Gaguritan Amir Sesasakan

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ]PERPUSTAKAAN
KTR.DOKBUD BALI
PROP.BALI
G/I/7/DOKBUD
Judul : GAGURITAN AMIR (SESAKAN).
Pnj. 32 cm. Lb. 3,5 cm. Jml.25 lb. H1
Asal : Muncan, Selat, Karangasem.

[1 1A]
Judul : GAGURITAN AMIR (SESAKAN).
Pnj. 32 cm. Lb. 3,5 cm. Jml.25 lb. H1
Asal : Muncan, Selat, Karangasem.
G/7/ [ 2 ][1 1B]
punikilontaŕdr̥ĕwenhimaṅkuriṅin·

[2 2A]
//0// ᵒaum̐ᵒawighnāmastunamāsidhi //0// ᵒanamaṅkekawaŕṇnahā,cāritanewoŋmenak:hāmiŕ,ᵒaṅlu
rūgpunaŋnagarā,hanĕṅgihiŋbukitbĕŕjji,wuskaṇdap·śrībhuphaṭi,ᵒamṣyaḥjumnĕŋāphrabhū,linṭaŋwiŕyyakaŋnagarā,saŋphrabhū
hiŋbukitbĕŕjji,hañawithamariŋsirāᵒammiŕᵒamṣyaḥ.hnĕŋāṅaknāsakṣaṇa,rahadeniŕmmankawaŕṇni,sar̥ŋlanipatiḥbaktyaŕ,
hanakekibakṭakṣiṅgiḥ,baktyaŕwiwekāśaṇdhi,hāṅlammaŕputransaŋphrabhū,hiŋbāŋbarinagarā,tūŕhaguŋbalandr̥ĕpha [ 3 ][2 2B]
1
thi,putrannirādewil̥ṅbhaśariṅarān·.śaktiwagĕd:haṅagana,saŋphrabhūsukānampanin·,hapaniŕmmansusuhunan·,panĕmbaha
nsakehiŋᵒiji,hāṅadĕg·bojanakr̥ĕddi,hiŋbāŋbarikaŕyyahaguŋ,papaṅhyanradeniŕmman·,lāwandewil̥ṅkaśari,hāṅa
ndikāhiŋmaṅkerāhadeniŕmman·.hiḥtapamānpatiḥbaktyaŕ,luṅhāmariŋbuwitbĕŕji,lāwanpatiḥpūŕwwajagāt·,hikūpapa
tiḥlinuwiḥ,kāhaṇdĕliŋbāri,pr̥ĕwiraśaktiwinuwus·,humatūŕhiyatyā,siṅgiḥkāwulālumaris·,kākapā

[3 3A]
tiḥkakāᵒamṣyaḥhundaṅhana.maṅdenewruhāwugā,-hiŋkaŕyyanirabhūphathi,siṅgiḥhaturehipatyā,kāwulāhanĕdĕŋ
hamit·,hatūŕsĕmbaḥlumaris·,bukitbajikaŋjinujug·,syaŋlatrilumampaḥ,wuspraptiriŋbukitbĕji,kawaṅsitan·ᵒamṣyaḥ
sinebahiŋjabā.hapanmĕpĕkiŋpaseban·,rātūsyunagarānaṅkil·,śrīrūmr̥ĕdaṅinsinebā,miwaḥpr̥ĕhaguŋpr̥ĕmantri,bā
ṅiŋśrībhawāji,habrāsinaŋbuśanamĕñcuŕ.lwiŕtaskaŕsatamān·,ᵒañcraḥhikaŋskaŕśarī,lintaŋladhuḥhiŋsmunikanaŋsebā [ 4 ][3 3B]
2
.kañcitdhatĕŋāwoŋdinutha,rakryanbaktyaŕkaŋlumaris·,mwaŋ-patiḥpūŕwwajagat·,katujucārakāmijil·,patiḥduthaliŋnyahari
s·,tajoganiṅsunmal̥bhū,riŋhayunṣiraᵒamṣyaḥ,hiṅsundhuthanesaŋṅhaji,hiŋbāŋbarisirarājāradeniŕmman·.cārakā
yumakweŋṅhaŕṣa,tunutdhesirahipatiḥ,mal̥bhuhiŋpanaṅkilan·,hapyakkaŋtaṇdāmantri,hiŋṅhaŕṣasirapatiḥ,hanĕmbaḥsar̥ŋhumā
tūŕ,riŋsirāphrabhuharāb·.ṅanikābagiṇdhāᵒamiŕ,duḥhanakbāktyaŕ,parānkaŕyyanirapraptā.phatiḥbaktyaŕhumaturā,

[4 4A]
siṅgiḥsadyahaṅaturin·,rantĕntuwanradeniŕmman·,hakaŕyyabojanakr̥ĕdi,lawanputran·bhuphathi,hiŋbāŋbarikaŕyyahaguŋ,
phrabhubojāl̥ṅkara,namādewil̥mkaśari,pinacaṅan·jodonerahadeniŕmman·.mesĕmtabagiṇdhāᵒamṣyaḥ,parankapo
dayanmami,maniratankĕnĕluṅhā,par̥kriŋratumdahin·,hāṅar̥punaŋkr̥ĕdi,patiḥpuŕwwajagatmatūŕ,gustipaṅeranhāmṣyaḥ,di
dinĕtahanahugi,denehayun·,tanpadonkaŕyyakāwulā.parānhaturekawulā,riŋrantĕntuwwan·bhuphathi,pra [ 5 ][4 4B]
3
bhuriŋbojal̥ṅkara,haṅanikābagiṇdhāᵒamiŕ,putūmāsradensahid·,laḥmaṅgālaputuniṅsun·,riŋṅhaŕṣasirarahadyan·,
lwiŕyaŋsmārakahakṣi,gilaŋgilāŋ,bagusetanpatandiṅhan·.ṅandhikābagiṇdhāᵒamṣyaḥ,luṅhasirahiŋbāŋbari,heyaŋṅira
radeniŕmman·,ṅadĕgkaŕyyahapapaṅgiḥ,lawanputranṇr̥ĕpathi,hiŋbāŋbarikaŕyyahaguŋ,luṅhālanhipatya,lumiriŋphrabhubhāji,-
bukitbĕŕjimwaŋrūmbradaṅinrajā.rahadensahidlumampaḥ,hāṅraṅsukbuśanal̥wiḥ,hakris·landeyankawot·,sinlagiŋmi

[5 5A]
raḥhaddhi,dumilaḥcahyanehĕnniŋ,lwiŕyaŋsmarahanurun·,mākamiwaḥhikaŋwadwā,kaṅiriprabhubhawaji,radensahid·sampunamitriŋhyaŋ
ᵒamṣyaḥ.miwaḥpatiḥpūŕwwajagat·,rakryanbaktyaŕwusmapamit·,śigr̥ĕbubaŕsamudayā,lumiriŋprabhubhawāji,mwaŋśrīrumbrādaṅin·,piraŋdina
haneŋhĕnnu,syaŋlatrilumampaḥ,wusprapteŋmariŋbāŋbarī,kāwaṅsitan·saŋnathadawĕgsinebā.wusgĕtĕpikaŋṅhasebā,puṅhawamwaŋ
paramantri,mwaŋtasiraradeniŕmmān·,miwaḥratuhiŋbāŋbari,tanlyanrinawosin·,patiḥdūthakaŋlumakuḥ,nenewuslamātanpraptā [ 6 ][5 5B]
4
,duttanesirasaŋṅaji,malaḥkantun·saptadinahikaŋkāŕyya.kāñcitdhatĕŋkaŋdinutha,woŋjrosamihaṅakṣi,samisirakagagawok·,ha
niṅhalinradensahid·,tanketaŋhanakrabi,maṅdawoliḥyahanulu,kāwaŕṇnasirarahadyan·,wusmañjiṅiŋpañcanithi,rarismuṅgaḥra
densahidriŋbañciṅaḥ.rahadensahidtumiṅhal·,riŋpraratūsadeyaki,ṅandikarahadeniŕmman·,hiyasiraradensahid·,hā
bapāmaŕmmaneki,karaneyaŋdatanrawuḥ,humatūŕsahidrahadyan·,kaŕyyantuwanbojanak·r̥ddhi,heyaŋᵒambāpankantunriŋjronaga

[6 6A]
rā.saŋprabhubojal̥ṅkara,ṅandikāriŋradensahid·,duḥsahidmasjiwaniṅwaŋ,didinetahanahugi,panheyaŋṅandikāmaṅkin·,
hapaṅgihamulākayun·,nidewil̥ṅkaśaŕrya,karaneyaŋhāṅaturin·,heyaᵒamṣyaḥhaluṅguhiŋhajĕŋkaŕyya.samikaŋsinuṅantā
dhaḥ,sakatihiŋkaŋhaṅiriŋ,rājārūmbrādaṅinnadhaḥ,miwaḥprabhubukitbĕŕji,kawaŕṇnanaradendewi,holiḥwoŕttawentĕnta
myu,r̥kewoŋsakiŋṅharāb·,bagusanomtanpatāndiŋ,saŋdhyaḥnontonhanariŋluwuŕlaleyan·.hiṅtyashajā [ 7 ][6 6B]
5
woŋwikan·,kadulūrahadensahid·,mwaŋsiraradeniŕmmān·,lwiŕwulanlanwatuwilis·,maṅkesaŋrājātrī,hatmaḥtwasehulaṅu
n·,haṅluŋhaṅilaŋtata,sahid:holiḥhaniŋhalin·,wuskātarādenesaŋputrikagiwwaŋ.saŋputrihalintumĕdak·,haṅliŋmariŋ
hibaneki,paranpolaḥparantĕmaḥ,tanwaṅdehiṅsunnĕmasin·,hambelaninradensahid·,maṅkewushantakaniṅsu
n·,humatūŕhibāhĕmban·,siṅgiḥtalamunsawawi,dewaskaŕsahid:hupamyāŋbrāhmarā.hāndikaminaṅkawulan·,sahi-

[7 7A]
dminaṅkarārawi,hadoḥtandiŋlawaniŕmmanlwiŕyakṣakaburaŋbariŋ,saŋdewimuwuḥsdhiḥ,muṅgahiŋpaturonharūm·,tumaṅkĕ
bānriŋtilam·,tankemūtriyakpati,hĕmbanibāgupuḥhanulūŋsaŋdhyaḥ ||0|| kumambāŋ ||0|| kāwaṇnahā,nidewwima
s·l̥ṅkāśari,hanĕŋpaturonan·,kāsmarānhapulaŋrasmin·,sahidtanpgat:hiŋṅucap·.sasambatte,nimāsdhewil̥ṅkāśari,dentulu
śihirā,hajampyaniŋlaragriŋ,tuluspjaḥnandaŋbraṅtā.tulusana,śihirakakāsahid·,praptāṅawerimaŋ,tambanĕnlarakpha [ 8 ][7 7B]
6
tṭi,sunsatyanĕnhurip·pjaḥ.syāŋdalū,saŋdyaḥtanpgat:hannāṅisa,tanlenaṅiṅetṭaŋ,kāyakāyasandiŋguliŋ,lawanraden·r̥tr̥ĕᵒa
rāb·.yanaturū,hasupnāmakarasmin·,hanaṅkĕbiŋjaja,hanlaskayunkaraśman·,sataṅinegurayaṅan·.bulasahan·,haṅlu
lūŕśarirahaddhi,ṅucap:haduḥhĕmbān·,parankapodayanmammi,laḥhundaṅĕnsakdhap·.radensahid·,hatĕrahugāsawṅi,sunnĕdĕta
tambā,hajampyaniŋṅlaragriŋ,hibāhĕmbanhumaturā.duḥratumās·,hayuśaśariniŋpūri,sampunhugamiraḥ,dewahaṅlampaḥ

[8 8A]
tanyukti,tĕmaḥruśakkaŋnagarā.deniŋmaṅkin·,handikāpacaŋhakraśmin·,jodoradeniŕmman·,woŋṅhaguŋsusunangumi,tulus·
l̥buŕkaŋnagarā.sayankewran·,twaserahadendewwi,-hamantiŋśarira,patenĕnmanirabĕbi,tankawaṣanandaŋbraṅṭa.gaguliṅe
,pinkulangulakguliku,pindayaŋrahadyan·,wastrasiñjaŋtankaheliŋ,mĕñcuŕpupuneṅetṭakā.gluŋlukaŕ,sumyaŕggandaniŋwawaṅi,pā
norakahettaŋ,denehulaṅuntansipi,tanaturū-tanatadhaḥ.lwiŕkundrapha,ragānnirasaŋsuputri,kukuwuṅehilāŋ [ 9 ][8 8B]
7
śarirahamahararahi.mūŋsahid:hucapiŋdyaḥ.sahidbayā,tanañjanahatanaṅipi,bāyatansahimbāŋ,denehulaṅunpribaddhi,
laḥtmaḥbraṅṭataśirā.mogamoga,gustimil̥tkayunmāmmi,padanmurimaŋ,maṅdenetuluskapaṅgiḥ,lwiŕtarūholiḥtatambā.
kāyahūlam·,kagriṅantanpoliḥwariḥ,kāyapakṣittadhaḥ,kasyaśiḥtanpoliḥriris·,māṅkanāhatūŕkkawulā ||0||
paṅkuŕ ||0|| hnĕŋālhesaŋdyaḥ,sirapatiḥbaktyaŕnikaŋwinaŕṇni,wruḥsaŋputrihulaṅun·,mariŋsahadrahadyan·,

[9 9A]
glishumatūŕmariŋsirasaŋᵒihulun·,miwaḥmariŋradeniŕmman·,saŋputrikar̥piŋsahid·.buduḥlalitkenragā,syaŋdalūtanpgatlara
naṅis·,maṅkanāputransaŋprabhū,l̥maḥtan·kneŋmūktya,ṅajap:hahajap·tanpgatrahinaddalu,noralyankaŋhinucap·,mūŋsiraraha
ddensahid·.samaṅkanahatūŕnirā,sirapatiḥmatūŕriŋṅiddhasaŋhaji,śrībhujāl̥ṅkaraphrabhu,kalintaŋkābrāhmantyan·,mariŋ
sahid·,haṅandikāsaŋᵒihulūn·,haṅapāhiŕmmanhanak:hiṅwāŋ,sahidmalampaḥtañukti.ṅaweduŕmitkaniŋjagāt·,heḥ [ 10 ][9 9B]
8
tapatiḥpūŕwwajagatdenaglis·,patĕnĕnsahidpunikū,humatūŕpatiḥbaktyaŕ,yanmaṅkanapaṅaŕttikanesaŋprabhu,yunmĕjaḥ
sahidrahadyan·,tanwaṅdesahidṅĕmasin·.sawusesahidpalatr̥ĕ,norawaṅdegĕmpuŋpunaŋṅāri,bābaritmahanbesuk·,
denesaŋjayeŋrāna,miwaḥhīkuᵒumaŕmmayātapukulu-n·,lawannaŕyryar̥patmāja,hiŋᵒaśrakdewikuresin·.samatā
gagaḥpr̥ĕkosa,jayeŋranaśakgitinekagirigiri,yansawawwitapukulun·,māntukeyunhandikā,puŕwwājagat·sa

[10 10A]
r̥ŋlahanhambāpukulun·,haṅhaweśaṇdhihupāya,haṅapusrahadensahid·.ᵒabuburūmariŋwāna,droponemamaṅgiḥlarā
sahid·,saŋprabhuṅandikāhalus·,laḥhyasakaŕṣanirā,patiḥkarohamitnĕmbaḥriŋsaŋprabhū,kibaktyaŕwoŋtotosan·,wi
dagdhāhabawedĕṅkī.sāśananiŋbaktakiyā,tannewĕhiŋṅhaweᵒupayādkil·,patiḥbaktyaŕkāŋwiduwus·,wuspraptāriŋraḥ
hadyan·,patiḥmatūŕduḥdewaratupukulun·,hiŋmaṅkepānkaŕyyalāma,kaŕyyanheyaŋṅhandikāsiṅgiḥ.yansawawwihatūŕ [ 11 ][10 10B]
9
ᵒambā,dewadawĕgmabuburūhiŋwanadri,laraṅanheyaŋpukulun·,mateninkiddaŋmañjaṅan·,miwaḥkañcil·banteŋkataḥmariŋ
gunūŋ,radensahidlintaŋsukā,ṅandikāriŋpāramantri.heśribhawājisirā,miwaḥheyaŋhorabhūśrīrūmrādaṅin·,wadwārūmsaddā
yaᵒiku,bukikbĕŕjjiśamanta,kaŕṣaniṅsun·habuburūruŋhalasguŋ,patiḥpuŕwwajagatnĕmbāḥ,haywātuwanwalaŋṅhatti.kāwulabāŋba
rituwun·,sāmpunsamisr̥ĕgĕp·wuscumawis·,jir̥tjariŋmi-waḥtampus·,dawĕgnikāpaṅeran·,sawesanāᵒundakānsama

[11 11A]
pteŋsāmpun·,dinaheñjaŋbcikluṅā,sdhĕŋpamĕṅpĕkaŋśarī.tankawaŕṇnarāhadyan·,śirapatiḥpuŕmmajagatwinanni,lawanpatiḥba
ktyaŕᵒiku,tanpgat:hagĕṇdhuraṣā,hañawisaŋjir̥tjariŋmiwaḥtampus·,bāmbaŋwetankawaŕṇnāhā,wadwanenabuḥtṅĕri.ñu
supmariŋwwalantagā,nulyanapakwadwābāŋbarisammi,sāhisiniŋṅhalashaguŋ,samipaddapablasat·,kiddaŋkañcil·sāmsa
makeḥpadamlayu,sinurakiŋbālatantrā,mlayukawrinwĕrin·.wwentĕnmañjaṅansaniṅgal·,rūpanipun·kāyahaguŋha [ 12 ][11 11B]
10
ṅiṅgit·,manñjaṅanikāpanlaju,maraninsirarahadyan·,radenjahid·muṅgahiŋturaṅgāhaśruḥ,haṅrumpakpunaŋkuddha,mañja
ṅanbinuruglis·.siŋlakutinutsapāran·,sayanhadoḥmaṅkerahadensahid·,mañjaṅanhaṅantosikū,yāttakāluntalunta,
hyahipatiḥpūŕwwajagatkaŋwinuwus·,śighr̥ösiramĕntaŋpanaḥ,limūtkayatṅaḥlatri.tanwruḥlakuneloŕwetan·,kulonkidu
l·deniŋnorakahakṣi,rahadenkewĕhiŋkayun·,denemaṅgiḥsuṅkawā,meṅutsirāhiṅkudnatasaṅabagus·,ho

[12 12A]
liḥhapaṇdhaktiṅhal·,lāwandewwil̥ṅkaśarī.yanwruḥsukāhambelā,dūḥratumāsnidewwil̥ṅkaśari,tontonĕnkawulāmasku,kā
laranmaŕgeŋśira,yantulusiḥmāśayūnĕdĕhanusul·,yansampunpoliḥsocapan·,sar̥ŋnĕmūhalābcik·.duḥdewāmāsdhewwā
niṅwāŋ,yantantulus·ᵒawibhāwākarimūkti,kantunahaneŋnāgantun·,gustihamipaṅheran·,denabcik·hakramāputr̥ĕmādyun·,hāmuŋ
kawulāpalatr̥ĕ,sawijiwoŋtannudani.kawaŕṇnasirasāŋnatha,ṅukitbĕjjimwaŋprabhūrūmrādaṅin·,haṅulattiradensunu,haṅiŋ [ 13 ][12 12B]
11
norakapĕndak·,rinaputan·sakweḥhikaŋṅhalasaguŋ,kepwan·twasesaŋnātha,haṅulatiradensahid·.maṅkewoŋbā
barisamyan·,padatulakṣawijitanakari,śrirumrādaṅinhamuwus·,yayibhawajinatha,kadyaŋṅhapāwoŋbāŋbarisamyamā
ntuk·,hikicihnaniŋṅupāya,laḥhyaṅombalibāŋbāri.gĕbugmaṅkegĕburana,hamukānadenpraptabatūŕcaṇdhi,hajā
tahaṅucapmundhuŕ,siṅgiḥhaturesaŋnathā,dawĕgmaṅkehajāhiŋbeñjaŋhiṅesuk·,priyatnasar̥ŋlumampaḥ,praptanirā

[13 13A]
tṅaḥlatri.sakwehiŋsawadwanirā,jroniŋkuṭāṅamūkāṅubattabit·,bāŋbarikagyatkalaṅkuŋ,musuḥbukitbĕŕjipraptā,glishu
matūŕmariŋsirasaŋṅhaprabhū,musuḥbukitbĕŕjihaprāŋ,saŋnāthāhākonmĕdalin·.sawṅinumbākātumbāk·,gĕntĕriŋwoŋwagkesusu
nhatindiḥ,kāŋsurak:hatrigumuruḥ,hayuddhatkeŋrahina,bukitbĕŕjihiŋjawikitthahumundhuŕ,ṅgenyahamagutyuddha,tanpgatāmaṅunju
rit·.woŋbāŋbarihakweḥpjaḥ,kawaŕṇnāhanidewwil̥ṅkāśari,hanahandaŋbraṅṭ:hulaṅun·,wruḥriŋsahidrahadya [ 14 ][13 13B]
12
n·,kneŋṅhapus·daddhihatmahancucuḥ,haṅlampustwasesaŋratnā,sukāhambelaninsahid·.ᵒaṅraṅsukkaprajuritthan·,tṅaḥwṅi
hicalsukiŋjropūri,saŋputrihaŕṣahanusul·,mañjiṅiŋwanajĕmbaŕ,nandaŋtaṅis·saparaparaniŋlakū,diṅkensirapa
ṅeran·,kawulāhiŋkiṅulatthi.ᵒantosahikikawulā,tankewaṣahanandaŋlarabraṅṭi,tontonĕnkawulāmasku,ᵒu
ripātawapjaḥ,yankapaṅgiḥkāwulāhanikāmasku,sūnsatyaninhurip·pjaḥ,yankarihuripribaddhi.kawaŕṇnawoŋ

[14 14A]
ṅiŋnagarāśrībhuphathimiwaḥputramdahin·,katuŕhilaŋraddengaluḥ,wṅitanananawruhā,radenniŕmman·kāgyatkayunehaṅruṅu,
duḥmāsmiraḥhiṅsunilaŋ,tibanaṅismaṅuliliŋ.taneliŋriŋkaheraṅan·,sajĕmbarenatareṅumpag:hampig·,malaḥ
remahaŋhal̥mbu,wokbrisnyasiṅsal·,wastrākampuḥnirātwisetsetsampun·,denewuslaliriŋragā,gumuruḥtaṅiseŋ
puri.hnĕŋātaṅistawaŕṇnāha,raddensahid·hanandaŋlarasdhiḥ,saparanparaniŋlaku,denhamaṅgiḥhudyana,tatamanan·haśrīku [ 15 ][14 14B]
13
rinehaṅuṅgul·,hakeḥwaŕṇnanikaŋskaŕ,tatammananputrihĕjim·.hanĕṅgiḥnagarānnirā,pulohawrit·hanamāmintuśari,putrihĕ
jimkaliḥhikū,hajimprittameŋyudda,nidewwimas·mr̥ĕthawātthikāŋjajuluk·,lawandewimr̥ĕthasarya,kalannyahadyusiŋbeji ||0||
daṅdaŋ ||0|| gāwaŕṇnāharadenkatawansiḥ.sahidrahadyan·,māl̥bhuhiŋtamman·,pintupiŋrolakunne,kādulusi
rāwoŋṅhadyus·,hayuhayuhaṅr̥ĕmiŋwariḥ,kādigambāŕwawaṅunan·,saŋputrihandhulū,woŋlanaŋmal̥beŋtamman·,

[15 15A]
lintaŋbagus·,wunuṅkulpadabibisik·,woŋsakiŋᵒikibayā.lintaŋmeraŋsaŋputrihjimkalaḥ,denesāmpun·kato
nkaŋśarīra,pānhadyushuddanir̥ke,lahiŕbatinwuswruḥ,pānwoŋᵒikihiŋraganmammi,hamuwuḥtwasebrāṅta,saŋkaliḥkape-
ñcal·,mal̥śat:hañandakwāstra,paddasiñjaŋ,haṅliŋddewimr̥ĕthawatthi,yayilaḥkayaŋṅhapā.hiŋtwashiṅsun·yayisunwarahi,
n·,noraraknā,pinindakeddanan·,nimr̥ĕthasarisawure,mbokmaniratumūt·,tkāhaguŋkaśaran·brāṅṭi,dawĕgtaparā [ 16 ][15 15B]
14
nana,rāhadyankawuwus·,haliṅgiḥsoŕnnagāpuṣpa,saŋdyaḥkaliḥ,lampaḥhahamarapĕkin·,ᵒujareliriŋbr̥ĕṅtā.ᵒiḥwoŋ
lannaŋsakiŋṅĕndiprapti,jumrojogā,tkātandruḥsira,tātakramāhiŋṅhaddatte,woŋlanaŋṅhawuhawu,norawruḥtataniŋlaki,
sirawuskĕneŋdhandhā,kahukumānlampus·,denetanāmawwatata,radensahid·,nahurinwacanamānis·,woŋṅayur̥
kesirā.sudwarahintiṅkaḥtamānwoŋl̥wiḥ,hanakmit·,hiŋkuriwoŋlanaŋ,siratuŕhakeḥrewaṅe,lumiriŋhistrikā

[16 16A]
kuŋ,pānmaṅkanatiṅkaḥwoŋl̥wiḥ,hikidalanehala,pāddhahistrihadyus·,bayāhikiwusāmmayā,wādonjaliŕ,hiŋmaṅke
hiṅsunwastanin·,hikitarupānnirā.hatagĕlan·sawureputrihjim·,mintaᵒampun·,ṅgiḥl̥mpiŕkawulā,sakiŋṅĕndipana
ṅkane,ᵒambāhikitambuḥ,mwaŋsapākaŋsinambatiṅsiḥ,hiŋṅĕndipaṅaranta,mwaŋkaŕyyannerawuḥ,prapteŋkenetanparewwaŋ,wāra
hana,manirahagehubhahanī,hiṅkaŕyyandikātuwwan·.radensahidmesĕmāñahurin·,hyāhiṅsun·,putranewoŋmkaḥ [ 17 ][16 16B]
15
siśahid:haranejaten·,siraᵒamṣyaḥheyaŋhiṅsun·,kāŋjumnöŋhiŋpusĕŕgummi,ᵒaṅr̥ĕtĕpunaŋjagat·,ᵒikūtandenwruḥ,saŋputri
nlasiŋṅhujaŕ,niraklir·dūḥdewarahaddensahid·,hāmpuranĕnkawulā.kayaŋṅapākraṇnanepribaddhi,tanparewwaŋ,nawurinra
hadyan·,hapanhiŋhapuskaranne,kneŋhistihajratlimut·,kaśaktenesirapatiḥ,namāpatiḥpuŕwwajagāt·,hiŋbāŋbari
hikū,hanaputranesaŋnātha,ᵒakramākalawanputr̥ömdahin·,namārahadeniŕmman·.putrihikūpankar̥piŋkammi,

[17 17A]
naminiŋdyaḥl̥ṅkāśarihikā,hikūkaranemiṅkenne,saŋputrikāromatūŕ,duḥdewamāsradensahid·,dawĕgmantukpaṅe
ran·,kāwulāhulaṅūn·,sar̥ŋkaliḥñandakāṣṭakiwatbön·,pinkulanhiṅarasin·,ginubliŋsaŋdyaḥ.duḥradensahidtambānĕnhā
mbābraṅṭi,hiŋbesuke,hakonhāmbahapraŋ,hamsĕḥdewwaśatrune,tansaḥhiṅarasrinaṅkul·,radensahidkĕdĕḥtanāpti,-
kāwaŕṇnānimāsratnā,l̥ṅkāśariᵒikū,ᵒaṅulattirahādyan·,kātujunĕn·praptāriŋṅudyanaśari,hapanwagĕd:haṅhaganĕ [ 18 ][17 17B]
16
.sakiŋluwuŕkatonr̥ĕdensahid·,gunublān·,rinĕbut:hiṅaras·,wantiwantipaŋharaṣe,saŋputrikaroṅr̥ĕbut·,kābrāhmantyanil̥
ṅkāśari,tumurunsaŕwwiṅucap·,ᵒiḥwoŋgatĕlhikū,bāyatannr̥ĕbewiraŋ,wādonparan·,tānkĕneŋraṅanlakī,tkāhaṅr̥ö
butwoŋlannaŋ.putrikāliḥkagyat:hāniṅalin·,denehana,woŋwadonpraptā,haṅawuhawuhujare,tatanya
woŋgandalhikū,bāyamlĕdsiranonkami,denesunhaṅarasāras·,siradenawruḥhikijatilakinnira,hāna

[18 18A]
wuran·,nil̥ṅkāśariliŋnyaris·,heḥgatĕldhentawruḥhā.manirekimuduḥkārihin·,krānane,rahadyankalaran·,
hiŋwanamuraŋlampahe,hapankĕnĕhiṅapus·,denepuŕwwajagatlinuwiḥ,papatiḥramannirā,putrikāliḥmuwus·,yānmā
ṅkānalaḥyābuddhal·,norapaweḥ,manirahikiśājatthi,pānlabĕtiŋlarāṅhan·.hapānkĕnĕhaṅĕricakṣahid·,
yanamākṣa,māniratanaśraḥ,hiŋmaṅkeparankar̥pe,nil̥ṅkāśarimuwus·,sunbelanintĕmaḥpatthi,tanpaweḥ [ 19 ][18 18B]
17
pamettana,karansunhanusul·,manirawanyapalatr̥ĕ,sruḥhaṅr̥ĕbat·,sahidrinĕbutin·,woliḥputrijimhaṅr̥ĕbat·
||0|| dummā ||0|| narikpdaŋnil̥ṅkaśarihayunda,mr̥ĕthawatihaŋhawyaṭi,sahidpinalāywan·,mr̥ĕthaśarihayudda,lawande
wil̥ṅkāśari,samāpr̥ĕwirā,putrijim·smukagiṅsiŕ.mr̥öthawatiwusādoḥpalayonira,haṅiŋnorakahakṣi,kāŋrayihapraŋ
,hiŋgagaṇnahayudda,maṅkeddewimr̥ĕthaśari,tankatiṅhālan·,denelalakonhĕjim·.putrihĕjim·māntukiŋnagaranira,

[19 19A]
hiŋpulomintuśari,hañiṅidrahadyan·,riŋmadyaniŋhacāla,sar̥ŋhaṅarasārasin·,dewarahadyan·,gustidentulushāśiḥ.
hatmājiwwahar̥pamariŋkawulā,hajāmpyaniṅlaragriŋ,dentulushāśiḥhā,rahadyanhaṅandikā,duḥmasmiraḥputrihĕjim·,sāmpunnā
r̥pcittā,tanar̥piṅsunhakraśmin·.heñjaŋhesuk·sunlamarahugisirā,hemanwaŕnnanmasyayi,hayuhayudahāt·,sunweḥsirasmā
yā,hajāsiramaṅlenlen·,dūḥyayihamās·,hucaplanahiŋraganmammi.hajāsirahamkulāhawakiṅwāŋ,sawureputri [ 20 ][19 19B]
18
kaliḥ,duḥdewarahadyan·,hapanlintaŋkeddanan·,hupamyaŋndikāśari,ᵒambābrāhmarātanpgat:haṅisĕpsari.maṅkedewwaha
r̥pāmariŋkāwulā,tambanĕnlarasdhiḥ,skaronnehambā,hesuk:hajāpaṅeran·,riŋraṇaṅganahajurit·,wuwusiŋkāwulā,tanemantĕmaḥ
patthi ||0|| mijjil· ||0|| kāwaŕṇnāhā,ddewil̥ṅkaharī,tanwruḥlakuniŋwoŋ,putrijimtankadulur̥ke,haśruḥtaṅiseha
niṅgitiṅgit·,ddewil̥ṅkāśari,yanumantuktanapurun·.hnöṅaknā,woŋmanakkāwaŕṇni,bukitbĕŕjjir̥ko,tansaḥhaṅucaputunne,

[20 20A]
denelamipānoraprapti,woŋmenaknabdāharis·,humaŕmmāyahiŋṅutus·.ᵒanusuli,marahiŋbāŋbari,haṅhaganahalon·,haṅiṅkuli
halasāguŋr̥ke,danhaṅruṅuswarannikaŋtaṅis·,kāŋsinambātsahid·,kāgyatwāsehaṅruṅu.ᵒumaŕmayā,tumurunhāglis·,sāyunprapteŋ
sor·,ddananulūwoŋkanyanewek·,haluṅguḥsoriŋttarūhaṅiŋgil·,tumuṅkulhanaṅis·,nulihanaworaŋluṅguḥ.sināpāya,
woŋṅĕndidewahiki,naṅishākĕlaron·,mariŋṅhalashāguŋhĕṅgene,lintaŋkagyatdewil̥ṅkāśari,hanawurinhāris·,mani [ 21 ][20 20B]
19
rekiwoŋŋhamuduḥ.denehatman·,hiṅsunradensahid·,sakiŋṅharābkaŋwoŋ,kneŋhiṅapuśimmaŕnrahaden·,denehiṅsunhakar̥pa
kaśiḥ,lanmasradensahid·,ᵒikūkaranehamuduḥ.ᵒumaŕmmāya,kagyat:haṅruṅuteki,miraḥgustinniṅoŋ,putuniṅsunsahidraha
den·,laḥhiŋmaṅkehĕndiraddensahid·,saŋputrinawurin·,pinalāywanasampun·.deneputrihĕjimkaŋkakaliḥ,ᵒulaṅunsakā
ro,pinondoŋhicalerahaden·,lāmondikāputuradensahid·,tuluŋkāwuleki,maṅdenekātmu.ᵒumaŕmmayā,mā

[19 21A]
ṅkehanabdaharis·,sapāharanmashiṅoŋ,hemandewwahiŋhayuwaŕṇnane,hanawurin·haranlĕṅkāśari,nāgarābāŋbari,niṅsunputra
nesaŋprabhū.bojāl̥ṅkāra,harannebhūphathi,ᵒumaŕmmayamaṅko,liṅelinuruhanhĕ+(ṅge)nne,hapanhĕjim·panorakahakṣi,hemĕŋātwa
sekāliḥ,yātahanākaŋwinuwus·.putrihĕjim·,kāliḥkāŋkawaŕṇni,tanpgat:haṅemoŋ,rahadyantansaḥhiṅaraṣe,haṅandikāde
wimr̥ĕthawatthi,ladimr̥ĕthaśari,laḥhyamaṅkelumakū.wulattana,sundhĕl·l̥ṅkāśari,duḥradenmasiṅoŋ,hiṅkeneliṅgihe [ 22 ][21 21B]
20
rahadyan·,ᵒambāpamitsakdapmasgusti.sāmpuntalumaris·,raden·wuskapuṅkuŕ ||0|| paṅkuŕ ||0|| saŋdyaḥkaliḥhaṅhambārā,
haṅuṅkulinpranahel̥ṅkāśari,katonsaputrihaluṅguḥ,kāliḥlanhumaŕmmayā,tĕdakālon·putrijimṅadĕgiŋpuṅkuŕ,nil̥ṅkāśari
tumiṅhal·,sapraptaneputrihejim·.dewil̥ṅkāśariṅunap·,hyahikihĕjimgatĕlprapti,radenhumaŕmmayānulū,haṅliŋwoŋṅö
ndisira,hayuhanom·,lwiŕhapṣarītumurun·,putrijimkaliḥhaṅucap·,tkāsadyasunmareki.sĕmbeŕsundĕliṅsunsadya,

[22 22A]
sahidpehiṅsunmaṅkenututin·,nil̥ṅkāśarihamuwus·,saŕwwinudiṅinsira,hañjiŋhĕjim·payuhapraŋhacucuḥ,māŕmmayā
halob:haṅucap·,suntatanyamriŋsireki.hĕndisahidputunniṅwāŋ,suntĕbusĕnsahaŕggahaŕgganeki,dewimr̥ĕthawatisumawuŕ,
wĕḥnirayanaśraḥ,kaŕṣaniṅsunhāswamilansaṅhaputū,sunṅawulāpatigsaŋ,hiŋraganeradensahid·.laḥhyaliṅeᵒumaŕ
mmayā,hiŋbesukesunlamarasireki,nimr̥ĕthawatisumawuŕ,sunwataramānawa,kneŋṅapus·citakakāŋhiŋtyasiṅsu [ 23 ][22 22B]
21
n·,brāhmantyankiᵒumaŕmmayā,haṅliŋlaḥyāsetanhĕjim·.sāsĕmbeŕpipirakaddhaŕnya,ᵒumaŕmmayāhanarikbajrātampiŕ,putrijimhamĕntaŋ,
hru,hanarikpdaŋpindaŋ,l̥ṅkāśarihiŋmaṅkehapraŋcucuḥ,pāddhaharukĕtyuddha,sudukṣinudukankaliḥ.saŋdyaḥmulukiŋṅambārā,l̥wiḥ
pr̥ĕwirāsaŋputrihĕjimkaliḥ,binantiŋᵒumaŕmmayāᵒiku,gibāhiŋmadyaniŋṅhaŕghga,hatigpāŋhaṅhagaṇamaliḥhaśruḥ,dewil̥
ṅkāśarihayuddha,saliŋpdāŋwantiwanti.muwuḥbrāhmantyanmaŕmmayā,putrihĕjimsakaronebinantiŋ,katyupiŋmarutthahaguŋ,de

[23 23A]
nekiᵒumaŕmmayā,putrihĕjim·haṅlayaŋlayaŋriŋluwuŕ,praptahiŋnāgarannirā,namāwulomintujari.prabhūjim·raramānnira.ṅaranrajā
mr̥ĕthasambāral̥wiḥ,caŋkramālanpatiḥhipun·,hiṅalaskaŋṅajĕmbaŕ,namāpatiḥkāruntagaguŋṅaluhuŕ,hanulūputriṅlayāŋ,
hagesinambutwandewwi.wuskĕnisakaronira,tinakennān·dumatĕŋsakiŋhĕndi,kayāwoŋhapraŋpupuḥ,siṅgiḥhaturesaŋdyaḥ,hi
ṣṭukayāpaṅaŕttikānesaŋphrabhū,kāsoranmĕsĕḥwoŋṅharāb·,namāᵒumaŕmmayahiki.lintaŋhaguŋheraŋhambā,ᵒambāpamitmaliḥ [ 24 ][23 23B]
22
hamsĕḥjurit·,saŋnāthaṅandikāhalus·,parānkaranehaprāŋ,hatūŕnirābontĕnkawulāhumatūŕ,kāwulahamakṣahugā,ha
nĕmbaḥhamitlumaris·.saŋnāthawijiliŋśabdā,laḥhyapatiḥkāruntagālumaris·,bantonĕnmaṅkehacucuḥ,siṅgiḥhatūŕkārū
ntagā,ᵒambāṅiriŋpaṅaŕttikanesaŋprabhū,praptahiŋpr̥ĕnahiŋyuddhā,saŋputrihamaṅunjurit·.lawanhumaŕmmayāhaprāŋ,samārukĕtpdāŋpindaŋ
kaliḥ,patiḥjarūntagāmuwus·,woŋṅandap:halitsirā,haṣṭaniṅsun·kāŋkiwānoranakeṅguḥ,holiḥbinantiŋrahadyan·,

[24 24A]
māŕmmayāwustibeŋsiṭi.dil̥ṅkāśarihayuddha,mĕsĕḥhtimkaromaṅkesaŋputri,binantiṅansaŋdyaḥhayū,kaslĕkiŋwanahĕmbaŕ,
hapanmaṅkin·,daluwushapraŋcucuḥ,hūmaŕmmayāᵒaraŕryan·,miwaḥdewil̥ṅkāśari.dahatlasūᵒumaŕmmayā,haṅandikāduḥde
wimās·[strike]l̥nkāśarī,hiŋmaṅkewṅimāsayū,heyaŋninr̥ĕ‌sakdap·,lintaŋṅarip·,kmitĕnhiyaŋhaturū,hamuŋsakdapkewalā,wusturūmaŕmma
yānuli.sakiŋpramaniŋhyaŋsūkṣmā,putrihjim·hamasaŋsisir̥p·l̥wiḥ,dewil̥ṅkāśariturū,knĕŋpaṅawibhāwa,putrihtim· [ 25 ][24 24B]
23
tumurunlanpatiḥhipun·,tinalenkiᵒumaŕmmayā,karidewil̥ṅkāśari.ᵒumāŕmmayāwusbinaktā,mariŋgunuŋgwājnaŕhawrit·,de
wil̥ṅkāśarikantun·,mulāginaweguywan·,denesiraputrijimkaraniṅkantun·,ᵒumaŕmmayāwusbinwaŋ,haṅapitmalelaśandi.dewwi
l̥ṅkāśarihiṅwā,tiniŋhalanhumaŕmmayātankari,saŋdewikāgyatiŋkāyun·,maliḥpribaddhisirā,kāwaŕṇnāhaputrihjimlapatikā
run·,haŕṣāṅulatirahadyan·,riṅgenesahid·sinaṅid·.hnĕŋāmaṅkekawaŕṇnāha,wĕntĕnratūddanawāguŋhaṅiṅgil·,

[25 25A]
hiŋŋhalaspasurwānrawuḥ,kaliḥlanpatiḥhirā,detyakumbāṅkaraharanesaŋprabhū,patiḥṅaranbuṭādogan·,karonyamaŕggeŋ
ṅhawyaṭi.swarantaṅiskaruṅwān·,piŋmadyaniŋkāṅhacalahāwrit·,saŋdetyaglistumurūn·,kpaṅgiḥsirarahadyan·,radensahid·,
tanpgat:hanahĕnsuṅsut·,sgākṣgākkāŋddanawā,ᵒiḥwoŋcilikṣakiŋṅĕndi.warahanmaniraheṅgal·,lintaŋswedurūŋhamaṅgiḥbhukti,ra
hadensahidṣumawuŕ,paṅanĕnnirayakṣa,tankasandaŋhanahantalawanniṅsun·,woŋṅarab:hikimanirā,putranprabhupusĕŕā [ 26 ][25 25B]
24
bhūmmi.ᵒikisahidnamanirā,detyarajāñandakṣaŕwwiñonottin·,tanginasrahadensunū,wantiwantihamakpak·,lanhipatiḥha
ñokotsar̥ŋhaṅr̥ĕbut·,tāṅinashamuŋkālaran·,patenĕnmanirayakṣī.tankawaśanandaŋṅarā,ratuyakṣāhaṅucaptansa
maᵒiki,sakehiŋjānmatumuwuḥ,noranakayasirā,ᵒiṣtusirāputuniŋratūlinuwuŋ,bcikṣunkaŕyyanĕnhanak·,pinundhu
t:hāṅawyathi.kawaŕṇnāputrijimpraptā,sadyanirāṅulāttiradensahid·,rahaddenorakatmu,pamānpatiḥdenakĕbat·

[26 26A]
,samaṅkanapaṅandikanetwangaluḥ,marahiŋpamiddhinirā,laḥtutugĕnpunaŋyakṣi.sar̥ŋtatigāṅhagānnā,kadikilat·pakbuŕresaŋputri,
ddanawāholiḥkacuṇdhuk·,putrihjimāmanaḥyakṣakaro,hāsgākṣgāk:hamuwus·,ṅgaḥsapālaṅganapraptā,lwiŕdheṅdeŋhanaṅtaŋghni.sirapa
tiḥkaruntagā,ṅuñcalpanaḥsakiŋdoḥmamanahin·,pānkasorandheniŋṅhambu,jimmamusuḥdetya,maŕmmanirāsaŋputrikaliḥtanpurun·,
ṅuñcalpanaḥsakiŋkadohan·,tankawaṣarukĕtjurit·.kepwāntwasesaŋratnā,norawnaŋṅumbālinandaŋtaṅis·,radensahidgu [ 27 ][26 26B]
25
stiniṅsun·,diṅkendewākapĕndhak·,radensahid·maṅkemaŕggāniralampus·,patiḥkaruntagānĕmbāḥ,matūŕduḥmāsaŋlwiŕratthiḥ.dawĕgdhewapama
ntukā,paranyunerāmasaŋśribhuphaṭi,dewahulaṅuniŋkākūŋ,saŋputrikaliḥṅucap·,noraraknāhanandaṅinlarabudūḥ,haṅuŕsunhamwāŋraghā,pjaḥ
maŕggeŋgustisahid· ||0|| dūŕmmā ||0||