Gaguritan Mahispati

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN KTR.DOKBUD BALI PROP.BALI
G/XXVI/10/DOKBUD]
Gag. MAHISPATI.
Pnj.45 cm. Jl. 44 lb.
Jasri, K A.
[1 1A]
GAG: MAHISPATI
G/XXVI/10 [ 2 ][1 1B]
1
//ᵒawighnamāstunamasiddhaṃ//pupuḥdūŕmma//janihadapacaŋbuwincaritayaŋ,tuturanñanerihin·,ratumawiśeṣa,totosiŋbhaṭārawaŕṣa,sakeŋsaŋhyaŋmayasiṅgiḥ,hidamayoga,
mamonamar̥pkaṅin·.dadimijilsatriyaputusniŋnāya,śrīkr̥ĕttawiŕyyasiṅgiḥ,maṅadĕgbhupāla,raturiŋmahispatya,kr̥ĕttawiŕyyaśribhūpati,madruweputra,śriᵒaŕjjunasiniwi.bwatiŋwaŕṇnabhiramaluwiŕ
dewata,riŋjagat·tanpatandiŋ,tostosniŋᵒutama,wibhuhiŋnayawiweka,kakasiḥhidanr̥ĕpati,nāthahaśrabhuja,lwiŕsumerusiṅgiḥ.bhiniṣekaraturiŋpusĕŕnagara,haranriŋmahispati,saŋnā
thaᵒaŕjjuna,kakasiḥhaśrabhuja,makacatraniŋbhūmi,tan·‌samanpadha,saluhuriŋprithiwi.pararatujawasamiyanpraṇata,nuhunpadhanr̥ĕpati,waluyabhaṭāra,jumĕnĕmuṅgaweŋbhwana,saŋprabhukari

[2 2A]
2
taruṇi,muŋpuŋjajaka,śriᵒaŕjjunahaji.wentĕnpatiŕthansaŋprabhuᵒuttama,brāhmaṇasiddhimandi,bhagawān·wiśela,ᵒaghnitopaseṅan·,putransaŋhyaŋprajapati,śaktiprayoga,riŋha
lashaguŋmaliṅgiḥ.twarakayunhidahumuṅgwiŋnāgara,jrihiŋmūŕkkasawyakti,karaṇaneŋhalas·,saŋśrimahādwija,madruweputrasawiji,baguseṅoñaŋ,lwiŕgaṇdhaŕwwasiṅgiḥ.kyatiŋrāt·saŋwira
sumantrināma,wiśeṣatanpatandiŋ,tuŕsirahamitra,hasiḥbhaṭārasūŕyya,mawehaŋsañjatal̥wiḥ,cakrawiśeṣa,harankaŋcuddhamaṇi.bhaktiriŋdewakaliḥbhaktiriŋbapa,bibinewidyadhari,
sakiŋsūŕyyaloka,nāmadewiᵒarinya,wentĕnrakansaŋsumantri,paṅrihinmĕdal·,rākṣasabodojati.kyatiŋrāt·wiśeṣasukasaraṇa,cablĕhadĕgewyakti,cuṅuḥkabhinawa,gĕdenekadi [ 3 ][2 2B]
2
kumbha,l̥ṅaŕñaneṅatagsĕmiŋ,būmarahĕmbas·,runtikpadaṇdhaṅakṣi.rariskajĕmakrarenekahĕntuṅaŋ,riŋtaṅkideṅewĕhin·,ban·‌rūpanehala,bĕtaḥtulenbabhutan·,saŋsokaśraṇadadi,
kapiwĕlasan·,riŋpaṅkuṅemanaṅis·.batishĕluŋtaṅanbilukmapanĕgan·,manĕpe∅nrejeŋtaṅkid·,ṅĕliŋgĕrakgĕrak·,dipaluhemaṅĕṅkak·,bhagawān·twaramanoliḥ,dāhyaŋwiśala,
saŋsumantrikahambil·.banwaŕṇnanebagustanpatandiṅan·,hidawirasumantri,waluyagaṇdhaŕwwa,saŋwiracitraratha,saŋsukaśraṇamaṅkin·,kalaranlaran·,nāṅhiŋtwarādamati.tuwuḥlantaŋwentĕnha
kĕtitĕmwaŋ,saŋsambhunugrahin·,twaradadirusak·,cahisaŋsokaśraṇa,samanaḥcahinedadi,magĕntigoba,kentobhaṭārahaji.tomawinansaŋrākṣasasukaśraṇa,hasiŋśaraṇa

[3 3A]
3
dadi,śaktimawiśeṣa,siddhamaṅĕnaḥhilaŋ,deniŋpanugrahanwidhi,tomawanan·,saŋrākṣasanuhurip·.nāṅhiŋhajriḥdanemuliḥriŋpatapan·,saŋr̥ṣilintaŋruntik·,riŋputranekocap·,so
kbiyaṅeñayaṅaŋ,mamaliŋtiṅkahemuliḥ,ṅaliḥhibiyaŋ,tuṅgalpĕtĕŋprāpti.hĕnĕṅakĕnapolaḥsaŋsukaśraṇa,caritayaŋnemaṅkin·,padaṇdhawiśela,ᵒaghniṅĕseṅinputra,riŋhidawirasumantri,
prāptahanĕmbaḥ,riŋsukunesaŋyati.rarisṅandikahidasaŋwaradwija,ᵒuduḥcahisumantri,hemancahikocap·,noṅostĕṅaheŋwana,kĕmakanāgaracahi,mamĕkughāda,riŋprabhutruṇaca
hi.masewakacahidituhapaŋmĕlaḥ,mar̥kanriŋnr̥ĕpati,śriwaraᵒaŕjjuna,ratusiyunāgara,mañuŋsuŋsaŋnarapati,nāṅhiŋdāpisan·,cahimahambĕktuti.lamuncahitwaranawaŋsaŋnarendra,ratu [ 4 ][3 3B]
3
riŋmahispati,jumĕnĕṅeŋjagat·,śriwaraᵒaŕjjuna,bhaṭāreśwarasiniwi,deniŋbhūpāla,domasmañakr̥ĕwr̥ĕtti.pararatusamyanmamar̥k·saŋnātha,ṅaturaŋsoroḥputri,hayuhayu
dahat·,ṅĕmbanliṅgiḥsaŋnātha,jumĕnĕŋhikakapatiḥ,ratuhayodhya,sūŕyyawaṅśatocahi.mapaseṅinsaŋprabhuśwabhajra,hajisiṅhalamaliḥ,saŋprabhuwisoda,ṅaliṅgarājanātha,siṅha
larājabhūpati,śrimagadha,saŋsūŕyyaketumaliḥ.saŋnr̥ĕpaticandraketunehalitan·,kĕmbaŕwaŕṇnansaŋhaji,śaktimahuttama,bhaktiṅaturaŋraga,ṅawulariŋmahispati,padhāṅaturaŋ,dhadha
rilwiŕratiḥ.saṅaŕjjunasāśrabhujaglismaciṅak·,riŋparaputrisami,nāṅhiŋtwarahada,mantukriŋpakayunan·,saŋprabhuṅandikaharis·,ñahisinamyan·,muliḥnejanibuwin·.kraṇake

[4 4A]
4
tojanitondenmasankaŕmma,saŋparaputriṅabhakti,riŋsukunsaŋnātha,prabhuᵒaihayakula,makirimihĕmasluwiḥ,wintĕnlanmiraḥ,saŋputridiridiri.saŋrājajuwitahagĕlisnĕmbaḥ,riŋco
koŕsaŋnr̥ĕpati,mapamitmatulak·,maliḥṅuṅsināgara,malyanlyanansami,saŋparanātha,mĕpĕkñiwinr̥ĕpati.tohawinanbapasĕr̥ŋmanundenaŋ,cahikamahispati,haketopada
ṇdha,wiśalaᵒaghniṅaṇdika,mituturinsaŋsumantri,saŋdwijasuta,hagĕlismaṅabhakti.haglisluṅhasakiŋgunuṅiŋmalaya,prayatnañalukkulambi,pahicchanbhaṭāra,sūŕyyamamodremiraḥ,disa
mpiŋhĕmasmahukiŕ,mapiṇdhagĕlap·,matawintĕnemaṅĕndiḥ.magluŋsupit:huraŋhebĕkiŋnāwaratna,dumilaḥtuhuhaśri,hantiṅantiŋmiraḥ,dinraweŋmāslumarap·,sañjatacakranel̥wiḥ [ 5 ][4 4B]
4
,hagĕlisbudal·,ñujuŕriŋmahispati.tancaritasaŋbrāhmaṇaputrariŋhawan·,hucapaŋsaŋnr̥ĕpati,sĕmĕŋwusmasoca,matiŕthamabhuṣaṇa,magĕluŋkutamaṅĕndiḥ,hĕbĕkbānsoca,miraḥwintĕ
npakĕñitñit·.makwacahĕmassinambareŋratna,garudhamuṅkuŕluwiḥ,kilatmariŋṇ∅kaṇṭa,mabapaŋmāsmatataḥ,masocamiraḥpakriniŋ,magĕlaŋkāna,bhaṭāratulyanaŕpaŕthi.dawuḥhromiji
l·‌śrinarapatinātha,korihaguṅemaliḥ,kadigunuŋkāwas·,maṇikmahukiŕmĕlaḥ,muntabpĕsutejaṅĕṇdhiḥ,lawancaraŋcaŋ,bañciṅaḥmaskawati.halunalunmaṇikcandrakaṇṭadinataḥ,soroḥ
balenelwiḥ,magĕnteŋsalaka,mabyasratnadumilaḥ,wyaktiswaŕgganmaliṅgiḥ,nurunriŋl̥maḥ,maheśwaralokahiki.pararatupĕpĕksampunriŋbañciṅaḥ,sanemantuk·naŕpathi,lwiŕca

[5 5A]
5
tuŕloka,yamabharuṇaᵒindra,saŋhyaŋkwerapiranti,ketorasaña,ratunepataŋdiri.magagoñjakansoroḥhaguṅesinamyan·,dadimijil·naŕpathi,maṅadĕgriŋdwara,dumilaḥ
sawaŋsūŕyya,kagyatsaŋratunesami,mabriyuk·nĕmbaḥ,risukunsaŋbhupati.saṅaprabhusāśrabhujamaṅandhika,patiḥwiswabajraliṅgiḥ,sakadisaŋsoda,lawansiṅhalanātha,yayisūŕyyake
tumaliḥ,lansānakira,lawutaŋnĕgaksami.dāsaŋprabhumaliṅgiḥriŋsiṅhasana,palaṅkanmāshinukiŕ,pĕpĕksopacara,ratunetesinamyan·,diyĕmhumuṅkulriŋkṣiti,saŋnāthaṅu
cap·,laḥtapamannejani.banhoŕthanesubatataskaprajaya,magadharājahaji,wushanuṅkulṅocap·,kapĕshamagutmapraŋ,saŋnāthawidaŕbhahaji,sukañamolya,kewalasaŋrā [ 6 ][5 5B]
5
japutri.katagihaŋhantukprabhuśodadhaŕmma,dadijarahanhiki,suṅsutsaŋputriya,sukaṅĕmasinpĕjaḥ,tanmariyamasaputputiḥ,ṅambahaŋroma,masawaŋjaladhasriniŋ.ṅragĕpcurigayanpa
kṣapinarakoṣa,tanhuruŋpacaŋmamati,tanhar̥p:hakaŕmma,mariŋnāthawidaŕbha,rūpanebr̥ĕṅoshaṅr̥ĕṣi,dewisucitra,sukayanpacaŋmati.tohawinaniramijilkabañciṅaḥ,keto
saŋśribhūpati,midāŕwaṅandika,sukasaŋparanātha,hĕnĕṅaknanr̥ĕpati,mabriyuknĕmbaḥ,haduḥsaŋnarapati.kapiwlasantityaŋriŋprabhumagadha,sinisaraniŋwidhi,saŋnāthasuputriya,helik·
yanpinarakrama,punapakāŕṣanr̥ĕpati,bĕcikdawuhaŋ,riŋparahaguŋsami.ketohidasaṅaprabhuriŋhayodhya,humĕnĕsaŋnr̥ĕpati,mararawat·smāra,mendramarahiŋtiṅhal·,saŋsūŕyyake

[6 6A]
6
tuṅabhakti,makadinātha,candraketuñar̥ṅin·.papatĕhanhaturesiṅgiḥsaŋnātha,ñandaŋratulampahin·,tuluŋsaŋmagadha,bĕcikdewahaṅkataŋ,satriyaratunesami,mareŋwidaŕbha,
matandiṅankawanin·.hambultohaturehidasaŋnātha,sūŕyyacandraṅabhakti,matuŕriŋsaŋnātha,saśrabahujajaka,mĕnĕŋkapĕtĕṅan·nr̥ĕpati,rumaseŋcitta,hu∅capĕnsaŋsumantri.gagĕlisa
nprāptahidariŋbañciṅaḥ,riŋbalebāŋmaṅanti,bĕṅoŋhidañiṅak·,purinesawaŋswaŕggan·,ṅandĕlaŋraganeśakti,buwinprawira,boyakasoŕriŋjurit·.kaliḥbhaṭārasūŕyyahida
masweccha,kahyunesaŋsumantri,hojogkabañciṅaḥ,masātehadahapa,bwinbañaputransaŋr̥ṣi,buwatiŋwaṅśa,kasoŕsaŋnarapati.ketopragatrawosesaŋdwijawara,manrojo [ 7 ][6 6B]
6
gdanehaglis·,norasumaṅśaya,sĕbĕṅejeṅlaŕbiṅaŕ,kabatĕkbahankaśaktin·,masatoŋhada,ṅasoraŋdaneriŋjurit·.subarawuḥdibañciṅaḥsawaŋkempĕran·,twaranawaŋnr̥ĕpati,ja
gṅatĕṅahaŋ,kipĕkipĕkrareṅaŋ,miyakaŋratunel̥wiḥ,saŋnāthasoda,dinuwakdesaŋsumantri.mageñjoṅantaṅkilansaŋnāthaᵒaŕjjuna,padhapasaleŋtundik·,dasaŋprabhupadha,gawokpa
dhamañiṅak·,riŋwaŕṇnansaŋbawuprāpti,piṅandekĕn·,jambepinarakaliḥ.hantukiŋrūpamasamĕtonriŋsaŋnātha,nadyanbhūṣaṇaluwiḥ,samyāgĕlaŋkāna,sĕŋsĕŋniŋśarirahadi,kagĕmṅa

[7 7A]
7
ṇdikagĕlis·,haduḥcahimararawuḥ,hapasadyasaŋprāpta,kaliḥhĕñenwaṣṭancahi,deniŋduruŋ,bĕlidahatparitatas·.tuŕwaṅśancahinewwaŋhapa,manrojogtaṅkilanhaji,dadipo
ṅaḥkabañciṅaḥ,siñañamancahidini,ñĕnĕŋdadibhūpati,biliḥmisancahihĕnu,saṅkantwarasantoṣa,yenhulibhūṣaṇancahi,pantĕsluwiḥ,maṅaṅgosaŕwwaᵒuttama.daditwaranawaŋgalaŋ,bi
liḥburoncahimahi,śaśanancahineniṣṭa,twaḥbojogcahinumadi,siŋñatetatascahi,ñenmaṅĕlahaŋbabatuŕ,siŋñatebapanhibu,manĕgakdinikataṅkil·,kraṇancahi,laju
twaramawĕkasan·.hĕntonekaduwakbusan·,hĕñentokadenaŋcahi,hĕdacahilañcaŋgĕmaḥ,lamuntwaratatashuniŋ,kasatriyadahatluwiḥ,prabhusodawiratuhu,raturiŋgumiha [ 8 ][7 7B]
7
yodhya,sadadisampiṅanmaliḥ,dāsaŋprabhu,paṅar̥psaŋwiśwabhajra.sanekahurininbusan·,saŋprabhuᵒawaṅgahaji,tomaliṅgiḥmakĕmbaran·,saŋcandraketuñar̥ṅin·,hĕntobakatduwakca
hi,hemansanrupanebagus·,śaśaṇancahineniṣṭa,bukaceleŋtanpagati,kentohida,saṅaprabhukr̥ĕttaputra.pañiṅakandanenebarak·,paṅandikanetansipi,kĕbusmasa
waŋbaṣkara,sĕpĕtmañakitinhati,tuŕhidanudiŋnudiŋ,panaskayunekadurus·,hapimurubriŋtwas·,dāsaŋprabhumahispati,dahatbĕndu,riŋswandahagnimuntab·.saŋsumantridahatpraṇamya,mamĕkughā
damabhakti,maṅaturaŋjiwaraga,sigsiganmaduluŕtaṅis·,nawĕgaŋmatuŕsisip·,haguŋsinampuraratu,tityaŋkalintaŋmudha,wijilangunuŋsawyakti,yantuwaḥsisip·,saŋprabhuṅajahintityaŋ.hiṅgiḥ

[8 8A]
8
ratusaŋnarendra,bhaṭārariŋmahispati,yanduruŋcokoŕhidewa,pawikanriŋtityaŋsiṅgiḥ,tityaŋputransaŋr̥ṣi,wiśalaᵒaghniputus·,brahmānansaŋnātha,wāṣṭantityaŋsaŋsumantri,sakiŋgunuŋ,
himalayaᵒumaḥtityaŋ.tityaŋñadyamaṅawula,mar̥k:hiratumariki,ketor̥kohatuŕhida,midāŕthawarasumantri,saŋprabhusanemaṅkin·,kayunepiwĕlasditu,tĕkensaŋbawuprāpta,bā
nrupanedahatluwiḥ,boyandugi,tan·sakṣiriŋraṇayajña.wĕkasansaŋnāthamaśabda,haduḥhadisaŋsumantri,bĕlitejanimamanaḥ,maṅlamaŕputrihaditi,nāṅhiŋkewĕhanhadi,hipu
nkakĕkĕpbanmusuḥ,raturājawidaŕbha,prakoṣaśaktiriŋjurit·,saŋsuputri,ᵒumaḥñaneriŋmagadha.madansaŋwicitrawatyā,hĕntokerawosinhadi,maṅdeñanesiddhabakat·,saŋ [ 9 ][8 8B]
8
putriñarininpuri,pituwiñapacaŋmati,sadyayaŋhadimaṅruruḥ,nāṅhiŋdhaŕmmaśaśaṇa,hĕntokejalanaŋhadi,mĕlaḥhadi,janitĕkakamagadha.riŋñamanñanenelanaŋ,puputaŋrawo
sebĕcik·,takoninsaŋrājaputriya,siŋñañakriŋmahispati,lamunñamanagiṅin·,lawutaŋhadimaṅĕbug·,śatrunekawidaŕbha,punikisar̥ŋriŋhadi,pararatu,sanepatpat·
tohaŋjiwa.ketosaŋprabhuᵒaŕjjuna,saŋdwijaputraṅabhakti,maṅrarismamĕkulpāda,huduḥsaŋprabhunemaṅkin·,tityaŋmisadyagati,saŋprabhuswecchamaṅutus·,tityaŋmaṅwaṅunraṇa,ne
maṅkintityaŋmapamit·,pacaŋñujuŕ,nāgaraneriŋmagadha.ketosaŋsumantrikocap·,saŋprabhumamĕkulmaṅkin·,dhūḥhadimĕlaḥtindihaŋ,swaŕggamatiriŋjurit·,ketosaŋnarapati,saŋ

[9 9A]
9
sumantrinĕmbaḥsampun·,saŋprabhumapahiccha,bhūṣaṇaratnādil̥wiḥ,hagĕlismantuk·,saṅāŕjjunasaśrabhuja.bawudawuḥlimamaṅkat·,gajaḥrathalenpadhati,jaranewontĕnsatusan·,
pajĕŋtuṅgulsampunmijil·,sahasañjatatitib·,masawaŋsāgarāpagut·,tambuŕgoŋhatabuhan·,balanemasuraksami,padhahegaŕ,tumbenmanawaŋmasiyat·.nemalutoŋta
hennawaŋ,hantuk·kr̥ĕttakaŋnāgari,ketor̥kohucapaṅa,sumbaŕᵒaghniyoramaṅkin·,mijilsaŋprabhusami,sanekahutusmagĕbug·,saŋprabhusodarāja,saŋnāthakaliṅgahaji,lensaŋ
prabhu,sūŕyyaketumasar̥ṅan·.sar̥ŋbhaṭārasagāra,ṅaliṅgihinrathamaṇik·,papatuhanñaṅkiŋbhajra,mapajĕŋhaguŋmarapit·,gluŋkuruṅemaṅĕndiḥ,sasocanpakr̥ĕdapmurub·,bwi [ 10 ][9 9B]
9
ntohiŋhar̥pan·,saŋprabhusodatumuli,makĕmbaran·,sar̥ŋprabhuriŋkaliṅga.gĕluŋkuruŋgalaŋmuntab·,wokbris·br̥ĕṅoshañjrihin·,ragaregaḥsĕl̥mñahak·,taṅkahemabulusami
,maṅamĕlgadhabĕsi,maṅaṅgopoleṅepahut·,hasinmanĕgakingajaḥ,matĕṅĕranpayuŋraṅdi,maṅarudug·,sikĕpeliyumajalan·.pamaŕgginpañjakegaṅsaŕ,sinawuraneŋ
goŋgĕndiŋ,masawaŋgĕntuḥkasaṅhā,pañjaklansikĕpesami,waluyamasawaŋpasiḥ,rathaneṅar̥dĕgliyu,batunepakĕr̥pwak·,hĕntasinbangajaḥpadhati,makadiña,paliṅgihanso
roḥjaran·.satusantankĕneŋwilaŋ,swaranepadhamaṅĕrik·,hagiŕwwaḥsĕkariŋmaŕgga,maṅlintaŋriŋmahispati,dĕdĕtniŋtuṅgulmaliḥ,masawaŋwaṅkawaliyu,suṅunepasĕleŋtimbal·,si

[10 10A]
10
nawuraneŋgoŋgĕndiŋ,paliŋpuṅkuŕ,hidasaŋwirasumantri.ṅaliṅgihinrathahĕmas·,muntabpayuṅekahakṣi,kasunaransūŕyyateja,kumĕr̥mkaŋgirigiri,lwiŕsaŋhyaŋsmāramūŕtti,ṅūniduksi
rahaṅlurug·,mariŋmerupaŕwwata,makthacahĕmaseṅĕndiḥ,tuŕhiniriŋdeniŋdewacatūŕloka.hĕlenñanebansañjata,tumbakpanaḥlyumaṅiriŋ,ketopidaŕthaniŋmulat·,riŋhi
dawarasumantri,tuhuwidagdheŋjurit·,wicakṣaṇahanrustuñjuŋ,nuṅkappradeśamagadha,toyagaṅgakalintaṅin·,tancarita,rawuḥriŋloriŋswarājya.kacaritawwoṅiŋpura,maka
disaŋrājaputri,taṅisemasawaŋtombak·,pacĕṅuksaleŋsahurin·,saŋkaprajayeŋjurit·,condoŋkaraṇdhanpasĕgu,r̥m·r̥mneŋmarateja,purimagadhanesĕdiḥ,ṅagĕnrawuḥ, [ 11 ][10 10B]
10
saŋprabhuhajiwidaŕbha.mañjaraḥhisiniŋpura,saŋrājaputrimalali,ñalimuraŋlaraduka,saŋcitraratharaniki,tuwuhebajaŋcĕrik·,kadukwaŕṇnanñanebagus·,mamĕṅamĕŋdibañciṅaḥ,kewa
lapar̥kancĕrik·,milututut·,maṅiriŋdahatiŋtr̥ĕṣṇa.r̥ntaŋkayunerahadyan·,mir̥ŋśatrupacaŋprāpti,maṅawugmañaraḥpura,kentohoŕthanñanetitiŕ,sagetkapir̥ŋmaṅkin·,swa
raniŋsurakgumuruḥ,lawanswaraniŋgubaŕ,suṅumasurak·yatitiŕ,dadigĕlu,hidasaŋrājapinutra.pamaŕgginhidasaŋnātha,swarangagambĕlantitiŕ,sagetanwentĕnṅaturaŋ,putusansaŋnarapati
,ratuniŋmahispati,prabhuᵒaŕjjunasaśrabawu,pararatulalima,brāhmaṇaputrahaditi,mapapasiḥ,hidasaŋsumantriwira.ketojatmaneṅaturaŋ,saŋcitrarathahaglis·,manabdabaŋ

[11 11A]
11
paliṅgihan·,lanteklaṣapasaṅin·,puputmatĕlaḥsami,paṅawinesagetrawuḥ,hadĕndĕniŋbalebāŋ,dĕdĕttanhusananprāpti,pĕtĕŋhibut·,tuṅgulesawaŋjaladha.dāsaŋprabhusanepatpa
t·,tĕdunsakiŋgajaḥsami,marāŕyyansoriŋhaṅśaṇa,waŕṇnanekagirigiri,rawuḥsaŋwarasumantri,sakiŋsyaṇdhanamacĕbuŕ,pamaŕginehal̥ptinon·,lwiŕgaṇdhaŕwwatameŋwiṣṭi,padhagawok·,ja
tmanehasiŋṅantĕnaŋ.saŋcitrarathamañapa,nunashiratumaṅraris·,ṅrañjiŋmariŋpaṅastriyan·,saŋprabhukaliḥñahurin·,jalanhidewarihin·,saŋrājapinutranuntun·,taṅansaŋdwijatmaja,
kadisaŋhyaŋsmarakaliḥ,sampunnapak·,maliṅgiḥriŋbalehĕmas·.saŋrājaputranunasaŋ,hiraturawuḥmariki,punapisadyayaŋr̥ko,ṅarawuhinjanmamiskin·,niṣṭawĕdiriŋpati,hiŋhu [ 12 ][11 11B]
11
ripemeraŋkahyun·,daditaṅgunrarawosan·,hantukpararatusami,baskadurus·,dewanemidukentityaŋ,nemaṅkintityaŋkewĕhan·,kajayakasoriŋjurit·,hibapasampunmañwitha,luṅhaka
widaŕbhamaṅkin·,ñamantityaṅekari,dĕhāñaṅkalahinratu,dewāyucitrawatyā,tanmarimambaktakris·,ṅaṅgoputiḥ,pacaŋmañudukśarira.punikaṅewĕhintityaŋ,saŋprabhuwidaŕbhahaji
,tanmarinundeŋñeregaŋ,maṅambilsaŋrājaputri,ketohaturemaṅkin·,citrarathasĕmusuṅsut·,ṅĕmbĕṅĕmbĕŋyeḥwaṣpa,saŋsumantrikaṅĕnmiragi,dadimĕtu,raganesaŋcitraratha.
haduḥdewañamantityaŋ,husanaŋmidāŕthamaliḥ,liyusanmakraṇasusaḥ,tityaŋmisadyamariki,saŋprabhumahispati,taruṇimaṅadĕgratu,dewañĕnĕŋriŋl̥maḥ,prabhuᵒaŕjjunasiniwi,saśra

[12 12A]
12
bahu,kaputrabankr̥ĕttawiŕyya.ketosaŋsumantriwira,saŋprabhukĕmbaŕnimbalin·,hiṅgiḥmarikahidewwa,mahatuŕtĕkensaŋputri,tatasaŋhapaŋpasti,pakayunanradengaluḥ,yanhidapacaŋhĕñak·
,maswamiriŋmahispati,bapamaṅkin·,magagĕbugkawidaŕbha.ketosaŋprabhudisūŕyya,sar̥ŋsaŋcandramakadi,makādisaŋnāthakaliṅga,saŋsiṅhalanāthamaliḥ,mabriyuksar̥ŋsami,rawosesa
mimamatut·,hidasaŋrājapinutra,kahyunebiṅaŕprajani,tuŕmapamit·,danehaglismariŋpura.sarawuḥdaneriŋpura,saŋrājasĕkaŕkapaṅgiḥ,makadidewisucitrā,tanmarimanampiŋkĕ
ris·,siŋñayatĕkajani,saŋwidaŕbhamahiñujuŕ,siŋbuhuṅĕnrusak·,pakayunanesaŋdewi,dadigĕlu,mañiṅakrahindāprāpta.saŋrājaputraṅaṇdhika,kenkenhadibukajani,biṅaŕsa [ 13 ][12 12B]
12
nsĕbĕṅejeṅlaŕ,saŋcitrarathaṅabhakti,hĕmboktesapunapi,maṅkinmapuputankahyun·,tityaŋsadyaparitatas·,nunasaŋkahyun·twandewi,maṅdebĕcik·,hantuktityaŋmidaŕthayaŋ.wentĕnnema
ṅkinputusan·,saŋraturiŋmahispati,saŋprabhutaruṇar̥ko,kasubprawiramahāśakti,ratusiyunāgari,matwaŋpranatahatakut·,riŋsaŋprabhuᵒaŕjuna,wiṣṇuwaluyasiniwi,tuŕyabagus·,prabhu
norakuraŋratna.sapunapihyunhidewa,dawuhaŋriŋtityaŋmaṅkin·,ketor̥kohatuŕhida,saŋcitrarathahumindhi,mĕnĕŋsaŋlwiŕratiḥ,kadyaṅganiŋpuñankayu,pĕcakekapanasan·,sa
tatamaṅĕntak:hakiŋ,janirawuḥ,hujankaŕttikanepĕntak·.bhūmaratumbuḥkĕdapan·,maslĕdetmasawaŋtaṭit·,romasĕl̥mtuŕyasamaḥ,masawaŋgul̥mesriniŋ,susunesawaŋñuḥga

[13 13A]
13
dhiŋ,raganeṅgaluṅgaŋl̥mpuŋ,saŋśrisuputrihika,waluyaputririŋcr̥ĕmi,mĕmbaḥjuruḥ,tuwaḥpamupulanmĕlaḥ.wĕkasanhidaṅandika,hĕmbok·‌twaḥmisarahadi,mapragatantwaḥhidewa,ke
tohidarājadewi,saŋcitrarathaṅabhakti,doŋtindihaŋdewahayu,sampunmityariŋᵒujaŕ,rājaputrimañawurin·,hiṅgiḥhadi,hĕmboktuwaḥmanuhutaŋ.ketosaŋputriṅandika,saŋrahibu
dalhaglis·,paṅojogekabañciṅaḥ,riŋsaŋrājaratusami,saŋbrāhmaṇaputrahaglis·,ñahurisaŋrājasunu,hiṅgiḥsapunapidewa,puputkayunrakanhadi,ketohida,saŋsumantrimana
kenaŋ.kĕñĕmsaŋrājapinutra,hiṅgiḥsampuntityaŋbĕli,manataskahyunsaŋdiyaḥ,hayumustikaneŋpuri,hidawantaḥnagiṅin·,samanaḥtityaṅeratu,hiṅgiḥbĕlihagyayaŋ,haṅkatinśatrune [ 14 ][13 13B]
13
maṅkin·,muŋpuŋhipun·,hampaḥtwarasumaṅśaya.ketohidacitraratha,nunasaŋṅawaṅunkali,saŋsūŕyyaketumanimbal·,prabhucandraketumaliḥ,mamatutsanemaṅkin·,rawosdanerājasunu,
ṅaturinmaṅĕlisaŋ,kawidaŕbhamañiyatin·,saŋsumantri,kayundaneṅanapakaŋ.hiṅgiḥsaŋratuᵒuttama,putusanrihinmamaŕggi,hĕntotiṅkaḥsaŋprawira,hapraŋdhaŕmmaharaniki,jayakajayeŋjuri
t·,hĕntoᵒuttamayaŋditu,puruṣamahuttama,ṅulaḥswaŕggamatyeŋjurit·,lentuwaḥlabha,hinucapwanen·ᵒuttama.hiṅgiḥtedewapir̥ṅaŋ,hatuŕtityaṅepuniki,ketohidasaŋbrā
hmaṇa,soroḥsatriyanesami,padhamamatutmaṅkin·,rawosdanedwijasunu,hĕntopaliŋᵒuttama,mulatotosiŋprajurit·,dadihuduḥ,hidasaŋnāthadilipā.hiṅutusṅa

[14 14A]
14
ṅaturaŋsurāt·,rawuḥkawidaŕbhapuri,mapaṅguḥriŋśrinarendra,sumr̥ĕgbalanemaṅiriŋ,hanuṅgaŋgajaḥpadhati,pinayuṅanhabhramurub·,gumĕntĕŕtatabuhan·,humuŋsakiŋmaŕggahatri,surak:haśruḥ,ha
ndaruŋpunaŋgajendra.norakacariteŋmaŕgga,lampaḥhidanenaŕpati,hanuṅkappradeśakocap·,nāgareŋwidaŕbhahuṅsi,woŋwidaŕbhanenĕṅguhin·,jajarahandadirawuḥ,sakiŋpuri
magadha,ketomanaḥñanesami,haglistĕdun·,mabaliḥyakabañciṅaḥ.bĕkjĕjĕltanpaligaran·,magomplokgomplokmaliṅgiḥ,dadigĕlusinamiyan·,bansikĕpkantĕ
ntĕnmaṅiriŋ,watĕkgalaḥsuligi,panahemacaṅkiŋliyu,tamburekrurakāra,kadikĕrugmanakutin·,pajĕŋhaguŋ,murubkasundaransūŕyya.kahatuŕtĕkensaŋnātha,godhadhaŕmmar̥kohagli [ 15 ][14 14B]
14
s·,bankaśatrumrasahada,ratujabakutaprāpti,sawatĕkmahispati,dĕdĕtriŋbañciṅaḥrawuḥ,ketosaneṅaturaŋ,saŋmantrirariskapuri,haglismatuŕ,riŋhidasaŋnaranātha.riŋhajiwarawidaŕbha,
kagyatsaŋprabhutinaṅkil·,pĕpĕksoroḥprabhudinātha,satriyawaṅśanr̥ĕpati,hutusanemaṅraris·,mamar̥k:hidasaŋprabhu,siranāthadilipa,mĕṅgĕpsolaheraspati,dadimuwus·,mañapa
hajiwidaŕbha.hadhuḥtandruḥkapotityaŋ,hiratusakiŋpunapi,tuŕsapasiramaṅonkon·,hiraturawuḥmariki,kagyattityaŋsawyakti,punapisadyanerawuḥ,ketosaŋnātha,sĕsĕ
dpatakonebĕsik·,saŋkahutus·,mĕpĕsmahatuŕpranamya.siṅgiḥratusaŋnarendra,prabhuriŋwidaŕbhatuwi,tityaŋmisadyayaŋr̥ko,kahutusrawuḥmariki,hantuksaŋnarapati,bhaṭārasa

[15 15A]
15
haśrabhawu,ratuniŋmahispatiya,praratudomasnagari,padhañuŋsuŋ,ṅawulariŋśrinarendra.tityaŋmaṅaturaŋsurāt·,riŋcokoŕhiratumaṅkin·,ketohatuŕsaŋdilipa,kĕñĕm·saŋwidaŕbha
pati,haglismanoliḥhuri,saŋmantriwĕruḥriŋsĕmu,baṅunsaŋgodadhaŕmma,solahetanpapakeriŋ,rarisṅambil·,surāteriŋtaṅankiwa//0//pupuḥduŕmma//deniŋketoso
laheṅambilinsurat·,saŋnāthadiliparuntik·,biṅariŋwadana,mahātikṣṇaniŋhulat·,dumilaḥwijiliŋgĕni,baŋbaŋniŋhawak·,gadgadamanudiṅin·.hadhuḥkaliwatkenhyaŋgodadhaŕmma,
tanharimbhawajuti,kahipapatutan·,mĕpĕsṅaturaŋsurāt·,dadihibamañĕmakin·,kahibānkiwa,śaśaṇansatriyajuti.yadinhibasiŋñasagetkaketowaŋ,hĕtisnālaniŋhati, [ 16 ][15 15B]
15
ᵒudhūḥsetanjawa,hiyaciciŋwidaŕbha,ṅandĕlaŋhawakmuśakti,pitwiwiśeṣa,kahinoramawĕdi.hambultomuñinsaŋnāthadilipa,matbattuŕnudiŋnudiŋ,ñambataŋhubuhan·,tuŕbaburona
nhalas·,numitisdadipapatiḥ,ṅĕntuṅincota,nundenaŋṅĕtutṅuri.dadiṅadĕgsaŋprabhugodadhaŕmma,glishaṅunusaŋkĕris·,kadiratupraḥ,dumilaḥhikaŋmata,masĕmbuŕmĕswaŋhapi,gegeŕha
bruran·,taṅkilan·nĕŕpati.padhanawĕladmaṅgisisaŋnāranātha,godadhaŕmmamaṅkeki,wokbrishabyota,gumĕtĕŕdahatiŋkrodha,hidasaŋprabhumaṅkin·,rarisṅaṇdhika,noṅo
sdenmalucahi.doŋtatasaŋtulisehapaṅanapak·,dāndenjahadibraṅti,siŋñakarahaywan·,ketosaŋnāranātha,prabhukodrabhanuwaglis·,mamacasurāt·,naŕpati

[16 16A]
16
kodrañar̥ṅin·.muñiniŋsurāt·ᵒudhuḥsaŋnāthawidaŕbha,hiṅsunwarasumantri,kinondesaŋnātha,bhaṭāramahispatya,natasaŋtĕkensaŋhaji,tuŕmahuniṅa,riŋhidewanemaṅkin·.
hantuk:hidabhaṭārasaṅaŕjjuna,ratuniŋsaŋbhūpati,haneŋbhratawaŕṣa,ṅalapdewisucitryāwati,saŋmūŕttiniŋrawit·,saŋkaprajaya,hantuk:hidewarihin·.yentuwaḥkarasawiraŋsaŋnara
nātha,bĕcikmĕdalriŋbeñjiŋ,kĕtogsaŋwidaŕbha,tĕkeniŋwanduwaŕgga,tĕkakapayuddhanmijil·,lamunmatuwaŋ,tĕkahidewamahi.sahapyanaksomaḥhoñaṅaŋhaturaŋ,riŋprabhumahi
spati,lamuntwaranawaŋ,hirasaŋdwijaputra,hokanebhagawān·ᵒaghni,kaprakaseŋrāt·,kocap·warasumantri.hambultosaŋprabhumamir̥ṅaŋ,sĕpĕtmuñiniŋtulis·,lwiŕpañcĕ [ 17 ][16 16B]
16
kkaŋkaŕṇna,krodhanālariŋtwas·,hapineṅoboŕriŋhati,baṅgrasṅaṇdhika,hĕnehambulhapajani.baskaliwatbanñamañakitinmanaḥ,sanemadansumantri,hĕñaḥsaŋbrahmāṇa,jani
hiramanabdhab·,kapayuddhan·‌ṅwaṅunkeŕtti,saŋgodadhaŕmma,mĕnĕŋtanpĕsumuñi.gyasaŋnāthaṅaṇdhikayaŋṅĕbugtĕṅĕran·,kulkulbulusmamuñi,lumĕŕhasahuran·,haṅĕbĕlbĕbĕlkaŋbala,sa
hasañjatahumijil·,rathagajendra,pagaruwaḥpadhamaṅrik·.saŋprabhurariskapurimasiram·,matiŕthahidahaglis·,maṅraṅsukbhūṣaṇa,majaleŕsutrabarak·,makampuḥpeŕmasel̥
wiḥ,magĕlaŋkāna,kilatbahunehaśri.mantiṅantiŋmāsdinaraweŋmiraḥ,makuṭawintĕnṅĕndiḥ,makawacahĕmas·,masĕkaŕtuñjuŋbarak·,tulensaŋkawacawyakti,bawubhirama

[17 17A]
17
śriwidāŕbhahaji.sapamantrisamisampunṅarihinaŋ,maṅkatṅiriŋnaŕpati,prabhugodādhaŕmma,twaradadihandĕgaŋ,waluyakālamamūŕtti,lwiŕdaityāsura,ṅadĕgluhuriŋhasti.kabhinawagajahe
sawaŋpaŕwwata,muntabkagirigiri,rūpakundrapakṣa,sampunmuṅgaheŋratha,prabhukodrabhanumaliḥ,muṅgaḥriŋkuda,pinayuŋhaguŋmaluwiḥ.kaŋsāgaralumurup:hikaŋsañjata,tuṅgulebarakṅĕndiḥ,
masawaŋwaṅkawa,kadigĕntuḥkasāpta,goŋtambuŕgubaŕmamuñi,surak·‌ghūŕṇita,waŕṇnanĕnsaŋnaŕpati.hajiwidaŕbhasarantawintĕrana,rabilyanradenputri,māskadipaṅĕmban·,condoŋlā
wanpaṅayaḥ,pagĕruŋpadhamaṅĕliŋ,prameśwaŕyya,ṅĕlutsaŋnarapati.hadhuḥdewasampunaŋmijilmayuddha,sedasaŋnarapati,tityaŋdewaciṅak·,dereŋmadruweputra,kaliḥto [ 18 ][17 17B]
17
buwinciṅakin·,saŋputrikocap·,halaḥhipyanesami.mapansaŋprabhusaśrabhujaᵒaŕjjuna,waluyawiṣṇumūŕtti,boyañandaŋlawan·,kalaḥsaŋnaranātha,sampunaŋpĕṅkuŋnaŕpati,riŋhatuŕti
tyaŋ,tityaŋkarisubhakti.madulurantaṅishumuŋkaditombak·,hĕntopralayadadi,surakniŋpabhratan·,kuntaŋriŋśriwidaŕbha,dahatsarantanemijil·,māpanpuruṣa,twaradābisaheriŋ.tĕ‌‌
dunriŋtanaḥnatarebhiprayamaṅkat·,deniŋhidasaŋra∅hi,sampunluṅamaṅkat·,watĕkratupuṅgawa,satriyatĕlasmamaŕggi,saŋnāranātha,hagyakahyunemijil·.prarabisar̥ŋradengaluḥ
riŋpuri,padhāṅisinaŕpati,twaramahaŋmĕdal·,wentĕnmaṅĕlutmadhya,wentĕnmaṅĕlutcokoŕnaṅis·,yenpanaŕkka,taṅissawaŋkakawin·.len·‌‌‌nr̥ĕŋganahĕmpĕkĕmpĕkpadhabuyaŕ,

[18 18A]
18
magambahanmanaṅis·,sahisiniŋpura,hĕntocirinebhraṣṭa,saŋprabhuwidaŕbhamaṅkin·,dahatiŋkrodha,riŋhidasaŋparaputri.dumilaḥpaṅakṣineprabhuwidaŕbha,maṅrakliwatiŋbraṅti,rariskahĕ
ntuṅaŋ,kahuyĕŋbahankiwa,saliyunhanakehistri,wentĕnkatiñjak·,kasĕmpalpalakĕtik·.hadakacĕkuk:hidasaŋsuputriya,hantuksaŋnarapati,marūpapadāpa,saŋputrisinamiyan·,saŋ
prabhumaragahaṅin·,tarikmaṅĕntuṅaŋ,kal̥ṅĕŕsar̥ŋsami.rarisgĕlismijilsaŋprabhuwidaŕbha,rupanekadihaghni,murubṅarabarab·,mañabitgadhamalela,rūpanemaṅr̥ĕsaŋhati,narajaŋratha
,haglismaṅkinmamaŕggi.pinayuṅanjoŋkĕmbaŕcinitreŋhema,dumilaḥkasĕnwanrawi,gumuruḥsiśighran·,lampaḥsaŋśrinarendra,sumr̥ĕgkaŋbalamaṅiriŋ,wataradomas·,totosiŋprawira [ 19 ][18 18B]
18
ṅūni.surupsūŕyahidarawuḥriŋpayuddhan·,matiṅkaḥpondoksami,norakawaŕṇnaha,saŋsumantrihucapaŋ,mir̥ṅaŋsaŋnaradipati,rājawidaŕbha,sampun·napak:humijil·.mariŋtĕgalpa
yuddhansakadaŋwaŕgga,magunĕmansaŋsumantri,sar̥ŋprabhusūŕyya,ketucandradinātha,saŋnāthakaliṅgahaji,lenprabhusiṅgala,rāhajamahadanmaliḥ.banśatrunesubanapakriŋpayuddhan·,hapa
haṅgonmaṅlarin·,riŋtantrimabandha,panaḥcandralyancakra,byuhasyandanamaliḥ,bĕcikdawuhaŋ,riŋtityaŋsanemaṅkin·.ketohidasaŋbrāhmaputrañaŕwwakaŋ,riŋpararatunesami,da
diśrinarendracandraketumanimbal·,hiṅgiḥdewasaŋsumantri,bapaṅaturaŋ,masiḥpaliḥpalihin·.yankinucapjayahikaŋcakrabyuha,dahatduŕgamamarusit·,jayeŋraṇaṅgaṇa,

[19 19A]
19
ketodewaphalanña,hinucapaneriŋtantri,lenkamaṇdhaka,saŋsūŕyyaketuhaṅliŋ.yanriŋpadmabyuhayapanaŕkkanbapa,rimbitannesadidik·,yasihaŕddhacandra,ᵒeṅgalan·yakadruwak·,
musuhematuŕbhakti,kewaladānaṅgal·,kasepmatĕmuwani.ketohidasaŋprabhusūŕyyanātha,saŋsumantriñahutin·,ᵒudhuḥsaŋnarendra,sampunapitotityaŋ,cakrabyuhanel̥wiḥ
,kĕndĕlaŋtityaŋbakat:hipunhidĕrin·.r̥buttobanpanaḥkiwatĕṅĕnbĕcataŋ,dusdusbancakraśakti,dikapantanrusak·,śatrunewarawidaŕbha,ketodanesaŋsumantri,parasatriya,ma
matutsar̥ŋsami.maluwarantaṅkilansaŋdwijand∅wara,mr̥ĕmkatĕkananharip·,saŋparadinātha,beñjaŋbawudaslĕmaḥ,mataṅimrarahupsami,saŋparanātha,makadisaŋsumantri.rawuhiŋba [ 20 ][19 19B]
19
lasinamyanpadhasayaga,humuŋkaŋgubaŕbheri,goŋgĕndiŋsahuran·,gumuruḥhaṅampuhan·,gajaḥkudalyanpadhati,ṅambyaŕriŋmaŕgga,sahatuṅgulcumawis·.tĕraŋsaŋhyaŋsūŕyyalumr̥ĕmariŋwe
tan·,maṅkatsaŋwarasumantri,makadisaŋnātha,sūŕyyaketulancandra,makĕmbaranriŋpadhati,mañabitgadha,dumilaḥpĕsuhapi.dipuṅkuranhidasaŋprabhusiṅgala,manuṅgaŋgajaḥl̥wiḥ,krura
ṅaṅgaŕgadha,saŋprabhukaliṅga,ṅaliṅgihinrathamaṇik·,hapayuŋkr̥ĕtas·,kumr̥ĕmkasr̥ĕṅĕnrawit·.saŋsumantrisampunṅaliṅgihinratha,hĕmasmasocaluwiḥ,murubsawaŋsūŕyya,kulambinemaṅula
paŋ,masawaŋsmaramūŕti,makuṭarātna,kumr̥ĕmkagirigiri.saŋkurasucitramasar̥ṅan·,ṅaliṅgihinpadhati,kadismārakĕmbaŕ,waŕṇnannerājaputra,tuŕmañaṅkilpanaḥkaliḥ,kadya

[20 20A]
20
bhaṭāra,panaŕkanneniṅhalin·.kahiriŋbanbaladĕdĕt·lwiŕsamudra,saŋpararatusami,kadimiṇalodra,rathalwiŕbhahitra,mahombaksuraketarik·,dadiparaṅan·,jaranelyumamu
ñi.balamagadhanemaṅkinliwattĕgal·,mabuddhiṅwal̥sñakitin·,musuheduŕjana,hiṅĕttĕkengustiña,kajaraḥhantuksaŋhaji,nāthawidaŕbha,śrimagadhaṅuñciŕ.tomawinanhipunsa
mipadhagalak·,hegaŕmaṅr̥ĕṅaŋjurit·,lwiŕsasayutan·,hidhĕpñanekaŋwadwa,rawuḥriŋtĕgaltumuli,matiṅkaḥgĕlaŕ,haŕddhacandramaluwiḥ.makadiñacakrabyuhapiṅar̥pan·,surakrame
lwiŕpasiḥ,deśamaṅgaruhan·,haliwĕrankaŋratha,tuṅgalanpayuŋpuniki,sawaŋjaladha,kumr̥ĕmkagirigiri.saŋsūŕyyaketucandraketupinaliṅan·,kadisūŕyyakakaliḥ,balasawaŋmegha [ 21 ][20 20B]
20
murubtejansaŋnātha,mwaŋbhajrayuddhakasabit·,derasaŋnātha,tuhumaṅr̥ĕsaŋhati.saŋsumantripinakāwakteŋsañjata,kanankirikawruhin·,wusputuskaŋgĕlaŕ,haŕddhacandrakādbhuta,saŋprabhulo
dadhaŕmmeki,sampunhagĕlaŕ,ᵒukiŕsamudral̥wiḥ.saŋkodrapakṣaminakambĕnkiwa,saŋcandraketumaliḥ,maṅadwakĕnbala,hapagut·‌lwiŕsamudra,piliḥpannoramawĕdi,hocakoca
kan·,hikaŋbalahajurit·.siliḥtujusaliŋgadhasaliŋsĕmpal·,mahudĕransaleŋtaṅkis·,lwiŕdaityāsura,praŋlenbhaṭārendra,tanwilaŋsaneṅĕmāsin·,jampariŋpanaḥ,labuhanñane
sĕpid·.dadiyañatĕgalemasĕmubarak·,sawaŋsagaragĕtiḥ,padhatilyanratha,pañĕnĕŋsawaŋbhahitra,soroḥparahaguŋmaliḥ,ṅamukriŋraṇa,lombolomboṅumbaṅin·.swa

[21 21A]
21
rantambuŕghūŕṇitagoŋlyansurak·,baṅunramyaniŋjurit·,sĕdhĕŋhakuyĕṅan·,balapadhaprawira,woṅawidaŕbhahaṅkĕpjurit·,munduŕriŋhubĕŕ,padhayakatumbakin·.lenpinanaḥlenkasĕpĕgbaha
npanaḥ,tanwilaŋkaliliḥ,maguluŋguluṅan·,baṅkenñanemasaḥsaḥ,prabhugodadhaŕmmabraṅti,ṅadĕgriŋgajaḥ,dumilaḥhikaŋhakṣi.mambalikaŋsar̥ŋprabhukodrapakṣa,saŋkodrabhanumaliḥ
,kadigajaḥroṣa,mantripatiḥlenyodha,sahasamaṅkinmapuliḥ,surak·‌ghūŕṇita,mamĕntaŋpanaḥsami.maṅar̥paŋmanusdusṅujaninpanaḥ,cakrakontasuligi,bayaŋsawaŋkilap·,sa
waŋtiṭitkasaṅa,kĕdepanpanahesami,tuhusatusan·,giṅsiŕwoŋmahispati.liyumatidadakankakĕnanpanaḥ,liliḥmaṅuṅsihuri,gĕlaŕcakrabyuha,kakawanñanebubaŕ,saŋci [ 22 ][21 21B]
21
trarathamapuliḥ,ṅamukriŋkuda,ṅĕñcuŕbahanjampariŋ.woŋmagadhamabalik:hyapadhabinal·,manumbaklenmamuṅgalin·,hadasiliḥduwak·,marukĕtsaleŋsĕmpal·,rawuhiŋsukuniŋhukiŕ,
mudĕrudĕran·,maliḥsyatebĕcik·.saŋrājaputrahidasaŋcitraratha,paṅamuketangigis·,dadikapapagan·,hipatiḥriŋwidaŕbha,mahadansaŋdūŕggapatiḥ,kasoriŋyuddha,mulato
tosiŋprajurit·.padhaṅamuk·‌saŋpatiḥdūŕggahaṅucap·,haṅucaptuŕmanudiṅin·,hibawoŋmagadha,niṣṭatankumapalaŋ,subanuṅkuldadibuwin·,socacĕraḥ,ṅawulariŋmahispati.to
ñiriyaŋsatatahibakapañjak·,sisansatriyahiki,hibacitraratha,baskadahatan·‌niṣṭa,ketomuñiñaṅunuskĕris·,saŋrājaputra,mĕnĕŋtanmañahutin·.sakewalahida

[22 22A]
ndĕsĕktuŕsahāsa,nujaḥbankontaśakti,betelkapisanan·,ñuŋsaŋhanibeŋtanaḥ,saŋcitrarathapramaṅkin·,rarismañambak·,muṅgalsaŋpatiḥluwiḥ.tuŕkahuyĕŋtĕndasñanekasabataŋ,
tĕkensaŋnarapati,śrikodrapakṣa,waluyāghnitulya,mapuliḥmaṅamukmaliḥ,ndaruṅingajaḥ,sinambil·‌yahaṅgitik·.tĕkasahasāmaṅabasbangadhāstra,kruramaṅubatabit·,kadiga
jaḥratha,paṅamukesaŋnātha,saŋprabhuhawaṅgahaji,gĕlishamapag·,saharathagumiliḥ.ñabitbhajradumilaḥdahatwiśeṣa,saŋsūŕyyaketuhaji,sahasamanujaḥ,sakeŋduhuriŋratha,saŋko
drapakṣamanaṅkis·,bhajranepĕgat·,katampligbangagitik·.dahatkrodhahajiketuriŋraṇa,tĕdunsakiŋpadhati,maṅaṅgaraŋgadha,masawaŋnāgārāja,mapanpadhākoṣeŋju [ 23 ][22 22B]
22
rit·,sasiliḥgadha,padhawidagdhakaliḥ.mahaṅkĕpanmabriyukmatĕmuyuddha,tagĕlgadhansaŋkaliḥ,prabhukodrapakṣa,ṅĕtoŕmaṅunuspĕdhaŋ,saŋprabhusūŕyyanemaṅkin·,dahatprayatna,masiḥ
maṅunuskĕris·.sawaŋtaṭit·‌klepanpĕdhaṅedumilaḥ,maṅuṅkuŕdanemaṅkin·,waluyāndakāra,mapagutriŋhambara,mayuddhasaleŋtuwĕkin·,tuhuprawira,padhapĕdhaŋmagitik·.kaso
rancidraprabhukodrapakṣa,deniŋkajambakmaṅkin·,tibamariŋl̥maḥ,pĕdhaŋhaṅgensasalaŋ,betel·‌yarawuḥriŋgigiŕ,gĕtihemuñcaŕ,sampunpinuṅgalmaṅkin·.haṅraŋgeyanmasawaŋba
ṅkenmiṣa,saŋprabhukodraṅĕmāsin·,humuŋhikaŋsurak·,lwiŕruñcaksāgara,saŋkodrahĕnumapuliḥ,gajahegalak·,masawaŋkadyāghni.twarapĕgatmaṅĕñcuŕṅujaninpanaḥ,cakrato

[23 23A]
23
maral̥wiḥ,liliḥwoŋmagadha,∅masaḥsaḥliyurusak·,saŋkodrabaṅunnemaṅkin·,waluyadaitya,br̥ĕṅoskalesmañjrihin·.liyangajaḥdaneneliwatiŋgalak·,tambulelenña
nemaṅkin·,dĕl̥gmahuyĕṅan·,teteḥñanetanpĕgat·,cĕṅuŋcĕṅuŋyamamuñi,ciriñagalak·,buyaŕśatrunesami.saŋprabhuketugĕlismanaṅgal·,sahārathamapuliḥ,mayuddhasa
ñjata,bhajratajĕpdumilaḥ,muñcukñanedahatputiḥ,murubdumilaḥ,masawaŋpĕsuhapi.rariskatujaḥsaŋkodrabhanuriŋpĕraŋ,beteldadanr̥ĕpati,ñuŋsaŋnibeŋl̥maḥ,gĕtihepasamburat·,saŋ
candraketuhaglis·,maṅunuspĕdhaŋ,tĕdunmariŋprathiwi.rarismuṅgalsaŋkodrabhanukawĕnaŋ,woŋwidaŕbhanemaṅkin·,liliḥmaguluṅan·,twaradadibalikaŋ,binurutuŕkapanahin·,sura [ 24 ][23 23B]
23
k·‌ghūŕṇita,woŋwidāŕbhaneliliḥ.kadihombak·‌sambĕḥbuyaŕmalulunan·,kahubĕkkacakrahin·,masasaḥyapĕjaḥ,baṅkesawaŋpaŕwwata,saŋgodadhaŕmmamapuliḥ,kagyatmuriṅaŋ,ṅadĕglu
huriŋhasti.kabhinawawaŕṇnanirasaŋnātha,lwiŕdaityakwacahaṅliŋ,matakonriŋbala,hĕñenpamukehapraŋ,wontĕnmatuŕyanr̥ĕpati,candradinātha,sūŕyyaketumakādi.dadibrāhmantyasaŋpra
bhugodadhaŕmma,sawaŋhapinikĕlin·,gĕlismanarumpak·,mattagajendragalak·,ndaruŋdĕkdĕkpunaŋhari,deniŋsaŋnātha,godadhaŕmmamapuliḥ.rarisprabhusūŕyyaketumamapag·,saŋca
ndraketumaliḥ,kadisaŋhyaŋᵒindra,sar̥ŋsaŋhyaŋdanendra,tuŕmatandabhajraśakti,habhradumilaḥ,masĕmbaŕpĕsuhapi.saŋgodadhaŕmmakinĕmbulaneŋraṇa.bukatoŋṅĕlaḥhajriḥ,ṅalo

[24 24A]
24
cokriŋpraŋ,gajaheṅapakapak·,narumpak·‌nrajaŋnr̥ĕpati,saŋprabhusūŕyya,ketumanujaḥmaṅkin·.baha∅nbhajratajĕpmasawaŋtakṣaka,saŋgodadhaŕmmamaṅkin·,nuŋsaŋnibeŋl̥maḥ,nāṅhiŋtwara
dāhaghra,bhajranedahatriŋśakti,dadyañapuṅak·,wajanñanemabalik·.buwinbaṅunsaŋprabhutwarādabiṅlak·,ṅuṅsisaŋnarapati,prayanñanaṅkewaŋ,bangadhamalela,prayatnasaŋnarapa
ti,sūŕyyadinātha,lumpatmareŋprathiwi.rathar̥mpakkaduwak·‌dantaniŋgajaḥ,kapantiŋdĕkdĕk·‌r̥mpiḥ,kadihaghnimuntab·,sinwakeŋhalaṅalaŋ,saŋcandraketunemaṅkin·,ñampiṅinnujaḥ,ba
nkontatajĕpmiṅid·.daditagĕlkontanebuyaŕpisan·,saŋgodadhaŕmmamabalik·,nujaḥbankonto,r̥mpakrathansaŋnātha,saŋcandraketumabalik·,tinūtdinuwak·,denira [ 25 ][24 24B]
24
narapati.mahudĕransaŋprabhusorewadira,śrinaraliṅgahaji,tuluŋśrinarendra,hidasaŋgodadhaŕmma,kinĕmbulantwarawĕdi,ñabatbancakra,saŋkaliṅgamanaṅkis·.prabhusodamaṅr̥ĕbutsaŋgo
dadhaŕmma,nujaḥhulidisampiŋ,todadikapraṇan·,kadiwĕsiwalikas·,tĕguhesaŋnarapati,maṅwal̥sñĕmpal·,prabhusodakakaliḥ.maguluṅantwaradadibalikaŋ,saleŋjĕkjĕkka
liliḥ,binuruhinabas·,kahujaninbanpanaḥ,baleneriŋmahispati,mapuliḥheṅgal·,ñar̥ṅinsaŋsumantri.dadigĕluhidasaŋbrāhmaṇaputra,ṅadĕgriŋrathamaṇik·,hantuke
kaciṅak·,saŋprabhumakapatpat·,malayuniṅgalinjurit·,karaseŋcitta,wiśeṣaripuhiki.tohawanandanegĕlismaṅar̥paŋ,manuṅgaŋrathamāshadi,pinayuṅanhĕmās·,habhrasa

[25 25A]
25
waŋbhaṣkara,bhūṣaṇanesaŋsumantri,masawaŋbintaŋ,panugrahanr̥ĕpati.ñaṅkilpanaḥwaluyasaŋhyaŋsmara,sumr̥ĕg·kwehiŋhaṅiriŋ,kadiwidhyadara,balapadhawinatya,puruṣatanwĕdiŋpati,ma
sasurakan·,tumĕŕyahaṅĕmbuli.baṅkemasaḥsaḥgĕtihemasawaŋsamudra,mapaṅaradbanpadhati,lenratharusak·,sikĕpepasaleṅkat·,tanwilaŋmatatumati,rameniŋyuddha,
dadimaṅr̥ĕr̥ṣinhati.saŋsumantrimapuliḥṅadĕgriŋratha,waluyahapiṅĕndiḥ,mambalikaŋpañjak·,maṅiwatbangandewa,gumuruḥswaraniŋbheri,gubaŕghūŕṇita,hĕrikiŋturaṅgamuni.padhasahā
samaṅr̥ĕbutsaŋgodadhaŕmma,saŋnāthakadibaḥghni,sĕdhĕkeŋdumilaḥ,laŕwalarwaṅasuta,bhaṣmibhutaparamaṅkin·,saŋdwijaputra,kebukantiṅgaljurit·,mĕntaŋpanaḥhĕruneśarasampatha,sawu [ 26 ][25 25B]
25
ntuhuśakti,kadihujantiba,saŋnāthagodhadhaŕmma,masawaŋbatunemaṅkin·,labuhiŋhujan·,dĕkdĕkpanahesami.sayanbrahmāntyabukatwarabisabiṅlak·,ṅapakapak:hajurit·,lwiŕsi
ṅhālodra,twarasuhudmanduwak·,rawiŋgajaḥñaneśakti,saŋdwijaputra,mamĕntaŋpanaḥhapi.haghnihastramurub·sutejadumilaḥ,kadisumerumaṅĕndiḥ,ṅalikutsaŋnātha,saŋprabhugo
dadhaŕmma,lwiŕsaŋnālamamūŕtti,twarādagĕraḥ,kapandusaŋbangĕni.sayangalakgajahegĕdenarumpak·,siyuḥwoŋmahispati,dinaṅkĕliŋgajaḥ,lyanpinantigeŋdanta,baṅkenematumpukma
ṅkin·,masāgaratĕraḥ,maliyabṅĕbĕkingumi.saŋsumantriheraŋhaworiŋbrāhmantya,dĕl̥ŋhikaŋprathiwi,hajahanmakĕplag·,wijilcakrawiśeṣa,dumilaḥmatejahapi,habhradumilaḥ,hi

[26 26A]
26
nuyĕŋdensaŋsumantri.rikālasaŋsrayahaṅidĕŕcakra,ṅĕtog:hikaŋprathiwi,bhagawān·nārada,tĕdunsakariŋswaŕggan·,ṅamĕltaṅansaŋsumantri,rarisṅaṇdhika,dāndenjamalucahi.pacaŋñakra
hiśatrusaŋgodarāja,tondenjapacaŋmati,tuwuḥñanelantaŋ,dhūḥdewacucunkakyaŋbĕcikanhipuntalinin·,saŋhyaŋnārada,sr̥ĕŋtwaranugrahin·.tohawanansaŋsumantrimajaṅgĕ
lan·,l̥sucakranemaliḥ,bhagawān·nārada,mantukmaṅawaṅawaŋ,saŋsumantrimaṅkingĕlis·,rarisṅaṇdhika,riŋparahaguŋsami.klodkawuḥhidewasaŋśrikaliṅga,saŋprabhusodamaliḥ
,kajakawuḥmara,kajakaṅinmatiṅkaḥ,saŋsūŕyyaketubhūpati,kidulhakulwan·,saŋcandraketuhiki.ketohidasaŋsumantrimaniṅkahaŋ,manaḥsaŋratusami,hĕdumparayoddha, [ 27 ][26 26B]
26
mapĕcaḥñatūŕdeśa,parasatriyaneluwiḥ,padhaprayatna,rodrapracandasami.sahasurak·ghūŕṇitalentatabuhan·,prayatnasaŋsumantri,maliḥmaṅar̥paŋ,krodhasawaŋpawaka,muru
b·bhūṣaṇaneṅĕndiḥ,caciṅakgalak·,sayanmahimbuḥmaṇik·.sayanṅayat·nāgapaśakaliwatgalak·,ñĕbakmaṅr̥ĕsaŋhati,caliŋñaneraṅap·,gadiŋgurindamūñcrat·,wiṣyanñane
ñĕmbĕŕhaghni,maswaraṅakak·,maṅikikmañjrihin·.pañjaŋñanesawatarasatusdĕpa,kalebaŋsanemaṅkin·,derasaŋbrāhmaṇa,masawaŋkaliyalaḥ,ñal̥batṅĕbĕkingumi,layaḥñama
lad·,kar̥ṣ·r̥skaŋniṅhalin·.saṅaprabhugodadhaŕmmañĕmakpĕdhaŋ,ñĕmpal·nāganemaṅkin·,naṅhiŋnorakapraṇan·,ṅagoṅsoŕmaṅiñcaṅaŋ,saŋgodadhaŕmmanemaṅkin·,kasoŕ

[27 27A]
27
riŋpĕraŋ,bakat:hidakalilit·.rawiŋgajaḥhidanekĕnikabhaṣṭa,macĕbugriŋprathiwi,maguyaŋriŋtĕgal·,kabĕdbĕdbannāga,saŋprabhusodañagjagin·,prabhukaliṅga,gĕlisyamanĕgakin·.
prabhusūŕyyaketugĕlismañambak·,saŋyoddhamahispati,sumr̥ĕgmaṅar̥paŋ,ṅĕjuk·‌saŋgodadhaŕmma,kahatuŕriŋsaŋsumantri,surak·‌ghūŕṇita,watĕkwidaŕbhaneliliḥ.maguluṅankaliliḥpati
darumpak·,masuruŋliyukanin·,wentĕnmaṅaturaŋ,saŋśrigodadhaŕmma,kabĕdbĕd·‌sampunmatali,tĕṅahiŋtĕgal·,nuṅkulmanunashurip·.keraṅeraŋsaŋprabhuwidaŕbhanātha,baṅunrunti
keŋhati,maṅlalumayuddha,makayunmapuputan·,nejaniniramapuliḥ,yentuwaḥpalatra,tan·‌wuruŋswaŕggapinaṅgiḥ.hambultomuñinsaŋprabhuwidaŕbha,ṅadĕgrarismamaŕggi,pinayuṅanjĕ [ 28 ][27 27B]
27
naŕ,sinandĕŕdeniŋgagak·,nambolomaṅutaḥgĕtiḥ,hĕntoñiriyaŋ,saṅkankaprajayeŋjurit·.pitwinketosaŋprabhutwarakebukan·,maṅgĕḥsuddhireŋbuddhi,manaḥtanwikāra,ña
ṇdhaŋmĕnekriŋratha,sinar̥ṅanhujangĕtiḥ,sayansudhira,śriwidaŕbhahaji,//0//pupuḥsinom·//dāsaŋprabhuratnakaṇdha,mamir̥ŋwr̥ĕttanemaṅkin·,saṅaprabhuwidaŕbhakasoŕ,ma
yuddhariŋmahispati,saŋdaityarājahaglis·,mamaŕggisapatiḥhipun·,nāṅhiŋsoroḥdanawa,yenwilaṅinkaliḥkĕti,maṅarudug·,pamaŕgginsaŋyakṣana.ᵒabhranuṅgaṅin·wilmaṇa,
masawaŋsūŕyyakahakṣi,tuŕmamañjĕŕgadhaghora,mapajĕŋbarakmaṅĕṇdhiḥ,ṅawaṅawaŋmamaŕgga,pacaŋkawidaŕbhanuluŋ,sahāsurak·ghūŕṇita,sikĕpemasawaŋtaṭit·,kadikĕrug·,swaranbale

[28 28A]
28
nesinamyan·.maṅojogtĕgalpayuddhan·,nĕdunaŋsaŋyakṣapati,haṅintarik·krurakāra,kagyatsaŋwidaŕbhahaji,majaṅgĕlanmamaŕggi,tuŕmañiṅakriŋhambubu,kantĕnsaŋratnakaṇdha,ra
tharākṣasanesami,dadihaguŋ,jumĕnĕŋriŋl̥ṅkapura.mulakasiḥhulilawas·,nuluŋkatuluŋriŋjurit·,subarawuḥśrinarendra,prabhuyakṣapatimaṅkin·,puṅgawalyanpapatiḥ,daityarawa
tmajahiku,lyanpatiḥpañcajanya,patiḥdūŕmalobhamaliḥ,mukahaghni,makadiñadūŕmmabala.makadikagendramuka,siṅhawadanatankari,makadisaŋmahisaṅga,mukahaghnimañar̥ṅin·,
padharodrariŋjurit·,kādikālawaŕṇnanhipun·,wentĕnmanuṅgaŋmacan·,gadaŕbhasĕnukmakadi,siṅhabarwaŋ,padhayamapayuŋpĕtak·.hegaŕsaŋprabhuwidaŕbha,mañapaśriyakṣapati,dhūḥ [ 29 ][28 28B]
28
bhagyantityaṅedewa,hiraturawuḥniñjowin·,tityaŋmahawakmati,dadyanñabuwinhidup·,saŋprabhuyakṣanimbal·,tityaŋmisadyamariki,pacaŋnuluŋ,hidewariŋraṇayajña.bĕcikanma
ṅkinmayuddha,pulihaŋratunemati,makadirahinhidewa,saŋprabhuwidaŕbhakiŋkiŋ,makraŋkeŋtuŕmatali,mablĕṅgutanmariṅulun·,meraŋtityaŋṅantĕnaŋ,ketoprabhuyakṣahaji,rarisṅamuk·
,rawuḥriŋbalasinamyan·.kagyatwoŋmahispatya,magliyuranliyumati,pĕtĕṅebukakidĕmaŋ,ludingul̥mmañaputin·,maṅulahaŋṅamukmaṅkin·,siŋkapapagmatihĕluŋ,le
nhadakĕnatĕndas·,bĕntaŕmastakaneraris·,rarismijil·,hĕl̥scocanesumirat·.ludingul̥mmamĕtĕṅaŋ,rākṣasabalanejuti,mañidramaṅamukgaṅsaŕ,māyamāyasa

[29 29A]
29
wiyakti,ñĕmpal·yamamanahin·,sahasāṅabab:hanĕrug·,lenmañabatbancakra,manujaḥbankontaśakti,mabyayuwan·,pasyatemapĕtĕŋpĕtĕṅan·.hidasaŋprabhusoda,pra
yatnaṅaṅgaŕgagitik·,gaglisanmuṅgaḥriŋgajaḥ,prabhusūŕyyaketumaliḥ,mwaḥnr̥ĕpaticandrahaji,maṅuyĕŋbhajrahumurub·,sar̥ŋprabhukaliṅga,sahasamaṅkinmapuliḥ,padhalaju,maṅamuk·
twarajaṅkayan·.ṅĕñcuŕṅujaninbanpanaḥ,lenmanigtigbangagitik·,siyatemadukadukan·,mahadukansaleŋtamplig·,muṅgalkapuṅgalmaṅkin·,puṅgawalendaityahiku,saŋpra
bhusoramrajaya,saŋsiṅhawadanamati,mahisaṅga,matidenāthakaliṅga.patikmukahaghnitiba,tinujaḥderanr̥ĕpati,saŋsūŕyyaketumapĕraŋ,daityamadalobhamati,manuŋ [ 30 ][29 29B]
29
saŋnibeŋsiti,dinukeŋbhajrahinurub·,denirasaŋnātha,cacdraketudahatśakti,dĕkdĕkgĕmpuŋ,soroḥbalal̥ṅkapura.kahĕludinbanhapimuntab·,denirawarasumantri,habhraba
yubhajragaṅsaŕ,maduluranpanaḥśakti,madadawuhanwoŋsami,soroḥrākṣasanegĕmpuŋ,ṅar̥paŋsaŋprabhuyakṣa,sakiŋgul̥memañjĕrit·,kadikĕrug·,swaranemaṅr̥ĕsaŋci
tta.kaliḥnĕgakin·‌wimaṇa,haṅintariktansinipi,dulurin·nāgasatĕgal·,pakrekekpadhamamuñi,saŋyakṣanāthamaliḥ,mamanahaŋwruḥneliyu,pañatusanmama
nak·,r̥baḥbalamahispati,dāsaŋprabhu,makapatpatkasoriŋpraŋ.kar̥butbansañjata,liliḥmaguluṅansami,saŋsumantrisĕmukagyat·,maṅadĕgprayatnadadi,ṅalebaŋ

[30 30A]
30
panaḥśakti,pĕtĕŋriŋhambararawuḥ,sawaŋmeghaṅĕmuhujan·,panahekaliwatluwiḥ,maṅgarudug·,masawaŋtaṭitkĕtiyan·.saŋprabhuyakṣanātha,rarismamanahaŋhaṅin·,tĕlas·‌braṣṭakaha
mpĕhaŋ,labuḥriŋsagarasami,miribkasorantaṇdhiŋ,saŋsumantridahat·r̥ṅu,kasoŕmatĕmuyuddha,brāhmantyamaṅwal̥smaṅkin·,hantuk:hapi,murubmasawaŋbhaṣkara.saŋprabhuyakṣanātha,maṅwal̥sma
manahaŋhaṅin·,madulururan·‌bharuṇāstra,toyamumbulsawaŋpasiḥ,ṅgagaṇamañjrihin·,hapinehabhrahumurub·,kalaḥbanpanaḥtoya,dadyamatibukahupin·,dadyakasoŕ,
kasaktinsaŋl̥ṅkapura.brāhmantyaprabhusuratna,mĕntaŋnāgapaśamaṅkin·,maslĕdetsawaŋwaṅkawa,ñal̥batṅĕbĕkinlaṅit·,saŋdwijaputramaṅkin·,garudhamantrawusmĕtu,haguŋhikaŋgaru [ 31 ][30 30B]
30
dha,bhraṣṭahikaŋsaŕppamaṅkin·,wustinucuk·,denirasaŋwinateya.brāhmantyaprabhusuratna,maṅĕrehaŋmantraśakti,mamūŕttitĕṅaḥhambara,masalinśariramaṅkin·,haguŋkagirigiri,
marūpagunuŋmahāmeru,matanesūŕyyakĕmbaŕ,rambutegul̥mmañjrihin·,sawaŋtaṭit·,pĕdhaṅehabhradumilaḥ.murubmaṅr̥ĕsaŋmanaḥ,maṅĕrakṅĕbĕkinlaṅit·,masumbaŕnundenpraya
tna,matihibabankakahi,ketomuñiñabraŋti,tuŕmaṅuyĕŋmurub·,tĕkamamudimuṅgal·,bawoŋdanesaŋsumantri,dwijasunu,prayatnamamĕntaŋpanaḥ.hĕrunebhajradumilaḥ
,cumaraṅapmañjrihin·,saŋsumantrihaglismanaḥ,ṅĕnayaŋhulunati,maglĕdĕgdal̥mkanin·,hĕrahesaŋyakṣamĕñcuŕ,kal̥ṅĕŕprasamahuyaŋ,saŋsumantrimaṅĕludin·,bancakra,mastakansaŋ

[31 31A]
31
yakṣabĕntaŕ.subamaṅĕmasinpĕjaḥ,saŋprabhurākṣasapati,kaprajayariŋraṇaṅgaṇa,kahĕludbanśarahaghni,bhaṣmibhutāṅĕmāsin·,bhaṣmibhutataŕguwus·,bhraṣṭasahārākṣasa,hantukanesaŋ
sumantri,dadikatuŕ,riŋdāsaŋprabhuwidaŕbha.saŋśriwidaŕbharāja,twaramajaṅkariŋhati,maṅamuk·‌sahasyandhana,mamanaḥtanmarimaṅkin·,kadidr̥ĕsniŋhaṅin·,dĕr̥sniŋpanaḥhumĕtu,kadidr̥ĕ
sniŋmanaḥ,dĕr̥sniŋmanaḥhumuliḥ,mariŋwindu,jatipuruṣariŋraṇa.sudhiraṅadĕgeŋratha,tanmariṅĕñcuŕñakitin·,balamagadhanekocap·,siddhagĕmpuŋtanpanoliḥ,ṅar̥paŋsaŋ
sumantri,dr̥ĕsrathanemacĕpuk·,parahaguṅepatpat·,padhaṅiriŋsaŋsumantri,surak:haśruḥ,sahagoŋbherimr̥ĕdaṅga.saŋsumantrimatuṅgalan·,magutsaŋwidaŕbhahaji,tuhupadhaśureŋ [ 32 ][31 31B]
31
raṇa,siliḥpanaḥnorahajriḥ,raṅsĕŋwidaŕbhahaji,hrubatukabatĕkditu,lwiŕgunuŋsuwela,tuhuyamaṅr̥ĕsaŋhati,padhaṅrudug·,muñinetanpapĕgatan·.saŋwirasumantriprayatna,panaḥ
taṅgalaneśakti,punikakahaṅgenmĕndak·,rusakgunuṅepramaṅkin·,prabhuwidaŕbhamaliḥ,ṅar̥dĕkmamantraditu,mijilaŋhaghnyāstra,muntabkadigunuŋñĕgiŕ,saŋsumantri,ṅalebaŋhĕrusāga
ra.mañiṅakprabhuwidaŕbha,huniṅatĕkenkapatin·,mamuṣṭimaṅgraṇaśika,sunyatamarahinupti,muñcalaŋpanaḥhaglis·,mamuṣṭimaṅr̥ĕgĕpditu,saŋbrāhmaṇaputra,huniŋsaŋnāradipati,ka
hyunmantuk·,maṅuṅsiyaŋwiṣṇulaya.saŋsumantriprayatna,sinambutcakraneśakti,tinūtiŋsuṅkĕmriŋdhadha,dumilaḥmatejahapi,twaralyananmaṅkin·,kapatitistuwaḥriŋbawu,galaŋmate

[32 32A]
32
jamuntab·,cakranekalebaŋmaṅkin·,kĕnibawu,saŋśridāŕbharāja.pĕgatbawunesaŋnātha,hĕrahemuñcrat:humijil·,duhurelabuḥriŋtanaḥ,laweyanesaŋbhūpati,ṅadĕgriŋ
rathakari,sakṣaṇalabuḥmagĕbyug·,tuhuprawireŋraṇa,saŋwatĕkdewatasami,padhahumuŋ,ñjayaban·ᵒom̐ṅkāra.saŋnar̥ṅanhujanbuṅa,ᵒoṅkārasaŋdewar̥ṣi,sahāsurak·‌lwiŕru
ñcak·,sinahuraniŋgoŋgĕṇdhiŋ,hidasaŋjayeŋjurit·,dadidewamaṅkinmantuk·,mariŋwiṣṇulo,widyadharawidyadhari,padhaṅiriŋ,saŋśriwidāŕbharāja.maṅliṅgihinjolihĕmās·,
neṅar̥pindewar̥ṣi,sahāgoŋbherimr̥ĕdhaṅga,hambaranekamaŕgginin·,ketophalañajani,saŋsatriyasanekukuḥ,pagĕḥriŋraṇayajña,bhaṭārawaluyadadi,tanwinuwu [ 33 ][32 32B]
32
s·,saŋsumantridahatsuka.siddhariŋwijayeŋraṇa,maṅaṇdhikasaŋsumantri,riŋhidasaŋgodadhaŕmma,kenkenjahidewajani,deniŋsubaṅĕmasin·,saŋprabhuwidaŕbhalampus·,bhraṣṭariŋra
ṇaṅgaṇa,siŋñahidewamanumaddhi,pacaŋlampus·,maṅiriŋrakanhidewa.ᵒaurahaŋtĕkeniŋtĕkeniŋtityaŋ,hidewatoŋdadimati,ndenboŕboraŋbĕsibarak·,cĕl̥kindihĕ
soŋhĕjit·,siŋñatehĕñakmati,ketohidadwijasunu,ñuṅkĕdaŋmisĕsĕdaŋ,takeninsaŋdhaŕmmahaji,dasaŋprabhu,godadhaŕmmamatuŕᵒeṅgal·.ᵒudhuḥhidasaŋbrāhmaṇa,tityaŋndawĕ
gnu∅nashurip·,siŋñatehĕñakmati,tityaŋnunasjiwarāga,rawiŋpyanaksomaḥsami,tityaŋmadr̥ĕweputri,mĕlaḥmĕlaḥtĕluŋhukud·,tĕkeniŋslakamās·,kaliḥgĕdhoŋda

[33 33A]
33
hatluwiḥ,maṅdekatuŕ,sinamiyantĕkenhida.ketoprabhugodadhaŕmma,liwattr̥ĕṣṇaneriŋhurip·,saŋprabhukaliṅgarāja,saŋsodapunikamaliḥ,saŋsūŕyyaketumaliḥ,prabhucandraketu
muwus·,ᵒudhuḥsaŋgodadhaŕmma,sampunsumaṅśayeŋhati,twaḥhidewa,haguŋriŋgumiwidaŕbha.sakewalajajarahan·,soroḥsaŋrājasuputri,punikahoñaŋpĕsuwaŋ,katuŕriŋ
saŋnarapati,bhaṭāramahispati,saṅāŕjjunasaśrabahu,ketoratunepatpat·,nagihaŋjarahannemaṅkin·,dāsaŋprabhu,godadhaŕmmatwaratulak·.maṅiriṅaŋpakayuna
n·,saŋprabhumatulak:haglis·,mantukakawidaŕbha,mwaŋtaṅisiŋnāgari,saŋgodadhaŕmmamaṅkin·,munduhaŋjarahanditu,rājaputritatiga,waŕṇnanelwiŕsaŋhyaŋratiḥ,samisuṅsut·,ṅuntukma [ 34 ][33 33B]
33
maŕggisinamyan·.liyusanemaṅiriṅaŋ,pamaŕgginsaŋrājadewi,norakawaŕṇnaneŋmaŕgga,rawuḥriŋmagadhadeśi,katuŕriŋrakryansumantri,putrimagadhawusmĕtu,tulyapatiḥriŋrāt·,ka
hiriŋban·‌widyadhari,paraputri,nedomaspadhamamĕṇdhak·.hidasaŋmaragabulan·,dewahayucitrawati,sar̥ŋputrisinamyan·,minakadirājaputri,sakiŋhawaṅgapuri,rahinprabhu
sūŕyyaketu,dewahayusūŕyyawaṣpa,dewicandrawatimaliḥ,rahinhida,śrihajicandradinātha.hĕntoputrinemagadha,sawaŋbintaŋkĕmbaŕkaliḥ,l̥ŋl̥ŋpadhasiŋṅantĕnaŋ,waŕṇnanedahatiŋ
rawit·,tuhujatmanel̥wiḥ,saŋsumantril̥ŋl̥ŋl̥su,ñiṅaksaŋrājaputriya,waluyamawĕtuhaghni,dadimijil·,manaḥduṣṭabanhaṅkara.makāŕyyapahekanekan·,hanaṅirim·

[34 34A]
34
mahispati,bhaṭāranāthaᵒaŕjjuna,sĕdĕk:hidanekataṅkil·,pĕpĕkiŋratusami,mamar̥k:hidasaŋprabhu,bhaṭārasaśrabhuja,haguŋriŋpusĕŕnāgari,kaŋwinuwus·,hidasaŋnāthaᵒaŕjjuna.sageta
nwentĕnputusan·,rawuḥmaṅaturaŋtulis·,riŋhidasaŋnāranātha,bhaṭārariŋmahispati,sakareŋsaŋsumantri,mahatuŕhuniṅaditu,riŋhidasaŋnarendra,kawonsaŋwidaŕbhahaji,hatuŕ
tityaŋ,huniṅariŋcokoŕhidewa.saŋratuwidaŕbharusak·,saŋśrigodadhaŕmmakari,nuṅkulmaṅaturaŋputra,sukamanaḥmanampanin·,siddhawijayeŋjurit·,nāṅhiŋsapunikaratu,ti
ṅkaḥratuᵒuttama,mañakraṅodagaŋgumi,maṅdenĕrus·,kajayancokoŕhidewa.tityaŋmaṅkinmanawĕgaŋ,cokoridewamāpagin·,saŋrājaputraᵒuttama,kĕnimapĕ [ 35 ][34 34B]
34
ṇdhakbanjurit·,tityaŋndawĕgaŋjati,bantaspadĕmjatmasiyu,rusakrathatatiga,madĕm·‌sarathikakaliḥ,nikaratu,cirinsatriyaᵒuttama.ketowirasaniŋsurat·,nāṅhiŋmacĕk:huluna
ti,saŋprabhuᵒaihayakula,mĕnĕŋjaṅgĕlmamacahin·,ᵒudhuḥśaktihisumantri,karaṇañamomosahumuŕ,kabaṅgahidhĕpriŋmanaḥ,dadyamanaṅtaṅinjurit·,dadibĕndu,śri∅∅∅ᵒaŕjjunawija
ya.maṅusapprarahinhida,krodhakadihaghni,murubriŋkahyunsaŋnātha,malatulatuniŋhakṣi,rarisṅaṇdhikamaṅkin·,patiḥwiśwabhajratuhu,saŋsumantrimawiśeṣa,hĕnetemalupacahin·,
ketohida,saṅaprabhusaśrabhuja.nemaṅkinsaŋwiśwabhajra,haglismamacatulis·,katimbalderasaŋnātha,saŋprabhusiṅhalapati,hajiratuniŋbhumi,śriwiśwabhajramahatuŕ,hidewasaŋnā

[35 35A]
35
tha,bhaṭārariŋmahispati,baskadurus·,hisumantriṅaṅgenmanaḥ.kĕñĕmhidasaŋnarendra,raturiŋmahindipati,dadimaliḥmaṅaṇdhika,dewasaŋnaradipati,sakwehiŋsaŋbhupati,neli
hatincahiditu,bwintopadiṅĕhaŋ,ᵒucapantulisecahi,ketohida,saṅaprabhupusĕŕjagat·.dāsaŋprabhuriŋhayodhya,mahatuŕtĕkennr̥ĕpati,siṅgiḥratusaŋnarendra,daha
tpaŋpaŋhisumantri,carwaŋtityaŋsami,madadaganmaṅdepuput·,riŋmadhyaneŋraṇaṅga,ketohatuŕparahaji,dāsaŋprabhu,ᵒaŕjjunamaliḥṅaṇdhika.hadhuḥdewaparaditya,dĕpaŋkudahira
hugi,mamagutsaŋpuseŋraṇa,siŋñasiddhahiramati,hĕnetebapabĕli,hiyahisumantrisuŋsuŋ,bawudadilenyoddha,hĕdapisanmañar̥ṅin·,dĕpaŋhira,hamagutpĕraŋpinu [ 36 ][35 35B]
35
ṅgal·.ketomuñinñanagihaŋ,maṅdehiramanandiṅin·,ketohandikansaŋnātha,saŋparasatriyasami,makĕjaŋsĕmutaṅis·,saŋnāthaᵒaŕjjunamantuk·,masukkajropura,tanmarisu
sahiŋhati,tanwinuwus·,saŋprabhukaduŕmmaṅgalan·//0//pupuḥduŕmma//sayandukasaṅaŕjjunasaśrabhuja,lilalilatanlali,denirasumantriya,maṅunpanaseŋcitta,saŋprabhuriŋma
hispati,runtikeŋtwas·,denenāmasumantri.pramaṅkinsaŋnāthamadadawuhan·,riŋpararatusami,kĕnimadabdaban·,sr̥ĕgĕpsahasañjata,goŋtambuŕpadhamamuñi,surak·‌ghūŕṇita,
mijilsaŋnarapati.kadihaghninisaṅaŕjjunasaśrabhuja,latulatuneŋhakṣi,gĕlismaṅaṇdhika,mĕlaḥjanijalanaŋ,nāṅhiŋprayatnariŋjurit·,musuḥwiśeṣa,ciciṅehisumantri.

[36 36A]
36
ketohidasaŋprabhujaniṅaṇdhika,surakramelwiŕpasiḥ,jatmamahispatya,hegaŕmaniṅĕḥyuddha,har̥periŋsaŋsumantri,padhataragya,swarankudamaṅĕrik·.saŋparaputrisinamyanpadhakagya
t·,maṅwaṅunsiyatmaliḥ,har̥priŋnāgara,prabhusahaśrabhuja,sahasañjatamaṅanti,tĕṅahiŋtĕgal·,hutusanemawali.dadikatuŕpraᵒaŕyyasumantrya,saṅāŕjjunasawusmijil·,tuŕsinuŕbhūṣa
ṇa,panugrahansaŋnātha,maṅdadanesaŋsumantri,magutsaŋnātha,saśrabahuriŋjurit·.sĕmukemĕṅansaṅāŕyyasumantriwira,naŕkkakahyun·‌nr̥ĕpati,kaliwatiŋrodra,saṅāŕjjunawijaya,
yenmĕṅgaḥsaŋnarapati,maṅudahida,ṅicchenbhūṣaṇaluwiḥ.dahatkemĕṅansaŋsumantririŋswacitta,dadimaṅwanmaṅkin·,saṅāŕyyasumantrya,niṅĕhaŋsaŋnaranātha,ᵒaŕjunamagĕlaŕmijili,piṅgi [ 37 ][36 36B]
36
riŋdeśa,sukāṅadwakĕnjurit·.maṅraŋsukpayuddhansaŋwiradwija,saŋsutaṅaṅgosumantri,sr̥ĕgĕpsahābhūṣaṇa,ṅadĕgṅadwakĕnbala,mapajĕŋkĕmbaŕtuhwāśri,makuṭaratna,matamataratnādi.kadi
gaṇdhaŕwwarūpanesaŋmantriwira,bhaṭārasmāraṅūpti,bagustuŕśr̥ĕṅga∅ra,tuhuyantameŋraras·,maṅadĕgduluŕpadhati,kawacahĕmās·,sinambareŋratnādi.surak:humwaŋgumĕntaŕlawantatabu
han·,grikeŋkudamiṅid·,sahasākapĕṇdhak·,hikaŋbalahayuddha,haliṅesliṅes·‌sleŋtaṅkis·,mawaŋpinahaŋ,baṅunramyaniŋjurit·.hakuyĕṅan·‌swaraniŋhikaŋpraŋ,siliḥsumbaŕtanha
jriḥ,kaŋbalahayuddha,suruŋsinuruŋrāmya,kocapsaŋnaradipati,prabhuᵒaŕjjuna,saśrabahumajurit·.patuṅgalanpadhamaṅar̥pinratha,ṅar̥dĕgkadihaṅin·,mahereseresan·,ra

[37 37A]
37
thanemahudĕran·,tuhusĕmuneprajurit·,prabhuᵒaŕjjuna,saŋsūŕyyamaṅuṅsi.saŋsumantrigĕlis·‌narumpakaŋratha,riŋhidasaŋbhūpati,saŋprabhuᵒaŕjjuna,haglismamĕntaŋpanaḥ,saŋsumantrimaṅri
hinin·,maṅlebaŋpanaḥ,śarasampathal̥wiḥ.kotaŋyutasatusanyamṅaṅkak·,riŋhambaraṅĕbĕkin·,saŋnāthaᵒaŕjjuna,bhayubhajrakalebaŋ,kasoŕpanaḥsaŋsumantri,galaŋmalilaŋ,hiya
punaŋlaṅit·.saŋsumantrimaliḥmaṅalebaŋpanaḥ,haghniyaṣṭraśakti,murubṅarabarab·,kadisumerumuntab·,saŋprabhuᵒaŕjjunahaji,maṅlebaŋpanaḥ,brāhmāhastranel̥wiḥ.dadi
kalaḥkaśaktinsaŋdwijawara,heraŋkahyunemaṅkin·,saŋsumantribĕcat·,ṅalebaŋpañcaweda,dumilaḥmatejahapi,prabhuᵒaŕjjuna,hindracapakamuṣṭi.bwinkalaḥkaśaktinhipa [ 38 ][37 37B]
37
ñcaweda,sĕṅitsaŋwirasumantri,sotaniŋkeraṅan·,latulatuneŋhulat·,waluyaṅwijilaŋghni,dadisahasa,ṅar̥gĕpsaŋsumantri.kramaniŋhastradumilaḥhagliskalebaŋ,puputmantranel̥
wiḥ,dadikrurakara,puṅgalanesiyuwan·,makĕjaŋmarambut:hapi,macaliŋraṅap·,pasaliwĕreŋlaṅit·.sahapanaḥkĕtiyansampunkalebaŋ,kabar̥ṅinbanhapi,rawuḥkaswaŕggan·,sambĕnma
biyayuwan·,widyadharawidyadhari,dewapaṇdhita,humuŋṅaṇdhikamaṅkin·.ᵒudhuḥcucusaṅāŕjjunasaśrabhuja,buwintocahisumantri,nejanisuhudaŋ,cahimawirodra,bhaṭāraśiwa
nejani,dahatiŋduka,tibatĕkeniŋcahi.mlaḥl̥swahrunedahatwiśeṣa,hapaŋhĕdacahisisip·,haketoṅaṇdhika,hidasaŋparadewata,saŋprabhulawansumantri,maṅlĕpaspa

[38 38A]
38
naḥ,r̥m·r̥mhidasaŋkaliḥ.dasaŋprabhukariṅadĕgeŋsyandhana,mĕnĕŋr̥ṅutansipi,karimĕntaŋpanaḥ,saṅāŕjjunawijaya,tanhusanhidanandiṅin·,saŋdwijasuta,hidawarasumantri.dhahatkebukanpa
kpanepacaŋṅalahaŋ,saṅāŕjjunanemaṅkin·,karimaṅantosaŋ,twarakayunmakalaḥ,dadisĕṅitsaŋsumantri,maṅlawutpisan·,kayunesaŋsumantri.pisanpisanjayakajayariŋraṇa,pitwibañama
ti,puruṣaniŋraṇa,yansaṅāŕjjunapĕjaḥ,hawakedadibhūpati,mañakrajagat·,ṅodagjagatesami.ketokahyun·‌saŋsumantritwaraṅĕlaḥpanaṅśayariŋhati,maṅlaluriŋraṇa,mahyunjaya
kajaya,mulatotosiŋprajurit·,dahatprawira,kahyunesaŋsumantri.tohawinansahasamaṅuyĕŋcakra,pahicchansaŋhyaŋrawit·,cakranedumilaḥ,murubsawaŋgurinda,masasĕmbaŕpĕsuhapi, [ 39 ][38 38B]
38
twaraliyanan·,bawunesaŋbhūpati.kasadyayaŋmaṅdenekasiddhapĕgat·,bawunsaṅāŕjjunahaji,denirasumantrya,lawancorahemanaḥ,taṅĕḥsaṅāŕjjunamaṅkin·,ñoṅkokṅeŋga
laŋ,ṅĕlebcakraneśakti.dadikĕnarathakanan·‌naranātha,r̥mukkacakramaṅkin·,ratnanyasumirat·,masawaŋhujanmās·,masasaḥriŋtanaḥmaṅkin·,dadibrāhmantya,prabhuᵒaŕjjunahaji.da
diheliŋsaṅaprabhusāśrabhūja,tuhuwiṣṇumūŕtti,maṅr̥ĕgĕpaŋmantra,wiśeṣasaŋnarendra,sahaśrabawunemaṅkin·,masalinwaŕṇna,masawaŋmerusiṅgiḥ.krurakarasaṅaprabhusāśrabhuja,matu
mpaŋtumpaŋmaṅkin·,kaliwatiŋrodra,mataṅansiyulakṣa,caliṅeliṅkĕŕmahiṅid·,masawaŋsūŕyya,hakpinbhaṭārakaliḥ.kadigr̥ĕḥcaṅkĕmesaŋnaranātha,sumiratpĕsuhapi,waluya

[39 39A]
39
hantaka,maswaraluwiŕgĕlap·,makĕtĕbsaŋwiṣṇumūŕtti,liṇdhupunaŋrāt·,hocaksagarasami.disĕdhĕkesaṅāŕjjunasāśrabhuja,macawaŋmerumūŕtti,sr̥ĕgĕpkaŋsañjata,gaddhacakratomara,muśala
haṅkus·‌humijil·‌,dhupatriśula,hĕntugmañujuḥlaṅit·.saŋsumantrijaṅiṅantĕnaŋsaŋnātha,raturiŋmahispati,waluyadairawa,swaranekrurakara,saŋsumantrisanemaṅkin·,labuḥriŋl̥maḥ
,kal̥ṅĕŕbukamati.tuŕmakakĕbdicokoŕsaŋnaranātha,twarasiddhadumĕliŋ,saŋprabhuᵒaŕjjuna,sahasatĕkamabhaṣita,rinantepunaŋsumantri,dadyañakalaḥ,twarādamaṅundili.baskaliwatbanhi
bamanasinmanaḥ,ciciṅehisumantri,bayahĕntaŋpkawaḥ,numitisdadijatma,nemalusubatankikit·,bisaṅgawenaŋ,panasdihulunhati.siŋdabanhibukṅawenaŋkahikraṇan·,buwinhibaṅi [ 40 ][39 39B]
39
mbuhin·,banhaghnimaya,ṅoboŕpĕsudimanaḥ,baskadurushisumantri,ṅaṅgodimanaḥ,sakamakamadadi.ketosaŋprabhuᵒaihayarāja,mal̥ŋpĕŋṅĕmpĕṅinkopiŋ,saŋratusinamyan·
,ṅuntukmanulispanaḥ,bukatoŋdadiṅiwasin·,prabhuᵒaŕjjuna,duḥkanetansinipi.saŋsumantrikarimatalimabhaṣṭa,nāgahaguŋmaṅlilit·,buṅkĕŕkadisawaŋ,saŋnāthakapiwĕlasan·
,mañiṅakrakryansumantri,maliḥṅaṇdhika,saŋśrimahāmūŕtti.tĕkenhidasaṅaprabhuwiśwabhajra,ᵒudhuḥbapasaṅapatiḥ,wĕlaskomanira,maṅĕnotmusuḥniṣṭa,kĕmatejanihĕmbusin·
,tundenmakahad·,buronehisumantri.twihilaŋduḥkanesaŋnaranātha,tibariŋsaŋsumantri,maliḥmaṅaṇdhika,sirāŕjjunawijaya,kĕmakejanihĕmbusin·,hiśatrumūŕkka,tunde

[40 40A]
40
naŋyamagĕdi.saŋmapatiḥgĕlismaṅĕmbusin·nāga,riŋhawaksaŋsumantri,rasabukacakcak·,tulaṅewayaḥwayaḥ,janihidasaŋsumantri,mar̥ksaŋnātha,nawĕgaŋnunashurip·.jawaniŋpĕjaḥsa
rahenakpakayunan·,kewantĕntityaŋkari,mamĕkulbukpada,bhaṭāramadĕgriŋjagat·,ketohatuŕrakryansumantri,nawĕgaŋpisan·,sinampurāguŋhugi.sahasĕmbaḥtanmarimamĕkulpa
da,śriᵒaŕjjunahaji,drikapiwĕlasan·,riŋhidadwijaputra,saŋprabhuṅaṇdhikamaliḥ,maduluŕsmita,hadhuḥcahisumantri.hĕntohadatamanbĕlijroniŋhalas·,punikahabamahi,hapaṅa
kasiddhan·,tĕkariŋjrokuṭa,tĕkeŋgunuŋñanesami,tutiŋtalaga,rawiŋpañcoranhugi.yantansiddhahĕdajabuwinmatulak·,mahiriŋmahispati,ketosaŋnarendra,sawuḥriŋpa [ 41 ][40 40B]
40
ṅaṇdhika,saŋsumantrisĕmbaḥṅiriŋ,norawaŕṇnahā,sakamaŕggamanaṅis·.ñĕlsĕlragabayahiyacitrabhaṭāra,hawananbañamaṅgiḥ,sisiptansapira,suwenepituŋdina,saŋdwijaputramamaŕggi,ra
wuḥriŋwana,gunuŋgĕdekapaṅgiḥ.tatamanandisukungunuṅekaja,sāgaraniṅgaŕl̥wiḥ,ṅuṅaŋmaṅambara,kakayonmadonsutra,masarimiraḥ,kahupatarul̥wiḥ.meruhĕmāsṅayoŕduhuŕta
laga,gĕluŋkoriñal̥wiḥ,murub·sawaŋsūŕyya,ditĕṅaḥbalemas·,maṅaṅgosaŕwwaniŋl̥wiḥ,mapiṇdhagajaḥ,pañcoranñanemaṅrawit·.talaganemasawaŋkadisagara,liṅgaretansi
nipi,waluyaswaŕggan·,nurunriŋmr̥ĕcapadā,luhuṅanetwaranaṇdhiṅin·,paṅawitlawaŋcamārakĕmbaŕkaliḥ.togogñanemahidĕŕpiṅgiŕtalaga,haṅob·wirasumantri,bĕṅoŋka

[41 41A]
41
pĕnĕtan·,maṅrasarasariŋmanaḥ,kenkenbanmadayajani,rasatoŋsiddha,tulakriŋmahispati.dahatsĕdiḥsaŋsumantrijroniŋtaman·,suwehidaṅriŋkiŋ,wentĕnpituŋbulan·,maṅrasanindirusa
k·,tohawinandanesĕdiḥ,dadyawentĕn·,samĕtonsaŋsumantri.katugĕnahaŋnāṅhiŋmarūparākṣasa,sokaśraṇadadi,śaktimawiśeṣa,dadimasalingoba,saŋsukaśraṇadadi,rawuḥ
hajahan·,ṅaliḥrakryansumantri//0//pupuḥpaṅkuŕ//saŋsokaśraṇatĕka,mahidĕrandijĕroniŋwanagiri,masiḥtasidakatĕpuk·,twansumantriwira,saŋrakṣasamaṅgagaṇa
riŋhambubu,ṅuṅkulintamandhaŕmada,dadikantĕnsaŋsumantri.saŋrakṣasamanuhunaŋ,saŋsumantrirarisnampĕkaŋnaṅis·,rarismaṅaṇdhikaharum·,bĕlisukaśaraṇa,kadahatanlacuŕhiwaṅekaduru [ 42 ][41 41B]
41
s·,kapoṅoŕderasaŋnātha,bhaṭārariŋmahispati.janibĕlitwaralenan·,nuluŋtityaŋmaṅdenetityaŋbuwin·,tulakkanāgaramĕṅku,henaksaŋnareśwara,maṅdesiddhatulakkanāgarañujuŕ
,kenkenbanbĕlimadaya,maṅdenesiddhamamaŕgi.gunuŋrawuhiŋtalaga,kewĕḥpisantityaŋsakadimaṅkin·,saŋsukaśraṇamasahuŕ,hadisampunsaṅśaya,janibĕlimañiddhayaŋmaṅdepuput·,ṅa
butgunuṅekocap·,maṅdeñiddhayaŋmamaŕgi.kĕmahadijanimuṅgaḥ,riŋpaŕwwatabĕlimaṅabutjani,ketosirakṣasamuṅgaḥ,mĕreḥṅar̥pintanaḥ,tuŕkahupinsukungunuṅeṅariyuŋ,
boloŋriŋsaptapatala,gĕliskasuhunpramaṅkin·.mamaŕggiṅajakaṅinaŋ,tĕkaṅojognāgaramahispati,taṅkĕjutjatmaneliyu,ṅĕnotgunuŋmajalan·,dadigegeŕwoŋnāga

[42 42A]
42
ranehumuŋ,wentĕnmatuŕriŋsaŋnātha,prabhukadyasmaramūŕtti.gunuṅeṅojog·nāgara,dadihegaŕsaŋśriᵒaŕjjunahaji,garawalanhidamĕtu,pinar̥keŋpaṅastriyan·,dahatsĕsĕkparaha
guṅemaluṅguḥ,saŋprabhuwiśwabhajra,ratuniŋkaliṅgahaji.makadisaŋprabhukĕmbaŕ,noraliyansaŋśrihawaṅgapati,hidaprabhusūŕyyaketu,candraketumakadiña,padhasĕsĕkriŋbañciṅaḥda
neluṅguḥ,lwiŕwatĕkdewatha,mar̥ksaŋhyaŋwiṣṇumūŕtti.norawaŕṇnahapunika,kacaritahidawarasumantri,marāŕyyanriŋtaruhuṅu,sar̥ŋsaŋsukaśraṇa,dlod·nāgaranegunuṅemañjakuŕ,
talagalenpañcoran·,sumiṅkinmahimbuḥbĕcik·.saŋsukaśraṇaṅucap·,hadhūḥhadihatĕhaŋbĕlijani,maŕggikabañciṅaḥmilu,mamar̥ksaŋnarendra,maṅdebĕlitahutĕkenda [ 43 ][42 42B]
42
saŋprabhu,ketomuñiñanugĕsaŋ,waŕṇna∅n·saṅāŕjjunahaji.saŋsumantrigĕlisnimbal·,hadhuḥbĕlinoṅosdamilujani,dĕpaŋtityaŋnuṅgaldumun·,mamar̥ksaŋnarendra,lamunhadapahicchanhida
saŋprabhu,boyawentĕn·waṅsittityaŋ,ketomuñinsaŋsumantri.saŋsukaśraṇanimbal·,hadhuḥhadihajakjakudabĕli,mĕl̥dpisanbĕlitahu,riŋwaŕṇnanesaŋnātha,sĕr̥ŋpisansaŋsukaśraṇanutug·,
swepasiliḥwañcana,dadidūŕmaṅgalaprāpti//0//pupuḥdūŕmma//dadibrahmāntyasaŋsumantrimamir̥ṅaŋ,muñinsaŋrākṣasañiñig·,mabaŋriŋwadhana,mahutikṣṇaniŋhu
lat·,murucuk·r̥ṅukaŋhalis·,dahatiŋkrodha,saŋbrāhmaṇaputramaṅkin·.rarismakĕcossaŋsumantriṅambilcakra,sahasañabatmaṅkin·,saŋsokaśaraṇa,magĕbyugkĕnacakra,

[43 43A]
43
taṅkahesibakkatamplig·,gĕtihemuñcrat·,siddhaṅĕmāsinpati.dadihidupkatuwontanbisarusak·,manuṅkrukbaṅunmaliḥ,ṅrak:hiyamaṅakak·,nudiŋsaŋᵒaghniputra,dhūḥdahatduṣṭasumantri,
bhaṅgakuhaka,corahetansinipi.ñandaŋhibasisiptĕkeniŋsaŋnātha,rusuhetansinipi,wastuhibarusak·,kajayatĕṅahiŋraṇa,deniŋsaŋrawaṇajati,hapaŋmapuṅgal·,hibatĕṅahiŋjuri
t·.hambultopamastusaŋsukaśraṇa,mal̥cat:hilaŋmaliḥ,norapakantĕnan·,sirasukaśraṇa,tucapawarasumantri,mĕdĕksaŋnātha,raturiŋpusĕŕbhumi.maṅaturaŋgunuṅenapakriŋdeśa,dĕlo
d·‌purinemaṅkin·,ketopidaŕthayaŋ,tĕdunsaŋnaranātha,maṅĕlut·‌warasumantri,dahatwiśeṣa,hidasaŋwiśalaghni.janihadijumĕnĕŋmantriniŋjagat·,ñoroḥwoŋmahispati, [ 44 ][43 43B]
43
magĕntos·yaṅaran·,patiḥswaṇdhasira,deniŋmulaputran·r̥ṣi,dhaŋhyaŋwiśala,paṇdhirasiddhimaṇdhi.limaŋyutapunikahadinitahaŋ,ketosaŋnaradipati,ᵒaŕjjunawijaya,rakryanpatiḥswaṇdha,
wiŕyyabhogariŋnagari,tuhuᵒuttama,haguŋhamĕṅkubhumi.tuŕkaswambararakryanpatiḥwira,siddhahamĕṅkubhumi,wineḥphalakrama,histrimaṇikiŋpura,hĕntisukasirapatiḥ,rakryanswaṇdha,tuhusinomwiŋ
puri//0//pupuḥsinom·//punikiratupir̥ṅaŋ,hatuŕtityaŋmuṅgwiŋtulis·,hantukśāstrantityaŋkawon·,panurunankowaŋl̥biḥ,kewantĕntityaŋnulis·,bandĕmĕnenurunkiduŋ,
pasaŋśāstranetuna,bañjahanñaliṅsaŋsami,masipĕṅkuŋ,hawakbĕlogtwaratawaŋ.maliḥwentĕnhatuŕtityaŋ,neriŋhidadanesami,tityaŋnunasguŋhampura,kĕnisampuntityaŋsisip·,kewa

[44 44A]
44
ntĕnkĕnitakenin·,śāstrantityaŋlintaŋbanduŋ,bañjahanñeraŋñeraŋ,sukusuraŋplaḥpliḥ,masiḥmilu,mituhutinhanakprajñan·//0//dukpuputmañurat·riŋrahina,cā,wa,saŋmadr̥ĕ
wekiduŋpunikitityaŋmawāṣṭa,hikĕtutlacuŕ,sakiŋtimbraḥ,bañjaŕlambyan·,maprabĕkĕlkabugbug·,humaḥtityaŋdawuḥmaŕggi,daṅinprigi.maliḥwentĕnhatuŕtityaŋriŋhidadanesar̥ŋsami,minaka
diñamantityaŋkañcankakantenansar̥ŋsami,sapasirakahyunmañĕlaŋñiliḥkiduŋtityaṅepunikidisampunewanĕḥheliṅaŋmaliḥṅantukaŋ.hasapunikapisan·‌puputsami.0.
ᵒitipaparikan·mahispati,jasri,karaṅhasĕm·.hinālontaŕkatĕduninholiḥ,hiñomandĕgĕŋ,bañjaŕkuhum·,karaṅhasĕm·.puputsinurāt·,cā,pa,warigadyan·, [ 45 ][44 44B]
44
śaśiḥ,7,ᵒiśāka,1918.0.