Tetamban Rare 22 550Ppi

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Tĕtamban Rare membahas tentang penyakit yang dapat menjangkiti seorang bayi beserta dengan obat dan tata cara pengobatannya.

Bahasa Inggris[uah]

Tĕtamban Rare discusses ailments that may afflict infants with corresponding medicine and procedures for curing them.

Naskah[uah]

[ 1 ][Tetamban Rare
(22)
PERPUSTAKAAN
KTR.DOKBUD BALI
PROP. BALI
U/VII/1/DOKBUD]
[1 1A]
[Tetamban Rare (22)] [ 2 ][1 1B]
29
[2 2A]
,0,ᵒaum̐hawignaḥnastu,namasiwaya.ta,[strike]kaŕnalara,śa,hakaḥgdhaŋmwani,katumbaḥ,3,wu
ntĕŋbawaŋputih·,tutuḥñereḥdawuntañjuṅ·,katumbaḥ,3,wutĕŋbawaŋ
putiḥ,ta,kaŕnalara,śa,wumbinṣempol·,hutĕŋbawaŋputih·,yeḥñuḥ [ 3 ][2 2B]
1
gandhiŋ,tutuh·,wdhakñadawunkambiŋkambiŋ,8,ta,kaŕnalara,śa,dawun· soni,wuyaḥ,
ku[strike/]na[/strike]ñit·,3,kĕñcakan·,8,ta,kaŕnalara,śa,*buwaḥṅuda,matambus·,
tutuḥ,sĕmba,hisakuñit·,kahumbaḥ,ta,kaŕnalara,śa,hinankuñitwaraṅa
[3 3A]
n·,ᵒisenkapuŕ,wuntĕŋbawaŋputih·,yeḥbuṅanṣempol·,wdhaknyadawunasĕm· ṅuda
,paᵒiduḥ,sĕbṣĕbputiḥ,bawaputiḥ,hulig·,makukus·,ta,kaŕna
lara,śa,dawunṣeini,montoŋᵒisen·,kocipĕpĕt·,papak· tu [ 4 ][3 3B]
2
tuḥ,8 ta,kaŕnalara,śa,br̥ĕkkan· byuhmas·,dawunkacubuŋsĕlĕm·,wdhak·,
||ᵒaum̐ᵒawighnamastunamaśwaᵒā,||sasuwukṣarab·,śa,yeḥmawadhaḥsibuḥ,
dapdhaptis·,3,muñcuk·,maktismahinummasugi,padapiŋ,3,sisanyaturwaŋriŋpamandhu
[4 4A]
sānya,ma,ᵒiḥyayaninimusarab·,yayaninisarab:hilarecnik·,lhamuntanṣā
rabyayanini,sarab:hilarecnik· tkapunaḥpyanak·,3,sakwehiŋsarabkabeḥ,
kedhĕpṣidimandhimantranku|| maliḥsasuwuk·,śa,wnaŋ,ᵒiḥninisarabkakisa [ 5 ][4 4B]
3
rab·,yanṣarabhrahmāwisṇuāᵒiśwarāᵒilarecnik·,yanṣarabummipritiwiᵒakaśā,tanṣa
rab:hilarecnik·,ᵒapanhilarecnik:hanākkirā,hyaŋᵒibhūpritiwi,ᵒanākirāsaŋhyaŋᵒulan·
,laḥwaras·,|| ||sasuwukṣarab·,dikĕpuspuṅsĕde,śa,dhamar·,5,katih·,
[5 5A]
lilintinhuwekānkambĕnpañjaŋhalaṅkat·,taponinlĕṅisceleŋ,wusminantra,rarishĕñjiti
n·,kaŋrarekonhaṅabinhibhūnya,hil̥hinholiḥ[strike] damaŕhikā,piŋ3,hidhĕŕki
wa,wusahika,tañcĕbaŋriŋśĕṇdhiākaŋrarwāhaturu,dihṅaḥhakatiḥ,ma,ᵒaum̐hyaŋᵒi [ 6 ][5 5B]
4
bhūpritiwi,ᵒapantasaŋṅyaŋṅraditya,ᵒulanbhintaŋtraṅgaṇnā,hiṅsunpakonhaṅuṇdhuārānāsara
bkabeḥ,sarabintaŋ,sarabṣuŕyya,sarabhulan·,sarabmeghgā,sarabkĕrug·,sarabta
tit·,sarab:haṅin·,sarabañu,sarabaṅke,sarabnaghgā,sarabpaloh·,sara
[6 6A]
bkĕl̥śiḥ,sarabkĕdis·,ᵒaum̐ᵒakubhaṭārāśiwwa,tumurunhakuhamunaḥ,sakwehiŋsa
rabkabeḥ,hapanhakurumakṣā,sakwehiŋsarabkabeḥ,lwarāknariŋhyaŋᵒibhūpritiwi
,ᵒayutasirāhaṅlaraninlarenesyanu,hapanhakuṅrakṣārarenesyanu,tka [ 7 ][6 6B]
5
pyakpunaḥ,3,kedhĕpṣimandhimantranku|| ||ᵒitipaṅantashoŋboloŋ,śa
,yeḥhañaŕ,mawadhaḥpayukdhĕs·,payuk:hikamakalūŋlawetridhatu,samṣamṣkaŕ
japun·,bijakuniŋ,skaŕsawaŕṇnāwnaŋ,sasarihasir̥ñan·,baktincaṇnāŋ,dha
[7 7A]
kṣil̥gnipṣapwa[strike]ṣtekanya,jinaḥ,1700,wusminantra,toyahikāhaṅgenma
hoyā,karinyahaṅgenmadhyus·,kalupayuk:hikā,haṅgenba*l̥ṅkiŕkaŋrare,ma
,ᵒihsaŋsmutarul̥s·,ᵒiḥsaŋdorākalā,dhuḥsaŋcikrabhalā,ᵒiḥsaŋbhaṭārā [ 8 ][7 7B]
6
yammā,bhāṭā∅rāguru,hasuŋlugrahā,riŋhawakṣiwanne,ᵒaranṣirāᵒirareta
nāyā,siŋñaᵒibaṅrihininmuliḥ,manutusmañoloŋ,tkenñaḥkuthanedipaddha,
hdhahiyajakniradini,maṅantosāpaṅankinumedyaŕtalabhā,tkapĕtpĕtmaŕghgā
[8 8A]
tigane,maŕghgāsaṅane,riŋmaŕghgāniramuliḥ,ᵒiḥgiñjaltiti,gāṅgaŋwatumacakĕ
p·,yatotgalpanaṅṣaŕwanhagnaŋ,ᵒayuḥ,3||· ||maliḥphabantas·,mwaḥbhā
mayonkawaśā,śa,bijakunniŋ,bĕbĕhintundhunweŋrare,ma,ᵒaum̐sukṣmāsira [ 9 ][8 8B]
7
tanpawupāwaŕṇnā,mijilākĕnṣaŋṅyaŋmaṅapitu,muṅguḥriŋsariraniŋbwaṇnā,mdhalba
yusabdhāᵒidhĕp·,ᵒatakĕpkaŋṅakaṣālawanpritiwi,ᵒinĕbmariŋkorihmas·,
tkahapĕt·,3,||· ||·maliḥbabantasārab·,śa,wetr̥ĕbāsānpa
[9 9A]
pas·,mawadhaḥjunpĕre,[strike]samṣampucukña,rwaniŋkatimahān·,kubak·,ᵒaum̐puku
lunhidewāhmaspahit·,turunkabali,hanambanninṣwasarab·,dhenṣirasara
ṅgĕtiḥ,sarabguriṭā,sarabāṅke,sarabgriṅsiŋ,sarabmañcawaŕṇnā,sarabkĕ [ 10 ][9 9B]
8
bo,sarabkadis·,sarablutuŋ,sarabkapkapān·,sarabāsĕk·,sarabāĕñka,sara
bkĕdhĕb·,sarabkatuṅan·,sarabṣiyuŋ,sarabṣiṅutbuḥ,saraburirā,sarablili
t·,sarabmaṅotot·,sarabmañjaḥjaḥ,sarabāŋ,sarabpūtiyuḥ,sarab:hi
[10 10A]
r̥ŋ,sarabkunniŋ,sarabhulile,sarabĕkuŋ,sarabwadhu,sarablannaŋ,sarabwadon·,
benṣirahamaṅanriŋkulit·,riŋdhagiŋriŋhotot·,riŋtulaŋriŋjajaḥ,riŋhwa
triŋgṭiḥ,riŋlambalambā,sakwehiŋsaŕrwasarab·,sarabhaheŋ,sarabpuśuḥ, [ 11 ][10 10B]
9
sarabpamĕṅgahan·,sarabkacarik·,sarab· hwit·,sarab:haghnāŋ,sakwehiŋsarabṣa
husdhwalapān·,sakatahiŋsarabaro,tkapupugpunaḥtaṅkodenku,sa
kwehiŋsarabhaṅlaraninkirarebhājaḥ,tkapupuhpunanh·,sakwehiŋsarab·
[11 11A]
,tkapunnaḥ,3.tlas·,djakṣinnagnĕp·,cannaŋhasĕp·,toyāᵒikāhaṅgenma
njhus·,||· ||· maliḥpaṅuṇdhuāŕsarab·,daŋwawukĕpuspuṅsĕdhdha,wnaŋtibaki
n·,śa,kasunājal̥,rahyiŋprakpakdhañuḥhapĕsĕl·,wusminantra,dañuhi [ 12 ][11 11B]
10
kā,hĕñjit:hapi,sĕmbaŕriŋkasunājal̥ne,hoboŕriŋgnaheṅlĕkādaŋrare
ne,mwaḥpiŋsoŕrarehaturu,mwaḥriŋpanepamandhuśan·,maliḥriŋhariharine
matanĕm·,wusmaṅoboŕkabeḥ,seśāndhañuhekutaŋriŋpameśwane,ᵒaywa
[12 12A]
nolih·,ma,ᵒiḥbhāṭārābhrāhmā,ᵒakumkonannamaṅundhuŕsarabkabeḥ,satusdhwalapā
nharanniŋsarabkabeḥ,ᵒiḥᵒapānakubhāṭārābhrāhmā,dhukāhicenhamintādi
jowtĕŋ,kahiṅwaṣṭonina[strike]tātambā,ᵒajathasumusupriŋjanmamanuśā,larekula [ 13 ][12 12B]
11
,pyaknitātkapyak·,punaḥ,3,kedhĕpṣidimandhimantranku|| ||sasuwukwoŋrare
,śa,ᵒidhuḥbaŋbhāyu,basmaknā,ma,ᵒiḥblaŋkunniŋ,jaganĕnṣiwoŋre,yenāmamcika
pcandhulā,godhanĕncaṅkĕliŋṅĕntāṅaneriŋ[strike]mpusānṣukune,pĕpĕtin· bwa
[13 13A]
ṇnāne,tkalaḥśiḥpomma,3,|| ||nyapanuṅgunrawe,śa,maswi,sĕmbaŕhaknarare,piŋ
3,ma,ᵒaum̐saŋṅyaŋbhutthabadhawwaŋnalā,ᵒatĕtuṅgunriŋpakaraṅānku,ᵒaum̐saŋṅyaŋbhanawwaŋnala,
hahĕtuṅguriŋrarenku,yenānadhūŕghgādeptiātujutluḥ,gegeŕbhūtthabhadhawwaŋnala, [ 14 ][13 13B]
12
hanadhaḥsakwehiŋdhūŕghgādeṣtitujutluḥ,tkagṣĕŋliṅṣĕm·,3,|| ||ᵒitipaṅĕmbanrare,
śa,triktukā,sĕmbaŕtlapākāntaṅantĕkānṣuku,palanyahakeḥpaṅrakṣanya,ma,ᵒaum̐saŋṅyaŋ
kāmarā,pakṣākomarāsidhdhi,hĕmbanĕnhanākirabhāṭārāguru,siŋhalapakṣānetka
[14 14A]
punaḥ,3,raretkawaras·,3,|| ||kĕkambuḥtuṅgu,śa,wnaŋ,ᵒaum̐ninibhāṭāridhūŕghgā,kaki
bhāṭārāghuru,hyanuhalayaḥhayusadaninkakambaḥtuṅgu,lamunkar̥ṅanṣwaranniraninibhāṭā
ridhūŕghgā,kakibhāṭāguru,kambuḥhyanu,lamuntankar̥ṅāśwaranniraninibhāṭāridhūŕghgā, [ 15 ][14 14B]
13
śwarani*kakibhāṭārāguru,yenkar̥ṅanṣwarannirakakakibhāṭārāguru,tankambuḥhyanu,ᵒaum̐
sabahāhāᵒiṇnāmaśwaᵒa|| ||nyankakambuḥtuṅgu,śa,lontaŕ,rinajaḥsaŋṅyaŋᵒaum̐
ṅkarā,simbaŕrinmaswi,piŋ3,buntilriŋṅar̥p·,ma,*ᵒaum̐saŋṅyaŋᵒaum̐ṅkarā,ᵒinṣu
[15 15A]
nhamalakukakambuḥhagūŋ,kakambuḥmakatatiṅguā,hanākakambuḥᵒirariŋsira,mahara
nṣaŋpañcabhutha,ᵒikāhadruwekakambuḥtuṅguhagūŋ,ᵒiṅsunhañcalukriŋsirā,lamunka
mbuḥhyaŋhibhūpritiwi,ᵒapaḥtejabhāyuᵒakaṣā,waṣṭusyanukambuḥ,lamuntankambuḥ [ 16 ][15 15B]
14
hyaŋᵒibhūpritiwi,ᵒapaḥtejābhāyuhakaṣā,waṣtuātannanakambuḥsyanu,hapanṣyanupaṅawaki
nṣaŋṅyaŋpañcamahabhūṭā,kinmitdheniŋsaŋṅyaŋᵒaum̐ṅkarā,sadiṇnādiṇnā,salatrilatri,siŋhamara
g:hamurug:hawakṣarira,nasyanu,tankawasāsyanukambuḥ,ᵒaum̐saŋṅyaŋpañcamahabhūṭā,saŋ
[16 16A]
ṅyaŋᵒaum̐ṅkarā,sidiraṣtuāyaṇnāmaśwaᵒa|| ||nuwanpasikĕpānrare,rahasyadha
hat·,śa,wnaŋ,ma,ᵒaum̐sunya,3,ᵒakuhaṅadhegriŋdhaśabhāyu,majujukriŋhana
kānnakānnetranne,hidheyakābeḥ,huruŋsapĕkriyanya,ᵒaḥ,3, [ 17 ][16 16B]
15
pasaḥ,3,ᵒudhĕp·,3,tdhar̥pṣidimantranku|| ||babayonroŋrare,śa,
wnaŋ,ma,ᵒaum̐ninikammarahiḥ,kakikammajayā,saŋṅyaŋl̥ggāpraṇnānuṅgurare
hayu,sabdhaᵒidhĕphānkarosyan·,bhūtaśiḥ,waŋsyaśiḥ,griŋwisyamranā,
[17 17A]
tkapunaḥ,3,rarewaras·,3,ᵒaḥ,ᵒaḥ,ᵒam̐ᵒum̐mam̐,sidighuruśwaᵒa|| ||ᵒi

  • kitiṅkaḥrareboloŋ,śakṭitatṅaŕnya,kawuntraseblaḥmamsyahān·,śa,

brasmĕsṭitkĕsuṇnā,kahoḥbase,baḥbaḥ,bṣik·,pinipiskĕbeh·,ᵒurapākna [ 18 ][17 17B]
16,blahankawunhrase,ma,ᵒaum̐niniśiwragotrā,hahipānāpritiwilawanhakaśā
,mtokāknakañcijathi,kañciŋbwaṇnājathi,kañciŋsgwaŕghgāl̥wiḥ,kañciŋtrasrarene
syanu,tup·,3,ᵒaum̐pritiwihatapriŋᵒakaśā,tulaŋhatĕpāturutulaŋ,ᵒisima
[18 18A]
tmupaturuhisi,twatmatmupaturuhwat·,gṭiḥmatcapatturugṭiḥ,bhayumawoŕpadhabhāyu,
kulitkabeḥmaṅatip·,tkatĕp·,3,muliḥ,3,|| ||nyanpamtus·,śa,tanaḥ
riŋprampatan·,basmaknā,ᵒaum̐saŋblibisputih·,haṅumbaŋtṅaḥhiŋsaghgarā,lamu [ 19 ][18 18B]
17
nbĕtusāŋblibisputiḥᵒaṅumbaŋtṅaḥhiŋsaghgarā,bĕtusra*rennira,lamuntanbĕtusāŋ
blibisputiḥ,haṅumbaŋtṅaḥhiŋsĕghgarā,tanbĕtusrarennirā,kedhĕpṣidimandhimantrā
nku|| ||ᵒikimantrapupuk·,ma,ᵒaum̐jat:hawāsudhdhatanāmaḥ,ᵒaḥ,ᵒaum̐tayāmr̥ĕ
[19 19A]
ṣawesbaŋhanāmaḥ,śa,bhāwwaŋ|| ||ᵒitipñahak·,miwaḥpanawāŕ,riŋsawanrisarabmiwahi
ñca,śa,yeḥhanakān·,nemdhalahulikaṅin·,mwadhaḥsibuḥtamaghgā,sdhaŕbaŋ,caṇnaŋbura
twaṅi,jinah·,44,ᵒiḥhidhepṣaŋṅyaŋbhrahmāmūŕti,tanānansawwaŕnaniŋsarab·,hañu [ 20 ][19 19B]
18
suphaṅlaranin·,ᵒamaraghamurugriŋrarenku,ᵒaum̐saŋṅyaŋbhrāhmāmūŕti,hanawāŕrare
nku,tkawaras·,3,yanānasawwaŕṇnāniŋᵒiñca,hañusupmaṅlarannin·,hamaraghamu
rugriŋrarenku,ᵒaum̐saŋṅyaŋbhrāhmāmūŕti,hanawāŕrarenku,tkawaras·,3,yanā
[20 20A]
nasawwaŕṇnāniŋsawan·,hañusuphaṅlarannin·,hamarag:hamurugriŋrarenku,ᵒaum̐ᵒa
nāyaṇnāmā,sukṣmākatriyaṇnamaśwaᵒa,ᵒiḥpurusyasaŋbrahmāwiṣṇuā,muliḥśa
kṭihniŋ,ᵒaum̐ghhaṅgāmyathāyaṇnāmaḥ,ᵒaum̐ᵒidhĕpṣaŋṅyaŋwidhadarāwaŋdhadhari, [ 21 ][20 20B]
19
hañusupāmr̥ĕthānedhewiprānaśi,muṅgrikulihmuṅgriŋdhakimuṅgriŋhwat·,muṅgriŋbalūŋ,hañu
supriŋbayusābdhaᵒidhĕpriŋwoŋrare,laḥmeṅĕtwaluyajatṭi,tkawaras·,3,ᵒiḥ
meṅĕtrarenku,ᵒajasaŋralumaḥriŋpawĕtwan·,meṅĕthajālupātdhennihiwā,
[21 21A]
laḥtkamepĕt·,3,ᵒaum̐ghgāghgāmr̥ĕṭā,bhāṭārābrahmāmūŕtihanambanin·,tkawa
ras·|| ||pamyakkĕmbĕtpitra,śa,maswi,sĕmbaŕsiraḥnyakaŋrare,mwaḥtaṅantĕkeŋ
suku,ma,ᵒaum̐ᵒaheŋᵒaheŋ,kapuḥraṅdhutanānahaheŋ,hyakṣādhewāmakira [ 22 ][21 21B]
20
kirariŋjadmamanuśā,tluḥkaŋdhewā,yanpitramakirakirariŋjadmamanuśā,tluḥkaŋpi
trā,yanbr̥ĕghgālā,makirakirariŋjadmamanuśā,tluḥkaŋbraghgālā,hnemakira
kirariŋjadmamanuśā,yenleyākmakirakirariŋjadmamanuśā,tluḥkaŋleyā
[22 22A]
kmakirakirariŋjadmamanuśā,hyanhanabhutābhuti,kumaṅkaŋkumaṅkiŋ,kumatapkumi
tip·,nmoniŋṅawakṣariranesya,nu,tkapyak·,3,ᵒaum̐montolmontalha
ñontaldhitu,hĕṇdhaḥditu,pyak·,ᵒaum̐saŋṅyaŋhatmāmuliḥriŋsaŋṅyaŋbhāyu,ᵒaum̐ [ 23 ][22 22B]
21
yakṣāhanikĕpṣwaᵒa,śwahāhanikĕpdhyakṣā,ᵒaum̐saŋṅyaŋbhāyumuliḥriŋṅyaŋhatmā,saŋṅyaŋha
tmāmuliḥriŋsaŋṅyaŋbhāyu,ᵒaum̐ṅandhaśṣaŋṅyaŋhatmā,tkadrasuāmaṅĕt·,kedhepṣidimandhima
nkranku|| ||maliḥpanuṅgunrare,śa,sgāsakĕpul·,pjaŋriŋplaṅkiranne,ᵒiḥkakiᵒu
[23 23A]
ṅaḥhaṅi,kakihaṅĕmpulare,hajawehanāwani,salwiŕriŋmabhāyu,haṅraṅĕn·,habisekā
sanakratu,ᵒanāsasuwukhagūŋ,tkasahak·,3,tkasuwuk·,3,mukṣaḥᵒilaŋ,kedhepṣidi
mandhimantranku.*tlas·,yenmañahak·,śā,porośān·,|| || [ 24 ][23 23B]
22