Sunari Putih

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ]||sunariputiḥ.
[1 1A]
||ᵒaum̐ᵒawighnāmastunamāsidyaṃ||0||nyantutuŕbaḥhisunariputiḥ,ṅa,yanya
kayundaṅwijildakĕnṣaŋhyaŋwarighgā,ṅa,kalīṅanyasaŋhyaŋtighgā,ᵒikaŋmaga
wewarighgā,dadimakacatunibwaṇnā,magawehalaḥhayunilampaḥ,sapātā
maṅaranṣaŋhyaŋtighgā,saŋhyaŋlicin·,saŋhyaŋketu,saŋhyaŋrawu,kunaŋpaluṅguhanirā [ 2 ][1 1B]
riŋsarira,saŋhyaŋlicin·,riŋpantaraniŋpupusuḥ,kadihaṅinwaŕnanya,wiṇdhupawakanya 1
,siśiḥwayā,ṅa,makapanrusandikaŋsiśiḥhaṅin·ya,saŋhyaŋtudhuḥ,ṅa,mawakpu
stakāsuṅṣut·,norānamwaḥsakeŋsirājughgā,twijatitanwayā||mwaḥsaŋhyaŋ
ketu,magnaḥriŋpadmāradayā,∅,kadimasjanuŕwaŕnanya,ᵒaum̐karāṅadhĕgpawaka-
[2 2A]
nya,ᵒam̐,ᵒakṣaranya,ᵒurip·,rihusanpasukwĕtunya,gurupawakanya,jatinidasa-
kṣarāmaŋkanā,twinya,tananāwaneḥ,||mwaḥsaŋhyaŋrawu,maghnaḥriŋñali,ka-
dimiñakmiliŕwaŕnanya,ᵒaum̐karāsumuṅṣaŋpawakanya,ᵒum̐ᵒakṣaranya,wisnutwinya,pa
ti,rihuruŋhuruŋgadiŋpasukwĕtunya,bhāyuyā,hambayuniŋwoŋkabeḥ,kalājatinya, [ 3 ][2 2B]
hamatimatigawenya,hikamawakdekābhāyā,jatinya,hekawarāᵒuriptuṅgal·,ma 2
ṅkanākawruḥhaknā,witnyatighgādadituṅgal·,dadisaŋhyaŋlicinmawakwiṇdhu,wi
ṇdhu,dadikalā,dadi∅mĕpĕtmĕṅā,dadidoro,wayā,byantarā,dadi,śri,ja
,la,mdha,dadi,ᵒu,pa,pwā,wa,ka,dadi,tuŋ,ᵒaŕ,wuŕ,pa,wa,mu,dadi,ra,sā,ᵒa,bu,
[3 3A]
wr̥ĕ,su,śa,dadī,śrī,ᵒi,gu,ya,lu,br̥ĕ,ka,ᵒu,dadī,daŋ,jaŋ,gī,no,ho,ᵒe,wu,tu
,da,dadī,paṅalīhandhasāsĕṅkĕŕ,puŕ,tī,dadītīgaŋpuluḥ,tītīghgā,dadīsawī
jī,ṅa,trīlīṅhā,||kunaŋhīkādadīdaṣāwarā,pa,pa,su,dhu,śrī,ma,ma,ra,da
,ra,yamatmahandhadīhalāhayu,denkawruḥhaknā,jatīnīdaṣāwarā,dhaṣā,ṅa,[strike]putu- [ 4 ][3 3B]
s·,warā,ṅa,dīṇnā,puputthīndhīnāhīkā,samaṅkanāywahīṅe,yanṣirāwuswruḥhārīsura 3
sanīᵒakṣarāhīkī,wnaŋsīrāhaṅamoŋwarīghgā,mwaḥhaṅlapasaŋṅaknāwarīghgā,hama
kaŋdewaṣā,tandhĕntulāsīrā,ṅa,hapanwruḥrīhalā[strike/]wa[/strike]lawanhayu,kalīṅanya
saŋhyaŋlīcīn·,sīrāmaraghgāsaŋhyaŋtudhuḥ,saŋhyaŋketumawak:hayu,saŋhyaŋra
[4 4A]
wumawakdalā,maṅkanāsumamutaknā,tatkalāsirāmayunmatakitaki,saŋhyaŋwarighgā,ᵒa
jabuḥcecel·,kneŋsoddhādenirasaŋhyaŋsukṣmālicin·,yanrisastrawnaŋ,maṅkanā
piniṅitandhenirāsaŋhyaŋwiddhi,||nyanpasudanīṣaśiḥ,hanutriŋwawaran·,śaśiḥ
sinuddhāniŋkaliḥ,hanutriŋdwiwarā,śaśiḥsudātri,hanutriŋtriwarā,śaśiḥsinudāpat· [ 5 ][4 4B]
hanutriŋcatuŕwarā,śaśiḥ∅sinudālimā,hanutripañcawarā,śaśiḥsinudānĕm· 4
hanutriŋsadwarā,śaśiḥsinudāpitu,hanutriŋsaptāwarā,saśiḥsinudāᵒastā,ha-
nutriŋhastāwarā,śaśiḥsudāsaṅhāhanutriŋsaṅhawarā||dadikĕ∅ndhaṣāwarā,
pañcawarāhandhadihakĕnhekawarā,maṅkanākr̥ĕmanya,kr̥ĕnaniŋpinustiwarighgātnĕ
[5 5A]
n·,maŕmānehanā,puŕnammā,til̥m·,maŕmmānehanā,puŕnammā,kapuŕnaman·,-
pr̥ĕtitipaṅuñanñā,mwaḥhanāpaṅalihan·,wastānya,gnĕp:hadhaṣāpaṅaliḥ
han·,rwawlas·,dadilimāwlas·,dhukbutaranā,pawilaŋṅanya,mwaḥbnĕŕwe
tan·,mwaḥṅadakṣināhantā,wilaŋdawuḥpisan·,mwaŋdawuḥro,mwaŋdawuḥtlu,ma [ 6 ][5 5B]
ṅkanākr̥ĕma[strike/]nya[/strike]niŋdadidewaṣā,ṅa,gurujati,de.ṅa.dewāguru,wa,ṅa,hapadaŋ 5
,ṣā,ṅa,hayu,hikaṅaranliṅgākr̥ĕmmā,hikakawruḥhaknā,hapandikā,ṅa,bwaṇnāhaguŋ,-
mwaŋbwaṇnāhalit·,mtusakiŋhapadhaŋ,muliḥmariŋhapadhaŋ,ṅa,ᵒekāwarā,daṣāwarā,ma
ṅkanā,tlas·,||nyanwaŋsitpawilaŋṅandhiṇnā,kawruhaknā,sapṭāwarāhawanuduḥsaptāwara
[6 6A]
,sowaŋsowaŋ,haguniŋtatampĕkidul·,saŕbwaḥbwaḥswaḥswaḥ,lwiŕnya,ra,luṅhārī
wetan·,katmurīsaŋhindhra,hawaraḥsadyarīsaŋ,ra,hawaraḥhalahayuniŋbwanā
haśiḥsaŋhyaŋhindhra,hawaraḥsadya,rīsaŋr̥ditya||luṅhāsaŋ,wr̥ĕ,rīgneyan·,katmu
rībhāṭārāguru,haśiḥhagĕnuswarā,halahayunībwaṇnā,||luṅhasaŋ,ᵒa,rīneritya, [ 7 ][6 6B]
katmurībhāthārāludr̥ĕ,haśiḥsaŋhyaŋludr̥ĕ,hagĕnuraṣā,marahakĕnhalahayunībwanā 6
,luṅhāsaŋ,bu,rīpañcimmā,katmurībhāṭārābr̥ĕhmā,hicasaŋhyaŋbrahmā,hantwakĕnha
lahayunībwannā||luṅgāsaŋ,su,rībayabya,katmurīsaŋhyaŋkalā,haśiḥsaŋhyaŋkalā,ha
maraḥhakĕnhalahayunībwaṇnā,||luṅhasaŋ,śa,rīdakṣinā,katmurīsaŋhyaŋyammā,haśiḥsaŋ
[7 7A]
hyaŋyammā,hamaraḥhakĕnhalahayunībwaṇnā,||luṅhasaŋ,cā,marīhutarā,katmurībhāṭā
rāᵒummā,sahekapr̥ĕyahamarahakĕnhalahayunībwanā,rīwuwusnyasaŋsapṭāluṅhā
,ha∅gĕnuraṣārīsaŋhastāwarā,hawaraḥwaḥraḥhalahayunībwaṇnā,ᵒumatuŕ
saŋhyaŋᵒindhrarīpaddhānīrābhāṭārāguru,humiluwaprawatĕkdhewatthākabeḥ,humatuŕ [ 8 ][7 7B]
srusṣārīsaŋhyaŋpurusāŋkarā,wnaŋsirārumagākalā,mwaḥdewā,haṅĕbĕkkinr̥ĕtkabeḥ, 7
wnaŋbhāṭārāśiwāsuŕyyanīṅr̥ĕt·,bhāṭārākalā,candhranīhikaŋṅrat·,ᵒikāma
kātudhuḥhīṅrat·,hakweḥnyamwaḥmarīmaŕghgākabeḥ,210,samāpunaŋnu
wutwaraḥ,śaśiḥ,1,hanutwaraḥ,ptĕŋ,śaśiḥ,ka,2,hanutwaraḥdwiwarā,śaśiḥ,ka,3,
[8 8A]
hanutwaraḥ,triwarā,śaśiḥ,ka,4,hanutwaraḥ,catuŕwarā,śaśiḥ,ka,5,hanutwawa
raḥ,pañcawarā,śaśiḥ,ka,6,hanutwaraḥ,sadwarā,śaśiḥ,ka,7,hanutwa∅
raḥ,saptāwarā,śaśiḥ,ka,8,hanutwaraḥ,hastāwarā,śaśiḥ,ka,9,hanutwa
raḥ,saŋṅāwarā,kunaŋśaśiḥ,ka,10,hanutwaraḥ,daṣāwarā,makapamugĕŕrīśa- [ 9 ][8 8B]
śiḥ,sirā bhāthārāṣiwā,kunaŋśaśiḥ,jye 8
sṭā,manutmaŕghgānṣirābhāṭārākalā,śaśiḥhasaddhā,manutmaŕganirā,bhāṭārā
kalārawu,sirāmakṣāpuŕnammātil̥m·,ᵒikāpasurupanṣaśiḥ,dadi,ka,1,pri
tiwi,jyesṭā,hapitlĕmaḥ,hasaddhā,hapitkayu,ᵒikāmaŕmāneta∅nwĕnaŋ,śaśiḥ,
[9 9A]
jyesṭā,hasaddhā,maŕmāmaŕganīhakaŕyyasakālwiŕrīkaŕyya,ᵒaṅhīdenhaṅgonĕnpitu
duḥhirāsaŋjyesṭāsaddhā,doḥha∅∅tampĕs·,halāhayu,papāswaŕghgā,patti
ᵒurip·,ᵒanānoro,mnĕŋhaṅucap·,turuhataṅi,panaŋṅgalpaṅloŋ,haṅī
hawak:hirābhāṭārāsiwā,maṅkanākadihanuŕrībuŕbwaḥ,hamoŕsaŕwwāwaŕṇnā||mwaḥ [ 10 ][9 9B]
kawruhaknā,jatinīsundharismĕŋ,makāpanuṅgaliŋlampaḥ,pamutussikaŋsub∅nḍa 9
rīkabeḥ,yĕhikisundharīcmĕŋ,panutugnya,panutugan·,ṅa,pasasañjan·,
ñabr̥ĕn·,ṅa,tanṣurud·,tanṣurud·,ṅa,hataṅi,hataṅi,ṅa,tanmaŕ,ṅa,ta
nlupā,tanlupā,ṅa,tannaṅan·,tanmaṅan·,ṅa,tannaturu,ᵒikā,ṅa,jyesṭā
[10 10A]
hasaddhā,tanṣuptāhaṅlakoninhalahayu,ṅa,maŕganīhamaṅgiḥkarokaro,lwiŕ
nya,ᵒekawarā,ṅa,mnĕŋ,dwiwarā,ṅa,ṅucap·,triwarā,ṅa,pr̥ĕmannā,ᵒi
kāpwayakabeḥ,mtusakeŋjyestāmwaŋsaddhā,patmunyakabeḥ,ṅa,hapadaŋ
,ṅa,bumihaguŋ,mahāpadmā,ṅa,∅∅bumihalit·,ᵒikā,ṅa,bwannāro [ 11 ][10 10B]
ro,haṅīmimitanyajyesṭāsaddhā,mtusakweḥhī,karokaro,rīpritiwi,ᵒaka 10
ṣihnī,paṅolaḥhirāsiwākalātankapgattankadibañumiliŕ,hapanpawiwarani
rāsaŋhyaŋjyesṭāsaddhā,haṅīhaliṅgiḥrītriwarā,śrigiripurusṣaṅkarā,
ṅa,wiku,ṅa,jyestā,ṅa,pandhitthā,saddhā,ṅa,dhaŕmmāhikā,mawakpr̥ĕganya,kawruha
[11 11A]
knā,wruḥsirāhanudhuḥhakĕn·,bwannnākabeḥ,haywawerārīwoŋlyan·,hapa
nkĕneŋsoddhādenirāsaŋhyaŋpurusaṅkarā,haraŋwoŋwruḥkaditampakiŋ
kukus·,hikākaputusamwarigāpupus·,||mwaḥhanāśaśiḥ,raḥwaraḥ
,petaṅanhaṅunālatri,hanutrīsapṭāwarākabeḥ,til̥mkatmutil̥m·,ndhimi [ 12 ][11 11B]
tanya,30,kweḥnya,śaśiḥtĕṅgĕkwaraḥ,tamilukweḥtumpĕk·,tanmutumpĕk· 11
karopatmunyatumpĕk·,lwiŕnyatumpĕkuniṅan·,mwaḥtumpĕkwayaŋ,hikāṅa-
ranhulantanpasiraḥ,ṅa,yanṣaśiḥtanpatumpĕk·,gowā,ṅa,hikahiṅa
ranṣaśiḥraḥtĕṅgĕk·,tanmaricĕnalā,yanhawoŕcĕnalā,hikā,yanyamnektanu
[12 12A]
ruṅanpacaŋkĕpaṅan·,yanmuśaśiḥgasal·,maŕganyahewĕḥhikaŋbwaṇnā,ᵒamaṅgiḥ
waraḥtanlaṅgĕŋ,hapanamanīgurumĕndhalā,gurulabā,mtukajĕŋrosadinnā,ka
jĕŋreñjetin·,gnaḥnya,wr̥ĕ,pwā,landhĕp·,bu,ka,gumr̥ĕg·,ᵒa,pa,suṅṣaŋ,bu,-
wa,ᵒukiŕ,tlas·||ᵒitiwaraḥmakāpanuṅgunniśaśiḥ,ṅa,ᵒekāwarā,dwiwarā,tri [ 13 ][12 12B]
[strike/]tri[/strike]warā,catuŕwarā,pañcawarā,sadwarā,ᵒikādadhihuku,maŕganyaᵒuku,30, 12
hasṭāwarā,sapṭāwarā,dadiliṅganiŋśaśiḥ,12||mwaḥhanāwaraḥnīraḥ
tĕṅgĕk·,kawruhaknā,raḥ,dadiraḥ∅hiṇnā,mwaŋlattri,tĕṅgĕkdhaditil̥
m·,mwaḥpuŕnammā,maŋṅkanāhikaŋraḥ,hawoŕsurupan·,sinurupan·,hamindhriḥsatu
[13 13A]
ᵒaṅĕpetĕpetkewalā,tanwĕnaŋhaṅgeṅuru,gurukapāragan·,ṅa,tanwruḥhiŋ
carālañciri,dhagīṅīrasācaritthā,ṅa,tanwruḥrīrasanībwaṇnāhalit·,mwaŋbwaṇnā
haguŋ,sādaṣādhaśi,denīᵒikāhiki,yanwruḥpwārīhiki,wnaŋguruwaraḥ,
kewalātanṣiṅṣiṅan·,sakīpawiwaraḥśripurusṣaŋṅkarā||kadiᵒulantanpasiraḥ,- [ 14 ][13 13B]
paddhākawruhā,paddhāmtusakībhāṭārābr̥ĕhmā,maŕmānīyogannirāmtujadmā,sinuṅga 13
l·,dadipatpat·,hapanpanaknyakabeḥ,krannāhanāswaŕggāmantukrībhāṭārākā
mulan·,maṅupādeṣā,hikāhaṅadakakĕn·,sakatonṣaŋkaruṅu,mu
neṅuni,tlas·,tananālyan·,||hikāpwadenphatatas·,kawruhandhesaŋmahyunha
[14 14A]
titirīsuraṣannīwahyadhyatmikā,ᵒutammādhahat·,haywāhiṅe,haywābuḥce
ceŕ,hilāhilāṅphastunya,hikipanĕlasikaŋsundharikabeḥ,kinĕmit:hikide
rāsaŋhyaŋhawiwnaŋ,pomo||||ᵒitipustakākalimmā,ṅa,ᵒusannāputiḥ,leble
banībhāyu,ᵒamösatṣakīraghgāwaluyā,ṅīhaṅaṅgenpustakāhiki,haywāboñcaḥ,ha- [ 15 ][14 14B]
ywācawuḥ,piṅitjughgā,denyarinṣĕp·,yanoromaṅkannā,budhuḥpalanya,mwaḥsasi 14
gaŕ,mwaḥtanpoliḥdalan·,yanyapjaḥ,ṅa,mwaḥyanyapnĕd·,denyaṅaṅgehiki,da
hat:hayunya,ṅa,maŕghgātwi,piliḥhanāhametṣawijiwiji,∅ṅ∅∅∅yanṅaṅgesastra
saṅhā,ripjaḥnya||ᵒikimakāleblebaniŋbayuntāśaḥṣakīkuruŋ[strike]ṅanya,waluyāruṅuknā
[15 15A]
denapnĕd·,ᵒikimakātudhuhanīpusṭākākalimoᵒusaddhāputiḥ,ṅhītĕlikkanāsarira
nyarumuhun·,ṅa,tlikpr̥ĕbākalimāᵒusaddhāsarisun∅ndhari,haṅapājĕŋnya,hiti
makāwaraḥ,putusīᵒakṣarāpuniki,nemāhadantĕlikkalimmāpr̥ĕbāsundhari,po
moruṅwaknādenayu,yanīyĕkagrīṅan·,yanorayataturu,norāsir̥p·,mu [ 16 ][15 15B]
nihototnyakr̥ĕsāmakr̥ĕpĕt·,makjip·,wushamunimtumiñakriŋhulunmatanyadudukr̥ĕṣārī 15
tiṅgal·,hikātaṅĕranpjaḥbwinhabulan·,mwaḥyanmakĕcapmanisriŋtuŋtuŋṅilidaḥ,sunyaha-
tinya,sakdhap·,tuŕmhubañuḥputiḥrīkaloŋnya,hikātĕṅĕranmatibwi∅∅nmani,maṅka
nāpr̥ĕtekanītlik:hikā,nerīsarirā,kawruhaknānepacaŋkahaṅgo,sastrasaṅgādagīnya
[16 16A]
yoghgāhaknāhiki,wuyoghgāknālebaŋyuᵒikā,ᵒikimakaleblebanībayu,bayunerīdal̥
mpatr̥ĕŋṅan·,hadanñahimasṭyakṣā,ñendhitu,himasdhagiŋ,kĕjāpulaŋ,kamaŕghgātlupulaŋ,wu
smaŋṅkanā,maliḥbuṅkaḥ,makāroro,tkanībayunerīmaŕghgātlu,bayuhambunhadanñā,ñe
ndhitu,hislawatjĕntĕŋ,hadanña,kijāpulaŋ,rīdal̥miŋtlaggāṣiwāpulaŋ,wusmaṅkannā,maliḥbuṅkaḥ, [ 17 ][16 16B]
makātri,tkĕdrībayunerītlaggāṣiwā,bayuptiharanya,ñendhitu,hillawut:hupruk·,kjapu 16
laŋ,kaᵒaum̐karānelimmāpulaŋ,wushirikā,maliḥbuṅkaḥmakāpatpat·,tkanībayune
riŋᵒaum̐karālimmā,hibayuntihadanñā,ñendhitu,saŋṅhyaŋbhāṭārāṣiwā,tuṅgalhadan∅
nñā,kjapulaŋ,kaswaŕghgāᵒudhyannyajatipulaŋ,yawuskatkanṣaŋhyaŋbhāṭārāsiwā,tuṅgal·,da
[17 17A]
dimatmahanbapanyatwi,hislamatdhagī,matmahanhayu,hislawatcĕntĕŋ,matmahanwidādaŕrā,ha
slawat:humpruk·,matmahan·widādari,maṅkanātiṅkaḥheṅaṅgesastrasaṅhā,kadhyatu
rutwipjaḥnya,saŕṅgāmuliḥrīdeṣanya,yadinṣakar̥pkar̥pemaṅke,saghgājughgā-
katmu||ṅīyanmaṅaṅgesastrasaṅhā,tuŕyanpuput:huliḥnyaha∅ṅlesaniŋbayu,marīsarirā [ 18 ][17 17B]
,herīpalanya,maṅkanādwapuluḥ,saŕghgāᵒudhyaṇnādeṣanya,maṅkanātiṅkaḥheṅa 17
ṅgepusṭākākalimmāᵒusaddhāsundhariputiḥ,ṅa,sastrasaṅhā,ṅīswaŕghgānyatanwaṅ∅ṅdhe
tinmunya,jugā,yadinṣadosānya,haṅreḥrājwalāᵒikaŋmaṅke,tanbiṣāpapā
,swaŕgāyā,||ᵒaum̐ᵒaᵒiraroᵒatanur̥kaṃ||0||maliᵒikikoddhokcapi,hisinī∅
[18 18A]
pusṭakākalimmāᵒusaddhācmĕŋ,haṅīyanhaṅaṅgehiki,tanṣiniwi,halāᵒucapiŋhikaŋkari
,ᵒikuhaṅapā,yannimṣatṣakīraggāwaluyā,tampaḥmutaḥmisiŋ,nīṅkaŋmeṅkaŋ,mwaḥ
hannābisikalaṣā,maṅkannākapjaḥhanṭā,haṅīmalanya,sadinnātkarīswaŕghgāᵒudhya-
nnā,deṣanya,mwaḥsakar̥p·,ᵒamiliḥhikaŋswaŕghgaᵒudhyannā,hapanṣatṣatkaputusa [ 19 ][18 18B]
ne,merumastinumpaŋwaluwaguŋ,maṅkannā,ṅa,pusṭakākalimmāᵒusaddhācmĕŋ,hapanṣaho18
maḥpusṭakāhiki,tanbisāpapāswaŕggājughgā,haṅhīsahumuŕre,haywaṅaṅgesa-
bdhanoro,hapamaṅkanātiṅkaḥnya,hikilebanhikaŋbayu,∅∅k∅nti,nenammā-
nedidal̥miŋᵒaum̐karālimā,yasaŋhyaŋsiwātuṅgal·,saŋhyaŋbhāṭārātuṅgal·,yajugāha
[19 19A]
ṅgenpaṅatĕŕ,ṅhīpamuputleb:hikaŋbayu,[strike]haywahinĕmbahanerumuhun·,rislanikaŋsi
rutmaya,hikisĕmbahanya,hanāpluḥputiḥ,kayajawāsanuṅgal·,hamambuᵒa
rum·,hikadādaŕrihilodtammā,ṅa,yahikututtĕn·,karonmĕtu,ṅhībok∅
∅ddhokcapi,yogārumuhun·,wushikābayunya,klasaknā||0||maliḥhiwa- [ 20 ][19 19B]
raḥhīdal̥m·,ᵒidhĕptabuṅkaḥhaknā,desaŋhamuṅgaḥhikabayu,tankapatyan· 19
ᵒitiyā,pawaraḥnya,∅∅tabesaŋhyaŋlimuḥbayu,hadamñapatak·,
śratkapadāmati,matipiŋpitu,tabesĕḥmlaḥmamimati||koddhokinmu,
līleŋleŋkinmulīkoddhok·,||0||mwaḥhajiheweŕ,ṅa,makāpawintĕna
[20 20A]
n·hurip·,tanrīkapatya,hikiyogaknā,habr̥ĕśiḥjugā,haṅaṅgesaŕrwāpta
k·,habr̥ĕśiḥhanutdhināraḥhayu,gadekṣiṇnāpatpat·,mwaḥdupāpatpa
t·,gnahīdakṣiṇnā,mwaŋdupākayeki,[image]rarisirāhamusti,
hamandhr̥ĕŋtaṅankaliḥ,tuŋtuŋṅīlidaḥ,hanpaknākaŋᵒaum̐karāsumuṅṣaŋ,da [ 21 ][20 20B]
kṣiṇnāmwaŋdupāhikā,paddhāgnaḥhaŋbilaŋsampiṅ·,wusmaṅkanāhidhĕpmuniyaŋwaraḥheweŕ, 20
hitimuninya,tĕk·,3,bapāwaṅke,kapatahusĕmbaḥnisastrasaṅhā,tuluŋra
mābuddhā,buddhātĕnṣapapunheweŕ,wusmaṅkanākeṅĕtaknā,yankalaniŋhu
lantarame,ᵒikātabuknānīᵒidhĕp·,dakṣinnānoromilukadiṅuni,raghgā
[21 21A]
kewalā,tanpasīṅṣiṅan·,ṅa,maṅkaṇnātīṅkaḥhihajiheweŕ,||nyanpusṭakā
suci,kalimmāᵒusaddhā,ᵒikihisinya,ṅa,sastrasaṅhā,sdham̐,jwam̐,pu,spa,tdha,naḥ,lu,
m·,sĕ,r·,[image].hihimakāhisiniṅpusṭakākalimmāᵒusaddhācmĕŋ,[image],
syam̐,jwam̐,pu,spa,ᵒam̐,ṅka,tanaḥ,lu,luḥ,mmasak·,da,paŕ,le,bu,[image].wa.k·.śĕ [ 22 ][21 21B]
.r·.tĕ.ca.[image].[image].0.ᵒikimakāhisinīᵒakṣarāmundhaŕmandhiŕ,ᵒiḥ.ca.hi, 21
,ṅu.da.di.di.mu.liḥ.kna.ru.nca.hi.ne.hu.lya.ka.pri.ti.wi.ne
.ha.tna.kca.hi.hu.lyaŋ,ka,pri.ti.wi.[image].tine.braḥ.ma.ne.tĕ.gĕ,
,ki.n·.wi.snu.ne,tu,tu,ti,n·,||0||tlas·||kroso,3,ᵒapit·,3
[22 22A]
,ta,||0||ktaktekto,tpakpī,3.0.ᵒaum̐ᵒuliᵒuli,meme,bhapā,ñendhitukra
sakrosok·,ktaktektek·,ktĕkmĕl̥ŋ||0||kurarosagaṇ∅ṇṭi.duruŋtĕtĕ
pmaliḥsiṅṣiṅakĕn·,denagnĕp·,waḥtudhuḥ||0||nyanlīnītatwākaputusan·,bwa
ṇnāhalit·,bwaṇnāhaguŋ,kawruhaknādenṭā,saŋhyaŋsiwāmatmahanṣukṣmāsuklā,hikaŋ [ 23 ][22 22B]
siwāṅaranirā,∅suklaniŕmalā,ṅa,suklā,suddhātanpatĕlutuḥ,ṅa,hikaŋsuklā,matmahandha 22
dicandhrā,ṅa,ᵒikaŋcandhrā,matmahandhadir̥dhityā,ᵒikaŋr̥dhityā,dadiᵒagni,ṅa,hikaŋᵒa
gni,matmahandhadisiwānīhyaŋkabeḥ,masadannābhāṭārāmwaŋdewwā,karannīhannābwaṇna
halit·,bwaṇnahaguŋ,hikāmuktihañnĕŋrībwaṇnākabeḥ,saṅkannībhāṭārāṣiwwā,ᵒiṅa
[23 23A]
rananṣwaŕrā,karanīᵒanāmanuṣācatuŕ,dadikabeḥ,sirāpr̥ĕbuniṅr̥ĕt·,saŋhyaŋ
siwāmawakṣi∅rāsunya,tanparupātanpawaŕṇnā,ᵒar̥pwāsirā,ha
ṅawerat·,bwaṇnākabeḥ,haguŋhalit·,kaŋbwaṇnā,maṅkanātasirā,maṅa
ranbĕṭārāwisnu,bhāṭārābrahmā,sawiji,dadi,3,mawaŕnāᵒiswaŕrāputiḥ,wisnu, [ 24 ][23 23B]
hir̥ŋ,br̥ĕhmā,habaŋ,hikātĕsirā,tiggāsuklā,ṅa,hanātayāhawaknyahalit· 23
hanerījronnīgaŕbāsarirā,hamoŕrīhagĕŋ,mwaḥrīhalit·,yandagiŋ,ᵒuṅgwa
nya,hanel̥maḥlawan·bañu,yanhalit·,ᵒuṅgwanya,ᵒaneŋmanuṣā,ᵒapadhaŋ
ᵒaneŋtarukabeḥ,mwaŋrītr̥ĕṇnālālaphākabeḥ,mwaŋrīmanukṣatokabeḥ,salwiŕrīha-
[24 24A]
gni,mandhalā,gnaḥnyatṅaḥhiŋpusĕŕwadon·,tinhĕnhikuhiṅaranṣindhurāᵒagni,hiṅi-
lirandhenībayurīsoŕ,saṅkanījiwāpr̥ĕmanālaṅgĕŋ,mĕṅkunīwtunībayu,sakī
jrogunanya,rwāwlasbulandhoḥnyasa∅kītuŋtuŋhīhiruŋ,tatnāmagawetwā,klawa
npati,pr̥ĕyatnāknā,tmĕ[strike]]ntĕmĕn·,ᵒuṅgwanṣaŋhyaŋr̥dhitya,rīṅati,ᵒuṅgwanṣaŋhyaŋcandhra, [ 25 ][24 24B]
tṅaḥhiŋṅatthi,sirāphādadibayu,ᵒaṇnāᵒaghni,norānārībayu,norānārīᵒagni, 24
pamtunya,rītriliṅgā,ṅa,bayu,sabdhā,ᵒidhĕp·,doro,wayā,byantarā,ṅa,da
di,1,hikādadimataṅyabayu,ᵒaṇ∅ᵒag∅,dadikammā,hikāᵒaghnidadi-
ratiḥ,ratiḥdadihaghniwaŕṇnā,mataṅyadadirudirā,waŕṇnānya,mataṅyakammāputiḥ
[25 25A]
waŕṇnā,kayāmannikdhumilaḥ,mahnīwaŕnanya,mataṅyakammāᵒir̥ŋ,dhumilaḥkayāwisnu
,mahnīwaŕnanya,sakīsakīᵒagnilawanbayuwtunya,1,ᵒikādadikĕnyati,
ṅa,yanlaṅgĕŋpatmuŋnībayulawanhagni,laṅgĕŋhikiṣiwāpr̥ĕmanāmaṅkanā,tkanīsa
nakpr̥ĕtisĕntannā,laṅkiŕ,mwaŋrīsaŕwwāsato,tkanītarulattā,||0||maniḥdwadaśāsuŕ [ 26 ][25 25B]
ryā,ṅa,magawehalahayu,rīṅunikr̥ĕmanyatmumaṅke,dhatuṅaranya,paṅaṅge, 25
kaŋmuŕdhdhālawanwidhagdha,si∅num·,ṅa,dhunīreṅunidumeḥ,nyankatmumaṅke,
hikākabeḥ,dhukṣakīdal̥mmiwtĕŋ,wtunyarīheŋ,ṅa,||ndhanwaluyāknāᵒikaŋwu
wusṅuni,dhukṣaŋhyaŋmamirekā,ᵒawakṣarirā,tuhuᵒikābapebhu,pinakāpāṅa-
[26 26A]
ndhĕlhawanṣirā,kewalādenīkammālawanr̥ĕtiḥ,kunaŋᵒikaŋdadikammā,ṅa,dhumniŋrī
ṅotot·,galiḥ,sumṣum·,hikādadikammāratiḥ,raḥda∅gīlawanbulunr̥ĕmbut·,
yat:hekuṅaranya,wuwusṭā,marekāhawaktā,marupāpurusaṅkarā,mijiltākeṣā
,naddhā,wiṇdhu,haŕddhā,siko,makalaŕ,ᵒaum̐karātriyakṣarā,pañcabr̥ĕhmā,yekānabi, [ 27 ][27 26B]
wusagnĕpnikākabeḥ,ṅuniweḥparāmĕjatanidaśāhīdriyā,maṅandhĕlīrīpadmisagnahā 26
hadandhanṣirāmtusirāsaŋhyaŋmahĕsarirā,hañaṇnātutuŕmanon·,ᵒumnĕŋjatil̥ḥ
l̥ṅaḥ,tandhruḥrīrat·,moliḥhirāsaŋhyaŋmamitutuŕ,rīhadñanirā,mtunirā
sadāṅuni,ṅdha,ṅa,kunaŋkākawā,ᵒariᵒari,sumuŕrībwaṇnā,kaŋrumakṣāyarīsa-
[27 27A]
rirā,hanādenṭā,wusnīsamaṅkannā,nuṅṣaŋdenirāsaŋṅkanṭā,kāsaṅgādenīpriti
wi,pinakākulitdhagī,ndhanyuktihapaḥ,pinakāriṅĕt·,hapadhaŋṅa
ntejā,tejāpinakāpadhaŋṅiŋpanon·,ṅa,kasi∅lirandhenīhaṅin·,mtu
sirārīhotot·,rīsaŕwwāsakdhinipinakāᵒurip·,hikākādadenīṅakaṣā, [ 28 ][27 27B]
hakaṣāpinakāsabdhā,pinakāsumṣumṣirā,kagaŕbādenīsunyatayā,sunyatayā, 27
pinakāhibannā,rīrandhunīsarirā,rīpaparu,rīpupusuḥ,rīhampru,kasĕnwanā
radityaᵒulan·,r̥dityarīnetr̥ĕtṅĕn·,pinakāmaŕgānīhidhĕp·,saŋhyaŋᵒula
npinakānetr̥ĕkiwā,pinakāmaŕgānītutuŕ,ṅa,karaṅkusdhenīwintaŋ,wintaŋpikā
[28 28A]
lālatthā,magnaḥrīslanīhidhĕp·,hidhĕplawanturu,pakapanom·rupāwaŕṇnāsa
lwiŕrītinon·,kayaṅandhenībanāpinakārambut·,makasṭanāsaŋṅhyaŋnīŕmalā,saŋhyaŋ
ᵒaum̐ṅkarā,pinakāpantĕnĕṅhirā,∅∅sastranya,nu,ṅaranirā,sawtunyarīheŋ,ha
randhukr̥ĕras·,hapanpasamwanīṅawakṣariranekebeḥ,br̥ĕhmannā,siwā,boddhā, [ 29 ][28 28B]
hikamaraggāsuyya,ᵒulan·,jyesṭā,mwaŋsaddhā,mṅapĕpĕt·,ᵒanānorā,patipa 28
tthiᵒurip·,rahināwṅi,∅∅∅halahayu,war̥g·,sdhuk·,sugiḥ,tiwas·,
lanaŋwadon·,turuhataṅi,mnĕŋhaṅucap·,ᵒikāpasukwĕtunikaŋwoŋkabeḥ,mwaḥ
sato,manuktarulaphākabeḥ,ṅa,lenṣolaḥnya,lenkramanya,wnaŋṣiwā
[29 29A]
boddhā,hanugr̥ĕhadewasā,halālawanhayu,hikawnaŋhamr̥ĕtaniŋbwaṇnākabeḥ
yanle∅nṣamaṅkaṇnā,satiṅkaḥsakadisiwāboddhā,wnaŋsirāhinikĕt·,waŋma-
ṅkannā,denīsaŋṅamawābumi,hankramanya,hamandhuṅinṣiwābhoddhā,hikāhaṅla
mbukkayaṅamerusaṅgaŕhaguŋ,ṅa,wnaŋpinatenaknā,sapagnahaniŋwoŋmaṅkanā,yano [ 30 ][29 29B]
rāpinatenan·,dohaknārīwawĕṅkonyamulāwoŋmaṅkaṇnā,rīdesanīwoŋ 29
len·,ṅawĕṅkuhanā,ṅa,yenorāsamaṅkanā,matirikaŋbwaṇnāro,saŋpr̥ĕbhu
punaḥ,wṅiyasanya,mwaŋkahucap·,wadwanirāwanimatuṅkas·,hamalaŕhujaŕhalā
hayudadihalā,halādadihayu,handhapdhadiluwuŕ,luwuŕdadilandhap·,newnaŋtwownaŋ,
[30 30A]
haroharasaparabumiṅir̥ṅat·,mamusuḥmusuḥhan·,depatutṣi
naṅguhalā,sahikawastunya,dadihalākaŋbwaṇnāhalit·,mwaŋbwaṇnāha
guŋ,ṅa,helīṅaknākr̥ĕmanniŋbwaṇnārwā,paddhāṅuni,rahayukaŋbwaṇnārwā,ṅa,
mwaḥrībwanākabeḥ,kr̥ĕmanyatuṅgalṣawiji,wnaŋsiwāboddhā,hamr̥ĕtthanībwaṇnā [ 31 ][30 30B]
kabeḥ,haguŋhalit·,rahayukaŋbwaṇnākabeḥ,ṅa,newnaŋpatutṣiwāwnaŋ,newnaŋ 30
halāsirāhalā,newnaŋpatisirāpatenĕn·,haywasirāsalaḥhuṅgwan·
,haṅratthāhikaŋbwaṇnā,halahayunyamuliḥ,marīnugr̥ĕḥhin·,tkeŋhanakputu
buyut·,hanmuhalāsalawasṣe,norāmaṅguḥrahayu,ᵒikapĕṅawakīsiwā
[31 31A]
boddhā,namajatimapagĕḥ,ṅa||0||maniḥhanāpaliṅganiᵒukurībwannāhaguŋ,
bwaṇnāhalit·,rīsarīranya,lwiŕnya,sintā,suŕyya,laṇdhĕp·,watu,ᵒukiŕ,gunu,-
kulantiŕ,hagnisamtĕŋ,towlu,pritiwi,gumbrag·,wariggā,lerep·,wariganya
n·,juluŋwaŋṅi,turu,suŋṅṣsaŋ,tejā,duṅgulan·,haṅkawā,kunīṅan·,ṅara [ 32 ][31 31B]
nhaṅin·,laṅkiŕ,mdhaŋsya,ᵒudhan·,pujut·,tr̥ĕṇnā,pahaŋ,bdhawaŋnalā,krulut·,na 31
ghgā,mrakiḥ,tatit·,tambiŕ,carakītawun·,mdhaŋṅkuŋṅan·,ᵒudan·,matal·,
meghgā,ᵒuye,graḥ,mnahil·,mr̥ĕtjā,praŋbakat·,panĕs·,balā,megādraḥ
wālā,hugu,wiṇdhu,wayaŋ,ktug·,klawu,lindhuḥ,dukut·,baruwaŋ,watugunuŋ,cara
[32 32A]
kkītawun·,||0||maniḥsaṅhāwarā.[strike]dhaŋ.ṅawaŋṅawaŋ.jaŋ.meghgā.gi,gni.
no,banu.ho,pritiwi.he,haṅin·,wu,watu,tu,bumi.da,sgarā-
mwaŋdhanu||maniḥnerījronīgaŕbā.dhaŋ,rīhati.jaŋ,rīpupusuḥ.gi,riŋhi
nĕban·.no,rīṅusus·.ho,rīlimpā.he,rīpaparu.wu,rī,ᵒuṅṣilan·, [ 33 ][32 32B]
,tu,rīhususguŋ.da,rīṅati,||0||maniḥhasṭāwarā.śri,rītuŋtuŋṅinrambut· 32
.ᵒi,rīsoccā.gu,rīsiraḥ.ya,rīcaṅkĕm·.lu,rīkulit·.br̥ĕ,rīhatthi.ka,
rī[strike]huntu.ᵒu,rīwtĕŋ,ṅa,||0||sapṭāwarā.ra,[strike]rīmatthā.cā,rīrambut·.ᵒa,
rīlaku.bu,rīkulit·.wr̥ĕ,rīpaṅadhĕg·,su,rīhuntu.śa,rīcaṅkĕm·,||0||sadwarā
[33 33A]
.tuŋ,rīlidhaḥ.ᵒaŕ,rīlaku.wuŕ,rīraggā.pa,rītiṅgal·,wa,rīhidhĕp·,[damage]mu,rīhidhĕ
p·,||0||pañcawarā.ᵒu,rīsecā.pa,rīcaṅkĕm·,pwā,rīkaŕṇnā.wa,rīcuṅuḥ,
ka,rīlidhaḥ,||0||catuŕwarā.śri,rīmatthā.la,rīkaŕnnā.ja,rīhiruŋ.mdha,
rīmukā,||0||triwarā.do,rīlaku,wa,rīsarirā.bya,rīhati,||0||dwiwa- [ 34 ][33 33B]
rā.mĕŋ,rīmatthāhataṅi.pĕ,rimatthāsir̥p·||0||ᵒekawarā,lwaŋ,riwi- 33
ttiᵒidhĕp·||0||maliḥᵒuṅgwanṣaśiḥriraghgā,ka,1,rīraghgā,ka,2,rībahu,ka
,3,rīhati,ka,4,rīgulu,[strike]ka,ra,rīrambut·,ka,6,rīhambĕk·,ka,7,rītuŋ
tuŋ,ka,8,rīgigiŕ,ka,9,rīgigi,ka,10,rījriji,jyesṭā,rītawulan·,hasaddhā
[34 34A]
rīmadhya,ṅa,||0||norāsar̥ŋdaṣāwarārīraghgā,lenhuṅgwanya,kewaṣāwatĕkdhi
nākramanya,mahurip·,1,mawakwiṇdhu,panlasanwawarankabeḥ,ṅa,||0||-
maliḥhannāhukumaliṅgārīraghgābhāṭārā,mwaŋrīmanuṣāpaddhā,tkanībwaṇnāha
guŋ,sawijikabeḥ,bwaṇnāhaguŋ,mwaŋrītarulathākabeḥ,padagīkr̥ĕnanyatuṅga [ 35 ][34 34B]
l·,sawijikabeḥhaṅunāpatrignaḥnya,haguŋhalit·,sammālwiŕnya.sinṭā,so 34
ccā.landĕp·,ᵒiruŋ,ᵒukiŕ,rahi,ku,kaŕṇnā.to,romā.gu,paṅaṅge,wa
,caṅkĕm·.wa,hantu,ju,pipi.suṅ·,jagut·,dhu,raghgā.ku,kulit·.la,
pudak·.mdhaŋ,taṅan·.pu,paglaŋṅan·.pa,tlapakan·.kru,jriji.mra,dandhā.
[35 35A]
polo.mdhaŋ,wtĕŋ.ma,lambuŋ.ᵒu,pusĕŕ.mna.husus·.pr̥ĕŋ,waṅkoŋ.ba,baggā.hu,
purus·,wa,pupu.ka,hĕntud·,du,hĕwod·.watuguŋ,tlapakanṣuku.
||0||hikapr̥ĕtiṅkaḥdagiŋhuku,maliṅgarīragārīratkabeh·,mwaŋbwaṇnāhalit·
bwaṇnāhaguŋ,bwaṇnāhaguŋpritiwi,ṅa,ᵒimeme,laṅit·,ṅa,ᵒibapā,bwannāha [ 36 ][ 35 35B]
lit·,manuṣālanaŋ,ṅa,hibapā,mawaklaṅit·,himemenuṣāpaddhā,ṅa,pritiwi 35
,yahimeme,ṅa,karanīmanuṣāpaddhāne,maṅidiḥmr̥ĕtthā,rīhime
me,dadiyanāhurip·,hanāpjaḥ,hikāwawarankabeḥ,mawakwidi,
ṅa,halāhayu,hanānorā,dewākalā,paddhātaṅukuwaparikr̥ĕmanya.
[ 36 36A]
ṅunitkannīmaṅke,dadipawilaṅankabeḥ,norātrushayu,norātrushalā.
sakīpawijilanya,samaṅkanā,tankĕneŋmaṅkenmusamaṅkannā,manuṣāpa
ddhāne,bwannāhalit·,ṅa,tinmupaddhādewā,bwaṇnāhaguŋ,ṅa,tanṣahila[strike]
ṅitmatmuṅaliḥhipritiwi,tanṣaḥmanuwonnindilaṅit·,matmusakadibañumilinyama- [ 37 ][36 36B]
tr̥ĕrīhipritiwi,kr̥ĕnanīhanākaṅgetulaŕrīpritiwi,satwābhāṭārā,rīwoŋmanuṣāpaddhāne, 36
haguŋhalit·,kinabeḥhan·,ṅa,||0||maliḥhanāᵒuripīhukune,rīragāsarirannī
bhāṭārākabeḥ,mwaŋrībwaṇnāhaguŋbaṇnāhalit·,huṅgwanya,tkannīpatinya,samagā
,gnaḥnyasalaḥhuṅgwan·,ṅa,daṅu,gumr̥ĕg·,warighgā,mahurip·,6,warigadyan·,8.
[37 37A]
juluŋwaŋṅi,3,suṅṣaŋ,7,duṅgulan·,9,kunīṅan·,laṅkiŕ,5,mdhaŋsya,4,pujut·
pahaŋ,7,krulut·,6,mr̥ĕkiḥ,7,tambiŕ,3,mdhaŋṅkuṅan·,9,matal·,4,ᵒu
ye,1,mnahil·,6,praŋbakat·,7,balā,8,hugu,5,wayaŋ,9,klawu,3,
dukut·,9,watugunuŋ,7,huripnya,ṅa,tlashuripiŋhukuñjiŋrībwaṇnāhaguŋ,bwannā [ 38 ][37 37B]
halit·,tkanīmanuṣāpaddhā||0|| 37
[38 38A]
//0//nyandhanīkaputusankalāpasan·,woŋpjaḥ,ṅa,maᵒutammādhahat·,pañupa
tanpitr̥ĕhatmānekneŋhupādr̥ĕwārīsaŋguru,ṅa,pitr̥ĕhatmānatanoliḥdalan·
kawruhaknādenirāsaŋsdhakāpu[strike]tus·,hajāᵒimāhimmā,kawruhaknā,
kr̥ĕmanīkal̥pasan·,ᵒakweḥᵒakṣarāsiniṅit·,ta[strike]nkĕneŋwinilaŋ,r̥r̥ [ 39 ][38 38B]
haknārīhajisastradenagnĕp·,yanorāwruḥhā.tankwasāsdhakā,hanibakaŋkĕ 38
ndhewaṣā,mwaŋṅ∅paṅlapasanriwoŋpjaḥ,kewalāwruhasaḥbadiᵒakṣarāka-
l̥pasan·,wruḥmarīhujaŕsastratamotamo,norāhanādenya,ke-
walāṅgentĕjugā,rīwoŋpoljos·,mwaŋwaŋmuddhā,y∅ywaktinya,tanpadagiŋ.
[39 39A]
haknārīhajisastradenagnĕp·,yanorāwruhā.tankwasāsdhakā,hanibakaŋkĕ 38
ndhewaṣā,mwaŋṅ∅paṅlapasanriwoŋpjaḥ,kewalāwruhasajabaniᵒakṣarāka-
l̥pasan·,wruḥmarīhujaŕsastratamotamo,norāhanādenya,ke-
walāṅgentĕjugā,rīwoŋpoljos·,mwaŋwaŋwimuddhā,y∅ywaktinya,tanpadagiŋ. [ 40 ][39 39B]
mwaŋtkeŋsaŋhatmāsudoṣā,rīpitr̥ĕpapātannoliḥdalan·,yanṣaŋwikunorāwruḥ 39
rīpayakwĕtunīkal̥pasṣan·,mwaḥrīdalanṣaŋhatmāsudoṣā,netanpo
liḥhuṅgwan·,norāmaharanwiku,wikuwruḥrīhujaŕ,tanpahisi,gwaŋṅa
ranya,yanṣirānugrahāsaŋwikunorāwruḥmarīkalīṅan·,dīpasukwĕtunnī
[40 40A]
haji,nibakaŋdewaṣā,mwaŋsaṅlapasan·,hamujarīsaŕwwābhāṭārā,rīpadhdhāsasa
manyawoŋkabeḥ,mwaŋhamujaŕrīsaŋprabhu,rībwannāhaguŋ,bwannāhalit·,
norāhanāwnaŋ,halahikaŋbwaṇnāhalit·,matr̥ĕŋhikaŋbwaṇnā,dahatlimbaḥnya
,haroharonīkaŋrat·,saŕwwātumuwuḥtuṇnāhoḥnya,sampikbomakiris· [ 41 ][40 40B]
,ṅa,cāraḥgalak·,rīsasamanya,mwaŋrīkadhaŋwaŕganya,salwiŕrītinukumalaraŋ 40
,ṅa,mashaŕtjāmalaraŋ,mapanĕshikaŋṅrat·,saŕwwātumuwuḥgṣĕŋ,saŋnugr̥ĕhā
,rīsaŋkanugr̥ĕhin·,tuṅgalpapanya,tkeŋpr̥ĕtisĕntananya,pīsapṭāhaña
dmānorāluput·,sinupat·,ṅa,mwaḥhanāsdhakkāputus·,ñjanĕŋwinupu
[41 41A]
tus·,wruhārījabanītularan·,jabanīhajiᵒakṣarā,mwaḥnorāwruhā,
ᵒaṅambĕlpitr̥ĕyadñā,tkanīpitr̥ĕloka,rīdalanṣudhukṣwari,tal̥ŕsaŋsdhakkā
,nārāwruhārīhatmāpapā,tuṅgalpapanya,rīsaŋmr̥ĕyasṭistā,wikube
gal·,mwaŋhanānorā,ṅa,yanwoŋwaneḥwruhā,mwaŋsaŋsdhakkāhulakāwruhā [ 42 ][41 41B]
,rīpalakwanīsudhukṣwari,ᵒikāwikuᵒutammā,ṅa,ᵒikāwnaŋmr̥ĕyasṭisnā,nībwa 41
ṇnāhaguŋ,mwaŋbwaṇnāhalit·,dadīkatonpatṅĕranya,dalanṣaŋhatmā,
muliḥmuṅgaḥsaŋhatmāmarīswaŕghgālokā,ṅa,dumilaḥmakalaṅan·,sĕka-
dīsaŋhyaŋsuŕyya,marīpayoganṣaŋwruḥrīdalanhaguŋ,mwaŋdalanīsudhukṣwaŕrī,
[42 42A]
ᵒikatut:haknā,denṭāṅamaŕgīnīn·,saŋpītarāmuṅgaḥrīswaŕghgāᵒindhralokā,tu
wusaŋwruhā,mawakwikuḥᵒutammādaŕmmā,ṅa,maŕganīsaŋhatmmāswaŕghgā,rīdala
nṣudhukṣwaŕrī,lwiŕnyasudhukṣwaŕrī,ṅa,sadhdhāṣiwā,pr̥ĕmmāṣiwā,ᵒuṅgwanyarīsu
dhukṣwaŕrī,sudhuk·,ṅa,tbĕkaŋ,swaŕrī,ṅa,pawaraḥwaraḥ,pītutuŕrīhatmā, [ 43 ][42 42B]
maŕgānyarīsudhukṣwaŕrī,ᵒikāpanla[strike]sanpapānr̥ĕkkā,saŋhatmā,muliḥrīswaŕghgālo 42
kā,ṣāᵒaguŋpatakāne,mwaḥdoṣāne,sumĕpĕŋdadimuṅgaḥrīswaŕghgā,ṅa,dadi
glis·,datĕŋhatmāhi[strike]bapāᵒibhunyatanpāwīt·,mīnṭāsīrāpaddhālīnuka
t·,tanmīlīḥdalanmarīŋswaŕghgā,ᵒapanṣirāwruḥ,rīkal̥pasanṣudhukwaŕrī,maŕ-
[43 43A]
gannīmantukaswaŕghgālokā,ṅa,ᵒikāpawisikṣaŋwīkuwruḥrīdalanṣudhukṣaŕ
ri,ṅa,haywawerārīpawuraḥᵒikīlwīḥᵒutammā,ṅa,huṅgwannirāsu-
dhukṣwaŕrī,rīdalanṣudhukṣwaŕrī,ṅa,huṅgwanṣaŋhatmmānerīkīwā,hipitā
tukupījīwā,ṅa,ᵒikāṅagĕmtiŕṭā,kamānalune,ṅa,hatmānerītṅĕn· [ 44 ][43 43B]
ᵒikīrītpuśĕŕ,ṅa,ᵒikīrītpuśĕŕ,hīkānemahīsībañupawītr̥ĕne,dewa 43
nnīpritiwine,maharanhiktokbohoŋ,dewannīlaṅite,maharanhi
ktĕkmĕl̥ŋ,ᵒikāmr̥ĕghgāsaŋhyaŋṇni,makādalanṣaŋhatmāmaṅgiḥhayu,tananā
tĕwaraḥmarīdalan·,pal̥satanpahlaŕ,saŋhyaŋhatmā,dhatĕŋmarīswaŕghgāwīsnu
[44 44A]
bwaṇnā,ṅa,hamuṅguḥrīmerumastumpaŋsolas·,masalumastumpaŋnyapahukiŕmanataḥ
mīraḥ,baŋ,matīlampeŕmasr̥ĕtnā,maplasṣāmasutr̥ĕmashījo,makaraŋhulusu-
tr̥ĕsolasṣwahan·,waŕnanya,mahidhĕŕhidhĕŕsutr̥ĕmaspīṅe,gnĕpṣahupāka
rane,henakṣaŋhatmāhaturu,mwaḥhataṅi,yantutugṣĕṅkĕŕnyaswaŕghgā,wkasanturu [ 45 ][44 44B]
nhañjadmā,lwīḥkamr̥ĕcāpaddha,dadīwoŋṅañakr̥ĕbwaṇnā,tankuraŋpaṅan·mwaŋpaṅaṅge,wī 44
cakṣanāhamr̥ĕcekābwaṇnā||||maniḥhanāpaṅṣĕŋṅanṣaŋhĕmpupr̥ĕdhdhaḥ,ṅa,
cukṣmātanpal̥tĕḥ,denyasaŋmpupr̥ĕdhaḥ,makāswaŕghgānīcalonaraŋ,pu-
tusdhenyahaṅandhabwaṇnā,dennīragāsarīrā,bwaṇnāhaguŋ,bwaṇnāhalit·,yantĕkā
[45 45A]
rīpatīne,saŋhyaŋhiswarāmulīḥrīpṭakīwīṅas·,bhāṭārāmahasorā,mulīḥrī
dadunītīrāl·,bhāṭārābr̥ĕhmā,muliḥrīᵒabhāŋṅītīṅal·,bhāṭārāluddhrā,mu
līḥrījiṅgannītīṅal·,bhāṭārāmahadewā,mulīḥrījnaŕrītīṅhal·,bhāṭā
rāwisnu,muliḥrīhīr̥ŋṅītīṅal·,bhāṭārāsambu,mulīḥrībīrunnītīṅal·,bhā [ 46 ][45 45B]
ṭārāṣīwā,muliḥrīpamakĕttītīṅal·,hatmānetṅĕn·,madanhikīrītpugĕŕ,ha- 45
tmānekīwā,madanhīpītātukupījīwā,ᵒibhāpāmadanhīmasruḥ,ṅa,ᵒime
memadanhītañjak·,ṅa,ṣanakemañatuŕdeṣā,samimuliḥrīraghgā,ya
toneᵒajakmatthi,dadīyākatpuk:hībhapā,ᵒimeme,mwaḥpagnaḥhanhikaki
[46 46A]
nekabeḥ,jatīnya,nehajakmamīñamāne,maharanṣaŋseddhāraṣā,saŋddhosa
kti,saŋratumaswīṇdhĕŋ,saŋratu[strike]masputr̥ĕputiḥ,tlaswaŕghganyahīcalonaraŋ,ṅa
,hīkīpasuŋṅīrāsaŋhĕmpupr̥ĕdaḥ,lawanhicalonaraŋ,ṅa,mwaŋsīsyanekīcalo
naraŋ,nemadanhilaruŋ,yanmatī,yakatondhadīmacan·,[strike/]pe[/strike]nemanadīhīsawā [ 47 ][46 46B]
danā,ᵒarīᵒarīne,yanmatī,yadadībaroŋ,nedadīwĕkṣiŕṣā,bayune,ya 46
nmatī,yadadīceleŋ,nemanadītīguyaŋ,yeḥñome,yanmati,yadadīha
sugagĕm·ploŋ,nemanadīhīl̥ṇdhā,yanmati,yadadīgwak·,nemanadīhī-
gandhī,hototte,yanmatī,yadadīnaghgā,nemadanhīwĕkṣīŕṣā,muluke,ya
[47 47A]
yanmatī,yadadīrakṣaṣā,macaliŋtmasīyuŋmagembalromanya,mabaŋmandhīsocanya,
kayaᵒagnī,ṅa,||0||manīhanāsadkayaŋṅanīcalonaraŋ,kawruhaknākaŋde
nīrā,kasukṣmanhīcalonaraŋ,ᵒajimantrāsīdhīmandhī,mwaŋyanwoŋlenṣīrāwruha
rīrasanīᵒikā,palanyamuṅguḥrīswaŕghgā,ṅa,ma,ᵒam̐,ᵒam̐,jĕŋ,candhī,ṅa,ᵒaghnī [ 48 ][47 47B]
,kayaŋkayaŋṅan·,ṅa,hagatr̥ĕgatr̥ĕsukṣmā,mwaŋsunya,ṅa,ᵒapīᵒasṭācandhī,ṅa,yasī 47
luŋluŋbhumī,ṅa,rekātarārekā,ᵒam̐,waŕṇnāpr̥ĕtīmamas·,ṅa,ᵒibhuparīrakṣā
,dewāhatmāne,bapānetanpawaŕṇnā,babunetanpadr̥ĕberaṣā,ṅa,ka
kīmaharanṣamaṅnī,buyutte,maharanṣaŋhyaŋmal̥ṅis·,saṅgaremaharanṣaŋṅawtĕŋ
[48 48A]
,wareŋṅemaharanṣaŋṅalarut·,kr̥ĕpĕke,maᵒaranṣaŋhyaŋbuṅkaḥ,rīsoŕrīluhuŕ,ṅa
,yanṣirāmatimatmahanpakayaŋkayaŋṅan·,raganṭā,dhewekr̥ĕganehamaṅgĕḥda
lanhapadhaŋ,wnaŋsirāmuliḥmuṅgaḥmarīswaŕghgā,gnaḥhīcalonaraŋ,ᵒikaraṣāka
hagĕm·,wruḥrīraghgā,sarīrāmuliḥrīkawaḥ,yamanīlokā,ṅa,hapanṣirā [ 49 ][48 48B]
wuskaluka[strike/]tm·[/strike]∅tmānṭā,ṅa,padātanmanṭārīṅawak·,samipaddhālīnupatuŋ,rīyadīlo 48
kā,par̥ŋsīrātĕlukat·,lawanhīsun·,pomojĕŋ,nīcalonaraŋ,muliḥmarī,
merumastumpaŋsolas·,ṅa,tuŕsīrāṅalapdhadanrīmlakā,manĕlasan·pasare
ne,ṅa,||0||ᵒitīpatgĕsīṅulanīsastranerīraghgā,mwaŋmulanīhanādewā,mulanī
[49 49A]
[strike]kalā,mulanīmanuṣā,mtusakīhastrā,hīkakṣarā,ṅa,ᵒaum̐karātuṅgal·,ṅa,wiṇdhu,saŋ
hyaŋmr̥ĕtṭā,jatinyaᵒuntĕkke,ṅa,ᵒuripe,dhewā,manuṣā,kalā,mwaŋsaŕwwatumuwuḥ
,sakīpritiwi,ᵒaum̐karātuṅgal·,dadiᵒom̐karāroro,sumuṅṣaŋlawanhaṅadhĕg·
[image],magnaḥrīnetr̥ĕkarā,ṅa,himeme,ṅa,himeme,ṅa,hirareguṇnā [ 50 ][49 49B]
rīnetr̥ĕkiwā,hibapā,saŋhampusiwāguṇnā,ṅa,magnaḥrīnetr̥ĕtṅĕn·,marupākaya 49
woŋrare,malawatṣakījabā,ᵒikāhiṅarananwoŋṅkararoro,sumuṅṣaŋlawa
nṅadhĕg·,ṅa,matmahandhaditriyakṣarā,ᵒam̐ᵒum̐mam̐,manadibr̥ĕhmāhiswarā,bhayu-
sabdhāhidhĕp·,hanādewā,manuṣā,kalā,mtusakītriyakṣarā,matmahandhadica
[50 50A]
tuŕᵒakṣarā,sam̐bam̐tam̐ᵒam̐,catuŕᵒakṣarā,matmahandhadipañcabr̥ĕhmā,lwiŕnya,sabahaᵒi[strike]
ta,pañcakṣarā,dhadidhasakṣarā,sebataᵒaᵒinamaṣiwaya,dasakṣarā,da
disastrawluwlas·,maliḥdadiwoŋṅkarātuṅgal·,ᵒaum̐,ᵒikasaᵒuripīlajagatka
beḥ,ᵒikahiṅarananwindhu,sakti,kr̥ĕnnāhanāduŕghgā,haknādesti,salwiŕrīkalākabeḥ, [ 51 ][50 50B]
hikāpaṅadakīsaŋhyaŋsañjiwani,ṅa,paluṅguḥhanirā,sakīcakr̥ĕrukmi,hidāsaŋhyaŋ 50
mr̥ĕtthā,maraghgālanaŋwadon·,yanhiddhātuṅgal·,dadiwoŋṅkarā,ᵒaum̐
,rumaghgānyasunya,ṅa,yanhiddhādadilanaŋwadon·,dadiwoŋrare,ma
gnaḥrīnetr̥ĕkaro,nerīkiwā,hirareguṇnā,nerītṅĕn·,saŋhampuṣi
[51 51A]
wāguṇnā,ṅa,rumaghgāsaŋhyaŋṅadityā,neritṅĕn·,nerīkiwārumaghgāsaŋhyaŋ
ratiḥ,hamadhaŋṅinjagat·,kabeḥ,ṅa,ᵒilareguṇnārumaghgāgni,saŋha
mpuṣiwāguṇnā,ṅa,rumaggāyeḥ,yarumaggāhatmājati,rumagākukus·,
rumagāwoŋrare,mawakmanuṣākaro,manuṣasakti,ṅa,yamawakriragānesa [ 52 ][51 51B]
mi,kr̥ĕnāhanā,bayu,ᵒanā,sabdhā,ᵒanā,ᵒidhĕp·,kaŋhikāmanuṣāsakti,- 51
maraghgā,bayu,sabdhā,ᵒidhĕp·,norālyan·,mwaŋsakījabājro,mwaŋbwa-
ṇnāhaguŋ,bwaṇnāhalit·,yannorāwruhā,rītastranerīraghgā,tastrane
ᵒutammārīraghgā,ᵒikaṅadhakakĕnkalā,mwaḥsaŕwwadhuŕghgā,saŕwwāᵒaheŋ,saŕwwā
[52 52A]
manĕsin·,hanmusadyarahayu,salakulakunya,ᵒajāwerā,raḥhasyatmĕn·,wnaŋ
suŋsuŋbaktinni,sahisahi,rahiṇnāwṅi,ᵒidhdhāsaŋhyaŋtudhuḥ,saŋhyaŋmr̥ĕṭājiwwā,
manuṣāsaktine,rītrekiwā.rumagābhāṭārābr̥ĕhmā,neriŋtṅĕn·,mara-
ggābhāṭārāwisnu,toyognimaraghgātuṅgal·,manadisaŋhyaŋmr̥ĕṭājiwwā,maṅu [ 53 ][52 52B]
ripinmanuṣā,dewwā,kalā,panĕstispaddhāditu,bar̥ŋrīraghgā,ṅa,yanāwruḥmaṅkaṇnā 52
,joḥkaŋsaŕwwākalākabeḥ,helīhaknājuggā,sastranerīraṣā,wulikdaknāri-
sarirā,haywalupā,pomosaŋṅawruhā,palanyatanpal̥tuḥraganṭā,salwiŕ
rīcoraḥkasupatdhennirā,tastrahiki,haṅĕbĕkinṣajagatkabeḥ||0||ᵒikisama-
[52 53A]
dikr̥ĕmā,ṅa,dewādewābhāṭārā,subahikaki,matr̥ĕptĕkenhidadoŋ,hibayumr̥ĕ
ṭṭā,ṅa,nirā,subānirādibasaŋhimemene,ᵒipuŕwwāmr̥ĕṭthāhara∅
ne,bhāṭārāᵒiswarādewannirā,subātutug:habulan·,dibasaŋhime
mene,hiyastrasandhiharanne,bhāṭārāwisnuharandhewanirā,subānira [ 54 ][53 53B]
diglaŕre,ᵒibayuhaṅṣaddhāharanirā,bhāṭārābr̥ĕhmādewanirā,subā 53
niratlubulan·,bhāṭārāmahadewādewānirā,subānirāhaho
ton·,∅∅∅∅saktiharanirā,bhāṭārāgurudewanirā,subāni-
rāmatindhaktindhakan·,hidhaŕmmāsaktiharanirā,bhāṭārāsiwādewannirā,si
[54 54A]
sidiyanamaḥ,||0||nyankawruhaknā,sasoŕrīhuṅṣā,[strike]ṅa,kadadenīmanu
ṣā,lanarījadmā,ṅa,mtuhikaŋrare,hiyabaniṅaranirā,ᵒariᵒarine,hisa
lanīṅaran·,yeḥñome,tisa∅l̥dĕŋ,ṅa,tahinlaŋlaŋṅe,kimunadī,ṅa,ᵒi
kulanesyanu,tumurunrīwoŋlanaŋ,hihulaḥ,ṅa,tumurunrīwoŋwaddhon·,hīdhuŕ [ 55 ][54 54B]
madnīharanirā,katmusirālawaniṅṣun·,mañjimarīgdhoŋsnĕtan·,wdhimandhihara- 54
nya,ṅkonirārīgumiratnā,tkawlaśiḥ,hatinesyanu,tumiṅalinhawakṣari
ranku||0||
[55 55A]
[empty]