Siwa Geni

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][Judul: SIWA GHNI.
Panjang: 25 cm. Jml. 16 lb.
Asal: Badung]
[1 1A]
Siwa Geni I [ 2 ][1 1B]
1
.0.ᵒawighnamāstunamasidhaṃ.0.ᵒitiśirāgni,ṅa,reḥhamuṣṭi,bantĕnnasisasahan·,ᵒi
wak:hantaŋga,ma,ᵒamam̐liṅdhupraṣiwi,tumurunsaŋhyaŋjagatnāṣariŋsaptapaṭalā,hanalinmayasra
bhuwu,ᵒam̐ᵒaḥᵒam̐maŕtwpasirasakiŋsaptapatalā,hanuṅgaŋkalāntakāgnaŋrūha,rumaṅsukriŋlaśariranku,ᵒam̐
ᵒam̐ᵒam̐.0.ᵒitiwuŕggānuṅsaŋ,paṅalaḥwiṣya,bantĕnnasipoleŋ,ma,ṅam̐jlĕg·ṅĕŋ,mam̐ᵒum̐mam̐ᵒam̐ᵒaḥ
[2 2A]
.0.hitisamputalo,ṅa,paṅrakṣajawi,haṅgen·ṅlukwĕnaŋ,bantĕntumpĕŋputiḥhadanan·,
ᵒiwaksataputiḥ,dakṣiṇa,1,sgĕhan·,ma,ᵒom̐mam̐ᵒaḥᵒam̐.0.ᵒitirudramūŕttipañĕṅkĕŕleyak·,
mraŋgriŋ,bantĕnyaprashajĕṅan·,ᵒiwaksatapinaṅgaŋ,ma,ᵒam̐ram̐hryam̐rem̐r̥m̐ᵒom̐ᵒam̐śiwohram̐.0.ᵒiśilo
kanāṣa,ṅa,sinimbahileyakkabeḥ,bantĕnnasiwoŋwoṅanmanmañcawaŕṇnāᵒiwakṅawi,ma,ᵒam̐ᵒaḥᵒom̐ᵒum̐ [ 3 ][2 2B]

mam̐mram̐hram̐ᵒam̐l̥m̐śam̐dam̐tam̐nam̐mam̐ᵒim̐ᵒaḥradityaṃnirawaraṇaṃ,candraprabeniropanaṃ.0.ᵒitisapaḥ
jalat·,ratuniŋleyakkabeḥ,sahananiŋleyaknimbaḥ,bantĕnyahajumanputiḥkuniŋ,ᵒiwakṇe
bek·,nasiplupwan·,ᵒiwak:holaḥbawinasiwaŕṇnā,ᵒiwakgĕtiḥmataḥ,ma,ᵒam̐ghem̐ghem̐bhutana
pṭehram̐ᵒum̐tam̐hrem̐ram̐r̥m̐hem̐wram̐saᵒitekawidyaṃpraśiwenukiŋrodraṃ,gandheswabhawaṃ.0.ᵒitima
[3 3A]
dhurireges·,ṅa,haṅgenpanpaṅlukatan·,bantĕntumpĕŋputiḥhadanan·,ᵒiwaksataputiḥ,dakṣiṇa,ma,hrem̐
bhutaprehaṃnawaratryaṃᵒagniswalendraprabewaraṃpranaśwareᵒom̐ᵒum̐ram̐syam̐.0.ᵒitibanaspati,ṅa,
wnaŋmakātumbalśarīra,ya,luputiŋsaŕwwabaya,bantĕnsaji,ᵒiwakbebekputiḥpikaṅbaŋ,ma,hoḥ
ᵒam̐yam̐ṅam̐ram̐ñam̐r̥m̐ᵒum̐yam̐.0.ᵒitiwrehastra,paṅaŕdhĕŕbayu,bantĕnnasilalwan·,ᵒiwakjajron· [ 4 ][3 3B]
3
,,ma,kam̐kem̐bhut·sreniyasurani.0.ᵒitidukuḥtuwā,paṅrakṣabayu,bantĕnsucigdhe,1,bha
kṣibagdhe,1,ma,ᵒom̐sam̐hyaŋ-pranawaganaṃ,-sidyantusaŕwradr̥ĕtanaṃ,hagniśarīrantusapraṃ,saŕwwate
jonirupanaḥᵒam̐ᵒaḥ.0.ᵒititaŕmañcawaŕṇna,pamatideṣṭi,mraŋgriŋ,bantĕnnasipuñjaṅan·,ᵒiwakgu
liŋbawi,dakṣiṇagḍe,1,ᵒam̐hram̐bham̐sandhyastiharigorawaṃ,mūŕttyekalaṃpañcaṃmakaṃ,hagni
[4 4A]
jralaṃduŕggaṃrupaṃ.0.ᵒiticatuŕjalawi,paṅlukat·,panawaŕwnaŋ,bantĕnsĕnsalputiḥ,ᵒiwakdhagiŋsagara,ma,
jam̐lam̐dham̐sam̐gam̐ram̐r̥m̐yam̐draḥdhiḥbharugaṃtowaṃsantunaṃ.0.ᵒitaŋwariṅinpituŋ,paṅĕdĕhan·pat·,ba
ntĕnsĕgaliwĕt·,ᵒiwaksaŕwwasuci,ma,grem̐dham̐wam̐ram̐ṅam̐wrem̐nir̥ṃᵒam̐ᵒum̐karakṣarabhawanaṃ.0.bhaṭaraja
yaŋrat·,riŋpurāsaṭdha,bhaṭarajanapati,riŋpusĕḥ,bhaṭāramaspahit·,riŋhapsahi,bhaṭaraśu [ 5 ][4 4B]
nyāmr̥ĕtta,risadkayaṅan·,bhaṭaramanisrantakusuma,riŋpurāntajā.0.ᵒitimantransĕkaŕkaturiŋbha-
ṭerasanemaliṅgariŋr̥psami,nemuṅgaḥriŋ-tatwahiki,śa,skaŕwaribaŋ,ma,ᵒom̐winūṣitar̥ṣyamukaha
metsariniŋmr̥ĕtta,ᵒom̐yanamaḥswa,skaŕhikāgnahaŋriŋpasucyane,sanekaturiŋhidabhaṭara.0.
ᵒitipaṅastawanbhaṭari,ma,ᵒum̐mam̐ᵒom̐mam̐ᵒum̐raᵒum̐50rapaṅasthananhiriŋhulunswi,hiniriŋde
[5 5A]
saŋbhutaputiḥ,saŋbhutapluŋ,saŋbhutasnaŕyyajayā,saŕbhutawiŕyyasapati,saŋbhutawiŕyyasadara,higusti
ṅuraḥtaṅkĕblaṅita.0.ᵒam̐ᵒom̐mam̐.0.ᵒitipaṅastawanhidabhaṭarajayeŋrat·,paṅasthananhidariŋ
purasaddha,ᵒiniriŋdesaŋbhutaᵒir̥ŋ,saŋbhutawilis·,saŋbhutaprawaṅsa,saŋbhutawiŕyyatanu,saŋbhutakr̥ĕha
sarana,higustiwayantĕbā.0.mam̐mam̐ᵒum̐.0.ᵒitipaṅastawanbhaṣarimaspahit·,paṅasthananirariŋ [ 6 ][5 5B]
5
bukihapsahi,hiniriŋdenesaŋbhatabayur̥ma,saŋbhutahayutidari.0.ᵒam̐ᵒaḥ.0.ᵒitipaṅastawa
nhidabhaṭaramrajāpati,paṅasthananirariŋpusĕḥ,hiniriŋdesaŋbhutahabaŋ,saŋbhutawawu,saŋbhutawiŕyyapra
dipta,saŋbhutajanāntakā,sabhutasurasumbaŋ,higustimadedajlawuŋ.0.ᵒom̐ᵒam̐mam̐.0.paṅastawanhi
dabhaṭaraśunyāmr̥ĕtta,paṅasthananirariŋsadkayaṅan·,hiniriŋṅadasaŋbhutakuniŋ,saŋbhutakwanta,saŋ-
[6 6A]
bhutawiŕyyakusuma,saŋbhatamaswijaya,saŋbhutasidahagiri,higustiñomanśakti.0.ᵒaḥᵒaḥmayaswa
sti.0.ᵒitaŋpaṅastawanhidabhaṭarimasrantakusu,paṅasthananirariŋrantaja,sirahyaŋniŋsawaḥ,mwaŋ
purāsapumanti,hiniriŋdesaŋbahayularaŋsaŋbhutahayusalatri.0.bhaṭarahayamaspahit·
sirahyaŋniŋmlantiŋ.0.ᵒitipratekaniŋbantĕn·,katuŕriŋbhaṭari,muwaḥriŋbhaṭaradakṣiṇagdha,ñu [ 7 ][6 6B]
6nya,12,sucigdhe,1,hajumanputiḥkuniŋ,rayunpajĕganputiḥkuniŋ,hiwaksaŕwwasuci,yanṅa-
ṅĕtpinukāsasuci,3,riŋpajĕg:hasiki,riŋnasimlapwanhasiki.ᵒiḥsirasaŋbhutarajā,tityaŋmapinu
nasriŋhidewa.0.kar̥pṅastawawnaŋsambatnamānya.0.ᵒitipaṅastawansaŋbhutabala,kalabala,ya
sṣaᵒila,ᵒiḥjrosabhutakabeḥ,sambatnamanya.0.paṅasthanansaŕbhuwāmañjawaŕṇnā,riŋweṣa
[7 7A]
saŋbhutabutapi.hyaŋniŋtugu.0.saŋbhutamañtawaŕṇna,tkaniŋwadwanira,wnaŋhaṅgebuṅdhaŋbhutakabeḥ
,bantĕnya,hajumanmawaŕṇna,ᵒiwak:hayambrumbuc·,pajĕganhapr̥ĕṅkat·,pajĕgbawi,suci,1,prashajĕ
ṅan·,dakṣiṇagdhe,ñuḥnya,4,.0.yanhar̥pkayamalawanpitra,mapinunasrisaŋbhutamañcawaŕ
ṇna,bantĕnkadihar̥pā,mawĕwĕḥhantuksaji,ᵒiḥjrosaŋbhutakabeḥ,sambatnamanya.0 [ 8 ][7 7B]
7
.paṅasthanansaŋbhutamañcawaŕṇna,tkaniŋwadwānira,wnaŋhaṅgeṅubdhaŕbhutakabeḥ,bantĕnyahajuma
nmawaŕṇna,suci,3,riŋpajĕganhasiki,riŋnasipṅapwanhasiki.0.ᵒiḥsirasaŋrataraja,tityaŋ
mapinunasriŋhidewa.0.sasar̥pṅastawawnaŋ,sambatnamanya.0.ᵒitipaṅastawansaŋbhutabala,ka
labala,yakṣabala,ᵒiḥjrosaŋbhukabeḥ,sambatnaman·.0.paṅasthanansaŋrata
[8 8A]
mañcawaŕṇna,riŋdeśā,saŋbhutabutapi.yyaŋniŋtugurāsaŋbhutamañcawaŕṇna,tkaniŋwadwanira,wnaŋ
haṅgeṅundhaŋbhutakabeḥ,bantĕnyahajumanmawaŕṇna,ᵒiwak:hayambrumbun·,pajĕganhapraṅkat·,hapajĕgba
wisuci,1,prashajĕṅan·,dakṣiṇagdhe,ñuḥnya,4,.0.yanhar̥pmatĕmulawanpitra,mapi
nunasriŋsaŋbhutamañcawaŕṇna,bantĕnkadihar̥p·mawĕwĕḥhantuksaji,riŋdakṣiṇagdhe,1,ñuḥ- [ 9 ][8 8B]
8
nya,4,datĕŋsaŋpitara,hasocapanlawansira.0.muwaḥsayakṣārāja,ṅa,saŋbhutaᵒakaṣa,
sanehistri,ṅasaŋratāpraṣiwi,papatiḥnyaptaŋsiki,saŋbhutaslikā,saŋbhutabisrana,saŋbhuta
swana,saŋbhutaguruh·,saŋbhutasanaṣā,saŋnutapriṣiwi,wnaŋhaṅgenraŋ,muwaḥṅgawehujan·
,muwaḥṅlukatwohagriŋ,bantĕnyahajumanpĕluŋ,hadanan·,hajumanhir̥ŋhadanan·,
[9 9A]
pras·,2,suci,2,pajĕganholaḥbawi,2,dakṣiṇagḍe,2,ñuḥnya,4.0.nihanliŋsaŋ
bhutarāja,saŋbhutaputiḥ,ṅa,saŋbhutanabdhaswara,tkaniŋwadwanira,wnaŋhaṅgenbabayon·,ba
ntĕnhajumanputiḥhadanan·,pras·,1,suci,1,pajĕganholaḥbawi,1,dakṣiṇā
gdhe,1,ñuḥnya,4.0.saŋbhutapluŋ,sabhutatlimun·,tkaniŋpadwakya,wĕnaŋhaṅgepamagĕḥbayu,bantĕ [ 10 ][9 9B]
9
nyahajumanpluŋhadanan·,suci,1,pras·,1,dakṣiṇagḍe,1,ñuḥnya,4,pajĕganbawi,1.0.
saŋbhutaᵒir̥ŋ,ṅa,saŋbhutamala,tkaniŋwadwanira,wnaŋhaṅgewaŕ,bantĕnyahajumanhir̥ŋ,suci,1,pras·
,pajĕganbawi,1.0.saŋbhutawilis·,saŋbhutatrushulat·,tkaniŋwadwanya,humujarakĕnsahananiŋ,
wāŋhaṅleyak·,muwaḥsapakriyaniŋśatru,bantĕnyahajumangadaŋ,suci,1,pras·,1,praṅka
[10 10A]
tṅawi,1,dakṣiṇāgdhe,1,ñuḥnya,4,.0.saŋbhutakuniŋ,ṅa,saŋbhutapratiṣṭā,tkaniŋwa
dwanira,wnaŋhaṅgepaṅrakṣajiwa,bantĕnyahajumankuniŋ,suci,1,pras·,1,pajĕgan·,
1.saŋbhutakranta,ṅa,saŋbhutabakṣāntu,tkaniŋwadwanira,wnaŋhaṅgepamtus·,tansa-
ṅsayariŋsawwapaṅan·,bantĕnhajumankwanta,-suci,1,pras·,1,pajĕganbawi,1,dakṣi [ 11 ][10 10B]
10
gagḍa,1,ñuḥnya,6.0.saŋbhutadadu,ṅa,saŋsuṅsaŋbrana,tkaniŋwadwanirakabeḥ,wnaŋha
ṅgemanteninwoŋhaṅleyak·,palaŋtanpanonhawanpalanya,bantĕnhajumanhawu,suci,pras·
,dakṣiṇa,pajĕganbawi.0.saŋbhutasanidya,saŋbhutapracaṇdha,tkaniŋwadwanya,saŋbhuta
haneḥ,wnaŋhaṅgenṅimpan·,bantĕnyasodaputiḥwwaŋdanan·,suci,pras·,dakṣiṇa,
[11 11A]
7,pajĕgan·.0.saŋbhutahaṅrek·,tkaniŋwadwanya,wnaŋhaṅgenṅilaṅaŋsakit·,bantinya
hajumanmawaŕṇna,kadihaṅrek·,tkaniŋwadwanya,wnaŋhaṅgenṅilaṅaŋsakit·,bantĕnyahajumanmawaŕ
ṇna,kawihaṅrek·,suci,pras·dakṣiṇa,pajĕgan·.0.saŋbhutagamro,saŋbhutaso
mbyotkaniŋwadwanya,gnaŋhaṅgenpaṅijĕŋ,bantĕnyahajumanmawaŕṇna.0.saŋbhutawa [ 12 ][11 11B]
11
ta,tkaniŋwadwanya,watĕktatagriṅsiŋ,wnaŋhaṅgebusadanin·,bantĕnyayajumanmawaŋṇ·,ṅawak:haya
mbuwik·.0.saŋbhutatĕmaŋ,saŋbhutagetak·,wmaŋhaṅgeṅadokaŋwwaŋmakāŕyya.0.saŋbhuta
homa,wnaŋhaṅgenpanhawut:hidhĕp·,bantanhajumanputiḥ.0.ratunpamali,ṅa,saŋbhutaṅageṇḍa
wnaŋhaṅgenpamuṅkĕm·.ṅantĕnhajumanputiḥ,sucipras·,pajĕgan·,nasikojoŋ,dakṣiṇa
[12 12A]
.0.ratunkaraŋtṅĕt·,ṅa,saŋbhutadadiyuŋ,wnaŋhaṅgenpiwdhaŋ,muwaḥmintoninkakaraŋ,bantĕnyahajaima
nputiḥ,yanhaṅgenmintoninkaraŋ,bantĕnnasisasaḥmawadhaḥsidi,muwaḥhaponhaṅgeñihnayaŋgampa
k·,woñankaraŋsarupanitoñankaraŋ,maṅkanamaṅkanatampakanya,hanut:heniŋca
ru.0.ratunwatĕklaweyanu,ṅa,saŋrutakatara,wnaŋhaṅgeṅgawepaliŋ,muwaḥpanulakśa [ 13 ][12 12B]
12
tru,bantĕnyahajumanputiḥ.0.saŋbhutahayugāro,papatiḥnya,saŋbhutakeñcak·,saŋbhuta
kela,wnaŋhaṅgepaṅidhĕp:hati,saŕwwanāŕyyahistri,bantĕnyasgāmuñcakkuskusan·,canaŋgantal·,da
kṣiṇamawadhaḥpapene.0.saŋbhutayayur̥mā,papatiḥnya,ṅa,saŋbhutahadñā,saŋruwe
wasne,saŋbhutasri,wmaŋhaṅgunpaṅidhĕp:hatiᵒam̐kṣara,bantanyasgāmuñcukkuskusan·,canaŋma
[13 13A]
rake,dakṣiṇamawadaḥpane.0.saŋbhutajabaŋ,patiḥnyaṅa,saŋbhutaswat·,saŋbhutasḍiŕ
saŋbhutalasru,saŋbhutawaktra,saŋbhutawaruta,wnaŋhaṅgeñuwudaŋwoŋṅleyak·,muwaḥnuṅgarare,baḥ
,tatbasanmalaprayaścitta,nasisasaḥmawadhaḥsidi
,13,tandiŋ,wuskatuŕbantĕne,raripnunastoya,toyaninroṅebiṣaṅleyak·,piŋ, [ 14 ][13 13B]
13
13.0.saŋkalāyurimṅit·,wnaŋhaṅugenugrahinwoŋhaṅleyak·,muwlĕpamaṇḍisñara,bantĕ
nyasgāmuñcukkuskusan·,ᵒiwak:hantiga,suci,pras·,hajĕṅan·,dakṣiṇagḍe,mawadhaḥpane,
hayunanpajĕgan·.0.ᵒatiratunleyakpapatiḥsaŋkalāhayurimbit·,ṅāsaŋrutaha
yuraṅdha,saŋbhutarakri,saŋrutaradhira,saŋbhu-tadĕpdĕpan·,saŋrutawraŋ,saŋrutaheḥ,saŋbhutadṅaḥ
[14 14A]
saŋbhutaluman·,saŋbhutatarañcana,saŋbhutajlĕlu,saŋbhutahaṅkara,wnaŋhaṅgeṅundhaŋleyak·,sa
dananyasaṅgaḥcukcuk·,1,dapdaprocaṅgaḥtṅa,matalibnaŋṣridatutlaŋhil̥ḥ,bantĕnyā
sgāwoŋwoṅan·,13,tandiŋ,pajĕgan·,ᵒiwakjajronmataḥ,gjiḥmawadhaḥtameluŋ
.0.ᵒititaguru,ṅa,hirintiyanis·,histri,higuwamṇilanaŋ,hitaŋtiŋjoŋ,lanaŋ [ 15 ][14 14 B]
14
,hanirarūpa,histri.higrudamuṅkuŕ,lanaŋ.hijoŋbiru,lanaŋ.hitĕŋkubĕŕ,lanaŋ.hawuŕ
wuŕ,histri.hinirulaṅit·,lanaŋ.higiriŋmaṇik·,histri.hisuŋsaŋbwana,hitula
kṣamana,lanaŋbagus·.hiduggamāṅala,histri.haraṅgajanaŕ,lana.hitulak·wa
li,lanaŋ.hibima,lanaŋ.himil̥ḥ,lanaŋ.hibindha,hidr̥ĕman·,hituŋtuŋta
[15 15A]
ṅis·,histri.hiratnamaṅali,histri.hanawaŋśaśaḥ,histri.hitulaksĕjata,lanaŋ.hihu
pr̥ĕŋhupr̥ĕŋ,lanaŋ.hiteŋteŋhrere,lanaŋ.krekoreŋ,lanaŋ.hilalana,lanaŋ.hi
nawaŋhulana,histri.hijayeŋrāt·,lanaŋ.hitaṅantaṅan·,lanaŋ.hitayagtayag·
,histri.hicoŋcani,lanaŋ.hitretedhaŋ,lanaŋ.hitudiŋ,lanaŋ.himwatamulā,la [ 16 ][15 15B]
15
naŋ.higubaŕgabiŕ,histri.hituñjaŋbiru,lanaŋ.hisuŋsaŋsumbal·,lanaŋ.higiriŋmabik·,histri
.0.pamalindeṣṭi,bantĕnnasisĕl̥m·,nasiputiḥplapwan·,1,bejajronanmataḥ,yanba
ṅĕtpinunase,bantĕndakṣiṇagḍe,ñuḥ,4,hayunan·,3,mahulamguliŋceleŋ
,dadi,3,dipapattane,dakṣiṇa,1,suci,1,nasibalyanbale,mabejajromā
[16 16A]
taḥ,gtiḥmataḥ,l̥kĕsan·,10,dadihakojoŋsĕgĕhanu,3,tandiŋ,l̥kĕsan·
,5,dadihakojoŋ,nasisĕl̥m·gdhe,1,bekakul·,pamacutpaṅaṅgedeṣṭi,dakṣi
ṇa,1,suci,1,pras·,1,hajuman·,tanḍiŋ,rayunan·,l̥,mahulambebekdadidadwa.
payuk·,1,rajaḥhiki,ᵒaum̐.0.gnatipaṅaśiḥ,śa,suŕsuṅan·,ma,ᵒaum̐widaŋhasi [ 17 ][16 16B]
16
,dewahasiḥ,yan·ñontinliyan·,śa,padaŋlpam·,3,katiḥ,ᵒaum̐padaŋl̥pas·.0.hanak:ha
guŋktut·,jrawe,paṅastawanrinuṣa.0.ᵒam̐mam̐ᵒom̐ᵒem̐ᵒom̐.0.paṅastawariŋdeśa,ᵒam̐ᵒam̐haḥmaya
swahimanuṣaniraᵒaḥᵒaḥ.0.ᵒititatwakawiśeṣan·.0.hinapunikipuputsinrat·
,riŋdina,śa,pra,warawugu,taŋ,2,śaśiḥkadaśa,tawan·1934.0.sanenḍuninu,
[17 17A]
hiktutsöṅād·,sakiŋbañjaŕpidpid·,kacamatanhabaŋ,kabupatenkaraṅasĕm·.puputsinu
ratmandhunriŋdina,śa,,wawaradukut·,taŋ14,śaśiḥkawulu,raḥ,la,tiŋ,2,ᵒiśakā,
1927.0.