Pangredana Panerang

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][Pangredana (Pangregep)
Panerang (81)
34/83/84
126
24,5 cm
81 lbr
K.68
Perpustakan
Ktr. DOKBUD BALI
PROP. DAT I BALI
K/5
68/4/K/Dokbud
K/XII/5]
[1 1A]
||0||ᵒom̐ᵒawighnamastunāmāsiwāyā||0||ᵒikipaṅradannanpanraŋ
,śa,pasĕpanmajagawu,mñan·,mtumantranyā,dewwadigunuŋṅaguŋ,dhi
batuŕkadewatthan·,maspahit·,majapahit·,panatthaŕranpasĕk·, [ 2 ][1 1B]
1
kbon·,pusĕḥ,baṅunṣakti,tityaŋnunaśhicā,riŋcokoŕhidewwa,
śiŋñahannāmagantyanhujan·,cokoŕhidewwamaṅimpaśṣaŋ,tityaŋnu
naśpanraŋṅan·,riŋcokoŕhidewwā,ṅĕndhaṅan·,pomatlas·.
[2 2A]
,hajawerawera,mahutamā,hasĕppinhĕnto,hasĕpemnekriŋluhuŕrama
sare,hikownaŋmantrahin·,mamantrādisampunemakikemasare,mtuwaŋma
ntranya,rarishuṅgahaŋtlas·.||0||pañahakgul̥m·,śa,pĕcut·hañaŕ,ma, [ 3 ][2 2B]
2
ᵒam̐hakubatrabraḥhmā,mijilhakusakiŋdakṣina,haṅagĕmhakucmĕtihmĕ
s·,matuŋtuŋmiraḥ,hakuhaŋṅamaḥhul̥mmirābatarāwisnuyennanāgul̥
mtusakawetan·,sakidhul·sakakulon·,sakaloŕ,sakiŋtṅaḥ
[3 3A]
hamañcawaŕṇnāwastukapĕcutdheniŋrabhaṭarābraḥgmö,tkasyaḥgalaŋ,3,tkapupugpunaḥ
,3,tkasahak·,3,ᵒaum̐megaputiḥ-punaḥmatmahanhaṅin·,ᵒaum̐megāhabaŋ
punaḥmatmahanhaṅin·,ᵒaum̐mega-kuniŋpunaḥmatmahanhaṅin·,ᵒaum̐me [ 4 ][3 3B]
3
gahir̥ŋpunaḥ,matmahanhaṅin·,ᵒaum̐megahamañcawaŕṇnāpunaḥmatmahanhaṅi
n·,bar̥tṅlinus·,hapannakubhāṭārabrahmā,hakuhamupug:hamunaḥgul̥
mṣajagatkabeḥ,ᵒam̐bhāṭārabrahmā,hṅamalin·prakasātatit·,luma
[4 4A]
hajalantara,mahibĕhakuriŋṅakaśā,hakuśaktiyaṅawaŋṅawaŋ,ha
pannakuhaṅulatisaŋṅyaŋmegā,yennanāmegahakĕmpĕl·,tkapupugpu
naḥ,tkagṣĕŋ,3,tkasyaḥgalaŋhanarawaŋhanaruwuŋ,hapannakuhaŋṅa [ 5 ][4 4B]
4
dĕkaŋpamanĕsbarā,tkatraŋtkasarām̐,3,||0||paṅṣĕŋṅangul̥m·,śa,ha-
lutthan·ṅreḥhaknā,ma,ᵒom̐ᵒam̐ᵒam̐yanamaswahā,ma,ᵒom̐hujanmĕtusa-
kawetanmuliḥmariŋwetan·,ᵒaum̐hujanmatusakakidhulmaliḥmariŋ
5 5A
kidhul·,ᵒaum̐hujanmĕtusakakulonmuliḥmariŋkulon·,ᵒaum̐huja
nmĕtusakaloŕmuliḥmariŋloŕ,ᵒaum̐hujanmĕtusakiŋtṅaḥhuliḥmariŋ
tṅaḥ,ᵒām̐hapanhākubhaṭarabrahmā,ᵒaḥhakuhumupug:hamnaḥsahana [ 6 ][5 5B]
5
nniŋmegahawunhawun·,tkapugpugpunaḥ,3,wastuwaluyajatti,ma
tmahanhaṅinbhar̥t:haṅlinus·,tkasyaḥ,galaŋ,3,hanarawaŋhanruwuŋ,hi
kaŋbwaṇnākabeḥ,hapannakubhāṭarabrahmā,haṅgĕsĕŋsahananniŋgu
[6 6A]
l̥m·,tkagṣĕŋ,tkapunaḥ,3,ᵒaum̐mdhalṣaŋṅyaŋsuŕyyahulanlintaŋtraŋga
ṇnā,hañuluḥhinkaŋbwaṇnākabeḥ,tkasyaŕgalaŋpakabyaŕbyaŕ,ᵒom̐sidirastuya
nāmaswahā,||0||panuju,śa,prakpak·,ma,ᵒaum̐ᵒaum̐ᵒaum̐brahmāgni [ 7 ][6 6B]
6
,murubṣaŋgyaŋbraḥhmagni,muñcaŕsaŋṅyaŋbraḥhmāgni,sumbraŋsaŋṅyaŋbraḥhmagni
,manadihakubaroŋ,manadihakuwiseśāsakti,tguḥsakti,3,
putiḥrupannekaŋgul̥m·,bhaṭarāᵒiswarahaṅgĕsĕŋ,habaŋrpannekaŋ
[7 7A]
gul̥mbhāṭābraḥhmahaŋṅgĕsĕŋ,kuniŋrupannekaŋgul̥m·,bhaṭāra
mahadewāhaŋṅgĕsĕŋ,ᵒihĕŋrupannekaŋgul̥m·,bhāṭārawisnuhaṅgĕ-
sĕŋ,hamañcawaŕṇnāŕpanneglĕm·,bhāṭāraśiwahaŋṅĕsĕŋ,tka- [ 8 ][7 7B]
7
gṣĕŋ,3,tkahniŋhanpatĕlĕtĕḥ,byaŕrāpadaŋ,hniŋ,jĕ,||0||nyanpa
ṅañciŋgumi,śa,wnaŋ,ma,ᵒom̐saŋṅyaŋcintya,tumurunṣakiŋswaŕghgan·,su
ralayā,ᵒaṅañciŋsanṅyaŋhibupritiwi,matmahan·hĕpĕtṣaŋhyaŋᵒi
[8 8A]
bupritiwi,pĕpĕt:hikaŋbwaṇnākabeḥ,hapannakusaŋhyaŋcintya,haṅla
kashakukasakten·,kabeḥkinanñciŋdennaku,hapannakusakti
wiseśā,siŋkadlĕŋpaddhaṅĕb·,kĕḥkĕḥbuṅkĕŕkabeḥ,padanĕmbaḥ [ 9 ][8 8B]
8
riŋṅaku,sananniŋmataṅan·,masuku,masohā,mahiruŋ,makaŕ
nā,mapuṅṣĕd·,mapurus·,mabahu,maṅkihan·,kumaṅkaŋkumiṅkiŋ,
kumatapkumitip·,kabeḥpadanĕmbaḥ,liyakṣananniŋleyak·,
[9 9A]
kabeḥpadanĕmbaḥ,riŋṅawakṣariranku,hileyakgundhulmagnaḥrisaptapa
talā,tkamnĕŋbĕbĕghgānhiŋleyakgundhul·,hapannakusakti,saŋṅyaŋcintya,
hakuhaṅañciŋsaŋhyaŋhibupritiwi,tkakañciŋ,3,tkapĕpĕt·,3,kedĕ [ 10 ][9 9B]
9
pṣiddhimantranku,tlas·||0||lalakaśṣanniŋgni,sakti,hutamalwiḥ,
paṅuseśānnaguŋ,tannalaḥdeniŋsatru,ma,ᵒom̐ᵒidĕphakusaŋhyaŋgni
sabwaṇnā,rumawak:hakusaŋhyaŋbrahmā,haṅajihakukalāludrāmamuŕtthi
[10 10A]
hasiraḥhakusabālikuŕ,hanetrāhakusuŕyyacandhra,mratthāriŋnetrankuki
wā,saŋhyaŋ∅∅saŋhyaŋsuŕyyariŋnetrankutṅĕn·,busannankulintaŋtraŋṅgannā,
haromahakugnimakukus·,mantiŋṅantiŋhakusuŕyyakombalā,hasĕ [ 11 ][10 10B]
10
mbayut:hakunagabasukiḥ,hapiṅgĕlhakunagaghgārajā,hataṅanhakuna
ghgāsyu,hasukuhakubutthasyu,ᵒaum̐paṅadĕghgānhakugunuŋsumeŕru,bayu
bajrāham̐ṅkyanku,saŕwwatejatejanniŋṅawakṣariranku,saŋhyaŋde
[11 11A]
wattharumawākṣariranku,saŋhyaŋduŕghgākrurarupanku,lumkĕshaku,kalagnilu
drā,ᵒaum̐mtugnisakiŋnabinku,trusṣriŋpapuswanku,mtugnihabaŋ,riŋbatinku,
mtugnikunniŋtruśṣriŋwulunku,mtugnihir̥ŋ,trusṣriŋhamprunku,mtugnihamañca [ 12 ][11 11B]
11
waŕṇnā,trusṣriŋwatumpukkanniŋṅatinku,mtugnisiwāḥtruśṣriŋsiwwadwaranku,muru
b:hiŋkaŋgni,haṅantĕghgriŋṅakaṣā,matumpagsyu,ᵒaum̐ᵒam̐ᵒam̐,murub:hikaŋgnisabwaṇnā,
riṅakaṣā,r̥p:hikaŋbwannamandalā,r̥p:hikaŋjagtrayā,wdhikaŋduŕghgā
[12 12A]
kabeḥ,sir̥pṣĕpĕkaŋbwaṇnākabeḥ,mibĕŕhakuriṅakaṣā,soŕhaku
rigsuŕyyacandā,tinakĕp:hakudenniŋdewa,ptĕŋhikaŋbwaṇākabeḥ,haku
tankaton·,denniŋmanusyapaddha,mṣĕt:hakumriŋsoŕ,datĕŋhakurigunuŋ [ 13 ][12 12B]
12
haguŋ,haluṅguḥhakuriŋpucakkiŋgunuŋṅaguŋ,hamoŕhakuriŋhaluṅgwa
n·,yaŋdewakabeḥ,yam̐dewatthi,haśaḥriŋṅaku,butthaleyakpadar̥p·
ṣir̥priŋṅaku,nĕmbaḥriṅaku,bapannaku,rumawakṣaŋhyaŋbrahmāmuŕtthiriŋ
[13 13A]
jagat·,wnaṅhakusinĕmbaḥdenniŋleyakkabeḥ,hapannakusaktilwiḥᵒam̐
ᵒam̐ᵒam̐,poma,3,śa,wnaŋ,lalakasṣandhughgā,haywawerahutammātmĕn·,||0||
ᵒitihyaŋludrāgni,ha,ᵒaum̐ᵒidĕpakurumawakṣaŋhyaŋkalāgniludra, [ 14 ][13 13B]
13
hamuŕtibwannā,mijilhakuriŋtṅaḥhiŋsamuddhrā,hasiraḥhakusyu,ha
socahakusyu,suŕyacandhrāpanlĕṅanku,buśānnankulintaŋtraŋṅgaṇnā,ro
mankugnisajagat·,mantiṅantiŋṅaku,suŕyyaratnakombalā,hasli
[14 14A]
pĕt:hakunahabasukiḥ,ᵒapiṅgĕlhakunakatakṣakā,hataṅanha∅
suku,ᵒakusyu,pasurawetaṅankunne,paṅadĕghgāngakunnegunuŋsu
meru,bayubajāsaŋjatthankunne,matejahawakṣarirankunne,bhāṭā [ 15 ][14 14B]
14
riduŕghgārumaṅṣukriŋṅawakṣariranku,ᵒanajihakugnipanṣĕŋṅanja
gat·,ᵒam̐ᵒam̐ᵒam̐,mtugniriŋtuŋtuṅiŋlidaḥku,maledledtĕkĕdkasaptā
patalā,ᵒaṅgĕsĕŋjagat·,bwaṇnākabeḥ,saraŋdeŋṅkek·,3,kaŋ
[15 15A]
bwaṇnākabeḥ,gratmakteŋkteŋṅan·,kadiyaḥdenniŋbhāṭāriduŕghgāhaṅaji
gnisumeru,ᵒam̐ṅwĕtwaŋgnipañca,ᵒaum̐mam̐,mtugniputiḥriŋpupuswan·,ᵒam̐mtugniha
baŋriŋṅatthi,mtugnikunniŋriŋṅuṅṣilān·,mtugniyir̥ŋriŋṅapru,mtugnisliwaḥriŋna [ 16 ][15 15B]
15
binku,ᵒaum̐ᵒam̐,mtugnidumilaḥᵒikaŋriŋṅatthi,truśṣriŋsiwadwaranku,mṅahikaŋ
siwadwaranku,mtugnimagĕŋdumlaḥ-riŋṅakaṣā,sinusunnusun·,tinumpaŋ
tumpaŋsyu,hurubriŋratkabeḥsakkasaṅgāriᵒibupriyiwi,sakuba
[16 16A]
ndheniŋhakaṣā,gṣĕŋlbuŕphunhandhadihawu,ᵒaum̐ṅaksaŋhyaŋkalāgnilu
ddhā,hakusaktiluwiḥ,hasiŋtmiṅaṣrumusuḥkupadāwdhi,r̥pṣir̥p·,ṅĕ
b:hikaŋbwaṇnākabeḥ,haṅatonnaŋkĕsaktenku,butthakalār̥pṣir̥p·, [ 17 ][16 16B]
16
leyakbabahisir̥p·,sĕpikanratkabeḥ,ᵒaum̐mam̐,mibĕŕhakuriṅa
kaṣā,ṅantĕg:hakuriŋsuyyalokkā,candrālokkā,hamaṅanhak·
mratthāsañjiwanni,ᵒamoŕriŋsaŕwwagagannā,ᵒaum̐tumurunnakusaŋ
[17 17B]
nnraŋkalanniwṅi,śa,wnaŋ,ca,tupĕŋhaŋ,satthabaŋ,pinaṅgaŋ,sasantunjaṅkĕ
p·,canaŋrakā,skaŕwaṅi,buratwaṅi,mreḥtanĕgĕŋbayu,ma,ᵒaum̐∅rā
jlĕgjlĕgriŋwetthan·,mtugniputiḥriŋpapuswan·,hamaṅanmaṅānme [ 18 ][17 17B]
17
gāputiḥriŋpuŕwwa,sir̥pmeghgāmannadihaṅin·,haṅinnirahyaŋṅi
swara,ᵒaum̐jlĕgjĕl̥griŋkidul·,mtugnihabaŋriŋṅatthi,haṅsĕŋśaklwiŕ
riŋheghgahabaŋ,gṣĕŋkaŋmegāmanhadiyaṅin·,haṅinnirabhā
[18 18A] (physical label incorrect, should have been 19A)
hyaŋbrahmāsumeru,haluṅuḥhaku,riŋpcakkiŋgunuŋṅaguŋ,sinĕmbaḥ
hakuriŋsaŕwwaduŕghgā,saŕwwamayā,watĕkdhewannawasaŋṅā,rumasukriŋ-
ṅawakṣariranku,siwasaddhā,saddhāsiwa,pramasiwa,ᵒikamakkā [ 19 ][18 18B]
18
kasaktenku,hapannakugurunniŋdṅĕn·,hakugurunniŋleyakkabeḥ,paddhapaṅiwa
nĕmbaḥmariŋṅaku,denniŋhakupaṅawakkiŋnisumeru,ᵒam̐ᵒum̐mam̐,jam̐,pomā
,3,śa,wnaŋ,l̥kas·.hakna||0||nyānkasṣanāsakiniŋpaṅiwa,ya
[19 19A] (physical label incorrect, should have been 18A)
ṭārabrahmā,ᵒaum̐jlĕgjlĕgriŋkuwon·,mtugniriṅuṅṣilan·,
haṅṣĕŋmeghgākuniŋkulon·,gṣĕŋmeghgāmannadihaṅin·,haṅinnirabhāṭāra-
mhadewa,ᵒaum̐l̥gjĕl̥griŋloŕmtugnihir̥ŋriŋgampru,haṅṣĕŋmeghgā [ 20 ][19 19B]
19
hir̥ŋriŋhloŕ,gṣĕŋmeghgamannadihanin·,haṅinnirabatarawisnu,
ᵒaum̐jlĕgjlĕgriŋtṅaḥ,mtugnihamañcawaŕṇnā,mturiŋsiwadwaranku,haṅṣĕŋme
gāriŋtṅaḥhiṅambaŕrā,ga.hĕŋmegāmalilaŋhannadihaṅin·,haṅi
[20 20A]
nnirasaŋhyaŋguru,śam̐bam̐tam̐ᵒam̐ᵒim̐,hĕndhaḥmurubmaktaŕkataŕran·,ᵒamañca
waŕṇnārupanniŋgninkune,ᵒam̐ṅṣĕŋmegasawaŕnaniŋmegā,gṣĕŋpuwunlidĕkma
tmahannawu,ᵒam̐ᵒam̐ᵒam̐,hawumatmahannaṅin·,haṅinmĕtugni,gniha- [ 21 ][20 20B]
ṅĕbĕkkiŋjagatkabeḥ,handhilaḥmurub·,mumbul·,riŋṅakaṣā,gṣĕŋsa
hisinniŋhakasā,ᵒaum̐ᵒam̐mam̐,ᵒasilumanhākubhāṭāridhūŕghgāmarupā
hakuteiudetya,hacaliŋdanṭā,mahlaŕgariŋṅṣiŋwayaŋ,haŋṅagĕmhaku
[21 21A]
pdhaŋ,ᵒaum̐mam̐byom̐,mtubuṣāputiḥriŋnabnku,mtu,mwaḥmtusaŋṅabaroŋ,rṅ·
ṅorinku,mṣĕt:hakuriṅambaŕrā,hanuṅgaŋhakugaruddhā,hamañcawaŕ
ṇnā,wnaŋhakuhaṅunkulinṣjagatkabeḥ,haṅadĕg:hakuriŋmadya [ 22 ][21 21B]
21
nniŋṅambaŕrā,lumyat:hakuhaṅidĕŕbwaṇnā,mwaḥriŋsoŕ,katonpapa
ṅannanhakune,ṅemaṅujannaŋ,ᵒikaminnakadi,satrumusuḥku,
minnakadipapaṅannankune,ᵒaum̐bhāṭāraguru,haṅlugrahinnaku,ha
[22 22A]
ñambutwoŋṅemaṅujannaŋ,ᵒam̐ᵒum̐mam̐,ᵒaum̐sabdhabayuhidĕp·,haṅidĕp:ha
kukilap·,gniyurub·,mturiŋtuṅgakbatiskunne,trusriŋnenetratṅĕn·,makĕ
ploslawutñandhĕŕwoŋṅemaṅujannaŋ,makr̥ĕbyakmaṅluŕmacĕṅuŋ,kaduŕ [ 23 ][22 22B]
22
riŋṅakaṣā,jĕg·hĕplĕkmatisapisannan·,woŋnemaṅujannaŋ,ka
tadaḥdenku,ᵒumibĕŕrakuriŋṅambaŕrā,hasahinhakubusannā,ha
sabuk:hakubasaŋṅiŋwoŋ,habasmāhakuhraḥhiŋwoŋ,haskaŕhaku
[23 23]
tañjuŋhĕmas·,hamañcawaŕṇnā,norāhakuhamaṅankacin·,hakuhama
ṅanṣaŕwwasari,mṣĕt:hakuriŋgnuṅĕŋhaguŋ,kahiriŋhakuriŋwatĕkdhewa
nawasaŋṅa,haṅadĕg:hakuriŋwetan·,sinĕmbaḥhakuŕŋṅileya [ 24 ][23 23B]
23
kputiḥ,haṅadĕg:hakuŕŋkidul·,sinĕmbaḥhakuriŋhileyak:ha
baŋ,haṅadĕg:hakuriŋkulon·,sinĕmbaḥhakuriŋṅileyakkunniŋ,
haṅadĕg:hakuriŋloŕ,sinĕbaḥhakuriŋhileyak:hir̥ŋ,hagadĕ
[24 24]
g:hakuriŋtṅaḥ,sinĕmbaḥhakuriŋhileyakmañcawaŕṇā,mṣĕt:hakuta
npaglaŕ,tannanalbaŕ,tannanapaṅkuŋ,tkahasaḥdaŋsṣaḥ,ᵒaum̐sumurupṣaŋ
hyaŋbajranawasaŋṅā,mijilkadikakunnaŋ,haṅĕmbanbwaṇnānkunne, [ 25 ][24 24B]
24
siŋkakadlĕŋpadagṣĕŋ,3,siŋkapapagpadawdhi,3,si
dirastuyanamaswahā,pomā,3,||0||panraŋ,śa,halutthan·,
nudiŋmeghgā,ma,ᵒom̐bhāthārāgniyaṅṣĕŋ,puhun·gumihakaṣā,
[25 25A]
laḥhĕṅgoniŋsĕgghaŕrā,hĕmpug·hñatṣaddhawaṇnitukkad·,hĕmpugbhātu,
hñatṣajroniŋdanu,hĕmpugparās·,hñat·tlagghāhyatpañcoranka
beḥ,mtutthimuŕtkasahakpaddhahanrawaŋ,tkaśyaḥ,3,mtuhikaŋᵒam̐ṅi [ 26 ][25 25B]
25
nbajrā,ᵒam̐ṅaddhĕg:hikaŋbhāṭārabrahmā,mtuhikaŋhaŋṅinṣaroñca,ᵒam̐
ṅadĕgṣaŋhyaŋgniputiḥ,mtuᵒikaŋᵒam̐ṅinṣyambugghan·,ᵒam̐ṅadĕd:hikaŋ
gnihamañcawaŕṇnā,ᵒiḥᵒaḥmam̐gegeŕtaŋkilaniraŕkabeḥ,ᵒaum̐ᵒam̐
[26 26A]
mam̐,hakuhaṅgĕmpuŋsaŋhyaŋjuwaḥ,gam̐ṅyam̐mĕnduŋ,saŋṅyaŋmegghapawanā,
glis·tkapaddhaṣĕŋ,3,gummituḥlaŋṅitpuwun·,bahagmakĕnnaŋkĕnaŋṅa
n·,gr̥ĕtmakĕnteŋkĕntenāgṅan·,ᵒom̐ᵒam̐ᵒaum̐,hasṣatṣĕggharādanu,ᵒaum̐ha [ 27 ][26 26B]
26
satthikaŋpañcoran·,ᵒaḥhasatjuraŋsumuŕ,ᵒihasatṣakweḥhamr̥ĕ
ṭā,kapilayuhikaŋbhāṭārawisnu,bhāṭārakabehā,gegeŕ
saŋṅyaŋkr̥ĕnaṭā,mahiriṅanhakuyaŋbanaspati,haktidwaŋla
[27 27A]
27
lkṣā,handhadihakugnisagghat·,haṅĕbĕk·hinbwanakabeḥ,ᵒam̐ᵒom̐gsĕŋhi
kaŋhumi,sajagat·hakaṣā,trusmariŋswaŕgasuralayā,sandhindhaḥhkaŋ
prawatĕkdhewantakabeḥ,ᵒam̐ᵒiḥᵒam̐ᵒom̐ᵒom̐ᵒom̐,mtuhikaŋbaruwwaṅagūŋ,dadi [ 28 ][27 27B]
27
hakulāshaguŋ,dentĕmpuḥhikaŋmegā,msat:hikaŋmegā,hawunawun·,mtusaraŋ
galaŋhandrawaŋ,hanruwuŋ,byaŕrāpadaŋ,ᵒom̐mam̐ᵒam̐ᵒom̐ᵒom̐,yam̐,poma,jĕ,.
||0||panraŋ,śa,halutthanudiŋmegā,ma,ᵒom̐bayuhanoman·,mtuhandha
[28 28A]
digni,saŋhanomantadadikaŋbajrasendhuŋ,gnignimijilsakiŋtutuŋṅiŋromā,
gnimijilsakiŋbunbunan·,gnimijilsakiŋkaŕṇnā,gnimijilṣakiŋ
soca,gnimijilsahuikiŋhiruŋ,gniyijilsakiŋcaṅkĕm·,gnimijilsakiŋ [ 29 ][28 28B]
28
ṅati,gnimijilsakiŋnabi,gnimijilsasakiŋl̥l̥paniŋtaṅan·,pluŕhikaŋgni,
gnidadibrajasendhuŋ,sunpanaḥhakĕnriŋpritiwi,butul·hikaŋpritiwi,
sunpanaḥhikĕnriŋhakaṣā,bĕntaŕhikaŋhakaṣā,sunpanaḥhakĕnriŋ
[29 29A]
sagarā,hasat:hikaŋsagarā,sunpunaḥhikĕnraŋgunuŋguntuŕrikaŋgunuŋ,sunpa
naḥhikĕnraŋtaru,r̥baḥᵒikaŋtaru,sunpanaḥhikĕniŋwatukumala
śā,bĕntaŕāwatukumlaṣā,hatmahandhadigni,mlĕsathikaŋbayuhanoman·, [ 30 ][29 29B]
29
dadibajrasandhuŋ,sunpanaḥhikĕnraŋbwanāhaguŋ,matmahan·halabyaŕrā
padaŋ,3,saŋlutuŋputiḥ,hundhaŋṅĕnhaṅinne,hapine,rawuḥhatu
wruŋ,hampĕhaŋ,hawunawunne,gṣĕŋcarākiŋtawunne,gsĕŋṅambun·,tkabyaŕ
[30 30A]
rāpaddhaŋ,3,||0||ᵒitipasupatiniŋpanraŋ,hamantrasukṣma,haywawera,
ᵒutamadahat·,rajaḥriŋl̥maḥ,ca,nasiwaŕṇnā,rajaḥsoŕriŋba
l̥man·,wusrinajaḥcaruhakna,ma,sukṣmā,madanhiŋdhĕ [ 31 ][30 30B]
30
p·,ṅa,manaḥ,na,bayu,ṅa,śabdha,ᵒikamaṅdhentuṅgal·,ᵒikā,ṅa,sukṣmā,
ᵒikirajaḥña,ᵒom̐mam̐,||0||ñanpanraŋ,śa,sembecawanputrā
[image],matkĕpbatthā,gawāhĕnnaŋhusña,ma,ᵒom̐ghnipuramturiŋppusuḥ
[31 31A]
31
,ᵒom̐puragnimturiŋpaparu,ᵒaum̐setāhnimturiŋṅatthi,ᵒaum̐tujughnimturiŋtadtud·
,ᵒaum̐ghnidhaṇnāmturikaŋwawandhonnan·,ᵒaum̐ghniporanāmturiŋhusus·,
ᵒaum̐ghnisowaḥ,mtusoŕriŋpupusuḥ,ᵒaum̐ghnikumukus·,mtusoŕriṅati, [ 32 ]Kaca:Bali-lontar-pangredana-panerang-500ppi.pdf/32 [ 33 ][31 32]
32
ṅyaŋṅaghni,tkamurub·,3,dadiᵒidhĕp·,tumibariŋsembe,murubdhumilaḥ,saŋ
hyaŋṅaghni,ᵒam̐ᵒam̐ᵒam̐,pasabdhānyā,gṣĕŋl̥tuḥhipritiwihakaṣā,tkagṣĕŋ
larannipritiwi,hakaṣā,tkagṣĕŋpapanrakānnipritiwihakaṣā,tkagṣĕŋ
[33 33A]
matmahantraŋsaraŋtaŋpritiwihakaṣā,gṣĕŋtaŋmeghgābirayuŋ,meghgāsantaŋ,
meghāmĕndhuŋ,meghgamayaŋ,meghgāmayuŋ,gṣĕŋmumatmaḥhandhadiha
wu,ᵒom̐meghgābagoŕ,meghgahundhuk:hunduk·,meghgārarawe, [ 34 ][33 33A]
33
megādrawelā,tuḥgṣĕŋmegāmĕdhāḥ,megādel̥m·,megātwale
n·,meghgāsaṅut·,sakweḥhiŋmegātlaskagṣĕŋ,denānnirasaŋṅyaŋ
ṅagni,tkagṣĕŋ,3,dumilaḥsaŋṅyaŋraddhitya,hulanlintaŋtraṅgaṇnā,padĕsmakĕ
[34 34]
nteŋkĕntteŋṅan·,hasatsaŋyaŋhibupritiwi,hakaṣā,hasatṣsagara,hasatdhanu,ha
satpañcuran·,hasatbulakān·,hasattukad·,hasatpaṅkum̐,hasat·tlaghgā,
hasatkĕdhokkan·,tkahasat·,3,śaraŋtram̐ṅkaŋṅrāt·habeḥ,tkasaraŋ,3,mtuhaṅi [ 35 ][34 34B]
34,
nṣilawum̐,rituṅgarābaruwam̐,riŋtuŋtuŋṅiŋpr̥ĕitiwi,mam̐mam̐mam̐,bam̐bam̐bam̐,pasabdha
nyā,kaplĕsatthaŋmeghgā,tibariŋsagarā,barubuḥtātaru,palpa
l·r̥mpakkaŋtaruā,katubdhenniŋpawaṇnā,tanānaparanparan·,riŋsoŕ
[35 34]
tkeŋluhuŕ,tkabyaŕrapaddhaŋ,tkatram̐tram̐tram̐,ᵒom̐śriyawenamaswahā,||0||
,ma,ᵒaum̐saŋṅyaŋsaraswatthimaliṅgiḥriŋpanraŋṅankuā,tkasiddhi
mantrankuā.||0||,ma,ᵒaum̐braḥhmāmurubrilaṅit·,murubmanabaŕrabaŕ [ 36 ][35 35B]
35
,murubmakataŕkataŕran·,haṅbĕkkin·gniriŋpritiwi,bĕkkaŋgniriŋlaṅit·,pu
hungumipritiwi,sajagat·,puhungumilaṅit·,sabwannājagatka
beḥ,gṣĕŋhikaŋhakaṣākabeḥ,makĕbyaŕᵒibulanmatanahi,tkasa
[36 36A]
riŋ,3,śa,prakpak·,||0||pandhasaŕpanraṅan·,śa,batāmarajaḥ
hantaboghgā,haṅagĕmcakr̥ö,tanĕmpeŕrighni,ma,ᵒam̐ᵒom̐mam̐,
ᵒaum̐baḥᵒaḥyĕḥ*ĕḥ,hiṅulunṣaŋhantaboghgā,mayoghgāriŋ [ 37 ][36 36B]
36
saptāpatthala,mapaliṅgiyanbutthasuṅṣaŋ,mahiriṅanbutthāsakt·,ᵒiḥka
lāwiseśā,ᵒom̐butthāsakti,haṅundhaŋbayubajrā,tkahibutthā
laweyan·,huliyajakawuḥ,mahiriṅanṣilawum̐,hatuludhdhan·,
[37 37A]
ᵒom̐ṅkalāwiseśā,hanundhaŋtuŋṅgaratimuŕ,ᵒam̐ᵒom̐ᵒom̐saŋhantaboghgā,mturisapṭāpa
talā,matuṅgaŋṅanbatthasum̐ṅṣam̐,makĕplugmandhadighni,matmahan·blaḥhikaŋta
nnāḥ,mijilāṅadĕg·sam̐hantāboghgā,hanuhut·kukusmal̥jĕg·,makĕ [ 38 ][37 37B]
37
bĕkaŋhambarapitu,manadĕkkam̐panram̐śakti[image]hibuṭāsuŋṅṣam̐,hana
dhaḥkukus·meghgāgul̥mkabeḥ,tkasyaḥghgalam̐,hanarawam̐haruwum̐,
syaḥsyaḥsyaḥ,3,||0||hatuŕrakĕnṣarinnihalisdhĕgdhĕg·,nĕdĕpadasu
[38 38A]
mahuŕra,sakweḥhiŋsĕbĕlankandhag·,haṅlusuŕkalā,papaklesāmṣat:hilaŋ,
tkahilaŋ,3||0||ñakṣiyaŋbantĕn·,ma,ᵒaum̐pukulunsaŋṅyaŋ
saraswatthi,haṅatuŕrakĕnṣarinniŋdhakṣinā,gamugan·,hanamaḥ [ 39 ][38 38B]
38
swahā,||0||pujannasiwaŕṇnā,ma,ᵒaum̐kalādumarannā,kalāṅrajaŋ,ka
lābadawaŋnalājnaŕ,kalāwisayā,kalasakti,kalahanuṅguhr̥ĕt·,
ranninibatariduŕghgā,sampundhennira,hanaṅkalā,hatatakratthā,
[40 40A]
hapanhanāsajinnira,nĕddhĕpadarahahu,||0||pandhasaŕpanraŋṅan·,śa,ba
tamarajaḥhantaboghgā,haṅagĕmcakrā,tthanĕmṣoŕriŋghni,ma,ᵒam̐
ᵒom̐mam̐,ᵒaum̐ᵒiḥᵒaḥ*ĕḥyĕḥᵒaḥ,hiṅulunṣaŋhantāboghā,mayoghgā [ 40 ][40 40B] (physical label incorrect, should have been 39 B)
40
riŋsapṭapatthalā,mapaliṅgiyan·,butthāsum̐ṅṣam̐.hiriṅanbutthāsakti,ha
ṅundhaŋbayubajrā,tkahibutthālaweyan·,hulikajakawuḥ,mahiri
ṅanṣilawum̐,hatuluddhan·,ᵒom̐ṅkalāwiseśā,haṅundhaŋtĕṅgarātimuŕ
[39 39B](physical label incorrect, should have been 40A)
ᵒam̐ᵒom̐ᵒom̐saŋhantaboghgā,mturiŋsapṭāpatalā,matuṅgaŋṅanbutthāsum̐ṅṣam̐,ma
kĕplugmandhadighniā,matmahan·blaḥhikaŋtannāḥ,mijilāṅadĕg·sam̐
hantāboghgā,hanuhutkukus·mal̥jĕg·,makĕbĕkaŋhambarāpi [ 41 ][39 39A] (physical label incorrect, should have been 40B)
40
tu,maṅadhakkam̐panram̐śaktiᵒaḥᵒam̐,hibutthāsuṅṣam̐,hanadhaḥkukus·,panraŋ
meghgāgul̥mkabeḥ,tkasyaggalam̐,hanarawam̐hanaruwum̐,syaḥsyaḥ
syaḥ,3,||0||panraŋ,śa,citakkan·lĕbbĕŋ,marajaḥtoŋ
[41 41A]
toŋṅan·,matanĕm·soŕriŋghni,ma,ᵒom̐gnisabwaṇnā,manaḥpusĕŕriŋpriti
wihakaṣā,gnimurubsakalaŋṅan·,ᵒom̐murubpusĕŕriŋpritiwiha
kaṣā,ᵒamĕpĕtpusĕŕriŋpritiwi,saripusĕŕripritiwi,hasatpusĕŕ [ 42 ][41 41B]
41
riŋpritiwi,hñĕt:hikaŋtoyā,ᵒom̐gnisakunnaŋ,magnaḥpusĕŕriŋjagat·,
magnaḥpusĕŕriŋbĕbĕṅan·,ᵒom̐murubṣakalaṅan·,ᵒom̐murubpu
sĕŕribĕbĕṅan·,hamĕpĕtpusĕŕriŋbĕbĕṅan·,saraŋpusĕŕribĕbĕṅan·
[42 42A]
,ᵒom̐hñĕt:hikaŋbĕbĕṅan·,ᵒom̐gniyomāmagnaḥpusĕŕritlagā,murubṣakalaŋ
ṅannirā,ᵒom̐murubpusĕŕritlagā,ᵒamapĕtpusĕŕritlagā,ᵒom̐saraŋhi
kaŋtlagā,hasat:hikaŋtlaghgā,hñĕt:hikaŋtiŕtā,ᵒom̐gniludrāmagnaḥpusĕŕ [ 43 ][42 42B]
42
ridadu,ᵒom̐murubṣakalaŋṅannira,ᵒom̐murubpusĕŕridadu,ᵒom̐saraŋ
pusĕŕridanuā,ᵒom̐hasatpusĕŕridadu,ᵒom̐hñat:hikaŋpaptĕŋ,haku
gniludra,hamapĕtpusĕŕridaduā,ᵒom̐gnilayaŋmagnaḥpusĕŕripasiḥ,

[᭔᭓ 43A]

ᵒom̐murubṣakalaŋṅannira,hamapĕtpusĕŕripasiḥ,ᵒom̐hñatpusĕŕrisgarā,hñat:hikaŋ
pasiḥ,ᵒom̐gnibajrāmagnaḥpusĕŕribukit·,ᵒom̐murubṣakalaŋṅannira,
ᵒom̐haṅĕndhiḥmurubpusĕŕribukit·,ᵒom̐saraŋkaŋbukit·,ᵒom̐hñat:hikaŋ [ 44 ][43 43B]
43
bukit·,ᵒom̐hñatcarakiŋtawun·,ᵒom̐batarasiwwā,magnaḥdibula
nmatannahi,ᵒom̐murubṣakalaṅannira,ᵒom̐maṅĕndhiḥmurub·,
batarasuŕyyā,haṅisĕpbatarasuŕyya,meghgapaptĕŋ,ᵒom̐saraŋ
[44 44A]
megāpaptĕŋ,ᵒom̐hasatmegapaptĕŋ,ᵒom̐hñatmegapaptĕŋ,ᵒom̐ᵒam̐gĕmpuŋmegā
paptĕŋ,ᵒom̐ᵒam̐mam̐sam̐wam̐,mundhuŕᵒikaŋmegasaḥ,kitthasaŋnagājnaŕ,ka
sandhĕŕwoliḥsaŋglap·jnaŕ,tkagṣĕŋsyaŕgalam̐,ᵒom̐paptĕŋ,ᵒom̐manarawaŋ, [ 45 ][44 44B]
44
manuruwum̐,ᵒom̐biŋbaŋsakiŋluhuŕ,byaŕrapadaŋ,sagalaŋ,3,ᵒaum̐mtume
gāᵒir̥ŋsakaloŕ,bhāṭārawisnuhaṅadakaŋkitthā,saḥkitthā,
bantĕnyaputiḥkuniŋ,sasantudenajaṅkĕp·,kampuḥdakṣi
[45 45A]
nna.4,||0||hikipanraŋmahutthamā,paṅaram̐haguŋ,śa,griśisawuŋ
ṅan·,jinuñjuk·dennaluhuŕ,ma,ᵒaum̐sam̐ᵒam̐ṅgadhdhāsaktiᵒa
eᵒam̐,muṅgaḥsam̐ᵒam̐ṅadhdhāsaktirisiwalokā,ᵒam̐ṅrĕmpak:haṅrĕmpu [ 46 ][45 45B]
45
k·,jagatkabeḥ,geŕgeŕhikaŋprawatthakdhewatakabeḥ,tumiṅali
nkasaktenne,saŋᵒam̐ṅgadhdhāsakṭi,ham̐ṅṣĕŋsakwehiŋmeghgaka
beḥ,kapilayubhāthārawisnu,tumiṅalin·sam̐ṅgaddhāsakṭiha
[46 46A]
eᵒaŋ,tumurunṣaŋᵒaṅgadhāsakti,kamracapaddhā,ᵒam̐ṅlĕkasṣsam̐ᵒaŋṅga
ddhāṅāmikilam̐ghni,hamañcawaŕṇnā,haṅgĕsĕŋsakweḥmeghgāluṅṣiŕ,
meghgādrawelā,meghgāmayuŋ,meghgābagoŕ,tkagṣĕŋsaraŋsa [ 47 ][46 46B]
46
raŋtkagṣĕŋ,3,mtumeghgahundhuk·hundhuk·,kadilaḥdenniŋsam̐ᵒam̐ṅgaddhā
śakti,gegeŕsaŋṅyaŋbhāruṇnā.tumiṅalinṣaŋᵒaṅgadhdhāsaktiha
hem̐,kasoŕpapram̐ṅebhāṭārawisnuĕ,pjaḥbhāṭārawisnu,sapi
[47 47A]
sannan·,kagṣĕŋdenniŋmayamayā,ᵒapanṣaŋᵒam̐ṅgadhdhāhañaram̐gumi,
sajagatkabeḥ,tkasaraŋsaraŋ,3,gumisabwaṇnākabeḥ,tkasa
raŋsaraŋ,3,ᵒom̐ᵒam̐mam̐,ᵒom̐saŋᵒaṅgadhdhāsaktieᵒam̐,tumdhunṣaŋ [ 48 ][47 47B]
47
ᵒaŋṅgaddhākasapṭāpatalā,gegeŕsaŋṅyaŋhanṭaboghgātumonniŋ
kasaktyanne,saŋᵒaŋṅgadhdhā,prasammāgegeŕtumiṅalinka
saktyanne,saŋᵒaŋṅgadhdhā,ᵒam̐ṅgĕsĕŋmeghgākabeḥ,mtumegāsa
[48 48A]
kawetan·,gṣĕŋmatmahannaṅinhaṅlinus·,mtumegāsakakulo
n·,gṣĕŋdadihaṅinṣarambugān·,mtumegasakakidulka
gṣĕŋdennira,saŋᵒaṅgadhdhasaktihahem̐,haṅadakaŋhaṅinṣa [ 49 ][48 48B]
48
lodrā,tkabyaŕrapadaŋ,syaḥ,3,meghgāsakaloŕ,gṣĕŋdadiku
kus·,byaŕrapadaŋ,saraŋsaraŋ,3,mtumeghgāriŋtṅaḥ,kadilaḥ
denniŋgnimayamaya,gṣĕŋdadignihaghuŋ,haṅĕbĕkiŋñjagatṣabwaṇnā
[49 49A]
kabeḥ,ᵒam̐ᵒom̐ᵒom̐saram̐bwaṇnā,mam̐saram̐laṅit·,eᵒaḥsaram̐sagarā,wuḥsa
ram̐danu,tkasaram̐,3,ᵒom̐sidipujanniŋṅulan·,tatastuhastu,syaḥ,
3,saraŋsaraŋ,3,||0||tiṅkahiŋmapasaŋśranā,hanematanĕ [ 50 ][49 49B]
49
m·pasaŋṅaknarihin·,huspunika,bal̥mannikapasaŋṅaŋ,punpunninṣa
haŋ,subagdhehapine,rarispinuja,[strike/]niŋgni[/strike],hikipujaniŋgni,ginĕ
gĕmmaswi,ma,ᵒam̐ᵒakuhaṅajusariniŋhajikombalagni,pañcĕŕku
[50 50A]
saŋṅyaŋlindhumayā,hambutullakĕnriŋgumipritiwihakasa,ᵒakusaŋ
ṅyaŋnagasiyu,haḥhakuhamil̥tṣaŋṅyaŋbadawaŋnalajnaŕ,haṅa
dakakĕn·kĕtuglindhu,ᵒam̐mdhalṣaŋṅyaŋhajikombalagni,hu [ 51 ][50 50B]
50
rub:hiratrusmariŋṅakasā,ᵒaum̐gegeŕsaŋṅyaŋwatĕkdhewatanawasa
ṅā,tumoniŋhurubirasaŋṅyaŋkombalagni,yatajanma
manusapada,tanr̥ĕpdhenku,dewatanawasaṅa,padar̥pdheniŋ
[51 51A]
buku,siŋtkasatrumusuḥku,liṅṣĕm·gĕmpuŋliliḥ,ṅiŋyanko
kilewaktĕkā,tandhadileyakkita,hapanmuhaṅaṅo
gunapaṅaruḥmudedeweki,lidaḥmurinajaḥcakra,rambu [ 52 ][51 51B]
51
tmuginĕtĕp·,nakanmukinriŋk·,talapakanṣukunmukiwatṅĕn·,
rinajaḥbutasuŋsaŋ,raḥraḥhanmuriŋsetragandhamayu,le
klaklik·jĕŋjĕŋ,yanṣiraṅaṅgogunaputiḥ,maliḥsirariŋ
[52 52A]
batarahiswara,yanṣiraṅaṅgogunahabaŋ,muliḥsirariŋbata
brahmā,yanṣiraṅaṅgogunnakuniŋ,muliḥsirariŋbatara
mahadewa,yanṣiraṅaṅgogunahir̥ŋ,muliḥsirariŋbhāṭā [ 53 ][52 52B]
52
rāwisnu,yanṣiraṅaṅgogunamañcawaŕna,muliḥsirariŋbhāṭā
rāsiwa,wastulakṣagunāpaṅaruḥmu,denirasaŋ
ṅyaŋṅajikombalagni,tadaḥhĕnbapababunmu,tlasbapababunmu
[53 53A]
,tadaḥhĕñantmu,tlassyanakmu,tadhaḥhĕnhawakmu,gṣĕŋgĕmpuŋsarira
nmudedeki,duŕgabgabgajĕŋkweḥhiŋbabutanpadatulaktulakjĕŋ,ᵒaḥ
hapannakuhaṅlĕkas·sariniŋhajikombalagni,siŋtkapadagṣĕŋgṣĕŋ [ 54 ][53 53B]
53
,ᵒaḥᵒaḥ,jĕŋjĕŋ.sĕmbaŕgnihikapaŋtlu,rarismaneksĕbaraŋ,reḥmasuku
tuṅgal·,nudiŋgni,makĕtĕbanpaŋtlu||0||panĕgulankilap·
,śa,payuk:hañaŕ,rajaḥpindhangunuŋ,mwaḥkilaplalima,padamacliŋ
[54 54A]
,bajra,gadha,naga,cakra,payukedhagiṅin·tumpĕŋbarak·,ma
coŋṅgeŕpucuk·,syapputiḥpinaṅgaŋ,pujamar̥pwetan·,suku
tuṅgal·,wuspinujatanĕm·soŕriŋgni,tukub·,ma,ᵒaum̐sam̐kala [ 55 ][54 54B]
54
gniludra,ᵒam̐panukupangumiwwātanhadĕp·,ᵒom̐sam̐brugada,ᵒam̐panu
kupangumikidulĕdhĕp·,ᵒaum̐sam̐kalaloki,ᵒam̐panukupa
ngumikulon·hidhĕp·,ᵒaum̐sam̐kalagnibajra,ᵒam̐panukupan·gumi
[55 55A]
ngumiloŕhidhĕp·,ᵒam̐ᵒum̐ᵒaum̐ᵒapannahakuhapaṅawakṣaktihahem̐,haṅadhĕg:ha
kuriŋtṅaḥ,hatapakannakukilaplalima,hamañcawaŕṇnā,hapayuŋhakugni
murubmakobaŕran·,gĕsĕŋṅikaŋmega,gṣĕŋcarakiŋtawun·,punaḥmandha [ 56 ][55 55B]
55
dihaṅin·,haḥhaḥhaḥ,hoḥhoḥhoḥ,ᵒom̐mtusaŋṅyaŋśemagawetanku
lon·,kidul·loŕ,haprabawakilaptatit·,krugkarebek·,
haṅambĕkṣitubandha,makrakṣaŋṅyaŋsaktihaheŋ,mundhuŕsaŋṅyaŋjawuḥ
[56 56A]
sapahanuduḥkita,sapahaṅrekākita,muliḥkitariŋkamulanta,
hapannakuguruntā,hakuhaṅrekakita,mundhuŕsaŋṅyaŋmega,mu
ndhuŕsaŋṅyaŋjawuḥ,ᵒom̐haḥᵒaum̐huḥ,hakumañaŋcaŋtaṅankilap·,haku [ 57 ][56 56B]
56
maṅimpusṣukunkilap·,hakumanalubaŋmatankilap·,hakumañurupaŋ
kittha,hakumañurupaŋmega,hakumaṅĕmpĕtinhuruŋṅanmu
ne,deniŋgnimurubmakobaran·,hidĕpṣakiŋpupusuḥ,riŋṅati,riŋ
[57 57A]
ṅuŋsilan·,riŋṅampru,hidĕpiŋliṅgiḥriŋbuṅkahiŋṅati,tkapĕpĕtbuntĕ
t·,tkasaraŋ,3.pañaraŋ,hajawera||0||pañaraŋ,śa,ba
tugulitanlempeḥ,rajaḥsuŕyya,wunpinujakaputriŋsaputputthiḥ [ 58 ][57 57B]
57
,tanĕm·,soŕriŋgni,ma,ᵒaum̐batatejakaplaŋ,matmahanmanadihaṅi
n·,haṅinhaṅundhuŕraŋsaŋṅyaŋpaptĕŋ,wastumahura∅hanṣaŋṅyaŋme
gapaptĕŋ,ᵒaum̐syagmegā,syag:hambun·,syagmĕndhuŋ,syag:hahunnahun·
[58 58A]
siŋtkapadasyag·,3,ᵒaum̐batugulitanmakĕñaŕ,makalaŋṅan·tejā,
syaggalaŋkaṅin·,galaŋkawuḥ,galaŋkajya,galaŋkalod·,ga
laŋriŋluhuŕ,hakuriŋluhuŕhaṅandhuraŋgumilaṅit·,wastumahurahan·, [ 59 ][58 58B]
saŋṅyaŋmegapaptĕŋ,tkasyaggalaŋhanarawaŋhanaruwuŋ,siŋtkapadhabyaŕ
rapadaŋ,sakalaṅan·,tkañat·ñat·ñat·,sidimantrankuā
||0||putusiŋpanraŋ,sa,mṣembe,sigilayaŕ,ñuḥgadiŋkwa
[59 59A]
saṅgonṣembe,mapasaŋriŋbaŋbaŋ,takĕpinkĕkĕb·,mĕsoŋ,ma,ᵒaum̐
ᵒiḥbapamagnaḥriŋtuŋtuṅiŋlidhaḥ,rumawakgĕni,himememagnaḥma
dhyaniŋlidhaḥ,rumawakgĕni,bataragurumagnaḥriŋpukwiŋlidaḥ, [ 60 ][59 59B]
rumawakgĕni,hikadahut·labuhaŋriŋhidĕp·,patmuwaŋriŋbwanahaguŋ,hi
memedasaŕriŋpritiwi,hibapamdhyaniŋpritthiwi,bataragurutuŋ
tuṅiŋpritiwi,himemeyaṅawatwaŋgul̥m·,sabdhaña,ᵒum̐,hibapaṅa
[60 60A]
wĕtwaŋhaṅin·,sabdhaña,bam̐,bataraguruṅawĕtwaŋgnisajagat·,sabdhaña,
ᵒam̐,ᵒiḥbapahakaṣā,hibupritiwi,hanak:hirahamintahasiḥriŋ
weḥ,r̥pṣir̥bbatarawisnu.haywawera,den·r̥ṣĕp:hiki,||0||bayu [ 61 ][60 60B]
60
hanoman·,sa,biyukayuhahijas·,rajaḥbyuhikaptaŋbuliḥ,hano
man·,handhilā,haṅgada,sugriwa,wuspinujatĕkĕnpisanehañaŕ
,ma,ᵒaum̐sam̐hanoman·putiḥhamaṅkubratariŋpritiwi,dukṣya
[61 61A]
kuhaṅajislawuŋhorattakti,haŋṅgĕbug:hakĕn·,megamĕndhuŋcarakiŋta
hun·,kĕpuḥraṅdhukarameyan·,mlĕmaḥgigiriŋsam·piŋ,setrawa
tĕspabajaṅan·,ᵒom̐saŋhanomanputiḥ,huntutirahubĕsaknasa [ 62 ][61 61B]
61
kawetan·,sam̐ṅanomanputthiḥhuntutthitahubĕsaknamaṅidu
l·,sam̐ṅanomanputiḥhuntutirahubĕsaknamaṅulon·,sam̐
ṅanomanputiḥhuntutirahubĕsaknamaṅaloŕ,sam̐ṅanoma
[52 62A]
nputiḥhuntutirahubĕsaknamariŋtṅaḥ,humidhĕŕhuntutira,kĕŕkĕŕkĕŕ,
humṣĕtṣakiŋṅakaṣā,prasidasyatirabayuhanoman·,sira
hamĕpĕkiŋbwanakabeḥ,ᵒaum̐handhala,haṅgada,sugriwa,jĕgbitarasyaŋ [ 63 ][62 62B]
62
bumihuripiŋtiga,bayupita,bayusweta,bayuhorattakĕtiŋ
yutabararoŋlodrā,molaḥtankĕneŋhobaḥ,mtuswaranya
kabeḥ,myam̐myam̐myam̐,siŋtkabĕŕbĕŕbĕŕ,ᵒaum̐hĕmpugcandhitumpaŋsya
[63 63A]
,dhakadadak·,3,ᵒiḥsilitacili,luṅacahihaṅĕmpĕtingĕdoŋtka
pĕpĕtṣan·pĕt·,tkasuitraŋsaraŋ,3,ñat·,3,||0||maliḥ
pañaraŋgul̥m·,śa,daluwaŋtaluḥ,rajaḥgni,gantuŋriŋpapal̥s·,huyĕŋṅakna [ 64 ][63 63B]
63
bilaŋtkagul̥m·,sriŋmantrahin·,ma,ᵒaum̐tram̐laṅit·maṅapuŕpuŕkidaluwaŋ
putiḥ,haṅadayaŋbajrasendhuŋ,haṅadayaŋṅambun·,ṅadayaŋme
ga,haṅadĕgbatarabrahmā,haṅapuŕpuŕkidaliwaŋputiḥ,haṅasataŋba
[64 64A]
jro,haṅasataŋhambun·,haṅasataŋmegā,matuhugṣaŋṅyaŋdaluwaŋputiḥ,
haṅundhaŋsaŋṅyaŋpawana,buŕbuŕbuŕ,hanarawaŋhniŋ,3,jĕŋ,mdhalṣaŋṅyaŋ
raditya,haṅadayaŋtram̐tram̐ṅan·,hañjĕnĕŋṅapadatihapi,haṅapuŕpuŕki [ 65 ][64 64B]
64
daluwaŋputiḥ,mahibĕŕkaduhuŕriŋlaṅit·,haṅasataŋbumihakasā,tka
hniŋhibupritiwi,tkaniŋniŋniŋ,saŋṅyaŋsuŕyyahaṅasataŋsagarada
numpadahĕp·gṣĕŋbumipritiwi,tr̥ĕnatr̥ĕniŋtarulatā,padahĕ
[65 65A]
pgĕsĕŋhambalubuŕ,ᵒam̐tram̐tram̐ṅanṣakti,mapadatihapiā,macandhanahapi,
makulambihapi,saṅgonaniŋgunuŋ,jalanṣaŋṅyaŋsuŕyyapahumuma
n·,ᵒam̐tram̐tram̐ṅanṣaŋṅyaŋpawana,ᵒaum̐makĕñaḥsaŋṅyaŋsuŕyyamapaplok:ha [ 66 ][65 65B]
65
piŋ,haṅasataŋbumilaṅit·,byaŕrapadaŋhniŋ,byāŕraharawaŋhniŋ,ᵒaum̐mal̥
kaḥgunuŋsajagat·,ᵒam̐relodadihapi,sahuŋṅkuniŋgunuŋpada
hĕpmatideniŋhapi,puhun·bumisajagatkabeḥ,batarabrahmāhaṅgĕ
[67 67A]
sĕŋ,padahisĕpjawuḥlolohan·,byaŕrapadaŋhniŋ,jĕŋ,3,||0||bayu
hanoman·,śa,maswi,reḥmar̥ppuŕwwa,nudiŋsuŕyyamwaŋgunuŋ,sĕmbaŕ
rakna,bilaŋtkagul̥m·l̥kasin·,hikipañahak·gul̥m·,ma,ᵒaum̐pra [ 67 ][66 66B]
66
sidadyattikaŋbayuhaŕtawambera,mamuŕtisakiŋwr̥ĕkarapatakaŕna,dr̥ĕtyacakra
bayupambubaŕhakasapritiwi,syuḥkirīsaŋkilapmaya,rupankusa
jawagĕŋnya,kumambaŋriŋbwana,matmahanhamĕpĕkiŋbwanasarirabaywa
[67 67A]
dñana,lalasad:haswitipriŋpr̥ĕmananku,riŋlwaŋṅiŋpupusuḥpaṅastananirā,wastu
jagat:hupadaŕwwayānamswahā,saŋṅakaŕyyahaladustaduŕjana,wastu
tkasyaḥsatrumusuḥkukabeḥ,sidasidihawignamastuyanamaḥ,ᵒaum̐sam̐ [ 68 ][67 67B]
67
ṅanomanriŋkulitku,hatapakanbayusweta,hidĕpbatarahiswarariŋpu
pusuḥ,hajinnirasaŋṅyaŋtuñjuŋputiḥ,saktihamunaḥmegapu
tiḥ,tkasyaḥ,3,ᵒaum̐sugriwariŋdagiŋku,hatapakanbayurakta,
[68 68A]
hidĕpṣaŋṅyaŋbrahmariŋṅati,hajinnirasaŋṅyaŋpañcasona,saktihaṅlĕbuŕ
megahabāŋ,mukṣaḥtanpamĕṅanṣutejasakiŋsuŕyya,ᵒaum̐sam̐ba
liriŋhototku,hatapakanbayumayapitu,hidĕp·saŋṅyaŋmaha [ 69 ][67 67B]
67
dewariŋṅuŋsilan·,hajinnirakanakadhrawa,saktihamunaḥmegakuniŋ
hudanguntuŕ,ᵒaum̐saŋṅĕndhilariŋbaluṅku,hatapakanbayukr̥ĕsna,hidĕ
pṣaŋṅyaŋwisnuriŋṅampru,hajinniragurunniŋjagat·,saktihaṅlĕbuŕmega
[69 69A]
hir̥ŋ,paptĕŋriyatriyut·,mwaŋsaŕwwatos·,ᵒaum̐sam̐ṅaṅgadhariŋsumsumku,ha
tapakanbayusiwaḥ,hidĕpṣaŋṅyaŋgurutumpukiŋṅati,hajinnirasaŋ
pañcar̥si,mwaŋpañcabayu,saktihamunaḥmegamañcawaŕna,hamoŕriŋṅa [ 70 ][69 69B]
69
kaṣā,ᵒaum̐ᵒakusaŋṅanomanṣakti,wnaŋsyakuhaguŋwnaŋṅalit·,mukṣaḥsya
kudadibayuwiseśā,hasyattikaŋhniŋhanrusriŋṅakasā,dukmiji
lṣakiŋhadñanamahasakti,kadikukunaŋhiṅul̥san·,pusuḥpusuḥrupa
[70 70A]
nnira,jroniŋpupusuḥ,paṅastananniŋreŋṅulun·,hanrusriŋpritiwihadña
namahasakti,hamoŕriŋṅakasa,hakubayusaktitananaka
ton·,mukṣaḥhakutanpamaṅan·,murubṣatejannirariŋṅantari [ 71 ][70 70B]
70
kṣa,ṅamayamayahakusaŋṅyaŋbayuwisesa,humṣĕtṣakiŋgagana,pĕŕpĕŕ
pĕŕ,hakuhamburumeghgā,hakuhamburupaptĕŋ,siŋtkabyaŕrapadaŋga
laŋ,3.śa,napĕcut·kwasā,guluŋṅaŋ,simbuhinmaswi,wuspinujalambĕ
[71 71A]
tthaŋ,||0||babayon·nraŋ,sa,hasĕpmĕñan·,yanaliliḥhasĕpin·.
sranahikasami,jikipaṅuripṣrana,ma,ᵒaum̐saŋṅyaŋbayuwisesa
riŋbunbunan·pr̥ĕnaḥhira,hanabayumijilṣakiŋpuŕwwa,putiḥrupanira [ 72 ][71 71B]
71
,bayunnirabhāṭārahiswarā,rumaṅṣukariŋsijabaŋbayi,riŋpupusuḥpa
ṅantanannira,harannirabayuhanoman·,bayutkapasĕkpagĕḥ,
ᵒaum̐bayuwisesarigkaktĕgṣraḥhira,hanabayumijilṣakiŋda
[72 72A]
kṣina,habaŋrupannira,bayunnirabataŕbrahmā,rumaṅṣukaribuisija
baŋbayi,riŋṅatthipaṅastawannira,harannirabayuhaŋṅgada,bayu
tkapasĕkkapagĕḥ,ᵒaum̐bahuwisesariŋhalatapr̥ĕnaḥhira,hanaba [ 73 ][72 72B]
72
bayuāmijilṣakiŋpacima,kuniŋrpannira,bayunnirabhāṭāramahade
wa,rmaṅṣukariŋsijabaŋbayi,riŋṅuṅṣilan·paṅastanannira,ha
ranirabayumeganada,bayutkapasĕkkapagĕḥ,ᵒaum̐bayuwisesariŋ
[73 73A]
nabipr̥ĕnaḥhira,hanabayumijilṣkiŋhutara,hir̥ŋrupannira,bayuni
rabatarāwisnu,rumaṅṣukariŋsijabaŋbayi,riŋṅamprupaṅastananni
ra,haranirahayuhandhila,bayutkapasĕkkapagĕḥ,ᵒaum̐bayuwisesa [ 74 ][73 73B]
73
riŋprahanapr̥ĕnaḥhira,hanabayumijilṣkiŋtṅaḥ,mañcawaŕnaŕpannira
bayunnirabhāṭārāsiwa,rumaṅṣukariŋsijabaŋbayi,riŋtumpu
kiŋṅati,paṅastanannira,haranirabayusugriwa,bayutkapasĕkkapa
[74 74A]
gĕḥ,ᵒam̐ᵒum̐mam̐ᵒaum̐.ᵒaḥnaḥsuḥsaḥ,meṅĕtbayusabdhahidĕp·poma,3,
||0||panraŋ,sa,hasĕpmañan·,l̥pukakna,ma,ᵒiḥkakil̥mbu
butuḥhayā,mtusirariŋhibupritiwi,lumaŋṅlaŋsirakaluhuŕriŋṅakaṣā [ 75 ][74 74B]
74
panĕsmakteŋkteŋṅannikaŋṅakaṣā,hasāt:hikaŋbuwana,hasat:hikaŋ
sagara,hasat:hikaŋdanū,hasat:hikaŋbulakan·,hasat:hikaŋ
talaga,hasat:hikaŋpañcoran·,hasat:hikaŋsakweḥhiŋtiŕtakabeḥ
[75 75A]
,tkahasatṣaraŋñat·,3,ᵒaum̐bhāṭārabimasakti,haṅgĕsĕŋsajagat·ha
beḥ,tkaniŋkaśwaŕgan·,puhunbimajagatkabeḥ,tkaniŋkaswaŕgān·,
maplug·hibatugulitan·,mal̥satmaṅgagana,hĕmpugṣaŋhyaŋradityahula [ 76 ][75 75B]
75
nlintaŋtram̐gana,katonṣaŋwidadarawidadari,panĕsmakteŋkteṅan·,ᵒaum̐
tram̐wetan·,tram̐kidul·,tram̐kulon·,tram̐hĕloŕ,tram̐riŋtṅaḥ,ᵒaum̐ta
yan·kohanadihidĕp·,hidĕpkohanadibayu,bayunkohānadi
[76 76A]
sabdha,sabdhankohandikombalagni,kombalagnimuliḥsakiŋṅati,haṅgĕsĕŋ
ṅameggahaŋbubu,byaŕrapadaŋhalaŋ,matmahanmanadihaṅin·,ha
ṅinṅundhuŕraŋmegapaptĕŋ,byarapadaŋāgalaŋ,nat·ñat·ñat·.haliḥ [ 77 ][76 76B]
76
sranabatugulitan·,rajaḥbima,suŕyya,tanĕmṣoŕriŋgni,hikipñaraŋ,
,||0||pañahakgul̥m·,sa,huyaḥ,bĕbĕhaŋriŋgni,ma,ᵒaum̐syaḥ
megasyaḥhambun·,masurupanr̥ĕiŋbumipritiwihakasa,makĕpugbahu
[77 77A]
paluŋṅanmmakĕpugbatugulitan·,mal̥sataŋmaṅgagana,siyaḥdereŋ
ṅaṅin·,kasyaḥsyaḥsyaḥ,ᵒaum̐hindhrakaŋpinanaḥdeniŋyaŕjunna
deniŋbar̥t·,syaḥsyaḥsyaḥ,ᵒaum̐megahabaŋ,bulunmatannahihabaŋ,syaḥ [ 78 ][77 77B]
77
hapadaŋgalaŋtkasyaḥ,ᵒaum̐saŋkĕpyĕkkĕpak·,sankĕpetkĕpe
t·,makĕpatbatupalṅan·,makĕpetbatugulitan·,panĕ
smakteŋkteṅan·,syaḥsyaḥsyaḥ,ᵒaum̐mtuhaṅinjaya,haṅinpuguŋ,ha
[78 78A]
ninsena,haṅinṣlodrā,haninpraŋ,haṅinmala
yu,haṅinṣaŕjawa,haṅinnusabali,padahamburukaŋpatĕŋkabeḥ,
jawuḥkabeḥ,siŋtkapadasyaḥsyaḥsyaḥ,ᵒaum̐wetān·,tram̐kulo [ 79 ][78 78B]
78
n·,tram̐hloŕ,tram̐riŋtṅaḥ,mamutisaŋṅyaŋpawana,hamburakaŋhaptĕŋ,kabeḥ
jawuḥkabeḥ,tkabyaŕrapadaŋgalaŋ,3.maswikawasā,||0||
pamañcutpanraŋ,śa,yeḥhañaŕmawadaḥsibuḥ,bras·solas·bṣik·,
[79 79A]
,sirataŋriŋgnaḥhanraŋ,ᵒidĕŕkiwa,pi,3,ma,ᵒom̐ᵒaḥtĕgĕḥlaṅit·,ᵒa
saḥhumi,gunuŋṅadĕg·,danukĕbĕk·,sgarakĕbĕk·,tlagakĕbĕk·
pacorankĕbĕk·,pacoŕcoŕ,tkatdhuḥkaŋgumijagatkabeḥ, [ 80 ][79 79B]
79
tkabañcutpañaram̐gmi,tkabyoŕ,3,||[image]gunuŋ
[80 80A]
[image] [ 81 ]Kaca:Bali-lontar-pangredana-panerang-500ppi.pdf/81 [ 82 ][81 81B]
PEMERINTAH PROPINSI DATI 1
KANTOR DOKUMENTASI BUDAYA BALI
BALI