Labuhageni

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][Judul: Labuhagni
Ukuran: p. 43 cm l. 3 cm jlh. 2 lb
Milik: Gdong Kirtya]
[11 A]
28-8-1933
[26]
No Ib iii8/6 Ditoeroen dikantor
||labuhagni.Lp: 1-2
||druwen·gdoŋkiŕtya.

Labuhagni, toeroenan dari boekoe kepunjaan
Ida Anak Agung negara Boeleleng ditoeroen
oleh I Ktoet Kadjeng, dari Br Tegal [Boeleleng] [ 2 ][1 1B]
1
|| 0 ||nihan·kramaniŋmapapasaraŋsatya,pus·,habhāktiriŋsūŕyya,saṅgar·,maliḥmabhākti-riŋkawaṅi,piŋ,5,mantra,sam̐nāmaḥ,pūŕ.bam̐nāmaḥ,dhā.tam̐nāmaḥ,pa.ᵒam̐nāmaḥ,ᵒu.ᵒim̐nāmaḥ,-
mā.wusmaṅkanāhar̥pikaŋsayuwa,ma,ᵒom̐pr̥ĕthiwi,hapaḥ,tejā,bāyu,ᵒakaśā,pr̥ĕ-thiwisaṅkaniŋganda,muliḥpr̥ĕthiwi,hapaḥsaṅkaniŋraṣā,muliḥriŋhapaḥ,tejāsaṅkaniŋrūpa,muliḥriŋte
jā,bayusaṅkaniŋhambĕkan·,muliḥriŋñayu,ᵒakaśāsaṅkaniŋśabda,muliḥmariŋᵒakaśā,gnĕptaŋpañcatanmatra,pañcabrāhmā,haṅidhĕpanastis·,mūŕdadidewatā,siddhasiddhimastuṅku,dhaṅgu
rwiśwatā,tumurunmañjanmāriŋpūŕwwa,dhākṣiṇā,paścimā,ᵒuttarā,mādhya.haliŋriŋpa-ñjanmanirā,sirasaŋhyaŋsūkṣmajāti,ṅaranirā,sirahaṅĕntasākniŋsirā,ᵒom̐śrīyanāmaḥśwahā.tlas·
[2 2A]
|| 0 ||nihantiṅkahiŋpaṅawinsatya,bahumnekeriŋtiṅgar·,skasakawnaŋ,hamuṣṭiᵒighhĕpsarira-ntāriŋgunuŋ,rarahisāmantra,ma,ᵒom̐bhūṭāyonīmĕntas·,ᵒom̐manūṣā,yonīmĕntas·,ᵒom̐dewāyonīmĕ
ntas·,ᵒo,tlas·.wusāmantramnekatiṅgare.dasrawuḥriŋtaṅgunetrane,maliḥhamantra,ma,ᵒom̐,saŋhyaŋpanontonan·,duksirāmatiriŋrāja,saṅunirāśakti,bārasayutthā,patitisirā,mukṣaḥ
hilaŋ. 0 .rarismnuṅgaḥriŋkubonirā,knāsurī,hasuṅgar·,piŋtigā,wusmaṅkanāha-ṅaturanasĕmbaḥriŋbhamārasūŕyya,rarisriŋśiwā,wusmaṅkanā,haṅlukaŕkampuḥ,mwaŋwastra,wehanakajaŋnya,-
konāwastra,wusmaṅkanā,sinambutitiranya,rarismantranin·,ma,ᵒindaḥtakitā,saŋpākṣirāj·,hibĕraknāhatmāne .riŋsolok·,riŋkliŋ,riŋjamūŕjipaŋ,riŋkoñci,pahuṅgahaknāriŋme [ 3 ][2 2B]
2
rumas·,tlas·.wusmaṅkanā,hambahaŋromanya,pjaŋṅintitirane,riŋśiwadwaranya,rariskonācĕbur·.wusmaṅkanā,wastranyagāmpuḥnya,wnaŋkātūŕriŋsaŋmaṅabin·,muwaḥpradhākṣiṇanya,gnĕptiṅka
hiŋsasantun·,brasnyadwaŋcatu,pipisnyaspahāsatus·,wnaŋkātuŕriŋsaŋmaṅabiḥ,tlas·|| 0 ||
[3 3A]