Gaguritan Manukan

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Gĕguritan adalah sebuah bentuk puisi tembang dalam bahasa sehari-hari. Gĕguritan Manukan menceritakan tentang sebuah kerajaan burung yang dipimpin oleh burung Cangak (bangau, Ardea cinerea) sebagai raja. Pada suatu ketika, sang raja sedih karena belum memiliki pasangan sebagai premaisuri. Kemudian ia hendak ingin meminang putri dari kerajaan bernama Pakagan yang dipimpin oleh burung Ciung (Myophonus caeruleus). Burung Celepuk (burung hantu, mungkin Otus angelinae) dan burung Ngosngosan datang sebagai utusan untuk meminang putri Ciung namun ditolak mentah-mentah, sehingga kedua utusan ini menyebarkan ilmu leyak yang membuat wabah penyakit di kerajaan Pakagan.

Lontar ini selesai ditulis pada tahun śaka 1910.

Bahasa Inggris[uah]

Gĕguritan is a form of metered poem in vernacular language. Gĕguritan Manukan took place in a kingdom of birds led by the Cangak bird (heron, Ardea cinerea) as king. The king did not have a queen, so one day he sets his mind to propose the princess of the neighboring Pakagan kingdom led by the Ciung bird (Myophonus caeruleus). The Celepuk (owl, probably Otus angelinae) and Ngosngosan bird came as emissary to propose, but they were utterly rejected, and so they resorted to the magical dark arts known as leyak which instead released a plague upon the kingdom of Pakagan.

This manuscript was finished on the śaka year 1910.

Naskah[uah]

[ 1 ][11A]
judul : Gaguritan manukan.
panj. 30 cm, Leb. 3,5 cm Jml. 42 lb.
Asal : Griya Bungaya, Bebandem, Karangasem [ 2 ][11B]
1
//0//ᵒaum̐ᵒawighnāmastu//0//dmuŋ//0//hidaŋ-daŋmaṅawegĕndiŋmabĕtpajñan·,poṅaḥpaṅkaḥmaniru,hidāsaŋka
wuwus·,wibhuhiŋkakcap:haji,pestadceṣṭakarā,hatitānahatā-puputkalawānwaŕttamānā,maṅdoḥsiddhātuladin·,kadiᵒu-
kiŕlankasisat·,dikapanpurunmataruŋ.reḥpaṅdaniŋkālimaṅwiśeṣa,pĕsuhidhĕpehajum·,rawospatijlamut·,bāyunehi
buksasahi,twarādadisarwaŋ,hawakesumiṅkinkuru,hisilanhitulaŋ,satatāṅowakenkulit·,bayunesahiṅowakā,tkenhi-
[22A]
paṅankinum·.hĕñcenkraṇadadijwarimahuwaban·,kakcapmasĕmkĕcuŋ,bukāklociŋtunu,reḥtwaratr̥ĕḥpaṅawi,naṅhisiñasiddhā,dewe
kemañkĕpbatu,sinaḥnanasakpaspasan·,niŕdonbuwinhapikin·,bukāṅul̥singalaṅgaŋ,semproŋpulasinmāshajūm·.hanecagraŋdihatitwa
ralenan·,nepatutmaṅayum·,hidāsaŋmakāyun·,mamato-skāliḥmaṅakṣi,pacaŋkatĕmpwan·,ṅĕntuginsakiraŋhipun·,hapaŋsiddha
hĕñak·,puputemanuhutgĕndiŋ,tutiŋtempekan·kruba,samāṅdeprasiddhāpuput·.hisĕŋhidhĕpemalalikamanukan·,katĕpu- [ 3 ][22B]
2
kkĕdislyu,rameyamakumpul·,miribmaṅunĕmaŋhaji,dutuyahicaṅak·,nuhuttiṅkaḥdadiratu,kasandiŋbahanhigowak·,mahiribma
dĕgpapatiḥ,tuhutuhudisampiṅan·,hakĕḥcarāwikuputus·,hisugĕm·kugguganñandiŋpadanapak·,tiṅkaḥmaṅar̥muk·,mirib·knāgru
bug·,hilaŋlaŋtwaḥmañandiŋ,saddhāmanĕsĕkaŋ,tiṅkahenaṅkilinra-tū,hatwaŋprabamya,pantĕs·tgakparāmantri,hiblĕkokbar̥ŋnĕsĕkaŋ,ba
woŋlantaŋsaddhāñinduk·.bwinñag:hibalibis·saddhābanban·,bar̥ŋhical̥puk·,mulāhiyapaṅus·,tiṅkahemaṅr̥ĕsp'asin·,tkājagma
[33A]
ngak·,nuṅkĕdaŋkampidmaṅuntuk·,matāhjoḥditṅaḥ,mahiribpabahanñiliḥ,krurākarāṅr̥ĕṣaŋmanaḥ,taṅkĕpturaḥpatiḥhaguŋ.pĕ
pĕkpanaṅkilansamisopacāra,magamyaŋhdoncanduŋ,miwaḥpajĕpagut·,donkumbaŋmarobrob:haśri,mapaṅawinpusuḥbraḥ,sa-
pratiṅkahiŋprarātu,mandaŋpadhatragya,riṅajĕŋśrinarāpati,parāmāntribahudhadhdha,samāwushatateŋluṅguḥ.ᵒirikāśrinarāpatima
wacaṇā,parāmenak:hiṅsun·,hajabaskapuṅkūŕ,pahĕkaŋpadhahaliṅgiḥ,hapaŋsiddhātatas·,tĕkenhisiniŋpaparūm·,nehadāta [ 4 ][33B]
3
konaṅirā,hindik:hacembhupati,tokenkenhucapiŋparā,nemar̥pkenhawak:hiṅsun·.siñahadāṅhupĕtgumiṅupaṭāda,miwaḥ
tomaṅajum·,sapamadĕg:haku,musuṅinsakañcankĕdis·,sajbagma-nūkān·,kenkenhadātwarātinūt·,tkenpanitaḥpaman·,
ntohorahaŋjani,mlaḥbanmaṅituṅaŋ,nibakindhadhdhawrat:haguŋ.wahusapinikāpastipawacaṇā,higowak·nawismātuŕ,babuḥbaṅras·
ṅlūŕ,muñinesaragṅr̥ĕsp'asin·,,siṅgiḥśrimarendra,bhaṭāra-ntityaŋhiratu,dijāpacaŋpraḥ,pañjakepurunṅurimik·,ṅupĕtliṅgiḥ
[44A]
cokoŕhidewā,makasamihipunṅajum·.dijapraḥhislĕgwima-riceddhā,hiwandirāhaguŋ,haŕyyahtisdayuḥ,ñatuwinhipakṣisami,
ratubhaṭārantityaŋ,napi,haliḥriŋhiratu,dijāpurunmalyat·,kaliṅkepacaŋmiwalin·,doḥpisanhikunaŋkunaŋ,laṅgaḥriŋsaŋhyaŋsi
hiṅśu.kadinikāpaṅubhaktinñahigowak·,maliḥśricaṅakmawu-wus·,huduḥcahibagus·,ñandaŋmadĕg:hadipati,mapalyatgala-
k·,kipkan·mr̥ĕpatpaṅus·,mataneṅarakmiraḥ,mahiribñu-gyaŋgtiḥ,tiṅkahetwaḥpragalba,prakopamaṅawetakut·.- [ 5 ][44B]
4
sapunikābwatpamujinirasaŋnātha,higowak·kñuskĕñus·,reḥdewekkahajum·,hantuk:hidāśrindrāpati,sayanmawuwuḥbina
l·,maddhamohanemañusup·,malatulatubr̥ĕkapak·,tiṅkaheṅadĕgdipāti,prakantihoñaŋhendepaŋ,ṅraṣādewekpaliŋ
haguŋ.makjaŋhĕñjuḥhorinintanpatatā,padhakadentakut·,reḥpadhamaṅuntuk·,ñamakakantenansami,criktwabajaŋ,makjaŋkasa-
rusaru,reḥsubāmahantĕgak·,koṅosinplaṅkamaᵒukiŕ,-pidandukenusaṅśarā,narakāmamuŋpaŋlaku.makjaŋpisagākawukin·
[55A]
kahajakan·,manĕmpilnĕmpillacūŕ,pĕsumuñihalus·,tiṅkahemaṅasihasiḥ,saluŋluŋsabhayāntakā,matihidupsadyalacūŕ,bar̥ŋ
hajakjĕlemlaḥ,ñenpatutpacaŋpalarin·,hĕntokraṇasagr̥ĕhan·nuluṅinhikawaḥhĕndut·.hirikārarismañawissahā
sĕmbaḥ,hipunhituhutuhu,siṅgiḥratudwaguŋ,paṅubhaktintityaŋhakṣi,haṅgensadsadpaddhā,salamilaminiŋtuwuḥ,tityaŋsadyaṅayaḥ,
riŋliṅgiḥśrindrapāti,sakūlāwaŕggasamyan·,maṅdātansaḥriŋhiratu.wantaḥratutwiyaktisapunikā,hadihatūŕhipun·,- [ 6 ][55B]
5
pikandĕldwenebagus·,reḥhipunmulārasaphati,prajñandheṣṭa-kāra,satatāmaṅulintutūŕ,ṅinĕŋyogghābuddha,ṅlaraŋmantrakamikmi
k·,yaśatapākamāŕgyaŋ,mariŋsetragaṇdhamāyu.dagiŋtyaŋmātūsisipkadilaṅghya,manaḥcobāriŋhipun·,wireḥmapiwruḥ,ru-
panebaṅĕt·ṅr̥ĕsp'asin·,yanhambilriŋtarutaruwan·,tarukĕpuḥjatinipun·muṅgaḥriŋśmāsaṇa,hagĕŋpuñadahunligiŕ,masandiŋriŋ
patunwan·,nĕsĕkbaŋbaŋmāmbubĕṅu.r̥sp'ashanakemaranin·ya-npaŕṇnayaŋ,naṅhiŋjatinipun·,boyayuktitakut·,reḥtanwentĕ
[66A]
nsaratin·,naṅhiŋyankabwatan·,mamanaḥnĕktĕkmamaduŋ,reḥsolahemamijal·,samikohanakegtiŋ,nentĕnwentĕnpacaŋhula-
p·,sakiŋrihinrawuḥkapuṅkūŕ.//0//paṅkuŕ//0//ṅĕtoŕgowakniṅĕhaŋ,hiḥhiḥhibātuhutuhuliwatbaṅgi,hapārawo-
scahibahu,lyubahanmamaŕṇnayaŋmidaŕttayaŋ,yaniŋhibājatiwruḥ,hibanemalupdasaŋ,jmakaŋsuluḥsuliṅliŋ.bĕskaliwatmoŕboŕmanaḥ
,ñluḥmatāmantĕgmwaṅilutkopiŋ,dājabaskatlañjuŕ,cahimĕswaŋpta,tanpakrūba,muñitwaḥpatikacuḥ,ṅahecmĕŕpanaṅkilan·,ṅusa- [ 7 ][66B]
kliṅgiḥśrīndrapati.doŋhipidancahipdas·,tkenkahinanukutnakutingumi,siṅkehibātuhutuhu,ñjĕḥñjĕhinpisagā,mudĕŋpṭak·-
hudĕṅehaṅgonpatakut·,kapisagāṅurukagāma,ñatwayaŋkakcap:haji.buwin·yankahimaŕṇnayaŋ,solaḥhibābukāgunu
ṅehĕjohin·,buṅaḥr̥ṇĕsṅĕnaḥlaṅū,naṅhiŋyanhaliḥtatasaŋ,br̥ĕndutpisan·,paṅkuŋjuraŋpaluḥpr̥ĕduŋ,madasaŕbanpilaḥmaṅan·,hbĕ
tinkayumadwi.riwahuhasapunikāṅoñaŋtiṅkaḥhipunhigowakmamuñi,nibakinhituhutuhu,glishidāsaŋnātha,maṅandikā,hiḥ
[77A]
gowakdākadaluruŋ,mamuñidihajĕŋhirā,tanmanūtiŋparakr̥ĕtti.nehadābwataŋnirā,tuwaḥpatut·ñandaŋgujĕg:hituṅi
n·,doŋjakahiṅundaŋmajuluk·,dinidipanaṅkilan·,ṅusakta-tā,tanmanūttiṅkahiŋparum·,yancahimaknĕḥndagā,hlenanto
ṅosehaliḥ.hapapiyoliḥnakmar̥bat·,ṅar̥butinba-luṅetanpahisi,dijāpraḥhadāhunduk·,matuṅkasṅajakro-
waŋ,doŋhil̥haŋ,sabukedabāṅagantut·,hiṅĕŕhiṅĕraŋdi-hawak·,buluncikutektekin·.nehadākonaŋnirā,- [ 8 ][77B]
7
kenkenbahancahipayaṅituṅin·,hadākehidāsaŋprabhū,tanparamiśwaŕyya,matunbulwan·,hidupesatatābalu,mañuklā
brahmacaŕyya,hidātanmadwerabi.siṅkemuṅguḥdiśaśaṇa,kasinaṅgaḥgunuŋtanpasr̥ĕṅgādi,waluyañagunuŋgundul·,hapāsipwa-
raña,ṅawegĕsaŋ,hyaŋhatmapagĕḥmanuṅgu,tanlasyaniṅgalkuru-ṅan·,pagĕḥkukuḥmaṅulantiŋ.rawahuhasapunikāwakyanhidāśri-
caṅakdipati,hibalibisrarismatūŕ,siṅgiḥśrīnarendrā,guŋha-mpūrāhatūŕtityaṅepukulun·,mañaṅgāliŋpacukā,kadi-
[88A]
tañaśribhūpati.yankamanaḥhantuktityaŋ,kawonpisansaŋnāthatanparabi,punikāhawananratu,durustakitakyaŋ,yaniŋpgatsa
ntanāpunikāputuŋ,jantĕnpisankasuṅkanan·,rajādewatthādewatthi.manūtliṅiŋhadhipaŕwwa,wantaḥhidāsaŋjaratkarupapasiḥ,kahu
capkalintaŋputus·,tasakiŋcatūŕweddhā,mwaŋbratthatapāyogghāsamadiginuŋ,hawanansiddhaniŋragā,kaśwaŕgganhulaŋhuliḥ.rikālahi
dāriŋkendran·,malaycaranhidāmakayunṅakṣi,rarisñujūŕklodkawuḥ,rawuḥriŋnarakālokā,lintaŋkataḥ,hatmanārakāka [ 9 ][88B]
8
paṅguḥ,manulamemladpraṇa,nemalablab·mwaŋmaguliŋ.sakata-hiŋparāhatmā,kasaṅśaransamimanandaŋsdiḥ,maṅanūtinkaŕmmanipun·
pañjaŋyaniŋhucapaŋ,parātiṅkaḥhatmānemanmulacūŕ,kaŕmmadhalākatĕmokaŋ,reḥdilmaḥjutiwgig·.hanluḥhanaraṅjanā,ṅudikti
mpal·,ṅracunmiwaḥmañoki*·,mlĕgodomwaŋmamaṅgruk·,maknāgadĕboŋbasaḥ,jaranguyaŋ,tuŋtuŋtaṅis·hodekṅantuk·,
salwiŕpakaŕyyatalā,kāŕmmadhalāpatuttampi.maliḥhidāmamaṅguhaŋ,hatmāsasaŕ,kadidawun·htuḥhakiŋ,magantuŋriŋtiyiŋptuŋ,manula
[99A]
mesantakā,ṅawlasaŕṣa,hirikāsaŋjaratkaru,nĕsĕkaŋmātūŕkatasaŋ,sapasirāratuniki.lintaŋhĕñagmanaḥtityaŋ,maṅantĕnaŋraganhiratu
nekeris·,magantuŋglayuŋglayuŋ,lamitankatuluṅan·,maliḥriŋsoŕtiyiṅekowentĕnbikul·,maṅutgutboṅkolpunikā,kanto
smaṅkinsāmpun·ckiŋ.yanpradepunikapgat·,jantĕnpisanhira-tumal̥ktik·,manibaninparuŋpr̥ĕduŋ,sinaḥtankĕnipalaŕ,mapuwarā-
tanuruṅĕnpacaŋlacūŕ,yandadoskotbastityaŋ,hantukpiyo-liḥyaśakiŕtthi.riwahuhasapunikā,hatūŕhipun·hipakṣibali [ 10 ][99B]
9
bis·,hikugkuganrarismasawut·,hiḥcahilyunansatwa,mabĕ-tprajñan·,hĕntomadanmapitutūŕ,patakenhidādiṅĕhaŋ,doŋ-
hlenhaṅgonñahutin·.kadenhibāmapiwaraḥ,mapidaŕtthātkenpisagāsami,ṅorahaŋtwarājapatut·,yanpademaṅlaḥpanak·,
bĕslyunan·,maṅawenaŋmuŋpaŋlaku,reḥtwarāsi∅ddhaṅruṅuwaŋ,maṅiṅūṅĕsikaŋsahi.kahitahenmaṅantĕnaŋ,crikcrikdibaṅawanemĕ
sik·,batisgempelmisihĕndut·,hĕntoñenṅĕlahaŋ,-hapaŋtawaŋhawakelyunantutūŕ,hil̥ṅaŕmacacaŕcacab·,ketoyan·
[1010A]
padehupami.yankahimaṅowatahaŋ,muṅgwiŋtañjĕk:hatūremami-siṅgiḥ,matutaŋhidāsaŋprabhū,ñandaŋmaṅalaprabya,kudādĕpaŋ,hidā-
sumaṅdenenrus·,ṅr̥ĕñcanayaŋkūlawaŕggā,nĕpĕtinpamuñincahi.hiḥcahihibākugkugan·,hdāgaṅsaŕlagutebantasmamuñi
yanṅrawos·tkĕmalu,danuraḥkulkulhabyan·,makrentaṅan·naṅhiŋtoŋhadāṅaruṅū,ṅal̥pugaŋhisinpapuibwan·,ṅĕmpĕṅinpiśa
gasahi.yensujatiknöḥbĕdā,hapaŋhidādyahemaṅalaprabi,sumaṅdetanhidāputuŋ,naṅhiŋyanmadwehokā,histrila [ 11 ][1010B]
10
naŋntosujatinepatuḥ,dadwamlaḥtlumadhya,patpatniṣṭaśril̥-biḥ,dwaniŋsāmpunsapunikā,pagunitanhikugkuganlanhiblibis·,-
hirikārarissaŋprabhū,dawuḥr̥ntĕḥpawacanā,smubiṅaŕtabuhematruḥtruḥ,reḥhandĕliŋwr̥ĕddhayā,jantĕnpañciṅeṅajarin·.
ᵒudhuḥparādmuŋṅirā,mwaŋpramenak·pramantripatiḥsami,doŋhnaḥkemasawut·,kaliŋnudipanaṅkilan·,hoñaŋpĕswaŋ,hitu
ṅanenenepatut·,hapaŋsiŋdijabayan·,bwinṅaremo-nṅurimik·.twarāmanūtiŋśaśaṇa,yansaŋkṣatriyabaninetwaḥ
[1111A]
didori,hiṅĕŕsatwanenemalu,sdukdidwarawatya,magunĕman·sakrahiŋwatĕkyadhu,naṅkilinprabhūkr̥ĕṣṇā,magbugtimbalmaṅuliḥ.maṅuli
huliḥṅraṣa,sumaṅdeneprasiddhāmanmuluwiḥ,sagalakgiliksaguluk·,ketopamanmakjaŋ,hapaŋsiddhahituṅaneṅiliktumus·,ma
nĕmwaŋpanobhaya,ṅr̥ĕñcakākr̥ĕttaniŋbumi.kenkenbahanpamanṅituṅaŋ,dijāhadāmahoŕttārajāputri,neprajñanturiŋhayu,-
ñandaŋhaṅgonbuṅannataŋ,hapaŋbuṅaḥpurinemawuwuḥwuwuḥ,madhunebahaṅinwadhaḥ,maṇikṣĕdhaṭikāmukiŕ.riwawahuhasapu [ 12 ][1111B]
11
nikā,wakyanhidāśrīcaṅakdipati,hical̥pukrarismātūŕ,tabuhewagĕdbanban·,ṅoñaŋtiṅkaḥ,muñinemasawaŋhajum·,klĕpuk·klĕ
pukmiribṅundap·,naṅiŋmatānenlĕṅiŋ.siṅgiḥrātuśrīnarendrā,ṅudanikābaṅĕtaŋratumaṅkin·,yansāmpunhyunsaŋprabhūtityaŋñadyama-
ṅayaḥ,sapanitaḥkewantĕn·wentĕnpitudhuḥ,dyāstuṅmāsi-nhaṇṭakā,maṅdekekāntunmahurip·.nahĕntityaŋ,mamaṅguhaŋ,riŋpa
kāgan·wentĕnputrilintaŋl̥wiḥ,hokansaŋprabhūsyuŋ,jgegemaṅayaŋṅayaŋ,yanpaŕṇnayaŋ,kadisaŋhyaŋsmarāwadhu,ñandaŋrumrumriŋ
[1212A]
pamr̥ĕman·,masayantanṅawanĕhin·.sakadihirarāyyunan·,nentĕnpraḥginasipacaŋṅwanĕhin·,sisankuduwanĕḥratu,naṅiŋhajĕ
bospisan·,wireḥbrasgaliḥtūŕmmaniŋmasruḥ,tanwentĕnmadagiŋlataḥ,jantĕnpacaŋñariranin·.maliḥyanriŋpararasan·,ñandaŋpisandi
wahaṅgenmuwatin·,paplikdaneneratu,kadihmāsewayaḥ,romasamaḥ,jarijimaṅañcanlĕmuḥ,cokoŕgadiŋkadigilap·,ka
soŕhmasemasaṅliŋ.rasālottamāsuprabha,masewakāyanpacaŋnandiṅaŋmanis·ᵒuŕwwaṣipunikābkut·,husannaṅismaguyaŋ,reḥka [ 13 ][1212B]
sāran·,saparisolahiŋrūmrum·,tanpoliḥhaṅanmataṅga-l·,siŋsolaḥkuciwasami.yanpunikāñandaŋpisan·,pisarātaŋ
maṅdāpr̥ĕsiddhākni,haṅgenhupar̥ṅgaratu,hirikiriŋpuriyan·,jantĕnmuntab·mawĕwĕḥwibhawāwibhūḥ,puridwweriŋmanukan·,tanwentĕnpa
caŋñamenin·.riwahuhasapunikā,dĕkdĕkṅuyaŋkāyunśricaṅakdipati,knipanaḥhyaŋmanobhū,praṇamgatmĕgat·,raṣāmlĕsat·-
hyaŋhatmādiprayātmūŕ,ñujuŕsmarābhawanā,naṅkilinhyaŋsmarāratiḥ.kudusidāmanogasaŋ,maṅandikāsaddhāsr̥ĕt·sdĕgpaliŋ,-
[1313B]
naḥkehibācal̥puk·,knāhibāṅeṅgalaŋ,ṅaliḥhubad·,ka-pakagan·,kmālaku,ditukotadābalyan·,sikĕttanpamantrasi-
ddhi.yantwarāsiddhābanhiba,ṅaliḥhubad·sinaḥkahimasin·,kenkenhabĕtcahiditu,hibāhĕntombisayaŋ,ñewakayaŋ-
hawakesumaṅdekayun·,hidāsaŋdewaniŋkapat·,swecaṅicensañjiwani.reḥtomulāpañupatan·,hikalara
nmanampĕdaŋsakitkiŋkiŋ,jnĕŋpakaŕddhinemalu,ditukadpakaŕmman·,sinaḥl̥ṅkaŋtoŋtahenhaṅanmatuluŋ,saṅkanjanijwātmo [ 14 ][1313A]
kaŋ,hasiŋtariṅañjuŋhĕjit·.naḥkaṅgowaŋhibāhawak·patil̥saŋdeweketanpakeŕtti,binpidanbuwinmajumu,dinuma-
dinewkas·,hapaŋmlaḥpaṅushal̥pturiŋbagus·,paṣcadmimbuḥsar̥ṅgarā,dulurinkakcapmanis·,hical̥puk·heṅgalñagjag·,doŋsā-
mpunaŋhiratukadinak:halit·,hiṅĕŕhiṅĕŕraŋriŋkayun·,baṅgayaŋra-tutityaŋ,mañarataŋhidāsaŋmaṇikaŋrūmrūm·,swecāhiratuña
ntosaŋ,riŋpurijwāmaliṅgiḥ.ṅayaŋhipunhiṅosṅosan·,sar̥ŋtityaŋluṅhāpacaŋmapadik·,siddhatansiddhaneratu,guŋr̥nāha-
[1414A]
mpurayaŋ,doniŋtityaŋpar̥kankalintaŋkimud·,kadukṅadupapojolan·,makĕmulanmanaḥbakti.ratutityaŋnunaslugra,ṅamaŕgyaŋ
kadipĕḥhyunhigusti,nemaṅkintityaŋlumaku,ñujūŕjagatpakaganma,daksiddhaknisaŋśrīniŋrūmrum·,haṅgenhiratupaṅayaḥ,riŋ
paturonmamuponin·.hegaŕhidāśrīnarendrā,maṅandi-kadoŋheṅgalaŋjwamamaŕggi,hdābuwin·,lyututūŕ,hapaŋjasiddhā
bakat·,saŋlwiŕwulan·,yadyastuncahimamanduŋ,lacūŕṅmasinhantakā,toŋṅgaṅsalbaṅkenepasti.sawakyanhidāsaŋnātha,nuliñumbaḥsaŋ [ 15 ][1414B]
14
kaliḥrarismapamit·,ṅlantashipunmakbūŕ,sambilmararaṣanan·,yansawaṅaŋkadisaŋgandhaŕāwwahaguŋ,bajranĕyyamāᵒerawan·,dukmaminaŋsaŋ-
kirithi.tancaritthalampaḥsaŋkāŕwwa,saddhābanbanpakĕbūretolaḥtoliḥ,habĕspakĕbūŕhipun·,reḥsāmbilmapawacan·,mar̥-
raṣan·hakweḥtaŋramyakalaluŋ,sr̥ĕṅganiŋjuraŋjuraŋ,rinĕṅgāsinwamkasiliŕ//0//sinom·//0//wentĕnratusaktimanta
dhĕŕmmawāhanmañakr̥ĕwaŕātti,riŋpakāganrajyanirā,wiwekāpya-jñaniŋbuddhi,makāwatraniŋbhumi,kinatwaṅiŋparāratu,janānurā-
[1515A]
gasirā,pañjakesamyansubhakti,sanekasub·śrimahāsyudinātha,wuspascatiŋhajihagamā,satatābhaktiriŋwiddhi,tanlali
riŋpitrapūja,kahananhajñaṇasiddhi,wakbajrāsiddhimandi,kinatwaṅiŋparāhaguŋ,hasihiŋparājanā,hinamyanbhaktimaniwi,padhañuṅsuŋ,
waluyādewākāla.hanāwkanirāsanuṅgal·,putrisyuŋharaniki,hayunemaṅoñaŋṅoñaŋ,prajñanceśṭakareŋhati,-
satatāñukanihati,hyaŋgiriwadhumanurun·,hawananparādewatā,patisr̥ĕpmaṅulati,wireḥsuwuŋriŋśwaŕggantiṅgalinidā.- [ 16 ][1515B]
15
dawuḥkāliḥsāmpun·,mijilsirāśrīndrāpati,diprayāsirāsinebā,pĕpĕkpanaṅkilansami,makādimañcamāntri,pramena
k:hatūtsadulūŕ,sakatahiŋparāhiña,wussāmpunmajajaŕsami,pa-dhānuṅkul·,lwiŕhanurātnurātlĕmaḥ.sapamdal·śrīnarendra,pa
sebhānepuntab:haśrī,kadijagatkasundaran·,riŋhyaŋprataṅgādi-pāti,galaŋtanhanānawṅi,sumusupriŋjroniŋtanū,ṅaŕddhisukāniŋrā
t·,tanwentĕnmapiliḥkasiḥ,luwiḥl̥tuḥsamisāmpunkasunda∅ran·.hisugĕmmiwaḥkuyayan·,satthawanāminakādi,himrakmanu
[1616A]
kdewattha,hikukūŕhiputĕḥputiḥ,titiranmiwaḥhidlĕŋ,bucicālanhi-curukcuk·,cilaloṅankaliduṅan·,padhasamihatapnaṅkil·,samihaduŋ
gilikiŋsatwāpaṅraṣa.risāmpunhidasaŋnātha,prasiddhāṅeliṅi-liṅgiḥ,samidagiŋpanaṅkilan·,ṅatūraŋpūjāhastuti,mabriyukmaṅubhakti
,cirihatwaṅemanrus·,riŋhidāsaŋhamawaŋrāt·,reḥkatisanlĕganhati,samiñuŋsuŋ,tanwentĕnpurunmataṅaḥ.ᵒirikāśrinarānātha,
ṅandikāmr̥ĕdhumamanis·,hiḥpamanmiwaḥpramenak·,parāmañcamwaŋpramantri,lganniranetansipi,reḥpadhagiliksaguluk·,haduŋ- [ 17 ][1616B]
16
makakdekan·,makĕñuŋsamitamanis·,hasiḥhasuḥ,padhatatasiŋpaṅraṣa.reḥtiṅkaḥwagmimayā,tanmariñukanihati,raspati-
tameŋsmitā,dr̥ĕddhābhaktimaniwi,twitwaḥparāmantri,ṅaŕddhininkraha-ywaniŋbhuḥ,maliŋtanwañamyat·,durācarāpadhāwdi,deniŋhaduŋ,
pamanpadhaṅamoŋpañjak·.hisugĕmmatūŕmamĕdak·,tabuḥbanbannaptapmanis·,siggiḥratūśrīnarendrā,sāmpunbaṅĕtmaṅal̥min·,-
tityaŋpunikisami,sāmpunṅraṣādewekdugul·,tanpakeŕttipayaśa,lintaŋniṣṭatunāsami,mudhapuṅguŋ,tanñandaŋpacaŋhar̥paŋ.
[1717A]
nentĕnñandaŋpapadwaŋ,baluŋlambābulugudig·,blulaŋkpĕd·jujujoṅkraŋ,palyatrakṣasābĕṅil·,dikapansurun·muwatin·,bayuhĕ-
nduk·klustĕpu,yanpradepacaŋhadwaŋ,jantĕnhipunmaṅeraṅin·,klĕbaggĕlĕbug·,tanpacaŋmuputaŋkāŕyya.yantanswecāśrīnarendrā,
haŕṣaṅiceninpawisik·,manūtiŋkakcap:haji,sarodr̥ĕtthārajāniti,dikapankotityaŋratu,siddhaṅiriŋkayunan·,ṅabiḥliṅgiḥ
śrīndrāpati,lintaŋkewuḥ,kadiṅlaṅkatinhakaśa.kaliḥñugjuginsagarā,paṅkaḥñukat:himāgiri,ṅwilaṅinbiyaspasowan·,no [ 18 ][1717B]
17
lihinhitaṅgunlaṅit·,maṅuhunakĕḥtaṅin·,paṅkaḥmanĕkĕpinhandus·,lañciŋmanampājagat·,ṅwilaṅinbintaŋlaṅit·,dijāhu-
nduktityaŋpacaŋmr̥ĕṣiddhayaŋ.hagĕttityaŋpoliḥtgak·,naṅhiŋlacūŕnandaŋsĕdiḥ,ṅakinkoŕsihantakā,matataklimananipi,maplaṅkāka
yumadwi,mahĕñjĕksukutal̥du,pasadahanebhabhūṭān·,kawaḥblĕgadhamaṅapit·,maluhuṅkūŕ,dūŕggabicarāmañadaŋ,yankamanaḥ
hantuktityaŋ,dahatsĕṅkalintaŋrusit·,tiṅkahemaṅamĕlpañjak·,kadimañuwunpamri,sāmpuntuyuḥhuyakbacin·,riŋdijāhundukma-
[1818A]
r̥but·,yengumantiṅutpadyaŋ,krahaywaniŋnāgari,ṅawelanduḥ,kataḥmaṅguhaŋgagodan·.ratuwentĕnliṅiŋśastra,śrīsutā
somamanerihin·,wahunandĕsmahaṅsĕṅan·,pacaŋkādĕgaŋbhūpati,budalhidāmañilib·,rikālaniŋtṅaḥdalu,ṅragatanpahiri
ṅan·,maṅuṅsiriŋwanāgiri,mratinkayun·,niṅgalsukāwibhāwa.nemaṅkinsĕkaditityaŋ,maṅabiḥliṅgiḥhigusti,boya
sakiŋl̥mĕḥmanaḥ,manawikotityaŋrihin·,poliḥmamundĕŕgumi,hawananmaṅkinmamupu,dadospaṅayaḥjagat·,nampĕ- [ 19 ][1818B]
18
naŋkawahesami,wireḥtuduḥ,tansiddhāpacaŋlempasaŋ,saŋnaṭāhalonṅandikā,ṅudāketobahancahi,ṅremonmañĕlsĕ
lhawak·,kenken·kwaŋcatusahi,pasaṅūmiwaḥpipis·,doŋhorahaŋhapaŋpatut·,banirāmaṅituṅaŋ,ditudisdahanhaliḥ,dajā
hibuk·,sokbisāhibāṅorahaŋ,hikunayanmatūŕñumbaḥ,-tabuḥl̥muḥñuñūŕṅatiḥ,boyajahantukpunikā,ṅaŕddhipar̥ka
neruṇṭik·,ñĕlsĕlaŋpulākr̥ĕtti,kadilaṅghyariŋhiratu,tansiyossaneṅawanaŋ,mĕmaŕgginparanemaṅkin·,nentĕnmanūt·,ka
[1919A]
didagiŋpakayunan·.kahĕntityaŋmamaṅguhaŋ,hikakāwaṅulattariŋ,ṅĕs·kr̥ĕpmaliḥmar̥pat·,diprayaṅar̥r̥ḥbabhuktin·,l̥guñi-
ñitcapuŋmuriŋ,samyankatadhaḥsāmpun·,hasiŋknikrakad·,tanpariwaṅdeṅmasin·,wantaḥhipunmaṅĕjuksanehalitan·.naṅhiŋlacūŕya
nbucicā,carukcukmiwaḥkapcit·,hijariŋtanparunmapas·.ñaleyog:hipunmaklid·,hoŋsmundariŋpunapi,puruneriŋhanaktakut·,
kadiriŋpawayaṅan·,mapikandĕljatmāmñit·,yāhisaṅūt·,malahibṅantĕnaŋbimā.ratutityaŋlintaŋkĕsyab·,ṅantĕnaŋpañĕṅkĕŕ- [ 20 ][1919B]
19
rawit·,matrawaŋrahabmajaṅgaŕ,kukuḥpakantĕnanbĕcik·,naṅhiŋ-handapetansipi,yanpaŕṇnapunikāratu,ñruŋsanehalitan·,ma
ṅdetansiddhaṅulitik·,yaniŋduhūŕ,makcostankasantulan·.hikekeŕhaṅgalmanimbal·,muñir̥mpuḥkrasjaṅiḥ,tabuprata-
meŋsmitā,ṅudāketobahancahi,patibakat:hituṅin·,ka-dudĕpaŋtdāhibuk·,hĕntodatthār̥sĕpaŋ,gumantipahil̥ḥgumi,su
bātutug·,hĕntohipeñjoŕhawasaŋ.nel̥sĕŕkabaŋba-ṅaŋ,nenebeŋkotkapayasin·,kajuŋjuŋmaṅiṅgilṅuṅaŋ,lyupara
[2020A]
nemabaliḥ,maṅal̥mmituhutin·,reḥkakadendatiluhuŋ,hĕntomasiḥsiptanjagat·,hapaŋsiddhamaṅiṅĕrin·,nenetuhukalawa-
ntwarāpasajā.reḥtitaḥkalisaṅgāra,taŕkkahulyanpraciri,tanpamasāgriŋsasab·,hujanṅañalaḥmasahin·,laṅite-
snaḥsahi,ṅawekĕbusmaṅalimuḥ,paṅankinumdadihupas·,haṅinedadipañakit·,dājahibuk·,sapihaŋbahanpanitaḥ.saŋpra
bhumaliḥṅandikā,duḥpamanmaṅkunāgari,suhudaŋtomañatwayaŋ,reḥmagnĕp:hisingumi,sarābisamamilihin·,nepliḥkalawā- [ 21 ][2020B]
20
npatut·,yanpatutelakṣaṇayaŋ,rahayupacaŋkapaṅgiḥ,kaŕ-mmādudu,duduhugipiyoliḥña.hiḥpatiḥmantrimakjaŋ,ṅuddhada-
diraṣasĕpi,suwuŋmuŋmuŋsaddhaṅuṅaŋ,marāhisyĕṅantoŋtaṅkil·,jnĕŋkijāmalali,lamitoŋtahenkatĕpuk·,kenken·yāmaṅgiḥ-
bhaya,hapāmuktilganhati,makulaṅun·,ṅumbarāṅil̥hintawaŋ.duruŋpuputpagunitā,saget:hisyĕṅanprapti,tūŕmaṅojogpa-
naṅkilan·,ṅhĕdñeṅkokmatūŕbhakti,tabuḥbinalcaliriŋ,kipĕkanemr̥ĕpatpaṅus·,ñandaŋdadidiŋdiŋdadā,ṅabiḥliṅgiḥśrīndrapa
[2121A]
ti,dadimimbuḥ,cayanpasebhāndumilaḥ.mĕpĕsmākūŕsahāsĕ-mbaḥ,siṅgiḥratuśīndrapati,dagiŋratusampūrayaŋ,dahatkaseptityaŋ
naṅkil·,skaditunābhakti,naṅhiŋboyajahiratu,pacaŋṅĕloŋpaṅayaḥ,sakantuntityaŋmahurip·,maṅdāmkul·,bukpadān·cokoŕ
hidewa.piŋsāptatityaŋmañadmā,maṅdātanlempasmagusti,riŋ-haṅgancokoŕhidewā,kĕbusbārapanashĕtis·,manadossĕ
ndimpuri,natakinswecanhiratu,ṅiriṅaŋsapanitaḥ,dyastunkakandikpuntulin·,nentĕnpurun·,pacaŋpiwalriŋdewā.saŋnātha [ 22 ][2121B]
21
glismanimbal·,ṅudāketobahanpatiḥ,dikapanmanirāhĕṅsap·,tkenpaṅayahesahi,salaminehurip·,nruskatkaniŋ-
lampus·,sinaḥtoŋdadihĕṅsapaŋ,pitr̥ĕṣṇakaduŋmakilit·,dijāhunduk·,hipatiḥpacaŋmapalas·.bukākramaniŋkadutin·,toŋhĕ
ṅsap·tkenjampurit·,horaṅkālawandaṅanan·,sinalituṅgilmalasin·,sinaḥyatanpahaji,patihĕntaŋpatihĕntuŋ,tanpa
gobaniŕguṇā.toŋdadihaṅgonsasuṅkĕlit·,sinaḥta-mpu,toŋhnumisigaguṇan·.saṅkanmarāmahantĕgak·,timpa
[2222A]
lehdahĕṅsapin·,ñamabrayapakadhaṅan·,makjaŋhĕntotr̥ĕṣṇahin·,bhaktinpañjakehulati,pitr̥ĕṣṇanñamanedudut·,dāṅi
tuṅaŋlganhawak·,sakittimpalehituṅin·,hdābĕsus·maṅadu-ttahisatātā.sokbahanmarakaŋmwā,muñilampyasmatānlik·,-
tiṅkahesaddhākapak·,haṅkihanedahasdihis·,muñine-ñakitinkopiŋ,solaḥṅawematāsantul·,kadenpacaŋ-
kedal̥man·,katakutinbahangumi,dijāhunduk·,hitĕgtĕgtakutkenpuñaḥ.saŋraturākṣarumakṣa,kalawānpañjakesami [ 23 ][2222B]
22
,padhasaliŋpisarātaŋ,bukāhalaskenkesāri,wanātanpakesāri,sinaḥhiyapupuggĕmpuŋ,kesāritanpawanā,sinaḥhiyala
kaŕmāti,patihĕntulmaṅaliḥtoṅosmāliṅan·.duruŋpuputpawacanā,saget:hiṅosṅosanprapti,dlĕṅak·dlĕṅokdijabayan·,
hidĕpemadayapati,hicĕl̥pukmamar̥ṅin·,kĕladkĕl̥dnĕndaspĕñu,ditupadhanogasaŋ,tindakanesaddhaṅilgil·,napaksāmpun·,riŋ-
hajṅiŋpanaṅkilan·.śrīsyuŋrarisṅandikā,nibakinsaŋwahuprapti,-hiḥtogñenhajakdadwa,riṅĕndipunaŋnāgari,hñenmuṅgwiŋpapasiḥ,ha
[2323A]
pasadyankitārawuḥ,tulu∅sṅudāsatwayaŋ,hapaŋkahitatashuniŋ,rarismātūŕ,saŋmakādadoshutusan·.siṅgiḥratuśrinarendrā,tduŋja
gatehiriki,wiṣeṣāmamundĕŕjagat·,tulyahyaŋwiṣṇumanr̥ĕṣṭi,maṅurip·bhwaṇasami,swecariŋsāŕwwatumuwuḥ,tanwentĕnsamanpadhā-
sabatanlaṅitesami,nentĕnpurun·,pacaŋnandiṅiṅaŋprabhawā.rawuḥtityaŋwantaḥdutā,hutusanśrīcaṅakdipati,wastantityaŋhiṅosṅo
san·,hicĕl̥pukminākadi,rawuḥtityaŋsar̥ŋkāliḥ,ñadyataṅkilriŋhiŕratu,jagāmanunastabā,doniŋhirikimahoŕtti,wentĕnduku [ 24 ][2323B]
23
n·,tanpamantrāsiddhāmandyā.huniŋnĕmpūŕsuṅkanhuyaŋ,siddhāwara-sparāmaṅkin·,saragatragatpinuṅkan·,boyāpacaŋmiṅkalihi
n·,hasalsāmpuntibakin·,larāwiṇnanehmūŕ,tlaskadisaputaŋ,tanpurunkantunmicari,sakṣatratu,kniwijāyakusumā.tanlyansa
neluṅsūŕtityaŋ,hidāsaŋmaṇikiŋpuri,maṅdāswecāmaṅlesaŋ,gustintityaŋkadimaṅkin·,matgulmakraṅkeŋbĕsi,pañjaransaŋhyaŋmano
bhū,lamisāmpunkasmaran·,tanwentĕntambāṅwarasin·,kataḥsāmpunbalyanmaṅatūraŋtambā.yaniŋhiratuswecā,maṅiceninsa
[2424A]
ñjiwaṇi,maṅicalanlarārimaŋ,paṅudĕp·smarābahni,wantaḥhidāsaŋlwiŕratiḥ,luṅsūŕtityaŋriŋhiratu,haṅgentityaŋpanĕmbahan·,maṅdā
wwentĕnmaṅalaṅin·,riŋmanukan·jagatekantunkawĕñan·.yanswecāratumicayaŋ,putrinhiratunemaṅkin·,jantĕnbĕcikpagatan·
,saḥsaḥdĕgdĕg·maliḥradin·,sirāpurunmabalik·,coṅaḥriŋ-haṅganhiratu,wireḥpakaganmanūkan·,siddhānerarismanuṅgil·,si
rāpurun·pacaŋnakraŋprabhawā.hical̥pukmatūŕnimbal·,siṅgiḥratulintaŋwyakti,kadihatūŕblintityaŋ,patutpunikāliṅgihin·,yanta [ 25 ][2424B]
24
nsiddhāniŋkāpti,tanpriwaṅdeṅaŕddhir̥dut·,hemanratuhipañjak·,tlasipunmaṅmasin·,kulāwandu,dr̥ĕwenepatutsayaṅaŋ.duruŋwar̥-
griŋkasukan·,wireḥsamikāntunhalit·,ñandaŋratuhutpadyaŋ,ṅaŕddhinin·r̥ṣṭaḥnāgari,maṅdāratāmamuponin·,pahindikkasukāni
pun·,sayaŋpunikāsamyan·,durusratusanemaṅkin·,bĕcikginuŋ,dūŕmaṅgalāmaṅdāsamplaḥ//0//dūŕmmā//0//samikĕsyabdagiŋ
panaṅkilansamyan·,tanhanāwaniṅumik·,maswabhawāᵒeraŋ,prarahikaditĕpak·,tulyapucukepanĕsin·,reḥṅandĕgbraŋtya,ṅa
[2525A]
limuḥpluḥpidit·.dadisĕmpyaŕmuñinñanetitisyĕṅan·,hiḥkoŋdutākāliḥdiri,laŋsotmĕswaŋptā,hipidantawaŋhibā,gumipakaga-
nesdiḥ,didiḥtuluṅan·,kamanukanṅaliḥkanti.lagut:hibāṅlaḥsuksukgĕdedawā,matābĕloḥmanlik·,basaŋdedogbokaḥ,kipka
nemreṅaŋ,hñenpacaŋkar̥sp'asin·,dāṅawaggawag·mahiṅabābaroŋsomi.twarāsukāpacaŋmañrahaŋ,hidāsaŋrajāputri,kmākama
nukan·,reḥkahisubānawaŋ,śricaṅakkaliwatjuti,mulātatr̥ĕ-han·sirābakāneṅūni.cahiclĕpuk:hĕdācahiṅliyunaŋptā,kahi [ 26 ][2525B]
25
seṅĕḥnejani,tkenbabikasan·,gobahaheŋmr̥ĕṅĕsaŋ,śaktimanluḥmaneṣti,manaraṅjajanā,ṅracun·mwaŋmañṭik·.naḥktogaŋhakudā-
cahiṅlaḥsiṣya,hapaṅhātkāmahi,hil̥ṇdihiguyaŋ,hilaruŋhiwĕkṣiŕṣa,hil̥ṇnatkenhigaṇdhi,miṣāwadhanā,padhahoñaŋhatagin·
.hner̥butkahimadanhisyĕṅan·,kaṅgohibāmilihin·,-toṅosmadadagan·,digunuŋmiwaḥdihalas·,dideśawyadindi
pasiḥ,sokbisāṅorahaŋ,kahiñadyamanandiṅin·.lamunhibātakutdiniṅajakdadadwā,kmāmwalimuliḥ,hatagkamanukan·.ho-
[2626A]
rahinñamabrayā,hapaŋheṅgaltĕkāmahi,kutiŋpramañca,gustinbāhajakmahi.siñapodolsukusukkukupadhatapak·,knāmañaṅi
hin·,sabukkatguhan·,hĕntopadhadabdhabaŋ,hapaŋdyageṅuku-pin·,paśuwatyaginĕṅaŋhapaŋhurip·.yentwarāhibāñak:heṅga
lmakahad·,madulūŕmātūŕsisip·,tanbuhuṅan·pjaḥ,baṅke-nebayaŋbāyaŋ,bassaṅĕtṅoṅĕlinhati,ñukakinmatā,muñi
neñulatinkopiŋ.wahusapunikāṅawoshisiyĕṅan·-mṅakabansaŋmanaṅkil·,mamanaḥmr̥ĕjayā,punikāsaŋmakādhuttha [ 27 ][2626B]
26
,glishidāśrīndrāpati,madadawuhan·,maṅdāmaṅeliṅinliṅgiḥ.tandumadhesāmpunmaliṅgiḥmatatā,sakataḥsaŋmanaṅkil·,tanpu
runmalyat·,riŋhidāśrīnarendrā,samimĕpĕsmaṅubhakti,ṅuntukṅatpaddhā,kadihayambahoṅekanin·.parāmantriparāmenakemakjaŋ
,tgaŕmaluhituṅin·,hil̥haŋdimanaḥ,damalugageperan·,ha-ndĕginhidhĕpebraŋtti,mapwarāhalā,yanṅulurin·hidhĕpruṇṭik·.wi
riḥhiya,mahawakdadihutusan·,tan·knādhaṇdhapati,yadyapinyālaṅghya,cacuṅkĕliŋṅapakapak·,dutthāśaśaṇāṅaṅkĕbin·,to
[2727A]
hawanaña,dāhijunibakaŋbraṅtti.hanemalusduk·l̥ṅkāpūranerusak·,katuñjĕlkantibhaṣmi,holiḥsaṅanūmān·,makādūtthāsaŋrā
ma,ṅulatidewijanaki,siddhākabhaṣṭā,lantaranlĕṅkanedagdhi.hu-dhuḥhibāhutusankohajakdadwā,mahipagĕkaŋmanaṅkil·,hdāmaṅru
ṅwaŋ,satwāhanetwarā,swasadyanejwahulati,naḥkahiswecā,nampipinunascahi.sakewalāmanirāmahaṅidihan·,kmahibāmarani
n·,hidāsaŋhayudyaḥ,kewalāsāmlagandaŋ,mlahaŋjwāṅalmĕsin·,hĕntoditaman·,paṅiñanemaṅiriŋ.kahitwarābanibabaŕmañra- [ 28 ][2727B]
27
haŋ,ketomasiḥmitĕtin·,siŋpatutṅampahaŋ,wireḥlenpahidhĕpan·,hawaknesiddhābanṅisi,hituṅanekudyaŋ,ṅĕjukṅabahaŋtali.
mātūŕñumbaḥhical̥puk:hiṅosṅosan·,siṅgiḥrātuśrīndrapati,-swecāpanĕmbahan·,ṅicenātityaŋsasupatan·,baṅgayaŋtityaŋnemaṅki-
n·,luṅhākataman·,naṅkilinsaŋlwiŕratiḥ.madaksiddhāhantukti-tyaŋmapinunas·,swecāhidāṅliṅgihin·,kadiyahaptintityaŋ,kayunhi
dāmarabyan·,riŋśrīcaṅakdipati,sumaṅdesiddhā,tuṅgiljagatekāliḥ.siṅgiḥratusaŋmakācatraniŋjagat·,tityaŋṅluŋsūŕmapamit·
[2828A]
jagāmĕndak:hidā,putrincokoŕhidewā,saŋmakādewaniŋpasiŕ,siddhāṅalukat·,saŋkantunmanandaŋsdiḥ//0//daŋdaŋ//0//--
tancaritthāsaŋdutthākāliḥmariŋhawan·,hidāsaŋhayudyaḥ,critthariŋtamanmaṅkin·,sdĕk:hidāmakulaṅūn·,parāhiñanemaṅiriŋ,sa-
mipadhasasliran·,pyanak:hicarukcuk·,kāliḥpyanak:hibucicā,samipestad·,himrak:halittankari,samiṅiriŋpakayunan·.hibucicāpe
stadpĕntesmamuñi,maṅurecak·,mātūŕsahāsĕmbaḥ,siṅgiḥratusaŋlwiŕratiḥ,gawoktityaŋhandulu,socarātamanehaśri,tlagā [ 29 ][2828B]
28
makĕmbaran·,mapayasbantuñjuŋ,toyanñaneniŋmalilaŋ,yansawaṅaŋ,minabtiŕtthasañjiwani,ṅuripsahisiniŋjagat·.nagāpuṣpahaṅśo
kānuhuttĕpi,ndĕŋkĕmbaŋ,tañjuŋlancampakā,maskaŕṅĕjotaŋmihik·,kāliḥhambunhikalayu,dilayunesayanmrik·,hibramarāṅuduḥhuyaŋ
,paliŋmaṅariyuŋ,mil̥hanṅar̥ŋr̥ŋskaŕ,yanpaŕṇnayaŋ,kadihidāsaŋsuli-ṅgiḥ,ñlokaṅr̥ĕṣibhojanā.togogkĕmbaŕpaṅapitlawaṅekā-
liḥ,mapapindan·,kr̥ĕṣṇābāladewā,cakralaṅgalāyuddhane,-gdhetgĕhehanūt·,jajlĕgeṅar̥sp'asin·,pantĕspanuṅguntaman·,-
[2929A]
sirāpacaŋpurun·,rawuḥlaṅghyandurācara,jantĕnpisan·,hipunpacaŋmaṅmasin·.hicarukcukmanimbalhatūŕmaliḥ,ra
tutityaŋ,gawokmaṅantĕnaŋ,punikābalehalite,gnahetgĕḥbaduhūŕ,makupakmatrawaŋwit·,papradayanemadĕmpal·,tūŕmakr̥ĕ-
b:hĕduk·,siṅgiḥratuyanpaŕṇnayaŋ,lwiŕsaŋdyaḥ,maṅamehamesaŋkawi,maṅdāhidākaguritaŋ.yanpunikprademaliḥkagurit·,-
jantĕnpisan·,manlasaŋkaras·,basmĕmbaḥkalaṅwanane,hawana-nsaŋkawihmūŕ,maniṅgaliñjanmaṅgurit·,wanĕḥhidaṅriñciyaŋ,tanaḥ- [ 30 ][2929B]
29
garuŋlĕpug·,l̥suhidāñurataŋ,yaniŋpaŕṇna,kaditoyaṅĕcoŕmijil·,reḥmabuktākalbutan·.maliḥnimbalhipunhimrak:halit·,
mātūŕñumbaḥ,ratudewantityaŋ,saŋkadisgārāmadhune,mahombakanmanis·ñuñūŕ,maparaṅanhantukbaṅkit·,magilisr̥ĕṅgarā,makĕ
mbaŋkapaspaṅus·,mahĕñjuŋhantukprajñan·,hasiŋṅawas·,mamanaḥpacaŋñĕburin·,ṅlaluṅlampusaŋrāga.duruŋpuput:hinrak:haṅliŋ,sagetpra
ptā,saŋdutthākarwa,maṅintipsakiŋdwarane,saget:hicrukcuk:huyut·,huduḥñentosajāmaṅintip·,hibucicamaṅuceŋ,hadhuḥ
[3030A]
hanakbuduḥ,ṅujaŋtumbendaditkā,kadhukujaŋ,kijahalakumalahib·,reḥdewekpaturubajaŋ.himak:hijunejani,ñawupñiṅal·
hidāsaŋlwiŕwulan·,hibucicāmamar̥ṅin·,ñaṅkolṅĕliŋpagruŋ,mañritnagiḥtuluṅin·,hiṅosṅosanmamañagjag·,bar̥ŋhicĕl̥puk·,
ṅudānaṅisratubulan·,boyatityaŋ,woṅeyedanpunikiprapti,wantaḥtityaŋhutusan·.nentĕnsiyośśricaṅakdipati,ṅutusti-
tyaŋ,naṅkilinhimiraḥ,reḥsarātkayunemaṅkin·,dwaniŋhidāsuṅkanhiṅuḥ,mulaṅsaŕhināwṅi,hipitpañabranñapñap·,hakudaŋbalya- [ 31 ][3030B]
30
nsāmpun·,prasiddhāṅatūraŋtambā,tanñidayaŋ,japāmantraṅawa-rasin·,saŕwwasdanānetlas·.sasaṅihakudaŋsasaṅimatgĕpan·,riŋgu
nuŋriŋhalas·,riŋpūrapamrajansami,panuṅgunkaraŋsāmpun·,saṅguppacaŋmañaronin·,hantukcarur̥ṣigaṇā,prasiddhāhaṅgenmayuḥ,si-
ñahipunṅarubheddhā,ṅawesuṅkan·,huyaṅetan·knitambanin·,kadiknijaranguyaŋ.rarishidārikālaniŋwṅi,mañumpĕnā,karawu
hanhyaŋ,kapakaganpituduhe,reḥhirikikawuwus·,we-ntĕnbalyansikĕtmaṇdhi,hawananratutityaŋ,hawawananratutityaŋ-
[3131A]
taṅkilriŋhiratu,ñadyatityaŋnunashubad·,tambāhuyaŋ,l̥ŋl̥ŋ-buṅĕŋliṅluŋpaliŋ,ṅamehameratubulan·.samibuṅĕŋbĕlbĕlĕnsaŋ-
ptaŋdiri,tanpaṅucap·,hirikānogasaŋ,hibucicāglisñawurin·,ñante*·ñantĕlmuñinipun·,hiḥhñenhadancahine,-
mahimahiṅidiḥhubad·,nagiḥbasansimbuḥ,hastrenbawaŋmwaŋpanawaŕ,lalkasan·,baskaliwatpoṅaḥjwari,gobaneṅĕtuhaŋma-
tthā.twaḥsajāpamuñincahi,hadābalyan·,sikĕttanpamāntra,warashasiŋkatambanin·,tanpamindopiŋtlu,hapisanwarassaŋ [ 32 ][3131B]
31
sakit·,mwalijatijnaŕ,tanpatampaksimbuḥ,tanpatampakpanawaŕ,siddhāwaras·,naṅhiŋsakitemapiliḥ,nepacaŋkahice-
nhubad·.yaniŋhadāhanaktiwasmaskin·,kasakitan·,marāki-cenhubad·,naṅhiŋṅabāruntutane,madakṣiṇātlahiŋtanu,maca-
naŋbuddhipakĕŕtti,makatipatbahantiṅkaḥ,solaherahayu,mapajatiban·kruṇa,manoharā,siddhāṅaledaṅinhati,maṅawe
krahaywanjagat·.hicarukcukrarisnimbalmamuñimaṅambresaŋ,hiḥtamyukenkenan·,kapupuṅĕntĕkāmahi,miribtemarabaṅun·,
[3232A]
jnĕŋkeyasuhunṅipi,saṅkanpĕsurawosñapñap·,takĕḥglĕmṅĕbus·,panaseklĕmkatṅaḥ,dinihĕmpaḥ,saṅkan·yamaṅurimik·,toŋña
ndaŋbakat·r̥sĕpaŋ.doŋheṅgalaŋnejanihubadin·,hapaŋwaras·,baṅletohasabaŋ,ckuḥmaswihisinin·,candanābar̥ŋditu,
ntohaṅgonnaterekin·,donjuhukbinhalihaŋ,tumbaḥkuñit·ckuḥ,sāmpaŕwanturiŋbahas·,totrapaŋ,ṅgonñimbuḥtlapaka
nbatis·,hĕntopaṅr̥ĕr̥danpanas·.yaniŋpaŕṇnagulisola-heṅintip·,saddhāmreṅaŋ,matājoḥditṅaḥ,klustĕpugobādkil·, [ 33 ][3232B]
32
buṅutsaddhāmaṅĕñjuḥ,basaŋhĕndig·muñibañciḥ,yeniŋmnekdicaŕccha,madansaṅghāmr̥ĕtyu,toŋñandaŋhajakmatimpal·,reḥṅula
haŋ,btĕkbasaṅepadidi,tanbisāṅituŋrowaŋ.naḥmakahad:hibāhulidini,heṅgalheṅgal·,kahimĕdṅantĕnaŋ,tamyukakenego
bane,hbohandiḥbwin·bĕṅu,taṅkĕpenul̥ginhati,mra*·hyaŋṅĕnotaŋ,harusajābuduḥ,nekudābakat·r̥sĕpaŋ,doŋheṅga-
laŋ,makahadjahulidini,paŋtwarābakat:hawasaŋ.hical̥pukbĕṅoŋmatānenlik·,maṅacr̥ĕṅaŋ,lahutṅalkasaŋ,mantra∅panuṅkub·,bhwaṇane
[3333A]
pararaṣanmulāpaṅus·,maṅlaraŋhajiwgig·,reḥgobākrurāpisan·,solaheṅadurus·,twarāpacaŋmamuhuṅaŋ,mamlĕgandaŋ,hibuci
cāseṅĕḥglis·,riŋpacaŋknāpidabdab·.hibucicārarishipunriŋgli-s·,ṅalkasaŋ,mantrakamimitan·,hajisĕṅkalishadane,pamunaḥdūŕgga
paṅawruḥ,sakatahiŋparāmandhi,tokraṇahiclĕpukceṅaḥ,mamantraṅamukmuk·,mabalikdaditr̥ĕmahan·,reḥkatulak·,bānwi-
śeṣanmantrasiddhi,pudakcinadanepunaḥ//0//gināddhā//0//tanpamittumulibudal·,hicĕl̥puknandaŋwiṅit·,makāmi- [ 34 ][3333B]
33
waḥhiṅosṅosan·,mayubanditaruhaguŋ,ditunuṅgalaŋpaṅraṣa,ṅasihasiḥ,hical̥pukmatatimbaŋ.naḥnejaniṅosṅosan·
kenkentobahanṅituṅin·,yanpradepacaŋmatulak·,taṅkilriŋhanakehaguŋ,sinaḥpacaŋkamĕṅgahan·,reḥtanpoliḥ
,bukāsarātpakayunan·.hiṅosṅosanrarisnimbal·,-ṅudahĕntohaṅgon·sdiḥ,toṅujaŋmanadihĕṅsap·,-
tkentr̥ĕḥhulimalu,totospaṅiwamanukan·,kadensriŋ,madadaganmambecuṇdhaŋ.hical̥puk:heliŋriŋhawak·,nuptupaŋbā
[3434A]
yunesami,mawtumanaheheraŋ,heliŋriŋtr̥ĕhedumun·,mūlāsakiŋkaliliran·,kocapsakti,ṅlaraŋtluḥtraṅjaṇā.kocapsa
mpunsandekāla,hical̥pukwusmakinkin·,ñujūŕsetrapamasahan·,tanucapĕsāmpunrawuḥ,sar̥ŋhipunhiṅosṅosan·,sami-
prapti,riŋtṅahiŋpamuhunan·.hirikāmasukutuṅgal·,mapraṇayamāmaṅili,bayuśabdhakatuṅgalaŋ,hidhĕpesāmpunmakumpul·,maŕ
ggāsaṅhākahunĕbaŋ,pĕpĕtsami,hbĕkriŋjroniŋśarirā.tankātonhasiŋhawasaŋ,tankr̥ĕṅöhasiŋmamuñi,tankaraṣariŋpaṅraṣā,śa [ 35 ][3434B]
34
rīrāmaraṣapuyuŋ,hatĕpprathiwiᵒakaśāwtuwṅi,ṅaliputtanpasiṅkaban·.riŋtṅaḥpunikā,wtugalaŋkadijawi,galaṅemaliḥ
hul̥ṅaŋ,wtucayāhĕndiḥmurub·,ṅicalaŋwṅihinucap·,cirilwiḥpacaŋmaṅguhaŋswasadyan·.kālapunikāmatkaŋ,ṅaŕccaṇasaŋhyaŋbhera
wi,hajahanwentĕnpracihnā,kumaŋmaŋrawuḥṅaluluk·,hĕñjĕkpuputaṅantaṅan·,samiṅĕndiḥ.bhūṭābloḥhañjahañja.hal̥nantĕ
kālan·klabaŋ,blakasmiwaḥpaṅutik·,ṅar̥tĕktanpapgatan·,-lantastĕkāhigramus·,solaheṅr̥ĕs·r̥saŋmanaḥ,ṅawejriḥ,maṅi
[3535A]
gĕlmaṅabāberaŋ.hajahangagodanhical·,jagmijilhidābhaṭāri,waŕṇnanedūŕggākatarā,maskaŕkaŕṇnapaparu,masalimmpĕtbasaŋbasaŋ
,ṅawerimrim·,limpākaṅgen·glaŋkanā.waŕṇnanekabinābinā,bilaŋsandimijil·ghni,lidahepañjaŋmalemad·,hĕndi-
hangĕninepluŋ,hañatūŕlumiñcakliñcak·,mañcabumi,linimbelimbehalad·.hical̥pukrarismañagjag·,hiṅosṅosanma
ñar̥ṅin·,mañoṅkokmātūŕmañumbaḥ,siṅgiḥpadhukāpu-kulun·,ratuhakṣibhaktintityaŋ,mātūŕsisip·,tanpadhasaŕhatūŕ [ 36 ][3535B]
35
tityaŋ.dagiŋtityaŋmanawgaŋ,nunaslugrasanemaṅkin·,ñadyapacaŋṅal̥būraŋ,jagatpakāganeratu,wireŋtityaŋlintaŋheraŋ,da
hatruṇṭik·,riŋputrisyuŋpunikā,hyaŋbherawimaṅandikā,sadyacahitkāmahi,jatimemesubānawaŋ,saparipolahiŋhunduk·,hdā
kobwinñatwayaŋ,nenejani,pdasaŋcahiniṅĕhaŋ.yenpacaŋᵒidhĕphiṅśakā,nedadwāmalupurukin·,pasukwĕtuniŋmanuṣa,saṅkanpa
raniŋtumuwuḥ,paŋsiddhāmandadituṅgal·,subāpasti,netuṅgalbwin·blasaŋ.candrawiṇdhulawannadha,wiśwanentoglikin·,hapaŋmana
[3636A]
dipraliṇā,huptisthitimalu,hĕntohapaŋtatastawaŋ,yeniŋcahi,mlĕdpacaŋṅalbūraŋ.wireḥpajalanhiṅsakā,kaliwatpapā
necahi,mandihĕntipjambaṅan·,sapapanhanakesalud·,ne-neŋsiddhākamatyaŋ,ketohugi,kaŕmmapālaniŋhiṅsakā.saŋ
kaliḥhumatūŕsĕmbaḥ,siṅgiḥyuktiliŋbhaṭāri,dagiŋtityaŋmanawgaŋ,nunaspaswecanpukulun·,sakāŕmmaphalāpunikā,tityaŋnampi
,nagiṅinmanaheᵒeraŋ.maliḥtityaŋṅaluṅsūraŋ,mariŋbukpa-dhanbhaṭāri,swaraniŋmodhrepunikā,maṅdātityaŋhuniŋratu,swarā [ 37 ][3636B]
36
npayasiŋᵒakṣarā,maṅdāpasti,hantuktityaŋṅamanahaŋ.yanhĕnto-takonaŋhibā,memejanimanuturin·,hulusarīmawakliṇṭaŋ,-
ᵒim̐swaranñanepuniku,pĕpĕtemāwak:hakaṣā,bam̐ātwijati,swaraniŋ-ᵒakṣarāhikā.yaniŋsam̐swaranikā,tr̥ĕṅgaṇacĕcĕkṅawakin·,hu-
luriciswarāmam̐,makāwaktejāpuniku,yensuraŋmaswarānam̐,dahatpiṅit·,pawakangr̥ĕḥhinucap·.tam̐kuwuŋkuwuŋhinucap·,mawakta
liŋntopasti,yaśwaraniŋwisaḥᵒaḥ,jatimawaktejāhiku,wwarantĕdoŋśim̐kinucap·,twaḥjati,mawakwaṅkawādumilaḥ,ᵒaŕddhācandrā
[3737A]
mawakbulan·,ᵒam̐śwaranipuneki,sukuhilutmaswarawam̐,twarālenmahawakkukus·,wiṇdhunemaswarayam̐,jatilwiḥ,pawakanhaŕkkādumilaḥ
.swarānam̐mahawakbintaŋ,sukucakramanaḥjati,sukukĕmbuŋmāwaktāya,ᵒakṣarālwiḥmaṅuwub·,sukubālaŋmawaknarā,maṅbikin·,
haguŋhalitiŋbhūwaṇā.carik:haguṅepaŋpdas·,sukṣmākaliwa-tpiṅit·,yahĕntomaswarāham̐,busananiŋmodrekumpul·,ṅlĕ
kinsaliṅgaḥjagat·,ketocahi,hapaŋtatasaŋᵒakṣarā.riwushidāmawacaṇa,mapawaraḥrisaŋkāliḥ,sakṣaṇahidācĕg:hi [ 38 ][3737B]
37
cal·,tanpamṅankudārātu,crittayaŋsaŋmapimapinunas·,kĕndĕlmaṅkin·,ṅĕṅkĕbaŋdagiŋpawaraḥ.ritkaniŋsandyakāla,hical̥puk:hyamakinkin·
,ṅaraṅsukaŋpanluhan·,manadihileyakgundul·,pĕsuhulibatantanaḥ,ṅar̥s·r̥sin·,hyaŋkālāntakahupama.hiṅosṅosa-
nṅal̥kasaŋ,pudaksatgalelwiḥ,hapinehĕbĕk:hatgal·,hambumayikṅalub:halub·,cayanegalaŋdumilaḥ,birugadaŋ,reḥmūlāleya-
k:huttamā.lyumaṅmasinpjaḥ,baṅkenematindiḥtindiḥ,nesakitpadhapahĕṅkak·,hambuhalidturiŋbĕṅu,siŋjalanjalanpasantal·,siŋja-
[3838A]
jalanjalanpasantal·,pakpakciciŋ,lgāyamatatagayan·.hita-dhahasiḥhucapaŋ,muñinemaṅasihasiḥ,ñalempoḥmaṅabi-
npanak·,huduḥcniŋliwatlacūŕ,memepacaŋniṅgalpjaḥ,kasihasiḥ,ñenpacaŋpalaŕhidewā.pabĕsĕnmemehiṅĕtaŋ,yensiddhā
cniŋmahurip·mlahaŋmaṅabāhawak·,hdāpisanmuŋpaŋlaku,slĕgaŋjwāmlajaḥ,maṅulati,sukāsakālaniskala.tulad:hidasaŋhyaŋwulan·,
saŋhyaŋwiṇṭaŋminakādi,ṅalaṅinkalaniŋlatryā,hyaŋsūŕyyamasiḥtotiru,ñundarinsahisiñjagat·,tanmapiliḥ,jlemlaḥkasunda [ 39 ][3838B]
38
ran·.yenhantĕmurukinśāstrā,nlĕbaŋpituduḥhaji,hupahetwarakaraṣa,sagetantĕkāmatuwuk·,makjaŋnagiḥmalwaŋ,hapaŋhambil·
,siŋtuyuḥṅaliḥñarataŋ.hawakebwinhituṅaŋ,makjaŋpabahanñiliḥ,hĕntotepatut·mlahaŋ,siñakobwinkapuṅkūŕ,maliḥhidewa-
mañlaŋ,sanebcik·,hanepacaŋkapicayaŋ.yenpliḥhĕntoṅadokaŋ,prabotenebahanñiliḥ,haṅgonmapajalanhusak·,-
salwiriŋlakṣaṇadudu,sinaḥpacaŋkasĕlsĕlaŋ,yenbwinñiliḥ,kabahaŋtohanehusak·.puṅgĕlaŋpunaŋcaritthā,wuwusĕnśrīsyuŋdipati,
[3939A]
risdĕksirāsinebhā,pĕpĕkpanaṅkilanwibhūḥ,pramantrimwaŋpramenak·,samiradin·,parasparossāŕppānaya.sagetpraptāsaŋ-
lwiŕwulan·,parāhiñanemaṅiriŋ,maṅhĕdmadulūŕsĕmbaḥ,rarasehal̥ptūŕlmuḥ,padapantaṅśokākalaḥ,yanriŋmanis·,sagāharamadhu,-
ñewakā.saŋnāthārarisṅandikā,māshatmajiwwāhimaṇik·,-lahutaŋkudāmnekan·,hasandiŋdinihihayu,saŋliniṅansahūŕsĕ
mbaḥ,siṅgiḥhaji,yansāmpunlugradukā.putrisyuŋhumatū-rā,siṅgiḥratuśrīndrāpati,kasepyuktitaṅkiltityaŋ,kaduŋkantu- [ 40 ][3939B]
39
nkasalimūŕ,ṅipukmanaḥmalañcaran·,manamtamin·,kalaṅwaniŋᵒu-dhyanā.nawikiraŋbhaktintityaŋ,riŋliṅgiḥśrīnarāpati,swecahu
giṅampūrayaŋ,doniŋtityaŋlintaŋkimud·,trikāyatunāsamyan·,tanpakeŕtti,mimpasriŋputraśaśaṇā.śrīndrāpatikatanĕ-
han·,mir̥ŋhatūŕhamlad:hati,lwiŕlinad:hikaŋwr̥ĕddhayā,miciririŋmukāhacum·,kadiwulankārahinan·,ṅasihasiḥ,manĕmbalhantukwacanā.
duḥdewamāshatmājiwwa,dewaniŋmadhujaladhi,twaḥdewañu-patan·,sapapānrakabapebu,ssiñahadāswecantitaḥ,lamimu
[4040A]
rip·,ṅayahinbawatankasaḥ.ṅhiŋhadāpaṅidiḥbapā,mar̥priŋhidewajani,mlahaŋmaṅabāhawak·,reḥdewekmanadihluḥ,yanpliḥ
bahanmatiṅkaḥ,dadihmis·,tanpahāŕggakahenteṅaŋ.yen·bnĕḥ-bahanmatiṅkaḥ,dewekedadimahaji,mahawak:histriᵒuttamā,ka
kantenanpadhahaduŋ,ñamabrayamañayaṅaŋ,hluḥlwiḥ,patutdewāhulatyaŋ.kabisanetobwataŋ,ᵒuttamāhaṅgonprakanti,-
deniŋmawakkasugihan·,tansiddhākabegalpanduŋ,bkĕlaŋkayaŋ-kawkas·,manututin·,saparanlakuselowan·.haṅgonsu- [ 41 ][4040B]
luḥyenptĕṅan·,yeniŋsdukmahawaknasi,yensakitmahawak:hubad·,yan·lwasmāwakpituduḥ,yādgĕŋmaṅijĕŋjumaḥ,yento-
kmit·,twaḥyaṅmitsatatā.duruŋpuputbabawosan·,hikunaha-nsagetprapti,mĕpĕsmātūŕsahasĕmbaḥ,sbĕṅemasmusĕndu,mahiribsĕ
diḥdimanaḥ,mātūŕharis·,muñisdĕgmĕgatmĕgat·.siṅgiḥratuśrīnarendrā,bhaktintityaŋdurushakṣi,dagiŋnunasguŋhampurā,tanpa-
wkastaṅkilratu,deniŋsarātmanaḥtityaŋ,maṅdāglis·,reḥtpisiriŋkamraṇan·.kataḥmanmasin·pjaḥ,siyossanekantunsa
[4141A]
kit·,samihipunkasaṅśaran·,paṅrubedanhicalĕpuk·,sar̥ŋhipunhiṅosṅosan·,mambicari,ṅlaraŋtluḥtraṅjanā,saŋprabhūkagya-
tmir̥ṅaŋ,hatūŕhikunahansdiḥ,sahāṅĕmbĕŋtoyanciṅak·,ṅandi-kāmaswabhwawāsuŋsut·,dhuḥpyanakbapāhimiraḥ,naḥnejani,kā
ndā∅ditaman·horahaŋ.putrisyuŋmātūŕñumbaḥ,dagiŋtityaŋmātūŕsisip·,lintaŋlaṅghyaṅuniṅayaŋ,pamaŕgginhipunhiclĕpuk·,miwaḥ
hipunhiṅosṅosan·,ṅal̥mĕsin·,nahonaŋrājamanukan·.bawoshipunkataḥpisan·,muñimanismanĕsin·,ṅluñuḥ- [ 42 ][4141B]
41
tabuhegtaŕ,minabṅĕjotrujakgadhuŋ,yenpadepacaŋhajĕṅaŋ,ṅalṅĕhin·,sĕmkalāyaniŋlalwaŋ.wantaḥhipunhiñantityaŋ,hicru
kcuk:himrak:halit·,makādiñahibucicā,mabawāssahāmanunduŋ,muñiñantĕlṅĕtĕlmanaḥ,ṅaweruṇṭik·,maṅaŕddhisaŋkāliḥbuda
l·.siṅgiḥratuśrīnarendrā,sampunbasbaṅĕtminĕhin·,baṅgayaŋtyaŋcaruwaŋ,mapaginhipunhiclĕpuk·,kāliḥhipunhiṅosṅosa
n·,sanejuti,purun·ṅlĕtĕhinnāgarā.doniŋtityaŋsā-mpuntatas·,lantaranhipunesṅit·,wantaḥsakiŋdewektityaŋ,ta
[4242A]
nnagiṅinmānaḥhipun·baṅgyaŋtityaŋmanampĕdaŋ,maṅar̥pin·,sarawuḥhipunesamyan·.kadhyaṅganmanadhaḥhulam·,pastikopuru
nmacaciŋ,manapisatkantitaḥ,yadyantemadewek·hluḥ,sumadyatityaŋmaṅayaḥ,riŋnāgari,ṅaŕddhininkajagatdhitan·.saŋprabhū-
raṣakemṅan·,mir̥ŋhatūŕrājaputri,kayunehñagpatladtad·,raṣayaŋhyaŋjiwwāhmūŕ,ṅandikahidānogasaŋ,huduḥcniŋ,mlahaŋjwa
ṅabahawak·.bapācutĕtmañrahaŋ,kaṅgodewamaṅituṅin·,yadin·jlemiwaḥmlaḥ,hidewakamulanpatut·,ṅwiśeṣajaga- [ 43 ][4242B]
42
tpakagan·,yadinhistri,twaḥtanhadābinaña.ᵒidhĕpedewapagĕhaŋ,ṅamoŋdhaŕmmanpawestri,siñadaditatuladan·,śastrāga
maṅgonsasuluḥ,ñuluhinhiñamabrayā,kadaŋwaŕggi,kapuṅkūŕka-ṅgonpiṅĕtan·.//0//paṅkūŕ//0//saŋprabhūpuputṅandikā,mā
tūŕñumbaḥputrisyuŋmapamit·,pañjrowantutsadulūŕ,ṅiriṅaŋpĕḥpakayunan·,tancritayaŋ,sagetrawuḥriŋdusun·,gnahesane
kagriṅan·,suhuŋsamunlintaŋsĕpi.muŋhasupaṅgiḥmagaraŋ,ṅar̥butinbaṅkenkĕdisepĕṅit·,tanmarirarismañaluŋ,ṅalulunsaliŋtimba
[4343A]
l·,yahidoṅkaŋ,pakrokpasaliŋtĕmbuŋ,misiblĕgāmahoñjakan·,ṅuyoninhikdissakit·.hikapetetmaṅretetaŋ,do
niŋhiyaseṅĕḥtkeniŋwaṅsut·,kāṅgontĕṅĕŕhulimalu,hikakawamanimbal·,glĕṇdhĕŋglĕṇdhĕŋ,muñinebdĕgnatakut·,cirirehadāpĕ
ntasan·,nenāglaḥptĕṅeprpti.rarissaŋlwiriŋwulan·,mataṅaran·ṅlaraŋmantranemaṇdhi,kaputusandhradhaḥhiku,neṅliṅgihinwarak·
ptak·,topamunaḥ,sakañcaneṅawetakut·,hasiŋnebanimapapas·,paṇār̥pñareregumi.hawananhalaḥsapuhaŋ,muñinkulukka [ 44 ][4343B]
43
kawāpadhāspi,pracirinmantranehuṅgul·,pamunaḥdhūŕggābhicarāsagetpraptāmasbĕsĕnduhikukūŕ,klempaḥjlempoḥmātūŕñumbaḥ,ta-
buhemaṅasihasiḥ.siṅgiḥratudewantityaŋ,doŋtulusaŋswecaneratumaṅkin·,reḥlacūŕtityaŋdurus·,somaḥpyanakniṅgalpĕjaḥ
,wahupisan·,samihajaktityaŋṅruk·,tanpalarapansakitbasaŋtansiddhāhantuknuluṅin·.yeniŋsadyahipunwaras·,maṅdāṅayaḥriŋ
puridadospakmit·,hiputĕḥñar̥ṅinhipun·,dadostukaŋpanalikan·,maṅatūraŋ,daduwahansanepatut·,haṅgenratumañi-
[4444A]
hnayaŋ,rahinākalāwanwĕṅi.saŋputrihalonmanimbal·,maṅandikadoŋdateyalusdiḥ,dumadakswecahyaŋtuduḥmsiddhāṅicena-
mĕŕtthā,paṅlĕbūŕranm·halāpatakanerapuḥ,larārāgasiddhātu-stas·,papākleṣapunaḥsami.doŋhĕñcenpanakelarā,hapaŋni
rātatasmahanñiṅakin·,manimbalhatūŕhikukūŕ,ratukantunriŋjabā,durusciṅak·,tumulirarislumaku,tañcritayaŋriŋhawan·,sage-
tsampunsamiprapti.hikukūŕhijuṅeñcolaŋ,ñaṅkolpyanakṅatūraŋriŋtwanputri,punikiratudewāyu,par̥kancokoŕ [ 45 ][4444B]
44
hidewwā,putrisyuŋtumulihidāhandulu,sahamanatabintaṅan·,kahatĕŕñanmantrasandi.sagetdadimaṅrejat·,kapupuṅa-
n·yamakitāmalahib·,heṅgalmemeñamaṅlut·,tocniŋlakaŕkijā,ndenbĕnĕhaŋnetoliḥhidāsaṅayu,haświno-
dewwādilmaḥ,ṅicentiŕtthasañjiwani.madakcĕniŋsiddhāwaras·,wĕŕddhijiwwahajakmemebar̥ŋsakiy·,natakinpahicantuduḥ-
memekaduŋṅaliwat·,ñasaṅiyaŋhukudancĕniṅebahu,hapaŋdadipaṅayaḥ,tukaŋpanalikanpuri.duruŋpuputparara
[4545A]
ṣan·,sagetwentĕnpinikārawuḥwṅi,mahul̥kadtĕgĕḥbuṅgul·,dĕdĕtkabinābinā,kadimeghārikālaśaśiḥkahulu,-
matĕltĕlmaṅmuhudan·,maṅaŕyyar̥s·r̥siṅhati.kandugirariska-ciṅakriŋsaŋdyaḥprawuḥwṅinemaṅkin·,hawananhidāsaṅayu,tragyā
masaṅaŋyoggā,japāmantra,sūŕyyasahaśr̥ĕkaginuŋ,pamucĕḥwṅisajagat·,paṅlĕbūŕsāŕwwābhicari.hawananmawtugalaŋ,lwiŕsaputaŋta
nkantunmarawatwĕṅi,saget:hiṅosṅosanbuntuk·,sbĕṅekajṅaḥjṅaḥ,tūŕmañumbaḥ,maṅhĕssahāmahatūŕ,siṅgiḥratusaṅadyaḥ,wa [ 46 ][4545B]
45
ntaḥtityaŋnunashurip·.ledaŋratumañisipaŋ,jjabāpjaḥhaŕṣa-ratunibakin·,reḥtityaŋkantundot:hidup·,namtaminpahil̥ḥ
jagat·,sukādukā,larāpatisaṅunhidup·,manawitasiddhā-tityaŋ,nĕbashantuk·yaśākeŕtti.dumadakprasiddhatityaŋ,riŋka
wkassadyamaliḥnumitis·,natakinpanitaḥtuduḥ,siddhāmaṅguḥkrahaŕjjan·,maṅdāhusan·,kuṅguhanmanahedudu,ṅaduḥkaŕmmasa
nehalā,manadospagtiŋgumi.saṅayuhalonmanimbal·,duḥṅosṅosan·lgĕkahinejani,wireḥjatisubātahu,tke
[4646A]
nkaŕmmawasanā,doŋpahĕkaŋhibānedājatakut·,kahimahaŋwarāḥwaraḥ,nemāhadankadhaŕmmanjati.hiṅosṅosanñagjaḥñumbaḥ,dhuḥ
durusaŋswecanintityaŋmaṅkin·.maṅdāprasiddhāmamaṅguḥ,huniŋriŋpadewekan·,maṅdāsiddhānustasaŋ∅kleṣamaṅliput·,saneṅaputde
wektityaŋ,maṅawaniŋptĕŋhati.saŋdyaḥ [ 47 ][4646B]
46
wakehapaŋpasti,reḥtomulābkĕlhidup·,dāpisanmĕnmalajaḥmanukasaŋriŋhidāsaŋmraggaputus·,tatasiŋtatwahagamā,ṅamoŋyogga
tapāsmadhi.puputsampunpaṅandikan·,putrisyuŋmapicāpawaraḥpiṅit·,maliḥhiṅosṅosanmātūŕ,siṅgiḥratusaŋdyaḥ,hampurayaŋ
tanmadwetal̥d:hatūŕ,haṅgontityaŋpaṅuŕyyagā,jantĕnmamirātdhanādi.manawiyanwentĕnhaŕṣa,doŋdurusaŋpar̥kanehaŕṣahin·,naŋhiŋ-
yansiddhakahatūŕ,sāmpunhiratubāsledaŋ,yantansidā,sampunpidukāriŋkayun·,saŋputrihalonmanimbal·,lamunketo-
[4747A]
satwancahi.naḥhadāpaṅidiḥnirā,haṅgoncahiciripañihnābhakti,sr̥ĕdāhatwaŋtkenguruŋ,makāpaṅuŕyyaga,wireḥhibāka-
sontraḥmaṅgosbun·,salwiriŋhaṅĕtan·,sintokkalawa-nmaswi.hĕntonesarataŋnirā,yaniŋsiddhācahiṅabakapuri,lakaŕ
haṅgonbasansimbuḥ,panulaksāŕwwabhicarā,pamunahan·sāŕwwadūŕggamwaŋpanluḥ,paṅĕnduḥbhūṭākatarā,kāladūŕmmaṅgaleŋbhūmi.-
//0//dūŕmma//0//duruŋpuputsaŋkaliḥnimbaŋwiraṣa,sage-t:hiclĕpukprapti,sahāmaṅantĕnaŋ,hiṅosṅosanmararaṣan·,riŋ- [ 48 ][4747B]
47
hidāsaŋlwiŕratiḥ,naŕkkādimanaḥ,sinaḥkasoraŋjurit·.dadimreṅaŋkipĕkanesaddhāmrapat·,haṅkihandahasdihis·,bayunesaya-
nruntag·,bumarāmatiŋtiṅan·,diprayapacaŋmlahib·,ṅlidaŋhawak·,sagetputrisyuŋṅakṣi.kahulapinsaŕwwihidāmaṅandikā,hiḥ
clĕpukdāmagdi,naḥmahipahĕkaŋ,kahitwarāpamaṅgaḥ,yanhibāñakmanaṅkil·,tūŕmmaniṅatwaŋ,tankahananlaṅghyeŋhati.dadiñagjag:hi-
cal̥pukkapijṅaḥ,ṅuntukmasbĕŋjṅis·,gobamar̥ṅĕsaŋ,matanejoḥditṅaḥ,tindaknesaddhāṅilgil·,mirib·grubugan·,sbĕṅe
[4848A]
kĕcudkuniŋ.jakmañumbaḥkĕpyatkĕpyutsahāṅucap·,siṅgiḥraturājaputri,tityaŋmanawgaŋ,ṅluŋsūŕlaluputan·,sahanāhananduskr̥ĕtti
,swecāṅāmpurā,padewekantityaŋcuwil·.jabāpadĕmdu-rushiratumidhaṇdha,jahuminkandikpuntulin·,paṅkreŋriŋpampatan·,-
satuṅgunhuruptityaŋ,sadyaṅiriŋhyunhigusti,mañadsadpadā,manadossĕndinpuri.saṅadyaḥmaṅandika∅ñuñūŕbanban·,nibaki
nsaŋmanaṅkil·,ᵒudhuḥclĕpuksayaŋ,kmāhibamatulak·,kamanu-kanjwanejani,maṅudiṅayaŋ,riŋhidāśrindrāpati.hapaŋhidāsiŋma [ 49 ][4848B]
48
klomañantosaŋ,lamimaṅatihati,sapanĕkanhibā,dutulantashatūraŋ,saparisolahiŋhindik·,hoñaŋdaŕtthayaŋ,hapaŋtataska
wikanin·.bwinhadāpabĕsĕnkahikenhibā,mlahaŋṅatūraŋhindi-k·,riŋśrīmanukan·,hapaŋsiŋhiwaŋhaŕṣa,reḥkahitwarāṅisinin·
paṅaŕṣanhidā,kadihyunśrindrāpati.maliḥnimbalhiclĕpuksahūŕsĕmbaḥ,siṅgiḥratusaŋlwiŕratiḥ,tityaŋmañuhunaŋ,kadipĕḥpakayuna
n·,nemaṅkintityaŋmapamit·,guŋhampurayaŋ,dumadaksiddheŋhapti.hĕntokenken·netecahiṅosṅosan·,hapāpacaŋ
[4949A]
mwali,muliḥkamanūkan·,hical̥puk·ntohajak·,hapaŋhadamakāsakṣi,maṅuniṅayaŋ,riŋśrīcaṅakdipati.ñoṅkokñumbaḥ
hiṅosṅosanmātūŕṅasab·,yanratumaṅliṅganin·,riŋpaṅluŋsūŕtityaŋ,kahulāmuhuntulak·,yansanikāṅaŕddhiwiṅit·,hyunsaŋ
dyaḥ,ᵒiṅsunwuruŋmawali.wireḥratusanenitaḥdewekti-tyaŋ,padhĕmkalawanhurip·,ratuṅwiśeṣayaŋ,dikapanpuruntĕmpal·,
sakadisoddhāhupami,rarishar̥paŋ,riŋsaŋhyaŋsitthāraśmi.dhuḥdurusaŋhiratunapinikayaŋ,riŋśrīcaṅakdipati,saŋdyaḥmanimbal·, [ 50 ][4949B]
49
naḥnejwatkĕdaŋ,riŋhidāsaŋnarāpati,sumaṅdehidā,tatasriŋ-swaraniŋhati.hajum·jṅaḥhedal̥m·hĕntobwataŋ,haṅgonṅagi
rassahi,hidhĕpehaṅkarā,tudĕpbanmadadahan·,paṅankinume-hulirin·,hasiŋkitayaŋ,hĕntohaṅgonhubadsahi.dagiŋsa-
punikāwacanansaŋdyaḥ,lugr̥ĕriŋsaŋkāliḥdiri,maṅdāsamibudal·,ṅuṅsijagatmanukan·,saŋrwararismapamit·,wusiŋhanĕmbaḥ,sirā
saŋrwaginanti//0//gunanti//0//saŋkāliḥsāmpunmanambuŋ,-ñujūŕmanukannāgari,tancrittayaŋmariŋhawak·,śrīcaṅakwaṣitāma
[5050A]
ṅkin·,riṅkālasirāsinebā,pĕpĕkpanaṅkilansami.saŋnāthahidāmawuwus·,huduḥrāmenaksami,parāmañcabahudhaṇdha,
kenkenābahanmaṅituṅin·,hical̥puk:hiṅosṅosan·,ṅudā-toŋhadāprapti.siñanĕpukinpakewuḥ,hapākasiddhaniŋkapti,-
maklosubāmajalahan·,toŋhadāmahaŕtthāmahi,kenke-ñjanibanṅituṅaŋ,hawakepacaŋtutṅuri.higowakmanawismātūŕ,-
siṅgiḥratuśrīndrāpati,kadidagiŋpakayunan·,tanwentĕnñandaŋ-pinihin·,ppar̥kandwepunikā,sāmpuncagĕŕmakasami.dikapanta- [ 51 ][5050B]
50
nsidāpuput·,kadipĕḥkayunhigusti,maminaŋsaŋlwiŕwulan·,śrīsyuŋjantĕnaradin·,micayaŋriŋśrīnarendrātanhalamhalamriŋhr̥ĕddhi,napimaliḥ
pacaŋhinuŋ,madhuneriŋcamkĕmpasti,yadyaptunpacaŋkurahaŋ,manishi-puntanniṅgalin·,hulamriŋkwalihupamā,napikemaliḥwilaṅin·.napi
guṇaniŋmaparum·,salityaniŋwiwekahin·,manawiśrīsyuŋdinā-tha,tanhaŕṣaṅicensaŋputri,wantaḥgampaŋhantuktityaŋ,ṅwilaṅincapuŋclĕki
tik·.riŋpakaganwantaḥratu,jagatdampaŕtanarusit·,yadinkowentinpālasan·,mawanhipunehasiki,makāpikukuḥhihalas·,
[5151A]
hisiyĕṅanhipunmĕñit·.hitutuhumahatūŕ,panimbalebanbanṅatiḥ,siṅgiḥratuśrīnarendrā,patut:hatūŕhipunsami,pikandĕldwene-
sayaŋ,tankĕnitulaḥpamiddhi,kacakr̥ĕhantukwibhawān·,śrinarendrāsanemaṅkin·.yankaṅkattityaŋmaṅluŋsūŕ,patut:hiratuminĕhin·,catūŕna
yānekinucap·,wiwekākalintaŋpiṅit·,kṣamābeddhādha-kādhaṇdā,punikāhiṅulihuliḥ,wyaktipakaganpuniku,jagatda-
mpaŕtanarusit·,pālasanhipunegalaŋ,tanwentĕnsaneṅobĕ-hin·,naṅiŋpatutjwaṅuiṅuituiŋpinĕhaŋ,kadital̥duhupami.biyaja- [ 52 ][5151B]
51
kapitlanbuṅut·,sanepacaŋñaṅkalenin·,riŋhuntutwantaḥgnaḥña,siṅidtansiddhātaṅarin·,siyosriŋhipunhimacanmbuṅut:hipune
jrihin·.dahatmahuttamāratu,yankkayunmaṅulihuliḥ,manimbaŋnimbaŋ-wiraṣa,manūtiŋkakcap:haji,sinaḥsiddhāsiŋkayunaŋ,yansāmpunsujati
tiliŋ.duruŋpuputsaṅamuwus·,sagetansaŋkaliḥprapti,riŋnataŕsāmpunmañumbaḥ,hatūremasmusdiḥ,saŋnāthāglisṅandikā,doŋpahĕkaŋku
dāmahi.hiṅosṅosanhical̥puk·,kipakkipĕksaliŋtoliḥ,toŋhadābanimalwan·,ñĕḥbayunepacaŋsisip·,wireḥtwarā
[5252A]
mañidayaŋ,nnagiṅinhyunhigusti.manogasaŋhical̥puk·,hiṅosṅosanmanorinin·,tindakanesaddhāgayal·,maṅuntukmasĕbĕŋjṅi
s·,mañujūŕliṅgiḥsaŋnātha,ñoṅkokmaṅatūraŋbhakti.siṅgiḥratuśripukulun·,saŋmakācatrabhumi,nĕduṅinjagatmanūkan·,mragāᵒu
tpatisthiti,makamiwaḥparaliṇa,ṅwiśeṣahipakṣisami.dagiŋ-tityaŋmaṅaluṅsūŕ,ledaŋhiratunemaṅkin·,swecahidewama-
ñjakaŋ,punikihihasugudig·,ñĕpuṅinhyunśrinarendrā,ṅaŕddhi-cmĕŋriŋnāgari.wantaḥtansiddhāniŋkayun·,tityaŋkahutusmamaŕggi,- [ 53 ][5252B]
52
luṅgamaminaŋsaŋdyaḥ,kapakagansar̥ŋkaliḥ,nentĕnmadwerarapa-n·,haṅgontityaŋcihnābhakti.bināwanĕḥratubĕndu,riŋtityaŋpar̥ka
nkaliḥ,durushiratunibakaŋ,riŋsikyantityaŋmaṅkin·,jabāpadhĕmlu-ṅsūŕtityaŋ,sarāledaŋmaniwakin·.saŋnāthararishamuwus·,dadike
tobahancahi,kenkenkraṇatwarābakat·,hidasaŋmaṇikiŋpuri,hapāhadāsĕṅkalāña,kenken·yasubamabuñciŋ.tgaŕto-
tutūŕraŋmalu,hapaŋnirātatashuniŋ,tkeniŋpahundukanaña,hapākegumantil̥ṅit·,twarājasahatmaṅayaḥ,pagĕḥtindihemagusti.
[5353A]
hiṅosṅosannawismātūŕ,siṅgiḥratuśrīndrāpati,kahulānunashampūrā,riŋpadāpaṅkajāhaji,mamdātankacakr̥ĕbhawa,pamaŕggā
ntityaṅemaṅkin·.tutsahantityaṅesāmpun·,paṅayahesar̥ŋkāliḥ,ᵒirikāmariŋpakagan·,tityaŋṅuniṅhayaŋmaṅkin·,sa-
rawuḥtityaŋhirikā,naṅkil·śrīsyuŋdipati.ᵒirikākawulāmatūŕ,kadipĕḥkayunhigusti,duruŋpuput:humatūŕrā,hisyĕṅanmĕndaksĕ-
ṅit·.sahāsamamatbat:hipun·,mabawosñakitinkopiŋ,waluyāmamoŕboŕmanaḥ,kaliḥhipunmanaṅtaṅin·,prasiddhārarismaṅka- [ 54 ][5353B]
ban·,dagiŋpanaṅkilansami.dastitityaŋkahaṅgencaru,riŋpakagansar̥ŋkaliḥ,yantangĕlisansaŋnātha,ṅandikāriŋparāmantri,maṅdāmaṅe
liṅintĕgak·,hawananmaliḥtr̥ĕpti.saŋnāthahidāhamuwus·,riŋsikyantityaṅekāliḥ,paṅandikanemāŕddhāwā,maṅdātityaŋmamara
nin·,riŋhidāsaŋhayudyaḥ,riŋtamanhidāmaliṅgiḥ.hawanantityaŋlumaku,katamantityaŋmaranin·,hidāsaŋwaluyābulan·,sasā-
mpuntityaṅeprapti,riyiŋtamanmātūŕhuniṅhā,kadipĕḥkayunhigusti.kewantĕnhidāsaṅhayu,tal̥ŕtankayun·ṅliṅgihin·,sakadipinuna
[5454A]
stityaŋ,nampākayunśrindrāpati,paṅiñasar̥ŋmamatbat·,pĕṇṭesmaṅeṅkenmawali.kataḥhantuk:hiṅsunmatūŕ,ṅamanismaṅasihasiḥ,kewa
ntĕntanwentĕnsiddhā,sakadidagiŋpaṅapti,punikāṅawanaŋbudal·,manandaŋᵒeraŋriŋhati.sasāmpuntityaŋmahigum·,sar̥ŋhical̥pukṅaliḥ
,maṅulihuliḥpaṅraṣa,haduŋpasobenemaṅkin·,hajahanhyaŋ-diwaṅkārā,glissumurupiŋhadri//0//hadri//0//du-
ruŋpuput:hiṅosṅosanmātūŕ,manimbalhigowak·,tataṅkĕpansa-dājṅis·,pĕsumuñinegaṅsuḥ,huduḥṅosṅosancal̥puk·,liyu- [ 55 ][5454B]
54
bahanmañatwayaŋ,seṅkokesaṅkilinhĕjun·,gĕtapemulāmapuña,tuturehaṅgonbabaṅgan·.kenkenjābanhibamaṅaku,ṅĕ-
ṅkĕbaŋsĕṅape,ñenpacaŋkahĕṅkĕbin·,sokṅadokaŋgaliŕbuṅu-t·,dijāpacaŋhadāhunduk·,tulyañil̥minpaluṅan·,ñento
pacaŋmaṅugu,hapābwinhidāsaŋnātha,ṅawehicasaŋṅantĕnaŋ.yansapunikāratudewāguŋ,sāium∅nbuisbuintuĕinui.sāmpunbasmaṅĕtaŋ,minĕhi
nhisyuŋcwil·,baṅayaŋtityaŋmaṅlururug·,sāmpunaŋmaliḥmatuluŋ,ti-tyaŋsiddhāpadewekan·,yadyastunmanadoscaru,dadahākā-
[5555A]
laniŋbhaya,hiratuledaŋñantosaŋ.wahusapunikāhigo-wakmātūŕ,kĕdekemabriyag·,sadagiŋtaṅkilansami,maña
rerehical̥puk·,hiṅosṅosanpadhāṅuntuk·,tuyuḥmaṅandĕginjĕṅaḥ,pitkĕt:hidāsaṅayu,hĕntohanekahiṅĕtaŋ,kā
ṅgopanĕgtĕg:hituṅan·.hikugkuganmaliḥmanimbalhatūŕ,siṅgiḥ-dewantityaŋ,sāmpunratulintaŋwiṅit·,ñuṅkanaŋsaṅahayu,ba
ṅgayaŋtityaŋmaṅĕbug·,maṅriṣṭamarinṅpakagan·,mamanduŋhidāsa-ṅayu,yanwentĕnpurunmataṅgal·,sinaḥpunpacaŋwaṅkas·.hi [ 56 ][5555B]
55
blĕkokbalibispadhamabriyuk·,dagiŋpanaṅkilan·,samimañihnayaŋbhakti,riŋhidāhanakehaguŋ,padhayatwaḥmamatut·,kadipa
muṅunhigowak·,hindikepacaŋmagĕbug·,kapakaganmajajaraḥ,mañidr̥ĕṣaŋlwiŕwulan·.galaksahāmañr̥ĕgĕpaŋkuku,bwimuinmaṅeta
kaŋ,suksukenegdelañiŋ,sambilaŋmañokcoksuku,gnitcarāhaboŋkĕbun·,makpidñanekakĕberaŋ,padhamaṅĕbataŋhikuḥ
,ciripuruṣeŋpalagan·,śriŋjayāmambecundaŋ.dadihuyut·howanaṅkilanmuhun·,lwiŕmuñinhampuhan·,manibeŋparaṅanmiṅid·,kaṅgĕ
[5656A]
k:hyunhidāsaŋprabhu,maṅandikāsaddhāgaṅsuḥ,hiḥpamanmwaŋpramenan·,doŋhapamakraṇahuyut·,bukāñawanemababan·,maṅri-
yuŋtwarākarwan·.yanpacaŋpadhasaratmaṅlurug·,ñandaŋtohituṅaŋ,yadyastunmusuhekiñcit·,hapaŋtwarākadalumuk·,pajalane
pacaŋṅamuk·.catūŕnayaneglaraŋ,yanmakitthaṅaliḥhuṅgul·,hĕjoḥpacaŋsiddhāmnaŋ,yanmasyatṅawag:hawa∅g·.sadagiŋpasebanpadhāṅu-
ntuk·,toŋbanimanaṅaḥ,tulyajaṅkrikektĕbin·,buṅkutbukāñabsabtuṅū,palyatesaddhār̥ṅū,saŋnāthamaliḥhaṅucap·,duḥ [ 57 ][5656B]
56
kankencahical̥puk·,miwaḥkecahiṅosṅosan·,pragataŋmaluñatwayaŋ.hiṅosṅosanmaliḥmanimbalhatūŕ,siṅgiḥdewantityaŋ
,saŋmakācatraniŋbhūmi,yanwantaḥhaᵒāŕṣahiratu,hatūŕtityaṅehilacūŕ,niŕguṇadadospaṅayaḥ,pacaŋmuṅwaŋhatūŕ,boyasakiŋl̥maḥmanaḥ
,ñadsadinpaddhānsaŋnātha.wantaḥwyaktitityaŋlintaŋkimud·,ṅatūraŋpaṅayaḥ,mĕñitemūlamahumbi,sakaditanmabutuḥ,tanpuru
npacaŋmataruŋ,nikiwentĕnsakṣintityaŋ,wantaḥhipuncal̥puk·,durushiratunakenaŋ,pamaŕggantityaṅesamyan·.saŋnāthamaṅke-
[5757A]
sirāhamuwus·,duḥclĕpuklawutaŋ,satwayaŋhundukeṅūni,tiṅkaheminaŋsaṅayu,nulinawishical̥puk·,durusratupyaŕṣayaŋ,yantityaŋmaṅa
guhagu,sakālaniskalātityaŋ,ledaŋhiratunibakaŋ.hutsahantityaṅesāmpunpuput·,dukeriŋpakagan·,kantostityaŋdado-
sgriŋ,ṅlaraŋdūŕggāpanluḥ,kataḥyanmaliḥkawuwus·,naṅhiŋketansiddhahaptya,reḥsaŋdyaḥputrisyuŋ,saktinekabinābinā,tanwentĕnsa
runmataṅgal·.lwiŕbicarāmwaḥsakataḥpanluḥ,panṅĕnpaṅiwwā,siŋmapapassiŕṇnabhaṣmi,sapasirāpacaŋpurun·,hipunhiṅosṅosannuṅkul·,- [ 58 ][5757B]
57
kuciwamariŋpalagan·,hindikeṅadupaṅawruḥ,naṅhiŋhidāsaṅadyaswecayansāmpunñakṅandap·.miwaḥtityaŋsar̥ŋkaliḥsāmpun·,ma
briyukkalukat·,nustasmalātrayeŋhati,hantukṣaŋmraggāsadhu,punināneñandaŋsuŋsuŋ,hidāsaŋṅugweŋkadhaŕmman·,tanñandaŋlaṅganeŋkayun·,bĕ
cikpunikāsarātaŋ,durushaṅgenpinasihan·.yaniŋmitr̥ĕsarataŋ,hiratu,pyoliḥmaᵒuttamā,yanñarataŋhanak:histri,siŋṅawanaŋledaŋkayu
n·,madhyalabhakaŋpinaṅguḥ,yanāŕṣapacaŋsarataŋ,labhākaniṣṭātinmu,tanñandaŋmaliḥbaṅĕtaŋ.maliḥwentĕnprahi-
[5858A]
wimbanipun·,kadyāṅganiŋhulam·,padhĕmhipunhantukpañciŋ,tlĕbriŋbanĕḥhipun·,sapunikāhidādalu,padĕmeriŋcayābuṅaḥ,jatipakṣi
wantaḥratu,hantakaneriŋpapikat·,swaranejaṅiḥṅañudaŋ.yaniŋsiddhānikāñandaŋtiru,tatiṅkaḥhihulam·,sagārapatuttuladin·,-
salaminhipun·,makr̥ĕmriŋtoyapluŋ,pakĕhepahitmal̥kak·,naṅhiŋhipuntankaliput·,hantukpakĕḥhisagarā,sabināpadĕ-
mkuyahan·.duruŋpuput:hatūŕñahiclĕpuk·,manimbalhigowak·,muñinesaddhamañrit·,huduḥkohibāclĕpuk·,hulipida- [ 59 ][5858B]
58
nduwĕgnutūŕ,dijamahanpaplajahan·,hĕñentokahaṅgonguru,mahimaṅĕntuṅaŋhuyaḥ,dinidipasiheliṅgiḥ.lamunhibāhnumlĕ-
d:hidup·,dābar̥ŋmasyat·,jumaḥsomahejaṅkutin·,dipadĕ-mantoyarūmrum·,miwaḥpanakeyahĕmpu,hapaŋhibātwarapjaḥ,
dājalyunantutūŕ,tulyāñuṅjuṅakĕnlawan·,satatāṅendepaŋrowaŋ.kahitwarājahijumaṅugu,tkenpĕtanhibā,ṅakumahannandiŋ
jurit·,hapābwinṅahegrubug·,dijāketohadāhunduk·,hawakṅr̥ĕmukdijumaḥ,tohiyāhirājasyuŋ,toŋñandaŋpacaŋha
[5959A]
l̥maŋ,maṅawenaŋdul̥gbasaŋ.hiṅosṅosangĕlismanimbalhatūŕ,siṅgiḥśrīnarendrā,hatūŕtityaŋsanemaṅkin·,duruspyaŕṣenratu,maṅdā
sāmpunkatalañjuŕ,hantuktityaŋmaṅatūraŋ,boyajasakiŋmaṅagu,maṅkinhiratuñinahaŋ,hiwaŋpatūtdewektityaŋ.parāmañcaparāme-
nak·lwiŕhipun·,maṅdāsamitatas·,ñinahaŋsaparihindik·,maṅdātankabawosṅagu,hatūŕtityaŋsanetuhu,galaŋhaŕṣahutpadyaŋ,ma
ṅdātanmañalitkayun·,manibakindewektityaŋ,nemaṅkinsumaṅdesinaḥ.manuṅkadaḥhiṅosṅosanhical̥puk·,rirismātūŕñu [ 60 ][5959B]
59
mbaḥ,riŋsaŋhyaŋśiwwāghni,miwaḥsaŋhyaŋgirihaguŋ,tityaŋmaṅkinmaṅluŋsūŕ,ñakṣininpamaŕggintityaŋ,yanwantaḥmahulaḥdudu,maṅdātityaŋkakni
yaŋ,ᵒupadrawādewasakṣya.wantaḥtityaŋyuktil̥ñok:hatūŕ,riŋpaddhābhaṭāra,sahatūŕtityaŋhinuni,maṅdākakneŋpamastu,sakālani
skālahulun·,pĕpĕdrawuḥkasantanā,panaksomaḥcucubuyut·,tanmaṅguhaŋlganmanaḥ,sakiŋmaṅkinrawuḥwkas·.yanriŋjumaḥsumaṅdepa-
dhĕmmajujuk·,wiyaḥpadhĕmnĕgak·,makāwiyaḥhowadhĕmṅipi,yanlakuma-tikasanduŋ,tūŕkajĕkjĕklĕmbuhaguŋ,ka∅tibāriŋjroniŋjuraŋ,yanmariŋsa
[6060A]
garāku,kasapiŋminārodra,matinesiŋjalanjalan·.wahukadinikāhatūŕhipun·,dagiŋpanaṅkilan·,r̥pdyĕmtanānaṅupik·,sa-
getsabdhākaśarawuḥ,paṅandikanemamutus·,hatūŕhibātuhusatya,suśrusātkensaŋprabhū,tankahananlĕtĕḥmanaḥ,sinahaŋhajakmakjaŋ.
kadikaśabdhākaśamuwus·,hicaltanpamṅan·,panaṅkilansayansĕpi,saŋnāthanulihamuwus·,pamanparāmenak:hiṅsun·,suhudaŋmalu-
ñatwayaŋ,binpidan·bwinmajumu,maragataŋpararaṣan·,siñaha-dādināmlaḥ.kṣamaknaᵒikihatūŕhiṅsun·,risaŋhāŕṣāmacā,kaki- [ 61 ][6060B]
60
duṅampakṣiniki,boyasaṅkaniŋwruḥ,ṅwaŋmaṅriñcimaṅaput·,tanuruŋdadiginuywan·,hanhiŋtanaṅaruṅū,tansukāyanhiṅudaṅan·,ta
nruṇṭikyandhinedanan·.ṅhiŋkewalāpamrihaniṅsun·,tatanha-nālyan·,kewalātanākaŋciri,hiṅsunholiḥtumuwuḥ,riŋmadhya
padhatinuduḥ,dlahāwuskahaṇṭakan·,hanākarikaŋtinmū,deniŋkūlābuyut:hadak·,reḥtanānākaliliran·.śukrāponwarāpraŋbaka
tpuput·,kr̥ĕṣṇeŋdaśanĕmwaŋ,rikālakaŕttikeŋśaśi,pĕŕttitihawi-dyanulus·,btĕŋmanujwaŋjaṅūŕ,syabaṅsitkaŋhiśakā,satusdaśaśeṣamiku,
[6161A]
puputiŋkidhuŋpralambaŋ,maṅarangitthāmanukan·//0//punikigaguritanmanukan·,pakaŕddhinhidābaguskĕtutrahi,riŋgriyājuṅuta
n·buṅhayā,babandĕm·,hamlāpurā,sasurātal̥ŕhantuksaŋṅaŕddhigaguritanpuniki.puputsinurāt·riŋrahinā,ra,ᵒu,kulawu,paŋ,piŋ,4,
śaśiḥ,ka,5,ᵒiśakāwaŕṣaniŋbhumi,1910//0//kṣamaknāhikireḥtanhananiŋtriparāmaŕṣarihawakiṅsun·.ᵒaum̐śaṇṭi,śaṇṭi,śaṇṭi,ᵒaum̐
//0// [ 62 ]Kaca:Bali-lontar-gaguritan-manukan-400ppi.pdf/62