Puja Pabresihan (Semarajaya)

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][depan]
//0//ᵒitijatiniŋpujāskaŕyyā,pabrasyantabājro,swarahatuŕjabājro,haṅgawetiŕttāpamanaḥ,hamr̥ĕspatoyantoyan·,togog·,rambutṣḍa
nā,pr̥ĕrahihadĕgan·,caṇḍi,pr̥ĕsada,salu,pr̥ĕyyaṅan·,wnaŋhaṅlaŕrakĕn·pujāpaṅrekā,ñugisarira,ñugiswara.hañucilakṣaṇnā,
tiṅkaḥkaŋṅamaṅkunin·,glaŕraknāsukṣmāpujā,hikiya,ṅa,haywabuceceŕ.nyanpabr̥ĕṣyanhawakriŋjabā,tatkalaniŋmiyogā,mkaŕyyatiŕtta
sawnaŋ,tgĕptiṅkaḥhiŋbr̥ĕsyanjabāragā,lwiŕnyahiki,ma,ᵒaum̐jalinaṃjalinaṃnamaḥswaᵒā,śa,weḥnyuṣaknā.ma,ᵒaum̐raḥpatastuyanāmaḥswaᵒā.glaŕraknāpu
[belakang]
nibas·,hadas·kranpiṅe,bañutuli,huyaḥhar̥ŋ,ma,ᵒaum̐raḥhikaraḥhakaŕyyahuruŋ,hanḍadiputiḥpĕt·waras·.0.ta,karoron·,yankina
tuju,śa,bawĕmwarak·,weḥktangajiḥ,hinum·.0.ta,karunekaroron·,śa,ktangajiḥ,majakane,majakliŋ,sariluṅid·,hisinroŋ,
ma,ᵒaum̐hakumuṅwĕgkamanesyanu,hajasiramtu,dadibañĕḥ,hapanhakuhaṅanḍĕg:hanḍĕg·,rarecili,riŋjrowtĕŋnesyanu,tkamanḍĕgkamajnaŕ,kamaputiḥ,kama
mañcawaŕṇnā,tkaᵒurip·,tkawaras·,sidimanḍimantranku.0.//0//