Pawintenan-sastra-ring-sarira

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ]Nama/Judul : PAWINTENAN SASTRA RING SARIRA
Panj : 35 cm, Leb. 3,5 cm. Jml.25 lb.
Asal : Jro Kanginan, Sidemen, Kr.asem
[1 1A]
Nama/ Judul : PAWINTENAN SASTRA RING SARIRA
Panj : 35 cm, Leb. 3,5. Jml. 25 lb.
Asal : Jro Kanginan, Sidemen, Kr. asem. [ 2 ][1 1B]
1
//0//ᵒawighnamastusidyaṃ//0//nihanpawintĕnanniŋtastrāneriŋsarirā,kawruhannādaŕmmaniŋtastrā,ᵒikukamosalanyā
,ᵒikaŋtastrākabeḥ,r̥r̥ḥsakiŋdewatanyārumuhun·,bhaṭarākalā,hyaŋkawidewatanya,hĕhĕ,hyaŋsambudewatanya,ᵒi,
ᵒi,saŋhyaŋᵒindrādewatanya,ᵒuᵒu,yaŋᵒumādewatanya,r̥r̥hyaŋwithbudewatanya,22,banaspattidewatanya,66,yaŋ,
nityadewatanya,kakagaganaṅ·,cacajajaña,hyaŋ,ṅaghnidewatanya,papababamā,hyaŋwiṣṇudewatanya,yarālaṅa
[2 2A]
bhaṭarāsiwwādewatanya,sasahe,yaŋprameṣṭhigurudewatanya,padhdĕtlu,padhdĕtlulīśa,yaŋsambudewatanya,yaŋᵒiśwarā
dewatanya,wulu,yaŋtuṅgaldewatanya,sariŋ,yaŋwidighghinewatanya,cĕcĕk·,hyaŋkawidewatanya,bisaḥ,yaŋbhaṭaridduŕggādewa
tanya,sukukĕmbuŋ,hyaŋhaghgöbhoghādewatanya,sukugaṅganawe,hyaŋrudr̥ĕdewatanya,sukukraḥ,hyaŋnagābhāsukiḥghewata
nya,panlaritastrā,saŋhyaŋwiśeṣādewatanya,glariŋtantrākabeḥ,kakayaŋṅandreśādewatanya,wawan·,hyaŋsaṅkarā [ 3 ][2 2B]
2 dewatanya.maṅkanādewataniŋtastrākabeḥ,kawruhannādenikaŋhamĕmĕslā.mwaŋyansirawusmawruhā,ᵒikĕkeṅĕ
hhannā,9,tan·riŋmal̥sarirantā,tlĕŋṅgānnariŋhanñanantā,pūgĕwannāriŋpatitirusiŋbayga//0//ᵒititiṅkahiŋ
taŋtaṅakuhakuwruḥ,koratruḥ,haṅakuputus·,koraputus·,besukyandagiŋkapatyantā,waŋmaṅkanā,tanuruŋlinbo
kpitaranya,mariŋcambrögunā,mwaŋpintrajayādeniŋwatĕk:hyamābalā,dahatiŋsinampurāhaguŋ,tinwadeniŋpitaranya,
[3 3A]
ᵒapansirāduruŋwruḥ,riŋpawintĕnantastrā,mwaŋsukukuraŋpanugrahan·,tdhuŋkalapantaleŋ,dudutiṅkahiŋmandusaŋmaṅkanā,yansira
mawruhāriŋpawintĕnantantrāwutamā,hayutaŋmaṅkanā,mwaŋtankanneŋdeniŋsaŕwwamaltĕḥsarirantā,maṅkanā,maṅkanā,1,waŋmawruḥ//0//
ᵒitikaputusanmasājigaghdhĕpduŕwwakā,ṅa,pabr̥ĕsihantantraᵒikā,neriŋtakĕpanputiḥ,ṅa,kawruhannārumuhun·,harantakĕ
panhikā,mwaŋtastranya,nĕriŋtakĕpanputiḥ,ṅa,kawruhannapapanya,wīratā,kwetakĕpanikā,ṅa,higaŋdaśāsi, [ 4 ][ᵒo 3B]
3 kītuṅgal·,tkaniŋtastrāṅeṅkarā,ṅa,ptaŋdaśapitu,kalihibhdunya,ᵒarantakĕpanikāneriŋśoŕ,gumipatraṅan·,takĕpanhi
kāᵒikitastranya,neriŋtṅĕn·,ᵒam̐h·.neriŋkiwāᵒitītastranya,nṣĕŋ.diwuṅgwanebhabumipatraṅan·,nal̥miŋhasĕmhsĕma
n·,nrusiŋkiwātṅĕn·,neriŋluhurangumipawā,ṅa,neriŋkiwa,ṅa,neriŋkiwātṅĕn·,takĕpanikā,ᵒititastranya,wcram̐h·
.neriŋkiwā,ᵒititastranya,rrum̐buḥ.neriŋluhuran·,guminghaŋ,ṅa,takĕpanhikā,ᵒititastranya,tcrham̐.neriŋki
[4 4A]
wā,gumisaŕtlilā.ṅa,takĕpanhikā,ᵒititastranya,sciscī.neriŋpaglaṅanhaṣtā,ᵒititastranya,wryi,hi,neriŋkiwā,ta
kĕpanhikā,ᵒititastranya,lwum̐h·ham̐,yam̐,h·.neriŋsasaṅgĕtṅĕn·,gumimandhilanaŋ,ṅa,tastrāneᵒiki,drambum̐h·,neriŋki
wāgumipandhitwām̐,ṅa,ᵒititastrany·,swĕḥswĕḥ.neriŋlakantā,ᵒititastranya,ñrām̐,neriŋkiwā,ᵒititastrany·,ñwrām̐,gu
mihamandaḥ,ṅa,tastranya,riŋkiwāᵒiki,pam̐ᵒum̐.neriŋkiwāgumiyaśiḥ,ṅa,tastranyaᵒiki,jrum̐maliḥ,yem̐h·,neriŋki [ 5 ][4 4B]
wā,ᵒitistrany·,wañrām̐,ᵒuham̐hāŕ.maṅkanātakĕpanputahiḥ,ᵒikājatibraśihintastraᵒikā,sambutastrakabĕḥ,sakiŋśeŕ
rumuhun·,gnahaŋriŋkundhimayāmalā,punidhāharaniŋkundhimayā,nihanhakāpramakoputiḥ,ṅa,wnaŋkayājawāsanuṅgal·,ma
tmahandhadiwaŋbrare,ṅa,saktiṅamayāmayā,gnaḥnyariŋkundhimayā,riŋslaniŋnetra,ṅa,riŋdal̥mnya,ṅa,kundhimayāmayā
riŋhuṅgwanyatastrapramakoputiḥ,ᵒikāsaktiṅmayāmayā,tastranepiniḥwayaḥ,yatakonnaŋbraśihin·,sastranĕ
[5 5A]
kabeḥ,neriŋtakĕpanputiḥ,hawaniᵒakrikramas·,satāᵒikātastranenemuṅguḥriŋdal̥m·.mwaŋyanhamĕtastraneneriŋtakĕ
pankabeḥ,ᵒabhākakundhimayā,kjĕhabahaṅā,kapañjondy·,baᵒaṅalamakanetkā,syananjiman·,ṅa,mayoghā,ᵒama
bayu,ᵒamĕpambĕkiŋsarirā.tduŕmadudhā,gnahaŋriŋsampiŋtṅĕn·,ᵒitiwarihīdhĕp·.tonekonkon·,nmaktastranekabeḥ
ṅiŋhaluṅguḥ,hamuṣṭhiᵒaṅraghātti,ᵒasiwā,ᵒititutduŕhanacarakā.hanacarakā,datasawalā,magabaṅāma,pajaya [ 6 ][5 5B]
5 ña.0.hanacarakā,datasawalā,magabaṅā,pajayañā.waluyātaṅgal·.ᵒikābrahmāwīṣbuᵒiśwrarā.wulu,
madwa,suku.ᵒikāᵒiṅaranan· tīgākaṇdhā,ṅa,kaputusanhanacarakā||0||ᵒiticandrābumi,ṅa,yatnahakna,haywa
wera,hawyacawuḥ,hapancandralwiḥma,tuṅgalhĕkaniŋṅharihari.hariharimuṅguḥhāriŋsalas·,deniŋphaskalankandhaniŋbhdumi,dukmiji
lsakiŋpaskalan·,ᵒikipawaraḥhny·.prajapatimuṅguḥriŋpampatanirane.ᵒaṅgāpatimuṅguḥriŋtulaŋgiginnirane.ka
[ᵒe 6A]
naspatirajā,muṅguḥriŋbawusalaranirane.ᵒitituhuhujaŕtthā,hapanakuṅaṅgopaṅidhĕpmaŕggā,tanhanāhakukneŋpati,
saṅsiwānamasiwayā||0||nihankandaniŋbagawan·,ṅa,ṅalawanmracukughghā,gtiḥbagawanwraspati,ṅa,harihari
,bagawantatulak·,ṅa,banaḥ,bagawanpañārikan·,ṅa,yeḥñomhikāpanuṅgunlawiŋ.0.nihankandansaŋṅhyaŋcatduŕ
densirāwruhriŋkaden·,lwiŕnya,hyaṅhaṅgāmijā,ltiḥyaŋṅamidośā,ṅa,harihariyaṅamidoro,ṅa,banaḥhyaŋṅa [ 7 ][ᵒe 6B]
6 dhdumayiŋ,ṅa,yeḥhñom·||0||nihankandanikaŋkawaḥ,yehñom·,1buṭardudirā,gtiḥᵒibuṭaharihari,ṅa,
banaḥᵒiᵒibuṭasaliwaḥ.maṅkanākadadenya||0||nihantuttuŕṣaprayolaniŋwoŋṅagriŋ,lwiŕnya,saŋhyaŋsukṣmādanāriŋwu
ṅsilan·,waŕghnanyapitthāma,ᵒaṅunduŕhanāhaṅgā,makĕbumine.saŋhyaŋsukṣmānadanā,makambaṅkambaṅanriŋsaritarantā.hanāmwaḥ
hanambanisārirantā,mwaŋkaŋṅagawegriŋriŋsarirantā,ṅatarabrahmā,muṅguḥriŋṅhati,hanamwaḥreṅcaŋnya,ṅaranbuṭa
[7 7A]
wirukā,mwaŋbuṭapiragan·,mwaŋblisāgajil·,ᵒisetan·,brahal̥,ᵒikāmagawelriŋriŋsarirantā.hanamwaḥhanambani
nsarirantā,ṅaransaṅhyaŋdaŕmmāwiśeṣā,ṅr̥ĕr̥ḥmuṅguhriŋpāgantuṅanatine,paṅidĕpaneṅeñcĕpaŋṅrawuḥkabayukabeḥ,ᵒidĕ
pnyawaŕṇāhniŋtanpasiṅsiṅan·.ᵒam̐,swaranya,ᵒikamagawegriŋriŋsarirantā.lwiŕnya,buṭhakakāpitrasapujasānā.pratṣaḥsa
kiŋmanuṣā,paŋmuliḥmariŋwatukawuḥ.buṭhasaḥ,laṅasaḥsakiŋmanuṣā,pamuliḥnyamariŋcuṅkubkayanriŋdal̥m·, [ 8 ][7 7B]
7 swaŕgganyamuliḥ,maṅkanāliŋttā,kranāmasiḥbiśāgriŋsarirantā,ᵒighghöpaṅunduŕᵒikaŋgriŋriŋsarirantā.||0||wuwusiṅhyaṅandi
ṣṭha,hanakñāᵒimasjawā,nenehluḥ,mahadanījayāᵒamas·,saŋhyaŋᵒantraᵒahaṅleyak·,hanĕmbaḥmahadanhigudhnāsĕmbaḥ,
magnaḥdidasaŕhhamprunediduwuŕ,ᵒigunāsundā,magnaḥdīᵒedasaŕknawahe,mahadanhiptak·,nicalwanariŋ,magnaḥdipagantu
ṅankāwahe,hadanñāᵒihiṅjĕg·,ᵒipupugpunaḥ,magnaḥdipagantuṅanhatine,toyāhaṅawegriŋbĕṅkāne,ᵒi
[pha 8A]
buṭahariyari,ᵒibuṭasaliwaḥ,ᵒibuṭarundharā,ᵒikāmaṅgawegriŋriŋsārirantā.mwaŋkaŋṅanambani,ṅa,saŋhyaŋsukṣmadanā
wiśeṣā,magnaḥriŋwitniŋsabghā,rūŋyakadidhamaŕtkanpakukus·.ᵒom̐.sabdanya.ᵒikahaṅusadanigriŋriŋsarirantā,putu
siŋhyaŋpandhitthāskti,muṅguḥriŋtlĕṅiŋsabdā,waŕnnākadimanintoyā,sabdanyasakwehiŋmantra,pu,pa,śa,ᵒakāᵒiṅidĕp·,mwaŋhaywa
werāpiṅit·.0.budāᵒiṅaran· gtiḥ,kalāᵒiṅaran·banaḥ,dṅĕn·ᵒiṅaran·yeḥñom·,ᵒikāsasanakma [ 9 ][8 8B]
8 kuśājatti,ᵒikāmaṅdākatruhaknā,riŋkadadenyā.ᵒikāᵒiṅhidĕpaṅunduŕrakĕnpunaŋgriŋ,griŋparansarirantā,hapanhakāmuṅgwiŋpaŕ
yyaṅan·,dadihaṅunduŕrakĕn·.deniŋnagiḥdadileyak·,hadanña?ᵒiᵒirurup·,magnaḥdislaniŋṅhati,dukuḥñaᵒimagnaḥ
rhiŋṅinĕban·,mahadannidaśā,brahmanñane,magnaḥriŋgajiḥ,mahanadanbagawanptak·,dal̥mñanemagnaḥhriŋpupuśuḥ,ha
sanñaᵒiᵒibañuraḥ,yanwus·tlaskinumpulakĕn·riŋtlĕṅiŋhajñadhnā,ᵒikākadadeniŋpduŕrwaglĕḥ,tlaskaŋtinmu||0||
[9 9A]
ᵒitikadanadensaptālni,ṅa,gniᵒanuṅkurat·,mijilsakiŋpadhdhāṅguṣṭātṅĕn·.gniprakośā,riŋcaktik·.gniraṣā,riŋnabhi.
gniᵒujwalā,riŋtr̥ĕdhyā.gnimule,riŋbaluŋriśā.gnirahasyĕ,riŋl̥lkan·.siwāgniriŋwindhu||0||mwaŋtiṅkahiŋdadigraghnā,
ᵒidĕpsaṅhyaŋhagnihanuṅkurat·,mijilsakiŋpadhāṅguṣṭātṅĕn·,murubdumilaḥmaṅabarabar·,ᵒikāᵒiṅidĕp:haṅṣĕŋlarāwi
ghnnnantā,saŕrwāmaltĕḥriŋsarirā,yamandadirapuntā,paṅsĕṅanya,gnineriŋnabhi,ᵒikāᵒiṅidĕpaṅsĕŋsaŕrwawighnantā,matmaha [ 10 ][9 9B]
9 ndadiᵒawu||0||huwusamaṅkanā,pratikarakā,ᵒiṅhidĕpsaŋṅhyaŋmthatr̥öriŋśiwādwarā,riŋpuluŋraśā,riŋwr̥ĕdayā,riŋlaklakan·,
riŋbrumadya,riŋᵒanñaghnā,ṅa,riŋṅajuraŋjuraŋᵒampru||0||ᵒañnĕŋsaŋṅyaŋᵒaum̐ṅkarāᵒatmā,hniŋtanpatlutuḥ,makāpaṅlukataniŋpa
dhāwignantā,riŋtlĕṅhiŋhampru.wuwusamaṅkanā,śiwākaraghi,siwāsadhāsiwāpramāsiwā.siwāriŋᵒati,sadhasiwāriŋraśā,
pramāsiwāriŋwindha||0||wuwusāmaṅkanā,jumnĕŋsaŋhyaŋkaliḥ,ṅa,smarārattiḥ.guṅgalannāᵒikā,ᵒiᵒom̐karā
[10 10A]
ᵒatmā,ᵒikāsaŋhyaŋṅratnāpr̥ĕdiptā,ma,ᵒom̐mam̐nameratnāpradīptayā,brahmāraktawaŕnnayā,ᵒom̐mam̐namadñanenamonamaḥ
swahā.ᵒiṣṭahaknāriŋwr̥ĕdayā,ᵒidĕpaknākadisduŕyyābawumijil·,waŕbnākadiwintĕn·,ᵒidĕpriŋwr̥ĕdayā.ᵒihisaṅtyaŋkeṅĕ
hhaknā,hajāhumuŋ,bwathudhādrawā||0||nihanpawaraḥmawutammādahat·,haywawerā,ᵒapanpawaraḥpiṅirat·,
ᵒeṅĕthaknā,makāmaŕgganyayanpjh·,yanriŋbesuk·,9,hanuṅkapunaŋswaŕggan·,ṅa,maṭaneriŋtṅĕn·,mandadibañupawi [ 11 ][10 10B]
tr̥ĕ.maṭaneriŋkiwā,mandadihiŕtthākamānalu.pasyakanmaṭeneneriŋtṅĕn·,mandanibha?ṭarāguru.maṭaneriŋtṅĕ
n·,ṅa,surālayane.maṭaneriŋṅkiwā,ᵒindralokane.neriŋtṅaḥᵒindrabwanā,ᵒikāᵒiṅarananlwiḥ,saŋhyaŋpra
meṣṭigurumuṅguḥditu,yamaharanmanuśāsakti,maṅkerikalaniŋwurip·,ᵒikābr̥ĕsihīnmanuśasaktine,truskabalulaṅa
n·,betelkahakaśā,hajāwerā,bwattuyanrawā,patitisnyamapiṅit·||0||wamwaḥᵒagniriŋpadhdhāriŋṅuṣṭā,
[11 11A]
ṅa,padhdhaniṅatṅĕn·,brahmāriᵒidhdā,ᵒam̐,hakṣaranya,tṅĕnniŋṅati,makāpratiwinya,cĕghtikwiseśā,ᵒatinabi,ṅa,pusĕriṅa
ti,wr̥ĕdayā,ṅa,kbataniŋhati,puluṅraśā,ṅa,ṅrar̥ḥbayuriṅati,wiṣṇuriŋpiṅgĕlā,ᵒom̐ᵒakṣaranya,riŋᵒatikiwā,laklaka
n·,ṅa,rasaniṅhati,wighghu,ṅa,witniŋhati,ᵒiswarā,ṅa,mam̐,hakṣarānya,ᵒom̐karātmĕ,ṅa,pr̥ĕtiwijatthi,mtusabdāᵒikāwise
śā,jroniŋwighghu,rasāṅisĕpriŋᵒuṅsilan·,wigghunadhā,paṅudananwushĕnti||0||ᵒikĕpr̥ĕlinaŋnhidāsaŋpanditthāputu [ 12 ][11 11B]
sriŋwedhdhā,putusiŋmantrā,ᵒikimaŋghghĕsiwāmawruhā.ṅiṅdenpr̥ĕyatnā,haṅr̥ĕgĕpsaṅhyaŋwiseśā,hiṅkahiŋpatikalawanhuri
p·.mataneriŋtṅĕn·,mandadisdurākalayā.mataneriŋkiwā,mandadiᵒinddrālokā.pasyakanmataneriŋtṅaḥ,ṅa,bhaṭarāgu
ru,ṅa,manusāsakti,hapankamulan·śakti,ṅa,wiṣṇukamulaniŋdadijasmĕ.gnidaditoyā,yandattĕŋriŋpralayantā,manusane
ṅawuṅin·.neriŋsoŕdiboṅkoltulaŋgiᵒiṅe,tokonkonmanuśāsaktine,nehawanin·,manuṅgalaŋsubha
[12 12A]
yanemnek·,tuṅgalaŋdadihabsik·,neriŋśoŕgni,neriŋluhuran·,rahaṣsyā,subhāyāmatuṅgal·n·,maharan·gnirahaṣya,
maŕgganñanewototsaklindhĕŋ,hayyāsimpaŋ,ᵒapanmaŕggātuwubnĕŕ,dukiŋwurip·,yahaṅgonmaṅsĕŋ,malāpatakane,yan·
tkāpr̥ĕlayantā,majalanmaktĕŕ,hapantuṅgalpattikalawanhurip·,ᵒapankramāᵒutamādahat·,haywawerā,hapantan·wnaŋwe
rā,hapanpanugrahanmarudhāmanduśāsakti.yantuwupuliḥsaŋwandarāptaknenoṅosditulaŋjuwiṅeyanhanāᵒabhi [ 13 ][12 12B]
12 rupanñane,tomawak·gninedhiwuri.buŕbduŕbduŕ.||0||ᵒikīkawruhaknā,kawutusaniŋsamoduŕhalo,sakiŋ
ᵒakiŕyyanal̥,tibaknariŋcatuspaṭā,wusamaṅkanā,mtunicimarekā,magnaḥriŋᵒagraniŋjiwā,par̥klawandaṭaridhduŕggā,
ciligĕndrukraśariŋmadyaniŋjiwā,bhaṭabrageṅjoŋ,magnaḥśoŕriŋjiwā,wusamaṅkanā,t:hĕŕrandewāsrayā,riŋᵒadña
nantā,ᵒidĕp:hibuṭabr̥ĕgeñjoŋ,mañjiŋriŋnabhintā,dewanyaᵒimad·,niciligĕndrukraśā,ᵒidĕpmañjiŋriŋwr̥ĕyantā,
[13 13A]
dewanyasaŋṅyaŋwiseśā.nīsilimarekā,mañjiŋriŋpatmaghnik·,dewanyāsaŋhyaŋtuṅgal·.yaŋbusaridduŕggā,gnaḥnyariŋda
l̥mriŋsmö,wiśeṣanyasaŋhyaŋtayā,ᵒikāpamanĕsīraniraŋghgheŋdiraḥ.nicalwaniraŋ,nīmiśāweddaghā,niwĕktiŕśā,nīmacanha
ṅareŋ,nil̥nnandya,nilaruŋ,niruntĕg·,ᵒikāsasanakñi,padhāᵒakiŕywahalā.yanwusamaṅkanā,ᵒitipahidĕpanyā.ᵒam̐,
dwaraniŋnābhi,mtugnimurubdumilaḥ,makalaṅankadisinyokaniŋmiñak·,raśögsĕŋsahananiŋleyakabeḥ,ᵒidĕpriŋ [ 14 ][13 13B]
wr̥ĕdhayanā,rasaniŋslaniŋlalatantā.maṅkarākasakteniŋsaŋhyaŋsampduŕttalo.maliḥhraśā.ᵒam̐bhuṅkahiŋṅhati,ᵒum̐madyaniŋ
ṅhati,mam̐tuṅtuṅiŋṅhati,ᵒaḥriŋsiwadwarā,swaraniŋmr̥ĕṭa,tlas·//0//mwaŋlansirāᵒar̥pmawruḥ,riŋtutduŕkawutusaniŋma
ntrā,mwaŋpatiṅgaliŋbayu,patiṅgalsaṅhyaŋᵒatmöriŋkuruṅan·,mwaŋpaṅlusanhurip·,pandawutanbayu,mwaŋmaŋndawruḥriŋrasaniŋmati,saṅka
niŋṅipyan·,saṅkaniŋlali,saṅkaniŋmnĕŋ,saṅkaniŋṅidĕm·,ᵒanāsabdhĕtanpasarir̥,ᵒanāsarir̥tanpasabdhā,ᵒikādaha
[14 14A]
tiŋpiṅit·,tanwnaŋwerā//0//ṅa,buhlokā,wtĕŋ,ṅa,bwahlokā,dadhā,ṅa,swahlokā,siwādwarā.ṅa,ᵒaka
śā,siraḥ,ṅa,hambarā,madyā,ṅa,pr̥ĕtiwi,suku.ᵒam̐,swaranyā,ṅawtuwaŋmeme.ᵒum̐,swarānyā,ṅawtutaŋdaŕmmā,mam̐,swaranyā,
ṅawtutaŋmr̥ĕtthā.ᵒom̐,swaranyā,ṅawtutaŋwaras·.ram̐,swaranyā,ṅawtutaŋwaŋgriŋ.ṅa,tlagākĕmbaŕ,riŋnetr̥ĕdwayā,padyusansaṅhyaŋsmarā
rat:hiḥ,hanak:hanakannetraneriŋtṅĕn·,ᵒiṅidĕpṣmarā,hanak:hanakannetraneriŋkiwā,ᵒiṅidĕprattiḥ,konmatwaŋ [ 15 ][14 14B] 14 ᵒihoṅkarā,ᵒiwighghabadahā,ᵒikihiṅkarā,ᵒom̐,ᵒikiwighghadayā,[MODRE],nemnĕŋtanmolaḥ,nemarudhātanpa
rudhā,ᵒikānemawiśeṣāriŋpituduḥᵒiṅidĕp·,mwaŋpalanhidĕp·,mwaŋpamutusiṅidĕp·,mwaŋpasudukṣmari,pti
giscitt:hā,paṅaradbayu,panlĕŋnetr̥ĕ||0||ᵒititiṅkahiŋṅhaṅulihuliḥsagughnāwisayāmantranniŋwoṅandhasti,
ᵒasiṅkiŕyyānhalā,sidākatulakdenyā,śa,badughghāneriŋmaŕghghāhaguŋ,gul̥hajibidaŋ,mñanhajibi
[15 15A]
daŋ,haywamalakuᵒimbuḥ,mwaŋhawonlalagaḥ,wanaḥnyāpiriŋsutr̥ĕ,tkĕpnyajĕmbuŋsutr̥ö,matalicataŕwaŕghnā,ᵒikĕtkadisunta
gi,tampakiŋwiŋṅandeṣṭhi,r̥r̥ḥtampakṣukuneriŋkiwā,campduraŋriŋcāndanane,mĕmpatiṅkaḥnalinin·,maruntutanbabantĕn·
,lwiŕnyā,canaŋbhduratwaṅi,mwaŋdakṣinā,bras·,5,catu,taluḥ,5,ñuḥ,5,l̥ŋ,5,tukĕl·,bijaratus·,rakābyu
kaladhdhi,jinaḥnya,guṅaŕṭa,16,tanaṅawāhloŋ,gnahñahaṅlĕkasriŋsetr̥ĕpamuwunan·,hasilādenhapagĕḥ, [ 16 ][15 15B]
15 ᵒuṅkulaŋriŋpasĕpane,kaŋsdhanāᵒikā,ṅrar̥ḥ,dwa,śu,ka,riŋtṅahiŋwṅi,riŋtṅahiŋwṅi,ᵒitijapanyā,ludṣyattipupuśuḥṅlaḥ,ludṣyamatti,
wakpattigisnya,rebhokokoḥ,sudhdhāmatthi,kapanyamati,maṅkematti,tlas·.rarispĕndĕmriŋsampiŋlawaṅanriŋkiwā,la
waṅanwoŋkinaŕśā.//ᵒititiṅkahiŋṅhamarimateninhikaṅgwaŋ,mwaŋr̥r̥ḥkajatyandosanyā,yanhanādosanyā,hapanniŋya
r̥ḥ.yogyāpatenanā,mwaŋyanhananādosanyapjaḥ,hajāhamjahā.ṅr̥ĕr̥ḥpamjaḥhiŋwaŋ,śa,tampakṣukunyariŋkiwā,
[16 16A]
r̥r̥ḥnuju,gdu,ka,jumputhulitaṅankiwā,paṅidĕpe,ñumputhatmĕjawitanepaŋkikāŕśā,ᵒitijapanya,ma,ᵒom̐,ᵒaku
tanhañumputpr̥ĕtiwi,ᵒidĕphakuᵒañumput:hatmĕjawitanesatrumusuḥnunesyanu,tnākeddhĕpsidhdhimandimantranku.wusā
maṅkanā,gawanĕnmantuk·,rawuḥjumaḥ,wadahinhuliḥdonkumbaŋ,gnahaŋriŋbatantikĕḥpasaren·,lamanya,7dinā,ᵒikĕ
maliḥpahayonĕn·,śa,dluwaŋkr̥ĕtas·,rinajaḥkayāwokinaŕśā,ᵒirikāmalihadhĕpaknāwaŋkikaŕśā,hameta [ 17 ][16 16B]
16 bayusabdāᵒidĕpnyā,wuliḥpaᵒidĕp:hidĕpanriŋwr̥ĕdayā,surupaŋriŋjapindane,mwaŋtampaknyā,ᵒikākaputhaknā,wuliḥrajaḥpinda
ne,talininhuliḥlawetridahu,riŋbawu,riŋpadya,riŋsuku,samimatigaŋᵒil̥ḥ,ṅar̥howinbabantĕn·,lwiŕnya,skulpaṅkonhadulaŋ
,ᵒiwĕknyātaluḥdadaŕ,bawaŋjahe,sasawuŕ,sāmbĕl· kacaŋkomak·,maliḥbubuḥpiratthā,mwadahañcak·,canaŋburatwaṅi,
dakṣinaghā,mabras·,5,satu,taluḥ,5,hñuḥ,5,buṅkul·,l̥ŋ,5,tukĕl·,wusamaṅkanā,gawananāriŋsetr̥ĕ,sa
[17 17A]
pratekaṅākabeḥ,maliḥcaruneriŋsetr̥ĕ,skulahagibuŋ,mwaŋdahañcak·,ᵒiwaknyāsatthāwiriŋkuniŋ,hiṅebat·,lwiŕnya,hu
rabarakhurabputiḥ,lawāŕ,jajataḥpusut·,jajataḥhhagĕŋ,l̥mbathasĕm·,twakharak·,yeḥsamimwadaḥtekoŕ,gnahriŋpamu
hunan·,maṅlĕkasmar̥pwĕtan·,masukutuṅgalṅaṅgaŕkris·,ṅar̥pinsupācarākabeḥ,rajaḥpindanegnahaŋriŋśoŕ,ᵒi
tipaᵒidĕpanyā,ma,ᵒiḥkomusatrumusuḥkunesyandu,heṅĕtkomudosanĕriŋṅhaku,mattikomumaṅkekasudu [ 18 ][17 17B]
kdenhku,ᵒam̐[MODRE]magthi,3.sudukpiŋtlu,ᵒiṅidĕpyawusmatti,ᵒitipaṅuliḥhatmanyā.ma,ᵒiḥmuhatmanesyanu,muliḥhkomumariŋ
haṅin·,ᵒaḥ,womā,ᵒo,ᵒom̐sabdhāmuliḥkawiṣṇu,tejalihriŋhyaŋṅagni,kuruṅanmuliḥriŋpr̥ĕtiwi,ᵒoŕwastumatisyanu,ma
tti,jatimatti,ᵒo,tlas·,wusamaṅkanā,pĕndĕmriŋpaṅilaŋṅilaṅane.rarismantik·,hajānoliḥnoliḥ,mwaŋsapr̥ĕte
kabā,bubuḥpiratthā,skulpaṅkon·caru,hajaṅgwwwawāmantuk·,karenyāgawā,mantuk·//0//ᵒikitiṅka
[18 18A]
hiŋᵒamantra,ᵒaṅr̥ĕgĕpsaŋṅyaŋwiseśā,ᵒom̐,swaranyā,ᵒiṅidĕp:haŋtuṅiŋciṭa,ᵒam̐,swaranyā,ᵒiṅidĕp·brahmāriṅhati,ᵒum̐,swaranyā,
ᵒiṅidĕpwiṣṇuriŋṅampru,mam̐,swaranyā,ᵒiṅidĕp·ᵒiśwarāriŋpupuśuḥ.ᵒikā,ṅa,saŋhyaŋtiṅgasakti,kumpulhaknāriŋpatumpu
kaniŋṅati,ᵒikāᵒiṅidĕp·saŋṅhyaŋwiseśā,makĕpamduŕtyaña,matmahan·dewathāndawāsaṅhā,pramanannya,ṅa,daśābayu,
ᵒidaśābayu,ṅawtwaŋᵒipañcabrahmā,ᵒipañcabrahmā,ṅawtwaŋᵒipañcakṣarā,ᵒipañcakṣarā,matmahantridhakṣarā,ᵒitri [ 19 ][18 18B]
18 ᵒakṣarā,matmahan·rwabinedāparatmā,ᵒi,sabdaniŋbayu,ᵒiḥ,sabdaniŋhidĕp·,matmahansiwālawanbudhā.sabdaniŋsiwā,
ᵒaḥ,sabdaniŋbudhā,ᵒam̐,yanmaliḥriṅkĕsikyaŋ,siwābhudane,matmahansaŋṅhyaŋtuṅgal·.ᵒikār̥gĕpaknā,ᵒitiwindhupaᵒidĕpa
nyā,yanhaṅr̥ĕgĕpsaŋṅhyaŋtuṅgal·,[MODRE],//0//ṅr̥ĕr̥ḥpañcaksarā,ᵒititastranyā,satthi,śaŋ,matmahanmati,taŋ,ma
tmahanñali,ᵒim̐,matmahanwuṅsilan·,nam̐,matmahan·jajariṅan·,yam̐,matmahanpuwusuhan·.maliḥṅr̥ĕr̥ḥswaranyā,bam̐,sabda
[19 19A]
niŋᵒatti,tam̐,sabdaniŋṅampru,ᵒam̐,sambdaniŋwuṅsilan·,ᵒum̐,sabdaniŋjajariṅan·,yam̐,sabdaniŋpupuśuhan·.ṅr̥ĕr̥ḥdasakṣarā,ᵒiti
ᵒakṣaŕranyā,sabataᵒaᵒinamaśiwaya.swaranyāᵒiki,sam̐bam̐tam̐ᵒam̐ᵒim̐nam̐mam̐sim̐wam̐yam̐.maliḥdasakṣarā,ᵒitiᵒaksarānyā.ᵒam̐
sam̐bam̐tam̐ᵒam̐ᵒim̐nam̐mam̐sim̐wam̐yam̐.ṅa,ᵒoṅkarāmr̥ĕtthāᵒitti,[MODRE],pawaṅgwanyā,riŋhampru,riŋtlĕṅiŋṅsabdhā,riŋtuktuklidaḥ.maliḥᵒiᵒoṅka
rāsumuṅsuŋ,ṅr̥ĕr̥ḥhaksaranyaᵒiki,[MODRE],pawuṅgwanyariŋbawusagarā.ṅa,triᵒambĕkodhdhi,ṅr̥ĕr̥ḥhastranyā,kayeki. [ 20 ][19 19B]
19 ᵒaᵒuma,matmahantriᵒaksarā.ᵒititastranyā,ᵒam̐ᵒum̐mam̐,wushaṅadĕg·.mam̐ᵒam̐ᵒum̐.wuslumaku.ᵒum̐mam̐ᵒam̐,wusmaturu.ᵒam̐,sabdanyā,
buṅkahiŋ,ᵒum̐,sabdanyā,madwaniṅhati,mam̐,sabdanyā,tuṅtuṅhiŋṅhati.ᵒom̐,sabdanyā,wwuniŋmantr̥ĕ.ma,ᵒam̐,sabdanyā,madĕ
g·bhaṭarākalā,ṅa,saṅhyaŋtuṅgal·.ᵒaḥ,sabdanyā,matmahanbaṭarāsiwā,muṅguḥriŋsiwādwarā.ᵒitihakṣaranya,ᵒam̐,
sabdaniŋbudhdhā.ᵒaḥ,sabdaniŋsiwā.ṅa,pr̥ĕlināᵒiti,ᵒam̐,riŋṅsiwādwarā,ᵒaḥ,riŋnabhi.ṅa,paṅulihatmaᵒiti,ᵒaḥ,riŋsi
[20 20A]
ṅadwarā.ᵒam̐,riŋnabhi.ṅa,siwābudhdhā,ᵒiti,ᵒakṣaranyā,ᵒam̐,ᵒaḥ.ṅa,rwabinedhdhāparatmā.ᵒi,sabdaniŋṅbayu,ᵒiḥ,sabda
niŋhidĕp·.ᵒitipatitiśidĕp·.[MODRE]||0||ᵒaḥ,[MODRE]ᵒaṃ.braṃwraŋr̥ṃ.[MODRE]nraṃdam̐.0.ᵒaḥ,ᵒo.ṅa,sabdaniŋnadhdhi.ṅa,
ᵒaᵒiᵒu,pupaśĕ,ᵒaᵒuma,tatigā,tatĕlu,tatiti.tuṅgal·,ᵒikajagi//0//nihankawihiŋhanācarakānemuṅgwiŋsa
rirā,kawitewidhdh·,muṅguḥriŋkuduṅan·,ᵒitiwighghu,0,ᵒu,ṅawtwaŋtastrahekarā,ᵒitihekārā,6,muṅguḥriŋslaṅlala [ 21 ][20 20B]
20 thā,sabdaniŋwighghu,ᵒaŕ,mtusaṅyaŋhekarā,ṅadĕgriŋslaniŋlalathā,hekarāmanak· hā,hĕmuṅguḥriŋsiwādwarā,hāmanak· nā
nāmuṅguḥriŋslaniŋl̥lathā,nāmanak·ca,camuṅguḥriŋnetr̥ĕcamanak·ra,ramuṅguḥriŋkaŕdhnā,ramanak·ka,kamumguḥriŋhiruŋ,kama
nak·da,damuṅguḥriŋcaṅkĕm·,damanak·ta,tamuṅguḥriŋdadhā,tamanak·sa,samuṅguḥriŋbayukīwā,samanak·wa,wamuṅguḥriŋbawutṅĕ
n·,wamanak·la,lamiṅguḥriŋwuri,lamanak·ma,mamuṅguḥsusutṅĕn·,mamanak·ga,gamuṅguḥriŋsusukiwā,gamanak·ba,bamu
[21 21A]
ṅguḥriŋpuṅṣĕd·,bamanak·ṅa,ṅamuṅguḥriŋpurus·,ṅamanak·pa,pamuṅguḥriŋsilit·,pamanak·ja,jamuṅguḥriŋsuku,jamanak·ya,
yamuṅguḥriŋpaṅatĕptulaŋbabhokoṅe,yamanak·ña,ñamuṅguḥriŋtulaŋcactik·.mwaŋyanwusjaṅkĕproŋdaśā,tastraneriŋsarirā
,pasuk·,wtunyadadidasakṣarā,lwiŕnyaᵒiki.sabataᵒaᵒinamasīwaya,ᵒikāṅarandasakṣarā,tastraneriŋsarirā.ṅr̥ĕr̥ḥ
pawuṅgunyariŋsarirā,ᵒikipawarahnya.sa,riŋsiwādwarā,ba,riŋslaniŋl̥lathā.ta.riŋnetr̥ĕ.ha,riŋkaŕṇnā.ᵒi,riŋhiruŋ. [ 22 ][21 21B]
21 na,riŋcaṅkĕm·.ma,riŋsusu.si,riŋpunsĕd·.wa,riŋpurus·.ya,riŋsilit·.ᵒikānebr̥ĕṣśihin·,tastraneriŋsarirā.ma
ṅkegsĕŋhaknāriŋnabhi,tlasdasakṣarā,ᵒikāturuhaknrariŋnabhi.wusagṣĕŋdeniŋsiŋhyaŋhagni,ᵒikāᵒiṅidĕpduŕnāsalhĕhiŋ
paṅankinum·,mwaŋyanriŋhunnihapanwuskagṣĕŋ,maṅkemaliḥkawurip·,deniŋsaṅhyaŋmr̥ĕtthā.matmahanpañcakṣarā,sa,matmahanhatti,ta,ma
tmahanñali,ᵒi,matmanduṅsilan·,na,matmahañj·jariṅan·,ya,matmahanpupusuhan·.ṅr̥ĕr̥ḥsabdaniŋpañcakṣarā,ᵒitthī,
[22 22A]
bam̐,sabdaniṅhatthi.ham̐,sabdaniŋhampru.ᵒam̐,sabdaniŋwuṅsilan·.yam̐,sabdaniŋpupusuḥ.ᵒom̐,sabdaniŋjajariṅan·.ᵒikāṅa
randasaksarā.tastraneriŋsarirā.daśāpunarahro,gṣĕŋ,5,kawurip·,5,kranāmatmahanpañcakṣarā.maliḥpañca
kṣarāᵒikāgsĕŋriŋpukuḥᵒiṅhatthi,mwaḥyanwus·gsĕŋᵒirikā,matmahantriᵒakṣarā.ṅr̥ĕr̥ḥwaŕṇnāmwaŋsabdā,ᵒitthi,ᵒam̐,bhaṭarabra
hmā,ᵒum̐,bhaṭarawiṣṇu.mam̐,kabhaṭaraᵒiswarā.ᵒikāṅaransaŋhyaŋtighgāsakti,brahmāwiṣṇuᵒiswarā,tmahanyā,bayusa [ 23 ][22 22B]
22 bghāᵒidĕp·.ᵒikāmakāᵒuriwiŋjagatriŋsarirā.pahuṅgwanyāriŋsarirā,ᵒitikeṅĕt:haknā.ᵒam̐,riŋṅhati,matmahantejābayu.
ᵒum̐,riṅampru,matmahan·wiṣṇu,ṅawtupaŋsabdā.mam̐,ᵒiswarā,riŋpupusuḥ,ṅawtuwaŋᵒidĕp·.maliḥtryaksarāᵒikā,gṣĕŋpukuhiŋ
pupusuḥ.wanwus·gsĕŋᵒirikā,maliḥkaᵒurip·,ṅr̥ĕr̥ḥpaṅurip·,ᵒitiᵒakṣaranyā,[MODRE],muṅguḥriŋtlĕṅhiŋsabdā,ᵒiṅidĕp·
,mr̥ĕtthā,tru,saŋkatuktuklĕdaḥ,jnĕknyāriŋpatumpukaniŋṅatti.yanwushurip·,ᵒirikamatmahansiwālawanbudhdh·,ᵒiti
[23 23A]
ᵒakṣaranyā.ᵒaḥ.sabdaniŋsiwā.ᵒam̐.sabdaniŋbudhdhā.ᵒikāṅawtuwaŋrwabinedā.tmahansiwābudā,ᵒitipanuṅgalaña.
ᵒam̐,riŋsiwādwarā,ᵒaḥ,riŋnabhi.dadipr̥ĕliṇnā,paṅluwaŕbayusābdĕᵒidĕp·.ᵒaḥ,riŋsiwādwarā.ᵒam̐,riŋnabhi.paṅuliḥhatmĕriŋ
ṅkuruṅan·.makĕpanambaksaŋhyaŋṅhatmā,paṅĕdhdhĕkbayusabdāᵒidĕp·.maṅkanāpaṅhidĕpanya.maliḥsiwābudhdhāᵒikāgsĕŋ,riŋpu
kuhiŋpapardu.ṅr̥ĕr̥ḥpaṅsĕṅan·,ᵒittiᵒiṅidĕp·,gni,ᵒam̐,muṅguḥriŋtlĕṅiŋbalu,ṅa,gnirahasyā,trusaŋriŋhadñaṇnā,pawtunyā [ 24 ][23 23B]
23 sakiŋsiwāswarā.yanwus·gsĕŋrikā,maliḥkawurip·,ṅr̥ĕr̥ḥpaṅurip·,ᵒitiᵒakṣaranyā,ᵒom̐,muṅguḥriŋtlĕṅiŋbayu,tru
sriŋtuṅtuṅiŋsuwaśā.yan·wushurip·,matmahan·rwabineddhaparatmā,ᵒitti.ᵒi,sabdaniŋbayu.ᵒiḥ,sabdaniŋᵒidĕp·.maliḥyan·
ṅsĕŋbayulawanhidĕp·,ṅr̥ĕr̥ḥpaṅsĕŋṅanbayuᵒidĕp·,mtusakiŋnetr̥ĕkiwātṅĕn·,neriŋtṅĕn·gnilaniŋ,neriŋkiwāgniwado
n·.kaŋjumnĕŋriŋnetr̥ĕkaliḥ,ᵒikāsaŋṅhyaŋsmarāritiḥ,ᵒikāpatr̥ĕŋᵒuliḥtlĕṅiŋᵒidĕp·,wusmatu,mtusmarā,matmahan·
[24 24A]
gni,lwiḥwutamā.ᵒaṅsĕŋbayuᵒidĕpe.tejākadisduŕyyācandr̥ĕ.hniŋtanpatlĕtĕḥ.mwaḥyanwus·gsĕŋᵒirikā,bayusabdā
ᵒidĕpe.maliḥkawurip·,ṅr̥ĕr̥ḥpaṅurip:hikā,riŋtuṅtuṅiṅkukushikaŋgni.kukusmātmahanmeghgā,meghgāmatmahanbañu,ᵒi
kāᵒiṅidĕpmr̥ĕṭa.yanwushurip·,matmahansaŋtuṅgal·,ᵒitiᵒakṣaranyā.[MODRE].maliḥsaŋhyaŋtuṅgal·gsĕŋhaknā
riŋhulupuhun·,ṅr̥ĕr̥ḥslaniŋrahināwṅi,ᵒikāṅaranṣetr̥ĕ,setraniŋwatĕkdhewaṭa.gsĕŋmalihirikā,yanwusa [ 25 ][24 24B]
gsĕŋᵒirīkā,matmahanhindrawighdhubadahā,nemnĕŋhanmoliḥ,nemarupātanparupā.ᵒikāmakāᵒuripiŋṅdagatriŋsarirā.
yanwruhādewattā,ᵒikinebr̥ĕṣihinriŋwunwunan·.ᵒaŕ.mtugnidĕwaṭa,p:hakwaŕnnanya,sabdhanya,yam̐,ᵒidĕp:hagsĕŋsaṅhyaŋdaddhā.
yanwushagnĕŋᵒikā,rarismatiŕtthāgamanā,riŋtlĕṅiŋwuntĕk·.rharisāṅgraṇāsikā,sirāṅamatibayu.mwaḥyanwus·wruhā
samaṅkanā,swaŕggātinuŋṅkaptā,ᵒikāpalaniŋwwaŋ,yankedĕpriŋtutduŕᵒiki,ṅr̥ĕr̥ḥkaputusanhanācarakā,tastranenemu
[25 25A]
ṅguḥriŋsarirā.pralinaniŋᵒaŕddhāriŋsiwādwarā,tlas·,//0//ᵒititatwa,ᵒikādruwen·,hidahidewwamadehoka,ka
tĕdunh·ntuk·hīdahinewwagghecatra,jrokaṅinan·sidĕn·,puputdinā,ᵒa,ka,waratolu,śaśiḥ,śadhdhā,raha8,tĕ
ṅgĕk·,9,ᵒiśakā,1907,kṣamāknaṅwaŋmdudhālpaśāstra.0. [ 26 ][25 25B]