Gaguritan Lara Smara

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN KTR.DOKBUD BALI.PROP.BALI
G/XXVI/5/DOKBUD
Judul Lontar : Geguritan Lara Smara.
Panjang : 40 cm
Lebar : 3,5 cm.
Jumlah lembar : 6 lembar.
Jumlah kata : 1176
Ditulis oleh : I N. Sregog.]

[1 1A]
Panjang : 40 cm
Lebar : 3,5 cm.
Jumlah lembar : 6 lembar.
Jumlah kata : 1176
Ditulis oleh : I N. Sregog. [ 2 ][1 1B]
[2 2A]
//0//nihan·,haliḥhakṣarā,gaguritan·larasĕmarā,ṅa.pupuḥsinom·.wentĕn·manaḥtityaŋṅr̥ĕdaṇnā.kawihikāmudābudi,dadijadmātanikaŕwwan·,ṅr̥ĕ
gaḥmasiḥhiyāmĕṅawi,tanikaŕwwan·tunālwiḥ,kanikanātanipupuḥ,dadujadmāwicak·sanā,śastrādālyupliḥ,masiḥmilu,maṅawiyaŋtatwāhutamā.suluhan·
paṅastawwā,mamanetankĕnigriŋ,maṅdāpagĕḥdhiŕggāyuṣā,hilāhilaḥpulaḥmampiŕ,tanliyan·kalanĕŋmanulis·,r̥gĕpanekĕhniŋkaluku,maṅadakaŋṅecapadā,
yaniŋmaniramarip·kaṅin·,hyaŋᵒiswarā,wohidāhastawwāyaŋ.3.yaniŋmarĕp·dakṣiṇnāmaṅastawwā,hyaŋgrahmāhidāhastuti,wagekasane,haliŋṅaŋ [ 3 ][2 2B]
hastawwāhidāhyaŋwiṣṇu,riŋmadyāmaliḥkocap·,hyaŋśiwwāhidāhastuti,hapaŋpuwus·,tan·kĕkr̥ĕtṭākr̥ĕtṭabawwā.0.sampun·,puput·mĕṅastawwā,mammanemĕwtugurit·,
gurit:hikilintaŋniŕdon·,deniŋtuyāmaṅawi,ṅawiyaŋtiṅkahesdiḥ,sdihesidākĕlulut·,lulut·tiṅkaḥkĕsĕmaran·,kĕsĕmaran·ṅawekiŋkiŋ,kiŋdiŋratu,
hikutityaŋkĕsĕmaran·.5,sdiḥkaṅĕn·,dipĕturwan·,dadijadmātaniṅin·,manaḥhuyaŋparādwityaŋ,matilaŕsakiŋnĕgari,maṅkeluṅguheŋsiṅāśari,mĕmaṅgu
haŋlarasuŋsut·,makeḥdulurakyā,ṅĕweḥwahin·ṅawesdiḥ,parārawuḥ,kocap·palānñanetĕkā.6,makeḥhupayanñanemawak·,hasiharĕp·huliduri,
[3 3A]
hulisampiŋtanpĕhiṅan·,hanābaṅgras·mĕṅĕtĕpin·,ṅawelwiḥbukājani,hanākayaŋṅan·sapuluḥ,gunuŋhaguŋmahādewwa,kulon·pusĕḥbaṅun·sakti,kagok·
ghubuḥ,pasĕk·miwaḥpĕnataŕran·.7,majāpahit·maṅkin·kocapan·,mas·pahit·sarĕŋmijil·,danusĕbarāhamuktiyā,sukāduḥkāsarĕŋmijil·,dewwāmathamĕ
ṅiriŋ,hanāmaṅkehalāhayu,hanedātanpĕnedā,maknaŋhidā,naśri,hanakaka‌lacuŕ,hanakaka‌bagyā,nakocapan·.7,holiḥdasaŕran·mĕpaṅraṣā,nto
nejanibindhuwin·,dĕpukĕpukaŋpundhuhaŋ,siniṅṣĕp·masiḥhalihin·,daṣakṣarānemĕnadi,pañcakṣarāmtun·hipun·,dadicatuŕhakṣarā,twihak· [ 4 ][3 3B]
,3,
sā.yāmĕnadi,sampun·luput·,dadiyārwaŋbineddha.9,mraggāya,narānatṭā,dewwāmnĕŋdadipatiᵒurip·,mwaḥmtuᵒaum̐ṅkarāroro,suŋsaŋmĕṅadĕg·riŋ
bumi,brahmāwiṣṇuṅĕraganin·,muliḥmariŋyayaḥhibu,dadiyāṅĕwiṇdhutuṅgal·,hanpawak·tanpĕgumi,mawak·kukus·,muliḥmariŋsusumenā.10.
sinimpĕn·riŋgwābayā,dadihaŕddhanrus·swari,rorosatuṅgalan·polo,dituṇanākayaŋṅan·hĕndiḥ,maṇnik·hĕntĕn·pakriniŋ,liṅgiḥhidāsaŋputadas·,
brahmaṇna,ṅĕweḥśisyaŋ,hanākĕcrihṭāmaliḥ,mariŋkiduŋ,mĕtĕmbaŋpupuginagā.11,blogemalupĕtawaŋṅiyanñādadibisāririḥ,hariŋ
[4 4A]
maluhapaŋtatas·,warigāneplajahin·,makātalyanin·budi,raṣanyāyankĕtĕpuk·,tutuŕboloŋhati,napdasaŋ,cirin·sundiḥneriŋmaŕggi,haṅgon·luruŋ,mawāpkasanaḥ
riŋswaŕggan·.gĕntosin·pupuḥginadā.12,maliḥdasakṣarā,punikāriṅkĕsaŋmaliḥ,mĕnadiwārahad·ñaṇnā,saptāᵒaum̐ṅkarānehituŋ,hanāmaliḥpañcā
brahmā,sawuŕhaji,tatwakacritṭāya.13,sa,ba,ta,ha,hi,ma,ma,śi,wa,yā,midĕŕmadĕŕmariŋhati,muṅguhiŋtṅahiŋᵒaum̐ṅkare,mĕragāyāsaṅyaŋputus·,padmāsaŋjatṭā
nekocap·,bajrāputiḥ,dupādadupawakanyā.14,dabḍābarak·ruwaŋ,mākṣalā,kwantāwaŕṇnanñanenayeki,kagā,namĕsĕkĕpā,haṅkuse [ 5 ][4 4B]
,3,
badaŋpunikā,cakr̥öslĕm·rupanñā,madyāpadmā,praṇnādiptāwaŕṇnanñā.15,yaniŋtwarātawaŋnikā,dadimusuḥr̥kesami,saŕwwisaŋjatṭānemaṅap·,samiñuḥduk·ra
gan·hipun·,wit·musuhemawiśeṣā,guṇnasakti,riŋhatimĕṅisĕhā.16,kadineriŋkatutuŕran·,ken·huṅguhan·manuṣāsakti,toṅos·danenekocapan·,
yaniŋpĕpĕd·twaragisu,kaninesaṅyaŋsuŕyyā,twarāpiliḥ,maṅlaŋlaŋṅiŋtribwaṇnā.17,sapunikār̥kekocap·,dihatiharuruḥhaliḥ,kadihidāsaṅyaŋsuŕyyā,yadyan·
jaraŋl̥wiḥpaṅkuŋ,tan·hucapan·riŋkayaŋṅan·,yadyan·pasiḥ,samipadākĕsunarin·.18,punikā,nahastityaŋ,nemragāsaṅyaŋswiḥ,toṅosñaneyanhandiyaŋ,
[5 5A]
sĕgarārupĕk·puniku,toyāgnikĕnimalan·,dituhaliḥ,tomadan·toṅos·kĕsukan·.19,hirikājaniruruhaŋ,tomadan·kĕsukan·luwiḥ,toṅosñāmaduŕ
gamā,twarābakat·twarākĕndhu,toṅosñāsintaŋᵒutamā,dijropuri,sritṭāmadan·hirikā.20,punikānemĕṅisyaŋ,tuwuhesĕtuṅgun·ᵒurip·,saṅyaŋbayudi,jrā
purā,yanñāsubākatĕpuk·,tonesdĕŋñuŋsusĕmbaḥ,hastitinin·,dihatihidāṅĕsapaŋ.21,hanak·twaḥhadamone,samā,nayākĕpuji,dija
lan·jalan·yāṅĕnaḥ,lyuyanak·,narāpruḥ,tonehaliḥbakat·,jroniŋhati,sundihin·bahan·kĕdaŕmman·.22,toṅosñanekocap·,ha [ 6 ][5 5B]
,4,
dāslat·‌dwaŋdaṣāguli,janisajā,mĕṅraruhā,maṣāyātwarākĕtĕpuk·,tonden·haliḥyābakat·,yanhastiti,toṅosñanejalan·,mulā.23,yaniŋne
ntĕn·,sadudaŕmmā,makāsundihemĕṅaliḥ,maṣāyāpacaŋbakat·,hilid·toṅosñānesaru,haliḥmnak·yānuwunaŋ,ṅantisakit·,knĕhemĕṅaliḥhidā.
,24,mijil·paṅrañjaṇnāsarat·,janil̥maḥsiṅgi,r̥raṣanigitṭār̥ko,susyaḥhatipuniku,maṅunaŋbratimanaḥ,rupāmanis·,rarasemaṅrakṣājiwwā.
,25,maṅidpaṅin·jgeg·lañjaŕ,romā,nadĕmdĕma‌wilis·,pĕciṅakemanis·halon·,sdĕŋhidāsanehawuṅuna,wimbaneluṅid·mal̥ñad·,
[6 6A]
ṅredehin·,matwĕk·gitṭāmĕtawwā.26,lambeneñalaŋṅĕtiraḥ,sinrat·rakṭāwajāsuwiḥ,tanṣaḥhaṅgaweṅĕn·,swara,muluk·manis·ñuñuŕ,kĕmepĕtak·,makāwr̥ĕ
ṇni,tiŕtṭa,hupākapitr̥ĕṣṇan·.27,heliŋtityaŋhanesubā,lĕŋlĕŋṅisĕmarābudi,mawtumanaḥkĕsĕmaran·,tanpĕbat·sahihulaṅun·,kĕliput·bahan·mĕdaṇaṇna
liŋluŋpaliŋ,kwaṣāsaktisĕmarā.28,mas·tityaŋhatmājiwwā,mĕrakĕt·manahiŋhati,haśiḥkumasihin·panon·,padāhumidĕp·huyaṅun·,makālitr̥ĕ
ṣṇāmanaḥ,satyāmuñi,nehumuṅguhiŋgitṭe‌.29,raris·hidāmaṅandikā,handeyaŋtwaḥhanak·lwiḥ,twarābisāmaṅleñok·,sĕmanaḥtityaŋ [ 7 ][6 6B]
,5,
ṅeratu,sumiṅkin·hatisusyaḥ,tr̥ĕṣṇālwiḥ,twihestitken·ragā.,30,kraṇnātityaŋsahuniŋṅā,tanṣaḥṅulamemanis·,duḥmasmiraḥhatmājiwwā,dijā
keratumĕluṅguḥ,tidoŋciṅak·tityaŋdewwā,sdiḥkiŋkiŋ,hiṅĕt·‌tityaŋhanesubā.31,durusaŋsubāhimiraḥ,hubayan·hidewwānebudi,raṣanñanemĕ
ṅĕmasin·,masaṅgup·manutug·lampus·,susyaḥhatilintaŋtr̥ĕṣṇā,priḥhastiti,sampun·hugimanukāyaŋ.32,tityaŋwantaḥsaṅgup·ṅarĕŋ,sarĕŋlampus·
ṅiriŋbli,naṅiŋkalintaŋhalon·,ṅastawwāyaŋṅiriŋdumun·,riŋpĕkayuner̥sĕpaŋ,lwiḥṅusti,saṅyaŋmustikaniŋcĕmarā.33,sampun·wĕṅikĕwuwusan·
[7 7A]
hilarātuhidānaṅis·,tanṣaḥṅul̥mer̥ko,susyaḥhatijapuniku,muṅguḥriŋtlĕŋṅiŋmanaḥ,norālalis·,raṣābarĕŋmĕharonan·.24,hidewwātuŋ
tuṅiŋtiṅal·,tankesahan·neriŋhati,raṣanyāsarĕŋsaroro,dipiṅgiŕhalaseluwa,kaṅĕn·baṅun·luṅguhiŋcitṭā,sanyāsĕpi,maṅunaŋlaraniŋmanaḥ.
35,hibuk·paliŋmamulisaḥ,hapan·kaliwat·‌panĕshati,sakitṣan·tityaŋdewwā,hubuḥhedan·hulaṅun·,swetityaŋṅuyatyā,tuŕhanistā,dima
naḥnorāmasahā.36,hapan·liwat·kapitr̥ĕṣṇā,tanparālawaniŋhati,janisisaŋtityaŋgawok·,digunuŋhalas·punikuyadin·, [ 8 ][7 7B]
,6,maṅgiḥmaŕggāsatyā,nerāheliŋ,mamaŕnel̥maḥhiŋlaras·.37,raris·mĕmaŕggiṅuṅgahaŋ,dipucak·gunuŋmĕnaṅis·,larātuŕhidākĕl̥son·,hanuli
hidāhaturu,susyaḥhatilarātikā,mĕnaṅinin·,nulibaṅun·maṅr̥ĕpatrā.38,haduḥmas·harin·tityaŋ,makākapitwaniŋhatwi,tanṣaḥsumlapiŋpanon·,
mĕmaṅunaŋtr̥ĕṣṇākayun·,mĕñapāṅalapiŋjiwwā,yanhupami,sjaḥmariŋsĕmarālayā.39,hilarāhidāmĕmaŕṇnā,kudābahan·ṅĕlawanin·,sa
mbilaŋṅusap·yeḥpanon·,sasolahesĕmusĕṅgu,tolampiyas·bahan·matandakan·,nenejani,las·ṅĕlampusaŋragā.40,
[8 8A]
,7,
,hilarātuŕhidāmĕmaŕṇnā,hañcon·,toṅoselwiḥ,huṅguwaniŋsaŋyogir̥ko,ṅwaṅun·yaṣāpuniku,katon·danunedumilaḥ,tahuṅrawit·,riŋpi
ṅgiŕraris·mĕśilā.41,mamustimĕṅraṇnāśikā,tan·pgatpĕgat·hanaṅis·,jiwat·hatman·hidewwā,marikihidewwatumun·,ciṅak·tityaŋ
nandaŋlarā,lĕŋlĕŋpaliŋ,kĕhasukan·bahan·ᵒiṇdhriyā.hapan·sampun·titahiŋhyaŋ,tityaŋnampibukājani,norāhaṅĕn·tityaŋdewwā,riŋ
titaḥhidānemundhuŕ,maṅdābagyānemĕlarā,tanṣinipi,tiṅkaḥmanumadijadmā.puput·. [ 9 ][8 8B]
,7,||holiḥhakṣarāhiki,lontaŕgaguritan·larāsĕmarā,sanehaṅgen·tityaŋpuniki,padruwen·,hidāśrihĕmpunabepramādakṣā,riŋgryāhaguŋ,
riŋboŋkasā,kĕcamatan·habyanṣmal·,kabupaten·,dati,2,baduŋ,denpasaŕ,bali.||puput·sinurat·,riŋdina,
budā,kliwon·,warāpahaŋ.taṅgal·maśeᵒi,28,hagus·,1996,hantuk·tityaŋ,kaŋṅaran·=panṣĕṅkĕg·,sa
kiŋbañjaŕkdampal·,deṣāmwaḥcamat·habyanṣmal·,kabupaten·tiṅkat·,2,baduŋ,bali.