gniputiḥ,guhuŋ,2,gni,baŋ,guhuŋ,1,gniraktā,paliŋṅudā,ᵒakṣarariŋleṅiŋhati.[image] ᵒakṣararidagiŋhati=
ᵒakṣararikulit:hati=[image]heliṅaknaᵒakṣarāneriŋhati,guhuŋ,3,gniputiḥ,guhuŋ,2,gni,baŋ,guhuŋ,1,gni,raktā.ᵒakṣarāriŋᵒuṅsilan·
lenya=[image].ᵒakṣarāriŋdagiŋᵒuṅsilan·=[image].ᵒakṣarariŋkulit·ᵒuṅsilan·=[image].heliŋṅakna,riŋgunuŋ,3,gniptak·,guhuŋ,2,gni,baŋ,gu
huŋ,1,gni,rakta.ᵒakṣarariŋleṅiŋñali=[image].ᵒakṣarāriŋdagiŋñali=[image].ᵒakṣarāriŋkulitñali=[image].ṅa,gu
[28 28A]
huŋ,3,gniptak·,guhuŋ,2,g:hi,bhāŋ,gu,1,gni,rakta.0.ᵒakṣarāriŋleṅiŋhinban·=[image].ᵒakṣarāriŋdagiŋhinban·=[image].ᵒakṣarariŋkulit:hi
nban·=[image].ṅa,candra,3,gnitaṅi,candra,2,gni,ptak·,candra,1,gni,gniᵒir̥ŋ,[image]ᵒakṣarāriŋleṅiŋpaparu=[image].ᵒakṣarāriŋgiŋpaparu[image]
ᵒakṣarāriŋkulitpaparu[image]ṅa,candra,3,gnidadu,candra,2,gni,ptak·,candra,1,gni,ᵒir̥ŋ,ᵒakṣarāriŋleṅiŋᵒuṅsi[image]lan·=[image],ᵒakṣarariŋ
dagiŋᵒuṅsilan·= .ᵒakṣarariŋkulit·ᵒuṅsilan·= ṅa,candra,3,gni,kwanta,candra,2,gni,ptak·,candra,gni,ᵒir̥ŋ.nyan·riŋlimpā, [ 29 ][28 28B]
28
maᵒakṣarāpuputriŋhidĕŕnāwasaṅhā,tanpaᵒakṣarā,tuṅguḥ,kraṇahanasabdāgora,ᵒikākraṇajatmanebiṣaglĕm·,hulidilimpā,mawtugriŋ.0.
maliḥᵒuṅgwaniŋᵒakṣarāhyaŋśiwakr̥ĕtti,tkaniŋśaśaṇaniŋkamanuṣan·,śiwatiga,dadi,4,hĕmpat·,kraṇa,ṅa,śiwākr̥ĕti,ᵒakṣaranyatanpaśwarā.ᵒikiwaŕṇnanya=
[Image]siwā,kaja,ṅa,hiklab·,riŋbuṅkahiŋñali,dadibiṣaṅodḍayaśā,kraṇahobaḥ,sadḍāśiwākawuḥ,ṅa,buyut·,buṅkahiŋbabahanhuṅgwanya,kraṇawtuᵒidĕ
[Image]p·,pañcaᵒindriyā,[image]pramaśiwa,ṅa,saṅgaḥ,klodriŋbuṅkahiŋhati,kraṇabiṣaᵒidhĕpemabyapara,[image]sunyaśiwa,ṅa,warei kaṅinaribuṅkaḥpupusuḥ
[29 29A]
.ᵒikāśunyaśiwanepūji,depagĕḥ,kaŋśarirā,pa,gsĕŋpañcandriyanta,sidḍāᵒidhĕpta,mujisawiji,yantansamaṅkanā,hobaḥsamadhitapāyoggha,mapan·śiwā
tigane,bedḍāsakotikoti,kraṇaharaŋwoŋpagĕḥtkeŋtapayoggha,mwaḥbratthāyanpagĕḥhatapā,linugrahādeniŋwākr̥ĕti,dahat·śakti,ᵒikiᵒakṣarāriŋgidat·=
[image]tmahanewoŋsadya,kamracapadha,dewatanya,saṅhyaŋguru,ṅamr̥ĕtanin·sakiŋtaṅan·,ᵒikiᵒakṣarariŋcantikbukunkakuluṅan·, paṅmitsadḍāraṣa,ᵒikiᵒakṣarāriŋ
[Image]tlĕṅiŋlidaḥ ᵒikiṅuntĕṅin·kraṇaᵒurip·gnimandilaḥ,dadi-hĕndrimurub·.0. [ 30 ][29 29B]
29
ᵒikiᵒakṣarariŋsoccā kiwatṅĕn·,saṅhyaŋyamadewatanya.||ᵒiki-tgĕsiŋdewālawan·ᵒakṣarā,dyapin·wruḥriŋtatwanyakabeḥ,lyanriŋjajrowan·,norapu
tus·wwaŋmaṅkana,dyapin·no rāwruḥriŋkatatwanyakabeḥ,w∅wuswruḥriŋdagiŋjajrowansane,9,ᵒakṣarātkedewaṭanyariŋjajrowan·,5,ᵒakṣaratkeŋdewā
tanya,jajrowan·,3ᵒakṣaratkeŋ,dewatan·nya,riŋjajrowan·,1,ᵒakṣarātkeŋdewatanya,ᵒikakraṇaniŋwoŋputusguṇā,śastra,huniŋriŋhalalawanhayu,ṅundu
kaŋpasaŋ,wisamintyaŋsanesambĕḥ,msĕlsanemapinti,mgaḥtsanemapĕsĕl·,ñbĕŋhaŋsanemapinti,msumulihaŋkaṇḍipat·.knĕḥcitā,manaḥ,budi,ᵒikanekato
[30 30A]
n·,3,dadibayu,sabda,ᵒidhĕp·,ᵒikanekraṇahadaᵒakṣaratanpaśwarā,ᵒikanedadiśāstrariŋpanon·,tanmiluriŋpanon·,ṅhiŋharaŋwwaŋwruḥriŋśrutin·ᵒakṣarā
nesami,sakatentankaton·,ᵒakṣaranedibyacakṣu,dadyaśūnya,hana,hika,neluhuŋ,bayu,sabda,ᵒidhĕp·,kadyaṅganiŋwwaŋhaṅipi,ṅatpaŋgumilaṅite,ṅa,
dewek·,dadidewā,sidḍamaragawidḍi,sukasugiḥdeniŋbayu,sabda,ᵒidhĕp·,haywakeḥwinilaŋ,tlas·.0.nihankatwaniguṇālwiḥ,ṅa,hyaŋwiṣṇu
putus·,ñusupriŋhinban·,ṅrakṣuk·,hyaŋmayanam·,dadiguṇāśakti,hapakaraṇaniŋhyaŋmayanam·,lyanriŋjatmikanirahyaŋwiṣṇu,norasidḍamasarira,ka [ 31 ][30 30B]
30
sĕmbaru,ñidayaŋmaliṅse,dadihanakluḥ,hidahyaŋwiṣṇu,mablasraganadadi,6,ᵒika,ṅa,māŕmmaya,maliṅsedados·,6,lanaŋᵒistri,samimuṅguḥriŋhinban·,kaliṅganya,-
hyaŋsmārariŋhotot:hinban·,hyaŋratiḥriŋkawat:hinban·,hidhĕp:hyaŋsmaramtu,muṅguḥriŋsoccātṅĕn·,hyaŋratiḥᵒidhĕpmĕturiŋtrusmuṅguḥriŋsocanewoŋsinadyan·,neriŋkiwā-
,rarituṅgalaŋ,ᵒidhĕpwoŋsinadyan·,kinantisrisarirantā∅ginawāmantuk·.0.maliḥsaṅhaŕjjunā,muṅguḥ,riŋbuṅkaḥᵒinban·,ᵒidhĕp·mtumuṅguḥriŋhabbaṅiŋsocatṅĕn·,niśūpra
bhā,ᵒidĕp·mtutrusriŋsoccākiwānewoŋsinadyan·,rarishidhĕpwoŋsinadyannurojog·,kumr̥ĕbriŋpaṅkontā,ṅasihasiḥ,ṅtelaŋdwinetr̥ĕ,ginawāmantuk·
[31 31A]
,riŋpaturon·,hasihinsakawruhanta.0.maliḥhipañjimuṅguḥritaṅgunhinbankiwā,ᵒidhĕp·mturiŋtuŋtuŋpanontariŋtṅĕn·,niraṅkesari,muṅguḥriŋhinbantĕṅĕn·,ᵒi
dhĕptrus·mturiŋsoccākiwā,trusmuṅguḥriŋsocakiwanewoŋsinadyan·,ᵒidhĕpdatĕŋwoŋsinadyan·,nambut:haṣṭantātṅĕn·,nrebestoyanetranya,mlusaŋwastra,
tuŕhyamañitsit·dodot·,rarisginawamantuk·,wusdatĕŋhidhĕpwoŋsinadyanbinaṣṭāriŋśasakaniŋhumaḥ,deniŋsariranta,ṅa,ᵒikaguṇapaṅiwahan·,katonluhuŋ,-
nemlaḥ,gunapaṅane,reḥnyamasidakĕp·,riŋkatmusinadyantā,mati-tistuŋtuṅiŋgraṇa,dentĕpĕtpagĕḥdentaṅidhĕp·,yanduruŋpuput:hiṅidhĕp·,haywasiṅsalhidhĕ [ 32 ][31 31B]
31
p·,haywakumḍĕp·,tlas·.0.yanhar̥p·hadruweputr̥ĕ,kedhĕpaniŋṅati,haywañalaḥparahakramariŋrabi,ṅa,dinā,4,kwaṣā,ca,bu,wr̥ĕ,śu,buntarapekinasi
handeniŋwoŋkabeḥ,hanuttaṅgalmiwaḥpaṅloŋ,ṅa,taŋ,1,5,7,10,13,yanriŋpaṅloŋ,3,9,11,14,8,15,9,wicakṣaṇahanaktariṅaji,baktiri
memebapa,dr̥ĕmanhasasanak·,kinasihandeniŋrātu.0.ᵒikipanugrahā,lamakanenorasĕṅkalāsalwiriŋwinaṅun·.yanpanugrahan·hyaŋkawiśwarā-
śa,sgĕ,3,kpĕl·,riŋrahinā,ra,ᵒu,pasaṅanā,nindiḥ,5,rahinā,ma,pukulunsaṅhyaŋkawiśwarāśāstra,hañusupriŋbayu,sabda,ᵒidhĕp·,wnaŋganal·
[32 32A]
wnaŋhalit·,wnaŋsoŕ,wnaŋluhuŕ,laraskutanhalpaya,haṅawetanginawe,ᵒaum̐kawiśwarāśūdḍāyanamaśwahā.0.panugrahanhyaŋgurureka,ṅa,riŋkaliwonpasa
ṅana,śa,sarin·cĕmpakā,ma,pukulunsaṅhyaŋgurureka,maṅrekasolaḥ,maṅrekahayuśūdḍayanamaḥ,mam̐ᵒum̐mam̐.0.panagrahanhyaŋśaraśwati,ṅa,riŋpahiŋpasaṅana
,śa,sisigbayĕm·,ṅa,haṅginamapradĕŋ,ma,sisigku,saṅhyaŋmeṅĕt·,solaḥkusaṅhyaŋmandisidḍi,sabdankuśāstrasarotamā,meṅĕt:haturu,meṅĕt:hataṅi
,meṅĕtmacaritā,śaraśwatiriŋlidaḥku,saṅhyaŋśāstrariŋsukunku,saṅhyaŋniŕmammalāriŋtaṅanku,saṅhyaŋᵒaum̐karaᵒisĕp·,wnaŋsasolaḥkramaniṅsun·,ᵒaum̐ᵒaŕdḍa,canḍrā [ 33 ][32 32B]
32
winḍu,nādḍa,yanamaḥ,ᵒaum̐pariśudḍayanamlĕswahā.pa,heṅgalprajñanriŋtatwacaritā,putusiŋhajil̥wiḥ,heliṅaknāhuṅgwanirasaŋhyaŋtigā,hyaŋkawiśwarārituŋ
tuṅiŋpupusuḥ,hyaŋgururekariŋhatiputiḥ,ṅa,putiḥtiṅhale,hyaŋśaraśwati‌-riŋñali,ᵒikaraṅsukanārumuhun·,pa,gina,sidḍi,tankapiṅgiṅandeniŋśastrā,kawaṣa
,tiŕttahinsapahanakkur̥ntā,parisakṣatlukat:hanakṣaraneriŋhaṅganya,pa,doḥlarawighnā,riŋrarenya,tlas·.0.ᵒikipaṅodal·śāstra,pa,saṅganariŋrahi
nā,sa,ᵒu,waratutunu,bantĕnyacanaŋmasorohan·,4,tandiŋ,skāŕnyacatūŕwaŕṇnā,putiḥ,kaṅin·,baŋ,klod·,kuniŋkawuḥ,ᵒir̥ŋkajā,makapatpa
[33 33A]
tmar̥pkamadya,madasaŕsagigḍe,bras·,1,haŕtthā,1700,sagnĕpnya,heñjaŋnya,rarisṅuñcal·,brasnyaratĕṅin·,wehinhanakṣapĕkur̥pantā,mĕbetaluḥ,sambĕ
lbawaŋjahe,tiŕttahinsapatut:hipun·,luhunbantĕnekutaŋkatukad·,pa,rahayusaparisĕntananya,baktihaśiḥmaguru,riŋsirā,ma,pukulunsaṅhyaŋwāditya,sa
ṅhyaŋśaśaṅkā,saṅhyaŋlintaŋtraṅgaṇā,mānuṣanirahañaluktiŕttāhniŋ,saṅhyaŋpuṣṭakajati,rahayusaṅhyaŋśarāśwati,daŕmmādadossūkṣmā,ᵒaum̐paripūŕṇnānamayaŋnama
śwahā,yam·,11,tlas·.0.ᵒitimaŕggahalā,salwiraniŋguṇākaŋginawedeniŋśaraśwati,dinatankawaṣa,luṅhā,ṅa,ra,ka,ca,ka,bu,pa,lyanhi [ 34 ][33 33B]
33
kakwaṣa,mapanprabhūdaṣarattha,kantunmayoggariŋjroniŋśarirā.0.yanmāŕggal̥wiḥ,ba,ᵒa,ᵒu,ṅajakaṅinaŋhayu,maŕgganbintaŋtraṅgaṇā,sa,pa,su,pa.maŕggangul̥
m·,blodkawuhaŋhayu,wr̥ĕ,ᵒu,māŕggansūŕyya,ṅaṅinaŋhayu,r̥,wa,māŕgganbañu,ṅajakawuhaŋhayu,ᵒa,ka,maŕggan·gni,ṅlodaŋhayu,śa,ᵒu,maŕggānhaṅin·,ṅlodkā
ṅinaŋhayu,bu,ᵒu,māŕgganbulan·,ṅawuhaŋ,hayu,sa,wa,māŕgganbayu,ṅajanaŋ,hayu,tlas·.0.katatwaniŋmāŕggalwiḥ,yankalaniŋmabwat·ṅogdeśa,humaḥ,lwiŕ
hadanñamanepatuḥ,dawutaknādeniŋdināsapṭāwarā,ᵒuripnya,haṅgenpaheliŋ,sadwarā,hastawārā,ᵒikānekraṇatawutkenhadandeṣane,madande
[34 34A]
ṣahanu,samihĕñjĕkinābiṣapuputriŋsapṭawarā,kewalāṅilis·,śāstrandeṣanetkenanehabsik·,puputpunikatuhut:hurip:hipun·,haywamaliḥṅituŋpa
ñcawarapajalankaṅinkawuḥ,kajāklod·,pa,norasĕṅkalāriŋmāŕggihaguŋ,mwaḥmitrantānorabĕñcanā,riŋhumaḥnya.tlas·.0.yankalaniŋwṅirisdĕ
kjriḥdeniŋwoŋkabeḥ,ruhaknamāŕggane,yadyapinhanawoŋkatmu,pa,glĕḥwwaŋᵒikā,riŋpañcawaramaŕgganesuwuŋ,lwiŕnya=ᵒu,kaja,śunya,pa,kaṅin·,śūnya,-
pwon·,kaja∅∅∅śūnya,wa,madya,śūnya,ka,kaṅin·,śunya,pa,dahatrahayulampaḥta,heliŋhaknahaywawerā,ᵒiladahat·,tlas·.0.nihanka [ 35 ][34 34B]
34
laniŋhatapasamadi,riŋkahyaṅan·,heliṅaknāriŋᵒuṅgwanbabedane,kalawandhuŕgganeriŋśarirā,kaliṅganya,gorawikrama,sadikiwa,balahatpatā,riŋcadiktĕṅĕ
,saŋsūrātma,kuñcitiŋgulu,saŋjomaṇikriŋbukunkuluṅan·,bhaṭaridūŕggariŋcaṅkĕmriŋsoŕ,bhaṭarayamadipati,riŋcaṅkĕmluhuŕ,bhaṭarakalamuṅguḥriŋhuntukabeḥ
,ᵒikababedaneriŋśarirā,katonhaheŋriŋcuṅkubkahyaṅanjal̥m·,katonmahendaḥrūpā,katonbaroŋ,yanhuwusheliŋriŋhuṅgwanya,bedanekabeḥdadisa
pṭā,pawijiledadisapṭāwarā,muṅguḥriŋragane,yadyanriŋśarirā,yadyansirariŋsetra,kewalāheliŋriŋkayaᵒikā,pa,datan·wḍisirā,riŋtkariŋpati,ᵒi
[35 35A]
kamapag:hatmāntariŋmāŕggahaguŋ,ṅajakmuliḥṅalihaŋhumaḥ,pa,tankĕnāmaṅgiḥ,papanrakā,riŋniskāla,hatmāntasidḍārahayu,mwaḥneriŋśwaŕgga,hadanhimemene,hitañjĕ
k·,hibapa,madanhimaśruḥ,hadanñamanemakapatpatdadisanuṅgal·,madanhihirishabr̥ĕ,dewekraganedadipañagankuri,madanhijontol·,ᵒikaneṅlĕpasdandāhupa
tariŋsarirantā,nadyansalwiriŋgawe,sapolaḥtā,noramaṅgiḥhupadrawā,tlas·.0.nyantutuŕhulā∅wansaŕpā,lwiŕgarūdḍā,mwaḥneṅadakaŋ,kaliṅanya
,hidāsaŋsedḍāraṣālanaŋ,neᵒistrisaŋsedḍāśaktimijilsakiŋdwiwarā,yanriŋbwanāhaguŋ,riŋdakṣiṇā,ᵒuṅgwanya,maṅiṣṭibhaṭaramwaŋbhaṭari,sidḍāmadwe [ 36 ][35 35B]
35
hokā,maparabbhagawānsahāsr̥ĕwalikilya,ᵒuṅgwaneriŋbwanāhalit·,dukṅĕmban·hokaneriŋkāŕṇnakaro,soŋkāŕṇnanebañciṅaḥhidā,hirikamabacin·,kraṇna
kāŕṇnanemdagiŋtilu,ᵒikabacinhidābhagawansahasr̥ĕwalakilya,dukkarirare,sāmpunduhuŕ,bhagawansahasr̥ĕwalikilya,madwerabikarwa,hokanhidabhaṭarabhaṭari,
nekaṅgenrabhi,kambilwentĕnpuṅkuran·,wentĕnrihinan·,dewiwinatharihinan·,dewikadruḥpuṅkuran·,rariskambilkahicenrabinehantiga,samimasiki,dewiwinā
thadewikadruḥ,dewiwināthaṅĕpitaŋgarūdḍā,2,luḥmwani,dewikadruḥṅĕpitaŋnāggha,2,luḥmwani,garudḍanehanelanaŋ,garudḍāmas·,haneᵒistriwinātya
[36 36A]
mas·,ᵒikāmarabisar̥ŋsamton·,kraṇahadamatutukṣaŕwwāmakampid·,mwaḥnāganelanaŋhantabhogghā,neluḥnāgghagiṇi,marabisar̥ŋsamton·,riŋsāpṭapatalā,ᵒi
kakraṇahadasaŕyālawanhulā,ᵒikāmarabisar̥ŋsamtoña,kraṇahadabuñciŋmānuṣapadanekraṇasalwiriwoŋmaṅleyak·,mamaṅṣā,saliŋgorok·,paturuña
ma,mapangarudḍānemañamaṅajakgarudḍane,garudḍaneṅamaḥnāgghā,biṣāyamasyat·paturuñama,tlas·.0.ᵒakiśariṇiŋkuraṇṭāboloŋ,ṅa,ṅawtu,
brahmā,wiṣṇuharanya,samamturiŋtaṅan·,tṅĕn·,nyanhaptiṅamdalaŋgni,wtuhaknāriŋtujuḥtaṅanal̥tĕṅĕn·,ṅa,brahmāmūkā,wāŕṇnagnihbaŋ,tanpatal̥tĕḥ,yanhapti [ 37 ][36 36B]
36
ṅamdalaŋtoyā,wtuhaknāriŋliñjoŋtaṅantĕṅĕn·,ṅa,wiṣṇudalā,ᵒidhĕpkaton·toyātiḥ,yanhaptiṅadĕgtoyā,riŋbwanāhaguŋ,ᵒidhĕpwiṣṇudalanemañjiŋriŋ
liñjoŋtṅĕn·,truskamajāpahit·,pamandĕgtoyāᵒikā,yanhaptibañuhrasanhapi,ᵒidhĕp·brahmāmukaneṅrañjiŋriŋtujuḥtṅĕn·,trusriŋmādhūrā,pa,lumaḥᵒikaŋgni,ṅa,
gumimajapahit·riŋhampru,gumimādhūrariŋhati,yanmaliḥmaṅuripaŋkayaŋdaṅu,brahmā,wiṣṇumtusakiŋgumikliŋ,hanamturiŋtujuḥ,hanamturiŋliñjoŋ,ṅa,gumikliŋ,riŋpapusuḥ.0.
yanhar̥p:habr̥ĕsiḥ,ᵒidhĕpaknaprabhūdaŕmmāwaṅsa,muṅguḥtlĕṅiŋpapusuḥ,tanānamaliḥhacintyasira,hapanprabhudaŕmmāwaṅsakawāṣatanpamayit·,ṅamoŋpabr̥ĕsihan·,3
[37 37A]
,ṅa,gnihajñanā,pawanāhajñanasamamtusakiŋtṅahiŋnābhi,ᵒidhĕpaknamtugnisakiŋnābhī,trusriŋśiwādwarā,haṅlikupsarirantā,wusmaṅkanamaliḥsurupaŋkĕnābhi.0.maliḥ
ᵒidhĕpaknamtutiŕttāriŋnabhi,trusriŋśiwādwara,ñiratinsarirantā,wusmaṅkanāmaliḥsurupaŋkanābhī,maliḥᵒidĕpaknamtuhaṅikriŋnabhī,trusriŋśiwādwarā,hañapuḥmalāpataka
niŋriŋsarirantā,wusmaṅkanāmaliḥsurupaŋkĕnābhi,pa,dahatniŋsarirantā,kramaniŋhabr̥ĕsiḥhaṅidhĕpkayāᵒiki,haṅar̥pinsaṅkuśūdḍāmalā,sāŕsanaklimā,kayu,pupu
g·,kayutulak·,kayusisiḥ,hambĕṅan·,matalilaweptak·,3,hil̥ḥ,tlas·.0.yanhaptiṅawtuwaŋbabantĕn·,salwiŕnya=hyaŋśiwāᵒidhĕpmaṅguḥriṅampru,mara [ 38 ][37 37B]
37
gacanaŋburatwaṅi,ᵒidhĕp:hyaŋsadḍāśiwā,muṅguḥhuṅsilan·,maragasdaḥmasorohan·,mwaŋdakṣiṇā,ᵒidhĕp:hyaŋpramaśiwā,muṅguḥrihati,maragasasayut·,ᵒidhĕp:hyaŋśū
nyaśiwā,muṅguḥriŋpapusuḥ,maragasucci,mwaŋbyakalā,ᵒidhĕp:hyaŋhacintyamuṅguḥriŋnābhi,maragapabaṅkit·,mwaŋpaṅasĕpan·,lwiŕcacaron·,ᵒikāleiṅaknā,yadyapintana
wwaŋhaṅgawāsalwiriŋbabaṅki∅ntĕn·,katuŕriŋpamuktyangita,ᵒikānenampihaturane,yanhaṅgwalihakĕnmaliḥ,mapisukāriŋwoŋhikā,saneṅantukaŋhidahyaŋsūŕyyajñanā,-
hyaŋtatwajñanā,hyaŋwindwajñanāᵒidhĕpmuṅguḥriŋcakṣukaro,wusmaṅkanakonpamulihā,riŋtumaḥnyawusmantuk·wwaŋᵒikā,hayab·piŋ,3,tiṅkaheṅalapaŋkĕkā
[38 38A]
lawan·,pinaratiga,2bagikalap·,sawijipisukayaŋ,yanoraṅalapaŋ,haguŋdĕṇḍanewwaŋᵒikā,kadĕṇḍadeniŋhyaŋśaraśwati,deniŋhyaŋgururekā,mwaḥsaṅhyaŋkawiśwarā
,tlas·.0.nihanhikiwitniŋśāstra,ṅa,nejroniŋśarirā,wi∅tnya,windhu,muṅguḥriŋwunwunan·,ᵒikiwiṇdhuhū,hūwindhuṅawtuwaŋśastrā,hanaśastrā,ᵒekara,ᵒu,he
,6,muṅguḥriŋslaniŋl̥latā,sabdaniŋwiṇdhu,ᵒa,mtusaṅhyaŋ,6,muṅguḥriŋslaniŋl̥latā,ᵒum̐,manak·,ha,muṅguḥriŋśiwādwara,ha,manak·,ca,muṅguḥriŋtiṅhal·,
ca,manak·,ra,muṅguḥriŋkāŕṇna,ra,manak·,ka,muṅguḥriŋᵒirūŋ,ka,manak·,da,muṅguḥriŋcaṅkĕm·,da,manak·,ta,muṅguḥriŋdhadha,ta,manak·,sa,muṅguḥriŋbawutṅö [ 39 ][38 38A]
38
n·,sa,manak·,wa,riŋbawukiwā,wamanak·,la,muṅguḥriŋṅuri,la,manak·,ma,riŋsututṅĕn·,ma,manak·,gariŋsusukiwā,ga,manak·,ba,muṅguḥrinābhī,ba,manak·,ṅa,
riŋpurūs·,ṅa,manak·,pa,riŋsilit·,pa,manak·,ja,muṅguḥriŋsukukaliḥ,ja,manak·,ya,riŋpaṅatĕptulaŋbabokoṅan·,ya,manak·,ña,muṅguḥriŋtulaŋctik·.0.
gnĕp·rodaśā,śastranerisarirā,ᵒikiᵒuṅgwaneśaneriŋśarirā,sa,riŋśiwādwarā,ba,riŋslaniŋlalatā,taritiṅhal·,ᵒa,riŋkāŕṇna,ᵒi,riŋᵒirūŋ,na,riŋ,ca
ṅkĕm·,ma,riŋsusu,sirinābhi,wa,riŋpurus·,ya,riŋsilit·,tlas·,huṅgwanya,śāstra,ha,na,ca,ra,ka,hika.ᵒikanemr̥ĕsihinriŋsirā,gsĕṅaknariŋnabhi,de
[39 39A]
natlas·,daśakṣaraturunaknadenatlas·,riŋnābhi.yanwushirikāgsĕŋdesaŋhyaŋhagni,tlasaknatkeŋl̥tĕhiŋpaṅankinum·,riṅuni,wustĕlas·gsĕŋ,maliḥhuripaŋdesaṅhyaŋ
mr̥ĕttha,matmahanpañcakṣarā,sa,matmahanhati,ta,matmahanñali,ᵒi,matmahanhuṅsilan·,na,matmahanjajariṅan·,ya,matmahanpapusuḥ,maliḥsabdanya
,bam̐,sabdan·,hati,dam̐,sabdaniŋ,ṅampru,ᵒam̐,huṅsilan·,ᵒim̐,sabdaniŋjajariṅan·,yam̐,sabdaniŋpapusuḥ,ᵒikā,ṅa,daśakṣarā,hikagsĕṅaknaripukuhiŋ-
hati,yanwusgĕsgĕsĕŋhirikā,matmahantri∅∅ᵒakṣarā,brahma,wiṣṇu,ᵒiśwarā,ᵒikagsĕŋhaknariŋpukuhiŋpapusuḥ,wusgĕsĕŋhirika,matmahan·,śiwā,lawanbudḍa [ 40 ][39 39B]
,sabdaniŋ,bodḍa,ᵒam̐,sabdaniŋśiwā,ᵒaḥ,ya,panuṅgalaniŋrwabhīnedḍā,maliḥśiwābodḍa,ᵒikāgsĕŋhaknāriŋpukuhiŋpaparu,yanwus·gsĕŋhirika,matmaha
n·,rwabinedḍa,paratmā,ᵒa,sabdaniŋbayu,ᵒa,sabdaniŋᵒidhĕp·,yanwus·gsĕŋ,bayulawan·ᵒidhĕp·,paṅsĕṅanbayuriŋsetragaṇḍamayu,yanwus·gsĕŋhirika,matma
hanhyaŋtuṅgal·,ᵒikiśāstranya,ᵒum̐ᵒaᵒam̐∅ŋyuḥ,ᵒuᵒaiḥ,sahyaŋtuṅgal·.maliḥgsĕŋhaknariŋhulupuhun·,ṅa,slaniŋrahināwṅi,ᵒika,ṅa,setrawatĕkdewatā,yanwus·tsĕŋ
hirikā,matmahan·,ᵒaŕdḍā,wiṇdha,nadḍā,ᵒikamnĕŋtanmolaḥ,yĕmarupatanparupa,ᵒikāmakahuripiŋjagatsarira,hyamaragadewatadewati,hĕhantonebr̥ĕsi
[40 40A]
hinriŋwunwunan·,ᵒaŕ,ma,mawak·gnidewatā,putiḥwāŕṇnanya,śwaraniŋ,yam̐,ṅadhĕp·gsĕŋsaṅhyaŋnadḍā,wusmaṅsĕŋrarismatiŕtta∅gamana,mawakdewata,putiḥwāŕṇnanya,śwaraṇiŋ-
gni,yam̐,ᵒidhĕp·gsĕŋsaṅhyaŋnādḍa,wusmaṅsĕŋrarismatiŕttagamanā,riŋtlĕṅiŋhuntĕktā,l̥kasnyahaṅraṇāsiwātiga,śiwā,hamatibayu,wusmaṅkana,śwaŕggājugahinuṅkap·,pr̥ĕli
ṇnaniŋᵒaŕdḍā,riŋśiwādwarā,praliṇnaniŋwiṇdhu,ribudanan·,praliṇaniŋnādḍa,riŋslaniŋrahināwṅi,maṅkanatiṅkahiŋhabr̥ĕsiḥriŋkarihurip·,mwaḥtkaniŋpatikunaŋ.0.hanamaliḥ
,sa,ba,ta,ᵒa,ᵒi,dadi,ᵒam̐,riŋpuṅsĕd·,pr̥ĕtiwi.na,ma,śi,wa,ya,dadi,ᵒaḥ,riŋpabahan·,ᵒakaṣa,kaŋhapineriŋjarijinbatismakālalima, [ 41 ][40 40B]
40
paglaṅanbatise,hĕntud·,babokoṅan·,trigni,subamapunduḥripuṅsĕd·,ᵒam̐,riŋᵒirūŋ,tṅĕn·,pulaŋriŋpuṅsĕd·,hagni,ᵒum̐,riŋᵒirūŋkiwā,pulaŋriŋpuṅsĕd·,yanyasāmpunhĕ
ndiḥ,mam̐,riŋlidaḥ,pulaŋriŋnābhī,nābhī,ṅa,sāmpun·gsĕŋ,hañudaŋriŋwunwunan·,riŋhinanbatis·,maliḥjmak·gninehuripaŋ,masalinrupā,dadiᵒaum̐ṅkaraṅadĕg·,ᵒaum̐,
kaslagbahanwiṇdhukuṇḍalini,ṅa,yanyamatmahan·,ᵒom̐ṅkarā,ᵒaum̐,klidaŋcantikkaluṅanebabwanan·,rariskapolo,hbaḥ,ᵒaum̐ṅkarāᵒika,risoŕᵒuripluhuŕ,ᵒaum̐ṅkarā
ᵒikā,matuṅgalan·,ᵒaum̐ṅkarāsoŕriŋluhuŕ,dadiᵒaum̐ṅkaraṅadĕg·,ᵒaum̐.maliḥgawedaśakṣarā,sa,ba,ta,ᵒa,ᵒi,na,ma,śi,wa,ya,dadipañca
[41 41A]
brahmā,nasa,wahā,cita,maba,yahi,subadadipañcabrahmā,daditriᵒakṣarā,sa,dadi,ba,ta,dadi,ᵒa,dadiwiṇdhu,saba,dadicaṇḍra,ᵒiya,dadinādḍa,
dadiṅaluhuraŋriŋjroniŋhawak·,ᵒaum̐karārisapṭadwarā,kupiŋ,mata,ᵒirūŋ,caṅkĕm·,tinuluŋdeniŋᵒaŕdḍacandra,ᵒiki,ya,ᵒikiwindhu.0.nādḍā,ᵒiki,hana
ᵒaum̐kara,ᵒiki,ᵒoyra0‌,ᵒuᵒom̐ᵒom̐ᵒom̐.0.maliḥṅekādaśakṣarā,sa,ba,ta,ᵒa,ᵒi,na,ma,śi,wa,ya,dadyaŋtriᵒakṣara,sa,banabamaba,da
di,ᵒam̐,ta,ᵒa,wa,ᵒa,dadi,ᵒum̐,ᵒi,ya,dadi,mam̐,triᵒakṣara,ṅa,ᵒika,hatĕpdadisaptahoṅkara,ᵒikiya,ᵒa,ᵒu,ma,yra0,ᵒom̐ᵒom̐ᵒom̐ᵒom̐ᵒom̐ [ 42 ][41 41B]
41
ᵒom̐ᵒom̐,dadiriŋpuṅsĕd·,wr̥ĕdayā,hati,papuswan·,mata,gidat·,pabahan·,tuŋtuṅiŋrambut·.0.maliḥmnek·kasapṭāhoṅkarā,dadihatmā,pitr̥ĕ,kawi
tan·,sūŕyya,dewā,mr̥ĕttha,bayu,hagni,brahmā,wiṣṇu,ᵒiśwarā.tlasamaṅkanā,triᵒakṣara,ṅa,ᵒam̐ᵒum̐mam̐,sagsĕŋmaṅkanā,ᵒum̐,ṅañat·,mam̐,haṅin·,kumbaka,re
caka,yeḥ,ñanā,hapi.0.ᵒikikamulanidadijatmā,siraparamacintya,tankĕnāhiṅaṅon·,luputiŋᵒidĕp·,tawaŋ,suwuŋ,siraturunsakiŋśūnyantarā,ṅa,ni
skalāturunmariŋmatr̥ĕ,matr̥ĕturunmariŋnādḍa,ghr̥ĕ,ᵒaghr̥ĕ,tuŋtuŋ,sirā,ṅa,paramaśiwārupa.0.ᵒikikaputusankaṇḍapat·,mwaḥsmarātantr̥ĕyansirahar̥p·wruḥriŋ
[42 42A]
ragantā,riṅananepabalihin·,binduwin·pĕñjahitanbayunta,ṅa,kuṭamr̥ĕṇa,hanahuwatkakatiḥhalit·,riŋjroniŋpapusuḥ,muñcuknyariŋhusĕhan·,ᵒikāmāŕgginin·
hantukrahemuṅgaḥtdun·,raḥ,ṅa,wiṇdhu,wiṇdhu,ṅa,hawak·,saŋmayaputus·,putusiŋ,bayu,sabda,ᵒidhĕp·,ᵒaum̐ᵒiya,hyamulaniŋniŕmmala,sakiwiṇdhu,panaṅkaniŋdadikabeḥ
,yantanjatisamaṅkana,yadyan·wruḥriŋśāstrahaji,tanpadon·.0.yansaŋpuruṣahasaṅgulipraweṣā,ᵒikil̥kasnyatujunĕn·,puluŋswanitaniŋdyaḥ,ya,hapraṇaniŋ
jiwā,lanaŋᵒistrikaŋlinuwiḥ,tibaknasaṅhyaŋgnirahasya,ṅa,sariṇiŋsmāratantra,ya,hapasta,swanithā,ṅa,ᵒa,saŋhyaŋhasmarā,yatibapwasamaṅkanā,patmaniŋsandini [ 43 ][42 42B]
42
ra,riᵒistrikakūŋ,yanwusamaṅkana,patmuwwaŋsmararatiḥta,riŋtamanbageṇḍā,ṅa,walanakan·,jaluᵒistri,yanriŋcacaṅkokiŋswanitaniŋᵒistri,yanriluhuŕ,hanak:hanakanmatane
,patmuwwaŋrinetratuṅgal·,ṅa,byumadya,panutugiŋdadil̥kas·,r̥gĕpĕnbayuntadenapnĕd·,denanuṅgal·,ᵒim̐ᵒum̐mam̐,ᵒagnimadyarawisdewā,rawimadyasucandrama,
caṇḍramadyabawetsukla,śūklamadyastitośiwā ᵒam̐ᵒaḥ,ᵒidhĕpmatmuriŋtlĕṅiŋpapusuḥ,saṅkinarandadipaluṅguhan·,wusmatmu,huṅguḥhaknaritama
nbageṇḍā,ᵒika,ṅa,tamansari,ᵒidhĕp:hismāŕ,riŋbuṅkahiŋhaṅĕn·,hipañjirituŋtuṅiŋhaṅĕn·,ᵒidhĕpmatmumadyaniŋhaṅĕn·,hanuṅgalkitalawanbhaṭaraguru,śwaranya
[43 43A]
,ᵒaḥ,baŋkadimiraḥ,waŕṇnanya,ᵒam̐,pitakadiwintĕn·wāŕṇnanya,harad:hakna,ᵒaḥ,ᵒiḥ,ᵒam̐,smaŕ,ᵒiḥ,ᵒir̥ŋkadikr̥ĕṣṇā.raṅkesaripañji,smaŕ,ṅa,bayu,raṅkesari,ṅa,ha
ṅĕn·,pañji,ṅa,raṣa.0.saṅhyaŋliṅgāmaya,kawruhakna,nematapa,patapansaṅhyaŋtaya,ṅa,mamañcaratiḥ,huṅgwanyariŋtamanbageṇḍa,trusriŋbrumadya,ka
natrakaro,saṅhyaŋsmāra,handawutsaṅhyaŋrati,hatakĕpdadikapaṅan·,mwaḥgrahā,patmuniŋsmararatiḥ,dlĕṅĕnsaṅhyaŋsmārariŋśiwādwarā,hniŋwwaŋkināŕṣa,tuṅgalpahidhĕ
panya,lanaŋlawanhistri,luhuŕsaṅhyaŋtaya,dlĕṅĕn·,ṅa,huṅguḥhaknariŋbrumadya,ᵒiya,saṅhyaŋmantrasakabeḥ,hasiḥhatmāsanuṅgal·,jatmāluḥ,ᵒistri,na [ 44 ][43 43B]
43
ya,ṅa,saṅhyaŋṅasmārakatĕbaḥ,deniŋjatmaluḥ,ᵒikisaṅhyaŋsmārahaṅara∅d·saṅhyaŋratiḥ,ṅa,harapaŋṅalahaŋhatmājwitanesyanu,mr̥ĕmaṅke,tlas·.0.
ᵒikikaputusanhipañji,makapawlasiŋrātkabeḥ,yansirahaṅulatihatmānesyanu,riŋtamansari,hinĕblawaṅanhismāŕ,hipañjimañjiŋriŋpapusuḥ,bhaṭaraᵒiśwaraṅra
kṣasmarā,saḥsakiŋpapusuḥ,mañjiŋriŋbuṅkahiŋpr̥ĕtiwi,bhaṭaraguruṅrakṣa,mturiŋpañcĕriŋᵒakāṣa,mturiŋpañcariŋᵒakaṣa,saṅhyaŋtuṅgul·ṅrakṣaswaranya,ᵒiḥᵒiḥ,hana
hyaŋsmarāmuṅguḥriŋtuŋtuṅiŋpanon·,swaranya,ᵒaḥᵒaḥ,sahikapahidĕpanya,m·,ᵒiḥ,ᵒiḥ,ᵒaḥ,ᵒaḥ,saṅhyaŋhasmarāmtuhanawutmanejwitanesyanu,riŋ
[44 44A]
soccatṅĕn·,laḥhinĕblawaṅanehyaŋṅasmarā,laḥpoma,3pahidhĕpan·yandawut:hatmajwitanesyanu,ᵒikirekanya, rislaganhalis·gnaḥnya,hanak:hanakmata
netṅĕn·,ᵒika,hametpatmuwaŋriŋhanak:hanakanmatantatṅĕn·,raris·gnahaŋriŋpapusuhanta,patuḥwaŕṇnansaŋkināŕṣṣa,lawankita,pidaŕthānyaputihiŋsocca,ṅa,tamansari,
galaŋhniṅiŋsocā,ṅa,hiraṅkesari,wasahniŋputiḥ,socane,ṅa,hipañji,hikadawutsatmuwaŋriŋslaganhalistā,yanhistriṅaṅgewnaŋ,yanlanaŋṅaṅgewnaŋ,kadihar̥pgagla
ranya,śa,skāŕjpun·,hĕñjĕkin·,salaḥtuṅgal·tgakin·,riŋhusanehamantrararishuṅsĕlhajalali,riŋsaŋkināŕṣa.0.nihansinaṅguḥyogghā,putu [ 45 ][44 44B]
44
siŋsmāratantra,hanaᵒistririŋjronta,jroniŋᵒistrihanarare,jroniŋrareᵒikahuṅgwanira,saṅhyaŋsmaratantrahaneŋraṣagagitok·,skabehewāŕṇnahampru,gĕŋnya
kadiwohiŋbuleleŋ, mesiraṣa,bam̐,mlĕŋmlĕŋsaludira,hanawaneḥswetasapatika,kadihĕmbun·rituŋtuŋkusandra,waneḥhanakadikenakā,hajuŕᵒaiŕmu
pr̥ĕdiptatejaᵒikaŋraṣatlu,ᵒirikapakumpulanyakabeḥ,ᵒikakumawruḥhanarumuhun·,riŋwitniŋraṣatlu,huṅgwaniŋhamintālugrāhā,haṅulahakĕnsakayunta,yanwustĕpĕ
t·,mwaŋkabyaṣannira,makayunta,yanriŋᵒistridyanan·,paripūŕṇnasahābhūṣanan·,minaṣṭimwaŋsolaḥbawanya,hasiŋkahananya,paluṅguḥhanaktariŋhar̥ptasmāra,ᵒidhĕpmijilhi
[45 45A]
kaŋkamabaŋ,sahamantra,ᵒuḥ,ᵒuḥ,ᵒikapaṅawakaniŋraṣabaŋmijil·,mareŋbrumadya,hirikahuṅguhaknasmarā,rarisharad:hanaraṣaputiḥsajawāgĕŋnyaᵒidhĕpmijilriŋlikagraṇa,
makahawak·,ma,ᵒa,mwaḥharad:hanaraṣaknaniŋ,sarambut:hĕŋnya,miṅsoŕhadalan·,hotoguŋriŋṅuri,hanajuriŋpoyuhoyuhan·,parantikneŋsari,nditaṅaraṇiŋsari,hiti
liŋpastā,sakiŋrikamaliḥmuṅgaḥ,hamāŕggahanuwutsurātiŋpr̥ĕnaweŋjajā,hanujutuŋtuŋgraṇā,ᵒikānasaṅhyaŋsmarā,hañalantara,ṅa,smarā,tmuwaŋraṣaneputiḥ,riŋraṣa
nekuniŋ,yanyawusmatmu,tiwaknariŋwwaŋkinaŕṣā,raṣabaŋ,hikamuṅguḥriŋbrumadyaniŋwwaŋkaŋnaŕṣā,smarāratiḥ,ᵒidĕptrusriŋbrumadya,hanrawaŋtkeŋjrohika,riŋputihiŋhuṅgwa [ 46 ][45 45B]
45
nya,ᵒikaŋraṣatlubaŋ,riŋᵒidhĕp·,madhūrā,ritṅaḥ,putiḥriŋpamkas·,haṅhiŋdenasapti,hiṅidhĕparaṅkĕpnya,riŋbrumadyarumuhun·,raristibariŋpajro,kadikocapriṅar̥p·,nḍita,ṅa,
jropaṅuṅkusiŋraṣā,riŋgagitok·,hirikaharupakadihampru,tgĕsiŋᵒistrihayupr̥ĕdaṇā,hikatgĕsiŋpr̥ĕdaṇā,raṣabaŋ,mwaḥtgĕsiŋraresili,purūṣā,tgĕsiŋpurūṣā,raṣa,putiḥ,-
tgĕsiŋraṣaputiḥ,ṅa,smaratantra,yaniŋᵒistriratiḥ,kamulaniŋdadijanmā,tgĕsiŋkamulaniŋjanmāhika,ṅa,raṣakuniŋ,ᵒaum̐,hoŋniŋ,hapansirā,rumawakdasendriyasadripu,pañca
mahābhūthā,sirawnaŋrumawakdewā,r̥śigaṇā,ṅuniweḥbhaṭara,hapansirawnaŋhamr̥ĕdyakĕnkama,mwaḥswanittha,yanriŋkakūŋsirahamr̥ĕdyakĕnkama,yanriŋᵒistrihamr̥ĕdyakĕn·
[46 46A]
śwanita,yadyapinkatkaniŋpati,sirawnaŋmakapr̥ĕliṇā,nāṅhiŋwaneḥbyasanin·.0.mwaḥhanawuwusiŋhajilwiḥ,paṅawruḥriŋsirā,hiṅulatan·,hanariŋgamburāṅlayaŋ,ṅa,riŋtlĕ
ṅiŋhati,hirikahuṅguhaniŋᵒistri,ᵒuttamā,gumantuŋtanpacantelan·,hatāpakanpadmāśaṇā,hapayuŋpadmāṅlayaŋ,padmāśaṇa,buṅkahiŋhati,padmāṅlayaŋ,pucukiŋha
ti,ṅa,hika,ṅa,sagaramadhū,wtuniŋpawanagati,pawaṇa,ṅa,haṅin·,ṅa,ᵒidhĕp·,riŋpantaranya,patmuwaniŋsaṅhyaŋhoṅkarā,ᵒaum̐,dadituṅgal·.0.niha
ntiṅkahiŋhaṅadukama,riŋśwanita,hayogghatrinadhi,ṅa,ᵒida,piṅgalā,sumsuna,ᵒida,ṅa,dadi,tṅĕn·,hawaniŋbayutkeṅati,brahmāhyaŋnya,rupalwiŕsūŕyya, [ 47 ][46 46B]
46
watumtu,midĕŕtaŋbayu,trusriŋᵒiruŋdakṣiṇa,piṅgalā,nadikiwā,hawaniŋbayutkeŋṅampru,wiṣṇu,dewatanya,wāŕṇnakadiwulan·pūŕṇnamā,sumsumnanadiriŋmadya,ha
waniŋbayutkeŋpapusuḥ,ᵒiśwarahyaŋnya,wāŕṇnakadihagnimiŋduhuŕtaŋbayu,trustĕkeŋwunwunan·,ᵒikakramaniŋᵒaŕdḍanareśwari,pradanā,wiśeṣa,kramanya,hawakiŋᵒistririŋtṅĕ
n·,hawakiŋpuruṣāriŋkiwā,denhanak·,denbĕnĕŋpatitisnihupti,stitipr̥ĕliṇā,wiśeṣaniŋlanaŋ,saŋtrihandelariŋsarira,hidapiṅgala,sumsumnā,miraḥ,ᵒi
ntĕn·,mahantekan·,nikadeniŋhaṅidhĕp·,hidariŋtṅĕguhya,ma,ᵒaum̐saṅhyaŋᵒadityahyaŋnirā,sirahyaŋhadiwiśeṣasinawdan·.0.wipgalā,
[47 47A]
kiwaniŋguhya,ma,ᵒaum̐saṅhyaŋcandrahyaŋnirā,sirāhyaŋdarāwiśeṣā,riŋprawo.0.sumsumnāriŋtṅaḥniŋguhya,ma,mam̐,saṅhyaŋhyaŋnirāsirasaririnasan·,wi
śeṣariŋron·,patuṅgalanirawiśeṣā,ᵒidhĕpriŋjñanāśakti,mwaŋ,ma,sam̐,bam̐,tam̐,ᵒam̐,ᵒim̐,nam̐,mam̐,śam̐,wam̐,yam̐.ᵒam̐,ᵒum̐,mam̐,ᵒaum̐.0.tlas·.ᵒitikaṇḍā
patgumi,ᵒinādruwenhiwayan·traṅsā,sakiŋbuṅahyā,bañjaŕtimbul·.0.tlastinurūnrirahinā,śu,ᵒu,waraᵒukiŕ,tithi,paŋ,piŋ,2,śaśiḥ,ka,5,raḥ,3,tĕṅgĕk·
,1,ᵒiśaka,1913,waŕṣāniṅloka,kasūrāt:hantuk·hidḍābagusmadhejlaṇṭik·,riŋgriyākacicaŋhamlapurā,karaṅhāsĕm·=bali//0// [ 48 ][47 47B]
47
[PERPUSTAKAAN KTR.DOKBUD BALI
PROP.BALI
T/XV/2/DOKBUD
TUTUR RAGA SARIRA
P.40 cm, L. 3,5 cm
Jml.47 lbr
Asal : Griya Kecicang,
Karangasem]