Paparikan Siptagama

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN KTR.DOKBUD BALI PROP.BALI
G/XVI/7/DOKBUD
Judul : PAPARIKAN SIPTAGAMA
Pnj.30 cm. Lb.3,5 cm.Jl.27 lb.
Asal : Jembrana, Negara.]

[1 1A]
Judul : PAPARIKAN SIPTAGAMA
Pnj.30 cm. Lb.3,5 cm.Jl.27 lb.
Asal : Jembrana, Negara. [ 2 ][1 1B]
||0||ᵒaum̐ᵒawighnamāstu. .paparikan·siptāgama. pupuḥgināda.0.1.puḥginādahaṅgentĕmbaŋ
sanekāṅgenmariŋgurit·,muñibalipapolosa-n·,midaŕthayaŋsanepātūt·,makadasaŕriŋkawiken·,-
maṅdāhuniŋ,sapunikijwāpir̥ṅaŋ.2.sotaniŋmanadijānmā,sasahiṅastitiwidhi,hĕdamaṅulaḥmaṅahan·,
pakeŕttinehapaŋpātūt·,payukasipatbānhagama,-siŋñĕnpĕliḥ,mĕlaḥbĕñaplapanaŋ.3.ᵒagamanetwa
[2 2A]
pĕdasaŋ,tatasaŋjahapaŋpaṣṭi,deniŋhĕntokabuwataŋ,hawakepadhatumuwuḥ,dadijātmakamānuṣan·,bukajani,
hapaŋhĕdākatandruhan·.4.lamunmaraṣākenha-wak·,dadijanmābukajani,pātūteñakmakĕnĕhan·,ṅa
liḥsuluḥsanepātūt·,takonaŋtĕkennenawaŋ,hapaŋpaṣṭi,hawakenawaŋᵒāgama.5.lamunsiŋnawaŋᵒaga-
ma,jawat:halājawatbĕcik·,sokgawenesahirambaŋ,maṅulaḥhawakepayu,tusiŋmaṅituṅaŋhawak·,manumadi, [ 3 ][2 2B]
.2.
doŋjānmakamānuṣan·.6.carasatoyanhawasaŋ,bhīnannemaṅamaḥnasi,habotdaṅan·toŋkĕnĕhaŋ,dadijā
nmatanpatirun·,dyapilyunawaŋśastrā,dyapiśakti,liyuṅĕlaḥkawidagḍan·.7.lamuntoŋnawaŋᵒagamā,
nesumbaḥsuṅkĕminsahi,hĕntomādanhanakbhūtha,māwaklĕtĕḥmakahukud·,ᵒapanbhūthanedihawak·,ṅal̥
tĕhin·,maliṅaŋhawakkatunan·.8.paliṅemaṅawamala,malālimayamanadi,hapisanyāmaliŋraga,
[3 3A]
pindoneyamaliŋluḥ,piŋtĕlunemaliŋbegal·,piŋpatmaliḥ,maliḥbotoḥtohadanña.9.kapiŋlimane-
kocapan·,janmanemamaliŋgusti,hĕntola∅limane-kawot·,dihawakeyamakumpul·,lamuntotuwarāhilaŋ
,sinaḥjāti,hawakemāwakmaliṅan·.10.ᵒapannumāwakmaliṅan·,l̥tuheyatidoŋgigis·,satampakga-
wenemalā,hapanpadhahĕnukumuŕ,makraṇamārankapiran·,māwakdĕkil·,hapannumāwakbabutan·.11.tuhu [ 4 ][3 3B]
3
tuwaḥyateŋhilaŋ,holiḥhawakepadidi,kenkenhabĕtmaṅilaṅaŋ,hapanyasubaṅaliput·,ludinyatwaratawaŋ,maṅi
ṅĕtin·,pansubaharokdihawak·.12.bukamadhu-nekengulā,bukahĕmpĕhankenlĕṅis·,sukĕḥbakalmamla-
saŋ,dihawakeyaṅaliput·,pātūtyatatasaŋpĕsan·,maṅiṅĕtin·,pansubaharokdihawak·.12.ṅhiŋpātūt·twaḥ
bĕlasaŋ,hapaŋdadimāwak:hĕniŋ,hawakejātipaŋsinaḥ,hapaŋhĕdāsarukumuŕ,l̥tuhemasiḥsinahaḥ,bānṅiṅĕti-
[4 4A]
n·,hapaŋsidhabānmalasaŋ.14.hapaŋhĕdākĕsamaran·,ṅaṅgoᵒagamane∅hĕniŋ,ᵒāgamahindhukocapan·,mu
latamihuliḥmalu,huliḥpaṅawitiŋjagat·,kayaŋjani,hĕntoᵒāgamakawitan·.15.kawitehadaᵒāgamā,
mĕl̥gendeḥyadigumi,gamahindhuneṅawitaŋ,kraṇahadapadhamĕtu,wĕtuhyaŋbhaṭaradewa,janmasami,sakato-
nyasakar̥ṅö.0.16.hadasipateriŋśāstra,ntosĕl̥gaŋpĕlajahin·,mānūtkĕcap·widhiśāstrā,ᵒāgama [ 5 ][4 4B]
4
nejwājujuŕ,tunasaŋriŋsaŋwikan·,mituduhin·,tiṅkaḥhedadimānuṣā.17.kenekocapekocapan·,waraḥ
hidāsaŋhyaŋwidhi,ᵒiḥtenecahimānuṣā,hĕdacahisalaḥsurup·,siŋbĕnaḥtawaŋcahinawaŋ,nenejāti,ña-
ndaŋtawaŋcahitoŋnawaŋ.18.yenjānmasiŋnawaŋgama,liyunkabisanepĕliḥ,diyapinsubamĕlakṣaṇā,matapa
mabhratamutus·,majapamantrālanpūja,tuŕmakiŕthi,nisgawehĕntomakĕjaŋ.19.kraṇanisgawehadanñā,-
[5 5A]
hapanapadhatanpasarī,hapansarinneᵒāgama,ᵒāgamacahitanwĕruḥ,ᵒagamahindhuhadanñā,hapaŋcahi,tatasnawaŋ
kenhiṇdhikñā.20.ᵒāgamanedoŋjāśāstra,doŋjajapamantrāśakti,boyatutuŕlontaŕkitab·,doŋjanmā
boyawikū,doŋbuthakālarākṣasa,daitiyawil·,doŋdewabhaṭarasaŋhyaŋ.21.boyajagat·tidoŋ
swaŕga,boyahidup·tidoŋmati,yapituwitwaḥᵒāga-ma,ṅĕmpuhawakmakahukud·,hĕntohapaŋtĕraŋtawaŋ,dāṅu [ 6 ][5 5B]
5
litin·,hĕntoneñandaŋsĕkĕnaŋ.22.ᵒapanhidasaŋhyaŋgama,suṅkaminsahidupmati,tkaniŋtumitiswĕkasan·,mitudu
haŋhalahayu,hidanemaṅawejagat·,hisingumi,samiliṅgan·hyaŋᵒāt∅gama.23.dibalisādhanatīŕtha,-
sapakeŕthigamasami,makapamutusiŋyājñā,sapakriyanepuniku,haguŋhalitsukadukā,patihurip·,kaputusaŋba
hantīŕtha.24.tīŕthajātinepĕdasaŋ,lat·sahimahĕniŋ,nunastīŕthapabr̥ĕṣihan·,ṅalukatmalasumaput·
[6 6A]
,hĕñcentīŕthaneᵒuttama,maṅĕtisin·,mr̥ĕtiṣṭāhaladijagat·.25.neṅilaṅaŋpañcamalā,trimalāmalanesa
mi,daśamalanekaśuddhā,bahantīŕthanewaḥhyū,nemulawijiliŋgama,kaŕdhinwidhi,hapaŋhĕdakĕsamaran·.
26.tuwaḥtīŕthanepapiṅitan·,hĕntosuṅsuŋhajaksami,katurunaŋsakiŋswaŕga,kapuṇdhut·bānhyaŋwiku,
maparab·hyaŋnilaŕtha,wikuśakti,kahutus·ṅuripaŋja-gat·.27.hidamaparab·dwijendra,ṅaraganin·göŋ [ 7 ][6 6B]
6
kakaliḥ,bhinekatuṅgalikā,śiwābuddhamāputus·,putusiŋwāhyādyatmika,lintaŋlicin·,tuhutuwaḥnirawara
ṇa.28.hidatanmarūpawaŕṇa,waŕṇanhidawaŕṇasami,rūpanhidarūpanhira,raganiraraganiṅsun·,hidatanjĕnĕ
kamagĕnaḥ,tangumiṅsiŕ,kāŕyanemr̥ĕtiṣṭājagat·.29.hidanemuwat:hagama,sāgamāgamanesami,macacaŕ
samanyajanma,hinakeboyahawukud·,twarakaṭaḥpawilaṅan·,yagumanti,hidatwaḥpararagayan·.30.
[7 7A]
hidamañĕnĕŋkawitan·,ṅawitinhadanesami,hida-nemakraṇantĕraŋ,hidanemakāraṇasuluḥ,suluḥsalawasiŋ
jagat·,mañundarin·,halahayuneriŋjagat·.31,.hidasasahimapujā,mawedhapūjasasmr̥ĕti,l̥maḥpĕtĕŋta-
npĕgatana,dyanayoganetanputus·,laṅgĕŋsamādhisatatā,ñūṇyasarī,ñiwālatriṅĕlubdhakā.-
32.hidaṅĕntas·ñabrandinā,ṅalukatmuwaŋmr̥ĕsi-hin·,salwiriŋhalariŋjagat·,sukatumitaḥpuniku,tan· [ 8 ][7 7B]
7
saḥhidaṅicentīŕtha,ṅamĕŕthanin·,nugrahinpaṅupajī-wā.33.kraṇamaparab·nilaŕtha,hidasubamani
larin·,tilaŕsakiŋkadewatan·,kajagatehidatu-run·,hajisakakahucapaŋ,hidajāti,manadisakaniŋja
gat·.34.dibalisahikaṣṭawa,kaloktaḥriŋjagatsami,hidamūŕdhaniŋpaṇḍita,maṅgĕḥbhaṭarawawurawuḥ,hapan·
hidaneṅawitaŋ,hanasami,kāraṇahanacatuŕwaṅśā.34.brāhmaṇasatriyalanweṣyā,sudrapadhakalugrahin·
[8 8A]
,papātūt·muwaŋkadhaŕman·,śāsanaṅawerahayu,padhamatiṅkaḥriŋjagat·,padhaṅeṣṭi,dadimaṅkuniŋnāgara. .
36.
mamĕṅkuhyaŋᵒāgama,mikukuhaŋhidupmati,ṅamoŋ-tatāśīlakrama,tĕkeniŋcāralanlaku,ᵒaṅhiŋhapaŋpadhana
waŋ,maṅiṅĕtin·,pĕpatūtemariŋraga.37.brāhmaṇahuluᵒāgama,kṣatriyataṅankaliḥ,weṣyamagĕnaḥriŋgaŕbha
,sudrasukugĕnaḥhipun·,hĕntomādankaśuśīlan·,negumanti,pasukwĕturiŋᵒagama.38.brāhmaṇaneka [ 9 ][8 8B]
8
liḥwaŕṇa,śiwabudhakaparabin·,makanetrahyaŋᵒagama,kṣatriyanebwintatĕlu,sūŕyyawaṅśasomawaṅśā,maliḥsi
ki,lanwiṣṇuwaṅśakocapan·.39.hĕnemahadan·tripramāṇā,śabdābāyuᵒidhĕpjāti,kayikawaci
kamanacikā,riŋragatuwaḥpikukuḥ,weśyanetotigaŋsānaka,neṅawitin·,kobĕŕkawuŕmuṇdhuŕhikā.
.40.maliḥwentĕnhiṅaranan·,bandeśāpasĕk·ṅukuhin·,śalahin·dhaṅkākabayan·,tĕkeniŋhiya
[9 9A]
higadhuḥ,maragasamĕtonsaptā,lintaŋbhakti,mamuṇdhutsaŋhyaŋᵒāgama.41.brāhmaṇaśi∅walalimā,pal̥ta-
nñanewilaṅin·,kamĕnuḥlanmanuhaba,kanitenmāspuniku,lanhantapanepunikā,pañcār̥ṣi,pañcā-
ndriyahyaŋᵒagama.42.pamijilanpañcatīŕtha,saptatīŕthanikamaliḥ,paṅlukatanpabr̥ĕṣihan·,pawintĕnanhagamapuni
ku,pañĕpuhanmariśudha,tīŕthahĕniŋ,paṅĕntasmalaniŋpĕjaḥ.43.nemādanpañcaᵒindriya,kamĕnuḥriŋsocaṅraga [ 10 ][9 9B]
9
nin·,manuhabāriŋhubasan·,kĕnitenkaŕṇapuniku,-hĕmāslambenepunikā,piniḥhalit·,ᵒantapanemariŋlidaḥ
.44.buddhānetuwaḥtatigā,pul̥tanñanemanadi,trinadhisahyaŋᵒāgama,luwiŕnyamakatatlu,ᵒidhapiṅgalasu
sumĕna,kentopaṣṭi,riŋrāgasaŋhyaŋᵒāgama.45.liyuhadawaṅśālenan·,gumantisĕrodansami,sĕro-
dansakiŋtriwaṅśā,brāhmaṇasatriyapuniku,tĕkeniŋweśyapunikā,wuwuslami,kasudramakapanĕlas·. .
[10 10A]
46.hadawaṅśālalugrahan·,sakiŋsaŋhamawāgumi,hadasakiŋkr̥ĕtayaśa,kawastuhantuksaŋwiku,hĕntonewaṅśawi
bhāwa,liṅiŋᵒaji,boyajākulawaṅśājā.47.deniŋsubāpapantayaŋ,dicatuŕwaṅśāgĕnahin·,dituṅe
liṅin·śāsanā,suśiladhaŕmmaneditu,hapaŋhĕdākatandruhan·,maṅiṅĕtin·,papātūtaneriŋraga.48.
hadamĕñcaraŋᵒagama,maṅebĕkriŋjagatsami,hidātwaḥnemanuṅgalaŋ,saŋtuṅgalhidākawuwus·,hidasiniwiriŋja- [ 11 ][10 10B]
10
gat·,śiwajāti,hidaguruniŋtriloka.49.kraṇahyaŋgurukahucap·,panhidāṅurukaŋsami,kraṇabisaṅendaḥ
pelag·,malampaḥlakṣaṇāmuwus·,maṅraṣāmapa-kĕnĕhan·,ñiptābudḍi,hidādunden·bĕtĕklalaḥ.50.hi-
damaliṅgāditĕṅaḥ,hidamasiḥnedisisi,hidanemaragakaṭaḥ,hidanetuwaḥhawukud·,hidaᵒistrīhidā
lanaŋ,hidabañciḥ,kraṇaṅaran·hyaŋwiśeṣā.51.hidatuwaḥnenampisumbaḥ,paṅastitidinālatri,hi
[11 11A]
datunasinkamĕŕttan·,nugrahinguṇākagadhuḥ,sakar̥pemapinunas·,kalugrahin·,ṅhiŋhidamalutatasaŋ.52
.kenkenjāhĕtmĕdasaŋ,hapaŋtawaŋhidajani,daditaṅkilinhapatwara,hawakekaliwatkulug·,hidamaliṅgādigama,la
muntusiŋ,ᵒagamanepātūttawaŋ.53.ᵒapanhagama-neliṅgā,liṅganhidasaŋhyaŋwidhi,dewābhaṭaramakĕjaŋ,gandaŕ
war̥ṣimakumpul·,kālabhūthalanmānuṣā,padhaṅrañjiŋ,kawĕṅkubahanhagama.54.twarakaṭaḥhadaᵒagama,tu [ 12 ][11 11B]
11
ṅgalhagamanesami,kewantĕnpolahebhīnā,kraṇāpadhaśucicampuŕ,ᵒāgamahindhuᵒuttama,bhī∅nāśrutti,tu
wiᵒekamataŋnyā.55.ᵒagamahindhutotĕraŋ,hanetusiŋmisipaliŋ,tusiŋjamaliṅinhawak·,nemādan·
gamanecampuŕ,tondentĕraŋnedihawak·,bānmanaliḥ,duganhawakesiŋtawaŋ.56.paliṅeṅiṅĕtinha
wak·,l̥tuḥyagamanedadi,nāṅhiŋkehidabhaṭara,toŋmamaliḥgamaliyu,tusiŋnampitwaranulak·
[12 12A]
,hidājāti,ṅiliṅaŋgamasanuṅgal·.57.ᵒigamanehĕniŋdogenan·,nekahāŕṣenhantuk·widhi,
kahaṅkĕnintuŕkatrima,riŋᵒuripkatĕkeŋlampus·,dyastulyuhadahagama,neriŋgumi,lamunpadhahĕnusamaŕ,.
58.gamanesamaŕtankatrimā,hapanhĕnumāwak·maliŋ,hĕnumāwakpañcabhūtha,doḥdewanemaṅugu,ᵒi
cchabakalmapraliṅgā,deniŋweci,ᵒaṣṭāwidhinñanehilaŋ.59.sakiŋwaraḥsaŋhyaŋsūkṣmā,nemahadanjanma [ 13 ][12 12B]
12
jāti,paŋmahanūtmādanmanuṣā,yeniŋjadmānenewĕruḥ,tatasriŋkaliṅanhawak·,gamahĕniŋ,waksukālila
lagawa.60.hidupmatisubāsinaḥ,dewabhaṭarātĕraŋsami,gumihalus·gumikasaŕ,hawakkasaŕhawak:halus·
hĕntosubapadhatĕraŋ,kahuniṅin·,tatastĕkentulishawak·.61.tulisanmuṅgaḥdihawak·,māwakpanugra
hanwidhi,tĕraṅedadimānuṣā,hapaŋtusiŋpadhatandruḥ,panugrahandadijanma,hyamanulis·,subamuṅguḥyadi-
[13 13A]
hawak·.62.lamunhĕntotondensinaḥ,tĕraŋta-waŋmakasami,tulishawakemaŋjātma,hapaketonetumuwuḥ
,bhayasinaḥbhūthasamaŕ,manumadi,doŋmānuṣāhĕntohadanñā.63.hapaketomagarapan·,hapa
polahemaṅaji,majapamuwaŋmamantrā,saguṇanepadhal̥buŕ,deniŋhawakel̥tĕhan·,ragapĕliḥ,satu-
wuhemikuldoṣā.64.maknĕḥbhaktitĕkendewa,riŋbhaṭarapadhasami,ᵒagamanemalupĕdasaŋ,paŋhḍa [ 14 ][13 13B]
13
hĕnusamaŕsaru,ṅaṅgenhagamanemĕlaḥ,hapaŋpaṣṭi,tinaṅaŋtĕkennenawaŋ.65.ᵒapanditutĕraŋsinaḥ,hĕniŋpu
tĕk:hagameki,dewabhaṭaranesinaḥ,nĕkĕt:hawakesatuwuk·,sahisinhawakesamyan·,bĕnṅiṅĕtin·,ha
neñandaŋbakalsumbaḥ.66.hapaŋhĕdāñumbaḥṅawag·,sumbahepatisurupin·,hapanpanuju∅neṅawa
g·,ṅandĕlaŋmantrāmamuput·,dyapinmantranehaṇḍĕlaŋ,yannupaliŋ,mantranetusiŋmabahan·.67.hapa
[14 14A]
nhidhĕpenumamaŋ,dadipapak·papakdaliḥ,kālabhūthāsĕṅguḥdewa,papiṇḍanekadentuhu,hidasahyaŋmahaliṅa
n·,lintaŋlicin·,tanledaŋriŋnekamalan·.68.kentĕn·r̥kekatuturan·,riŋśāstrakĕcapiŋᵒaji,sipa
tedadimānuṣā,nebuwataŋr̥r̥ḥmalu,haṅgendhasaŕkahuniṅan·,makasami,maṅdāsāmpunaŋmaṅawag·.69
.saŋr̥ṣidhaŋṅhyaŋhaṅucap·,duḥpukulunsaŋr̥ṣiha-di,hugitityaŋnunaspisan·,swecchanharatunemuput· [ 15 ][14 14B]
14
pidansiḥhiratubudal·,tityaŋṅiriŋ,hirikātityaŋpuputaŋ.70.saŋhaditapahaṅucap·,duruŋnajantĕntityaŋmuliḥ
,tityaŋkarinalaŕbhrata,dumadakwidhinehasuŋ,ṅicchensādhyakarahaywan·,mani∅tinin·,sidhamaṅguhaŋkagu-
ṇan·.71.saŋsatriyālonhaṅucap·,haduluŕ-hatūremanis·,wentĕnkoneliyyan·luṅsuraŋ,paṅgĕ
lanhabenpuniku,∅muŋpuŋratuhidaledaŋ,kataṅkilin·,maṅdātityaŋsahuniṅa.72.dadoskaṭaḥba
[15 15A]
bikasan·,tiṅkahekadiᵒiriki,tityaŋnambĕt:hemĕŋpisan·,maṅeliṅinhiwaŋpātūt·,duruŋhuniŋrikaliṅan·
,kĕcap:haji,punikātunasaŋtityaŋ.73.saŋᵒadi-kĕñĕmmanimbal·,ratuwentĕn·liṅiŋᵒaji,riŋyamatatwāka
hucap·,kramaṅabenepuniku,kāliḥriŋśiwāmaṇdhalā,tĕraŋsami,panugrahan·.watĕkdewata.74.muṅguhiŋ
dadospatokan·,kramāṅabenenel̥wiḥ,riŋbhasuṇḍarihiliṅaŋ,duk:hidabhaṭaramalu,hidasaŋhyaŋpuruśa [ 16 ][15 15B]
15
ṅkara,maṅawitin·,sedāmatiṅgalanśawa.75.duruŋsedamatariyan·,mahumaŋputranesami,watĕk·dewar̥-
ṣigaṇā,katariyanhidamāntuk·,samipadhaṅamijilaŋ,kramābhakti,nawuŕhutaŋrikawitan·.76.samipadhaṅamijilaŋ,
nāyapakayunan·l̥wiḥ,hayulaywansaŋsedā,maṅdawentĕn·jwākatiru,riŋjagatmatiwātiwā,kadimaṅkin·,ma
winan·,wentĕntamiyaŋ.77.padhamaṅaŕdhyaŋtatwā,śāstragĕlariŋkapatin·,sūkṣmanñanetasaŋ,kĕnisāmpu
[16 16A]
npadhatandruḥ,tiṅkaḥmatineᵒuttama,siddhāmuliḥ,riŋmūlaniŋkalawasan·.78.nuwutdamuḥsiratĕkā,nuwutku
kussiramuliḥ,dagiŋsapunikadewa,hapanmulawittatĕlu,trinadhiyahinaranan·,yeḥhapi,tĕkenhaṅinepuni-
kā.79.punikānematuṅgalan·,kraṇasidhājwanumadi,marūpayamaśarīrā,dadiratukennebagus·,-
kāliḥsahisiniŋjagat·,yatrinadhi,punikāsane-ṅaŕdhiyaŋ.80.yaniŋmasaniŋhantaka,pĕjaḥsapisanhiri- [ 17 ][16 16B]
16
ki,karimaniṅgalaŋlaywan·,layoneyābuwinhidu-p·,dadihul̥d·buyuŋkaṭaḥ,kraṇahurip·,tanlenhatmā
neṅuripaŋ.81.punikāyankadurusan·,hipun·pĕṇḍĕmkapr̥ĕthīwi,manadihul̥driŋtanaḥ,cicakcaciŋnamunamu
saluwiŕhatilaŕtanaḥ,hipundadi,sinaḥnarakakatonaŋ.82.kraṇaniŋhidābhaṭara,manubrahinliṅiŋᵒaji
,ṅarap·pūŕwwayamatatwā,satiṅkaḥmatinemuṅguḥ,tĕkenbeyapaṅabenan·,sāmpunpaṣṭi,sanepātūtpa
[17 17A]
keŕtyaŋ.83.ᵒasiŋmatinekahucap·,rahayuhuṇdhukemati,sakiŋkagciŋkalaran·,tanwĕnaŋpĕṇḍĕmpuniku,gĕlis·
surupaŋkatanaḥ,mamanĕsin·,dewaneriŋpurahilaŋ,.84.deśanedadikatĕmaḥ,hapanliṅgihekal̥tĕhin·,-
pātūtgĕsĕŋśawāᵒikā,swaṣṭāgniṅgenmamuput·,yadintansidhamabeya,kewalabhāṣmi,muliḥmariŋbrāhmaloka.-
.85.bawukatembak·bāntīŕtha,panembakpañĕhĕ-bmaliḥ,dadihar̥ŋyāsākṣaṇa,sāmpunmuliḥyakawiṣṇu,ha [ 18 ][17 17B]
17
ndusenuṅkap:hakaṣā,muñcuṅit·,mulihiŋᵒiśwarā-lokā.86.sidhamuliḥkakĕmulan·,manadihyaŋtigāśa
kti,nuṅgalriŋsaṅgaḥkamulan·,mañĕnĕŋbhaṭaraguru,-kasĕmbaḥbānsantanā,napimaliḥ,hanekobĕtaŋdimanaḥ
.87.saluwiŕmatikocap:halā,salaḥpatikawastanin·,matikacarik·kababas·,kagĕpokmatikasudu
k·,sarapmacan·sarapbuwaya,gutillipi,matilabuḥsandhĕŕkilap·.88.punikāwĕnaŋpĕṇḍĕmaŋ,surupaŋhĕnto
[18 18A]
kapr̥ĕthīwi,tanwĕnaŋgĕsĕŋsākṣaṇā,maṅdātutugsĕṅkĕŕhipun·,pawanĕṅanrorastibān·,rarisbeyanin·,pr̥ĕte
kabahan·swaṣṭā.89.matikĕnāgĕriŋhila,suru-paŋjuwakajr̥ĕthīwi,riŋsampiḥsampiḥmagĕnaḥ,masĕṅkĕŕsĕla
hetahun·,wawudadoshupakāra,raristĕbasin·,patigamāmaṅunbeyā.90.beyaneswaṣṭāᵒuttama,mapaṅa
waklalaŋsami,ñuḥgadhiṅeśiraḥña,taṅansukun·ñanetĕbu,tulaŋgiyiŋbuluḥsaᵒaṣṭā,tuŕmatulis·,buwa [ 19 ][18 18B]
18
tiŋśāstrakapatyan·.91.dontuñjuṅekulitñā,riŋtĕṅaḥmapuŋpodi,makadagiŋñapaṅawak·,kaṭaḥña
padhañalikuŕ,sātusākutus·kweḥlalaŋ,parokaliḥ,ñuṅsaŋṅadĕg·ñokĕtpatpat·.92.nemĕnemasĕ
hĕtmiŋmaŋ,muñcuk:hipanpatĕḥsami,jarijipadhalalimā,bĕnaŋputiḥtalinipun·,baluŋbaluṅecaṇdhanā,yenmeya
nin·,riŋbaŋbaŋdumunpuputaŋ.93.sahusanmariŋbaŋbaŋ,riŋpĕmpatanemaliḥ,patĕḥsalwiriŋᵒupakāra,kasetrāya
[19 19A]
paliŋpuṅkuŕ,puputpiŋtigamabeya,tuŕmabr̥ĕṣiḥ,wawuhipunkeṅinbudal·.94.riŋhumaḥmaliḥpuputaŋ,sakamawĕnaŋ
meyanin·,wĕnaŋkasĕmbaḥsantana,wĕnaŋcampuŕriŋnehayu,yeniŋnorasapunikā,kĕnisisip·,hantuk·bhaṭaraniŋja
gat·.95.matirahayuyantosurupaŋ,pĕṇdhĕmaŋhĕntokapr̥ĕthiwi,pātūtmatīŕthapaṅĕntas·,dyatmikāpaṅĕsĕŋhipu
n·,padāṇḍanemamuputaŋ,ṅawedatin·,riŋtīŕthapaṅĕsĕṅan·.96.maliḥdukmĕṇḍĕmpunikā,maṅdāwentĕnaŋ- [ 20 ][19 19B]
19
pajāti,tigaŋsoroḥmaṅatūraŋ,dhakṣināgĕdhekahatūŕ,maduluranśucihasoroḥ,kaprajāpati,kadal̥m·-
katĕṅaḥsetrā.99.pajātahatūŕñakṣiyaŋ,makiṅsansawagumanti,riŋhanupacaŋpuputaŋ,beyaninsapātutdipu
,ṅhiŋsāmpunkalintaṅan·,sĕṅkāpaṣṭi,tigaŋtahun·yamakiṅsan·.98.tīŕthapaṅĕntasebuwataŋ,punikāneda
dospamaŕgi,śawapĕṇdhĕmatenpaṅĕntas·,kaliḥtanpajātidumun·,makatĕraṅemakiṅsan·,liṅiŋᵒaji,si-
[20 20A]
sippamaŕginsaŋᵒātma.99.dadoshipunkapatĕhaŋ,hantuksahyaŋyamādhipati,riŋᵒātmaniŋmatihalā,hatĕmaḥᵒātma
puniku,dadibhūthacuwilhikā,tuŕkagiṅsiŕ,kagĕnahaŋsampiŋtukad·.100.mariŋhalas·priṅgājuraŋ,manadikone
mamĕdhi,toñadaityapunikā,manutugaŋsĕṅkĕŕhipun·,mañusup·ñusupkadeśā,mañakitin·,dadigĕriŋsasabmĕraṇā.
101.kentĕn·r̥kekatuturan·,rimbitecoradibali,sāmpunmanirucaralyan·,deniŋpadhaṅĕlaḥhuṇdhuk·,- [ 21 ][20 20B]
20
padhaṅiliṅaŋpanugrahan·,sakiŋwidhi,hipunpadhakicchentiṅkaḥ.102.saŋsatriyāsawuŕsĕmbaḥ,wiyaktitityaŋwawuhu
niŋ,riŋkatatwanepunikā,yantansuwecchamaṅkinratu,maṅkinledaŋmidaŕthayaŋ,liṅiŋᵒaji,boyatityaŋsahuniṅa. .
103.hiṅgiḥtityaŋñuwunpisan·,sawacananhidasaŋhadi,kewantĕnratudurusaŋ,swecchariŋtityaŋhiduśun·,si
rahadehalonhaṅucap·,tanmaliṅin·,tityaŋmañadhyapitr̥ĕṣṇā.104.saŋsatriyālonhaṅucap·,hiṅgiḥduru
[21 21A]
saŋsaŋᵒadi,punikāratulanturaŋ,paṅgelanhabenpuniku,sirahadihalonhaṅucap·,sapuniki,paṅgiḥtityaŋ
kĕcapśāstrā.105.pamuṅkaheśawapr̥ĕtekā,haguŋ-kāŕyanepuniki,pĕpĕk·pr̥ĕtekaniŋśawa,padhaṅaṅgepatū
t:hipun·,newĕnaŋlāwantwĕnaŋ,sāmpunpaṣṭi,hipunmanĕmutriwaṅśā.106.hipunkarimawataŋlawa,karijumaha
nkabeyanin·,matĕben·lanmapaturon·,pabr̥ĕsihanesapātūt·,haneṅaranpaṅaśkara,kadihurip·, [ 22 ][21 21B]
21,
sāpakāraniŋkarar̥ŋbr̥ĕŋṣihan·.107.padusāmapal̥ṅkuṅan·,ᵒukuŕhaṅĕnantanmari,kajaŋsarīkĕr̥bsinom·,sĕ
kaŕtigāpiniḥduhuŕ,pĕreṅet·tĕkeniŋ-hampilan·,puṣpājāti,sok·cegceg·ᵒupakāra
.108.payuŋpagutpaṅayĕṅan·,kakiwilmananemaliḥ,lenannasingarudha,kakipatuk·ninipatuk·,nasihaṅkĕ
b·bubuḥpirata.pĕpĕksami,pañjaŋhilaŋkenlabhahan·.109.karayunanpaṅguruyagan·,ᵒaṣṭākusumā
[22 22A]
kulimbi,l̥lontek:hiliḥrowaŋña,payuk:haṅgenwadaḥsumbu,tĕṅgĕk·kĕbotĕtĕḥtabunan·,ṅantĕnsaji,tĕka
niŋpaṅadaŋhadaŋ.110.pĕpĕkmuwat:hupakāra,mawadaḥpatulaṅanmaliḥ,padhaṅanūtinkawĕnaŋ,panugrahansakiŋ
sāmpun·,dhamaŕkuruŋtoyapanaḥ,maṅgesami,tĕkenwawaligagambĕlan·.111.panĕbusanlĕbĕŋmataḥ
,niṣṭāmādhyottamapiliḥ,hanūtpamaŕginiŋtīŕtha,śiwaneledaŋmamuput·,bilaŋpaṅgĕl·nuwuŕśiwa,ṅa [ 23 ][22 22B]
22
wadahin·,hapaŋhayunekāŕyyanaŋ.112.paṅarihinepabr̥ĕṣihan·,ṅaśkaraᵒatmāsaŋmati,katapakaŋriŋhadĕ
gan·,kadimr̥ĕsihinhanak:hidup·,hapaŋsuwudmadanhātma,wusmabr̥ĕsiḥ,dadidewahyaŋpitara.113.rikawa
wuwĕnaŋsumbaḥ,sāmpuntĕlasmalanesami,kāśkaraha-ntukpadāṇdhā,yogīśwaranemamuput·,subakahicche
nkadhaŕman·,madwijāti,kraṇakasambatdewata.114.wireḥdukmatipunikā,tibāriŋpāpasaŋmati,krā
[23 23A]
ṇapapayakahucap·,duruŋtĕlaskawaḥhipun·,kawaḥṅaliputriŋhawak·,māwakdĕkil·,kāraṇacwil·yasaŋᵒa
tmā.115.bhūthacuwilhiṅaranan·,janimarayakaᵒutpti,hantuk:hidayogīśwara,karekayaŋriŋkarayun·,rika
mādanhatmabaṇdhā,kabr̥ĕsihin·,kalukat·tuŕkahahaskara.116.katĕbasinkawiṣayan·,sahulaḥkune-
ṅūni,maniṣṭāmādhyaᵒuttama,doṣanedukenuhidup·,samapadhatinĕbasan·,tĕkeŋpati,matitanmānūtiŋga [ 24 ][23 23B]
23
ma.117.tĕlaspapanesaŋᵒātma,catuspaṭakanesami,kasakṣininbāṭara,hyaŋgirinādhapuniku,prajā
patisūŕyyaśewana,watĕk·r̥ṣi,samipadhāsuŋnugraha.118.nāṅhiŋᵒakeḥpaṅgiḥtityaŋ,tiṅkaḥhekadiᵒiri
ki,punpatĕḥhucapiŋkāŕyya,patĕḥpabr̥ĕsihankawuwus·,yadyanhiṇdhik·ᵒupakāra,pĕpĕksami,dadospūja
skaratankojaŕ.119.wawupuput·nĕbashatma,sāmpunraris·kar̥sikin·,wehaŋkakĕrik·kajama
[24 24A]
s·,sopakaraṇiŋpamandhus·,katĕkaniŋpamayasān·,puputsami,haŋjurariskabhūktiyaŋ.120.kasūŕyāra
riskawitr̥ö,pitr̥ĕtaŕppanākatrapin·,nenantĕnbānpaṅaśkaran·,kadinehucap·.wawu,nunastīŕthapabr̥ĕsihan·,-
duwijāti,maguntiŋmuwaŋmatapak·.121.mapĕnĕlaḥriŋpanuntunan·,punikāsĕriŋmamaŕge,hiwaŋpātūtñāpu
nikā,pinĕḥtityaŋsakiŋkolug·,salaḥtibāsaŋhyaŋwedā,mamuṅkusin·,bān·bhāṣapitr̥ĕdewa.122. . [ 25 ][24 24B]
24
ᵒapankariᵒatmabaṇdhā,duruŋpoliḥdwawijāti,hijumaṅkepitarayaŋ,salaḥbhāṣayapuniku,tanbinariŋsaŋwalakā,
karĕdĕkil·,sāmpun·bhaṣaninpadānda.123.reḥduruŋholiḥkadhaŕman·,panitaḥhidahyaŋwidhi,matapakma
guntiŋmalā,malatigānuṅaliput·,patakālanhupataka,maliḥsiki,mahāpathakapunika.124.saŋᵒatmāka
carita,ṅāntosriŋpaṅarip:harip·,tanwĕnaŋmāntukriŋswaŕgan·,dadiṅapuŋbeyanipun·,kraṇaṅaśkarasarataŋ,yāgu-
[25 25A]
manti,hapaŋsuwudmawakbhūtha.125.banaspatirājaniŋhawak·,maṅdatedaḥhipunsami,luluḥsaŕwaniŋpathakā,la
raduḥkaniŋkal̥buŕ,hantuk:hidāsahyaŋtiga,neṅajĕ-ṅin·,maṅdādadoskadewatan·.126.śawansaŋsā
mpunsādhakā,duwijātidukiŋᵒurip·,punikānepātūtpisan·,pitr̥ĕtaŕppaṇamamuput·,kadinesāmpunkamaŕ
gyaŋ,pātūtsami,hapantanmaliḥṅaśkarā.127.rūpanśawanepr̥ĕtekā,hipunwantaḥwaŕṇakaliḥ,sādhakala [ 26 ][25 25B]
25
wan·walakā,yadyanhiṇdhikemamupat·,hapaŋsāmpunma-hadukan·,bayapĕliḥ,ragatuyuḥtanpaguṇā.128,
.haguŋhalitpaṅabenan·,wantaḥwalanebeyanin·,tanmarituwaḥṅaśkāra,punikāpamĕkashipun·,sāmpunsalaḥpa
ñukṣmā,liṅiŋᵒaji,tatwāgamaner̥sĕpaŋ.129.piŋkāliḥñawawedanā,tanpaśawahipunkari,deniŋsāmpun·
kalawasan·,mapakiṅsanlamisāmpun·,yadinmaliḥpacaŋṅagaḥ,dukmeyanin·,tandadosyābaktabudal·.
[26 26A]
130.riŋsetrakarigĕnahaŋ,kāŕyanaŋpoṇḍokan·bĕcik·,kewalawaśuḥbr̥ĕsihaŋ,wehinyābubuḥsasuru,tĕ
kenpuñjuṅanhadulaŋ,duluŕśuci,rekaguluŋjumuwaŋ.131.paṅagahebeñjaŋkāŕyya,paṅutaṅanegumanti,pu
nikāṅarantawulan·,bhūthacuwilharanipun·,tanwĕnaŋpr̥ĕtekajuge,yan∅∅ḥntanmaliḥ,malapishawak:hawakan·
.132.paṅawakcaṇdhanaᵒuttama,majagawamādhyaneki,kayuhabātoneniṣṭā,masuratrekāpuniku, [ 27 ][26 26B]
26.
tĕkeniŋśāstrakapatyan·,pĕpĕksami,saᵒupakāranmabiya.133.ṅawaṅunrekawāṣṭanña,riŋhumaḥwĕnaṅaneki
pratekākadiriŋśawa,nesāmpun·kaᵒutpĕᵒuginentĕnmabhīnayan·,puputsami,tiṅkahiŋśawapr̥ĕtekā
.134.wentĕnhakeḥnelitan·,tiṅkaḥhabenewiyakti,padhaṅanūtinpahiṇḍikan·,hiṅgiḥtityaŋmaha
tuŕ,kidikkidik:hupakāra,kapuṅgĕlin·,sanedado-skariṅkĕsaŋ.135.maṅdāwentĕnhupakāra,pacaŋhaṅgo
[27 27A]
nmanurutin·,nelacuŕkiraṅan·bharaṇā,..139.137,yankarimawataŋśawa,śawapraṇawayaŋbĕcik·,baṅu
nboyāhasĕriyakan·,bantĕnekĕdikmamuput·,śajitaŕppanapunaka,nemakādi,guruyaghapaṅr̥ĕsihan·.138
.tĕbenepuputpañjaŋhilaŋ,bubuḥpiratanemaliḥ,nasihaṅkĕbepunikā,duluŕtatukonpuniku,tipat·pe
soŕṅadhaŋṅadhaŋ,mwaŋbabaṅkit·,carunasimalcawaŕṇa.139.ᵒeteḥᵒeteḥśawapĕpĕkaŋ,sopakāraniŋsaŋmati, [ 28 ][27 27B]
.27.marurubtuŕmaṅĕnan·,muwaŋjaŋtĕkenhukuŕ,dhamaŕkuruŋ-pabr̥ĕsihan·,nerispiŋ,pisaŋjātimwaŋhadĕgan·.140.
sasuyutepadhamahad·,tatabenewusmabr̥ĕsiḥ,tanmilutatĕbasan·,riŋtīŕthasāmpunmaraṅkus·,wĕnaŋtanmapatu
laṅan·,wadhaḥmaliḥ,balesaluŋluŋpabhāṣmiyan·.1341.yeniŋtankarimaśawa,toyapr̥ĕṇawaṅĕntinin·,mana
ditoyapaṅawak·,mawadhaḥpayuk:habuṅkul·,rakadipaṅĕntas·,nehasike, dagiŋracchadāna. .
[28 28A]
.puput·.sambuṅanpunikiwentĕnmaliḥtigaŋcarik·nentĕnñidhayaŋhantukñurat·,dwaniŋbaṅĕtdĕkdĕk·.pigiŋ
baṅĕtnunaspaṅampūrarisaṅamawos·.dwaniŋmarūpanuṅkak·.0.nāgara,jalansatrya,gaŋ,4.18. . [ 29 ][28 28B]