Gaguritan Aksara Wyanjana

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN KTR.DOKBUD BALI PROP.BALI G/I/4/DOKBUD
Nama/judul: = Gaguritan AKSARA WYANJANA=
Panj.30 cm. Leb. 3,5. cm. Jml 34 lb.
Asal: Griya Subagan, Karangasem. K.1 53]
[1 1A]
G/4/G.AKSARA WYANJANA
Nama/judul = Gaguritan AKSARA WIANJANA
Panj. 30 cm' Leb. 3,5.cm Jml. 24 lb
Asal: Griya Subagan, Karangasem [ 2 ][1 1B]
1
||0||ᵒawighnamastu||0||pupuḥ,1.0.hanatamaliḥginurit·gitāmasaniŋśaśiḥhasuji-
mayadekr̥ĕṣṇāpakṣāpisad:hikucaddr̥ĕmanis·haradekiwaratāluraḥwiṇḍutĕṅgĕk·kārarawekima
ñiliḥmatatĕmbaŋcupāk·haṅhiŋtwarāmadūt·ktūŕ.karaniŋhamr̥ĕdḍiŋgurit·gitāholiḥmañiliḥriŋwe
tansaṅkanedr̥ĕwaniŋjrosalĕhaguŋpanhidawruhahajihakeḥñumbuŋmariŋjabāparanhikikāwiprajñāniŋ
[2 2A]
hakṣarājabāsampunkasumbuŋ.tuhupraptigitāhanuŋśwarāwitanesaṅkaniŋhaṅgawāgurit·kalawa
sambutanhipun·maṅkinkaŋginawekṣarāywañjaṇnākapus·dukmulanesaṅkaniŋrahinalawandalumula
niŋsastranemaṅkohapanhikumulaniŋhandadi.pāñcakṣarāmaṅkolawanpāñcabrahmānepāñcendriya
dasendriyālanpraṇatāndiṅgonhipun·tata-saŋᵒuṅgwanāsaṅhyaŋᵒaum̐karāwunikundiṅgonesaŋṅhyaŋrwa [ 3 ][2 2B]
2
bhinedanepunikuhawas·tatas·huṅguhanaṅgomariŋhaywañjaṇnānahaliḥ.ᵒaum̐ᵒawighnamastuna
namasidhaṃsakiŋgĕnditāmaṅkesaṅkanesakiŋne-tr̥ĕtāwtunenayanhatṅĕnhikunamayatasakiŋkiwāsidhaṃ
wṅitil̥mmaṅkemastunarahinamaṅkopūŕṇnāmātādadinekiyatahyaŋᵒiśwarāhikurahinawṅiharane
maṅke.yanriŋśaśiḥdadyanirākaśacaitr̥ĕtṅĕnka-kikarokiwāmaṅkehasujiṅkaneŋtṅĕntaŕthikkāki-
[3 3A]
wāhikumaŕggaleṅiriŋtṅĕntahapoṣyariŋkiwāmaṅkemaggatutuk:hiramaṅkophalguṇābayunekaki
cetr̥ĕkapuruṣanhipun·gnĕwnawādaiwatānomaṅko.kaŋdaiwatānirār̥ko,1,nasarābumimandalā
haranyāwidḍunāwaraneriŋbwanātakisr̥ĕwaṇnāhyaŋᵒiśwarātekibadr̥ĕwanākihyaŋwiṣṇudaiwatānhipu
n·.hasujihyaŋbrahmākakikaŕthikkāhyaŋmahādewāharanekimaŕggasirāhyaŋśaṅkarādewanhipun·ha [ 4 ][3 3B]
3
pāṣyāhyaŋmahesorāmaṅkomaggahyaŋrū-dr̥ĕmaṅkedewane.phalguṇnahyaŋsāmbūr̥kocaitr̥ĕ
hyaŋpr̥ĕmaṇnadhirādewaniramasawaiśakādehyaŋhakāśatekiśyeṣṭāhyaŋprattiwinekakihyaŋśadḍa-
śiwāhyaŋhipun·hanarwaŋpuluḥkarisatahun·rānekikaŋdadinekidasasĕṅkĕŕrānekisatahunhara
ceketaŋkunaŋwaṅunālatrinyāmaṅkohanetigaŋhatus·galaḥtāpaṅloṅe.gnĕwiŋrāhinā
[4 4A]
wĕṅyāᵒaghnadadyanekihawisāŕggāranenamasidhaṃpapadanaᵒaum̐karātmahipun·hyaŋbrahmāmula
niŋtatwāhamijilaŋsastrākabeḥmakawyañjaṇnanemaṅgoᵒaᵒasakiŋsūŕyyāmijil·ᵒiᵒimariŋcandr̥ĕ-
mtuᵒuᵒumtukiŋlintaŋmaṅko.gumantitaŋr̥r̥hikāsakiŋbudḍāsaṅkanekil̥l̥tawtunesakiŋrāspatyā
saṅkaneᵒeᵒeriŋśukr̥ĕmtuᵒoᵒosakiŋśaniścarāᵒam̐ᵒaḥsakeŋrāwumaṅkeᵒaᵒumawtunemaṅgosakiŋtraṅga- [ 5 ][4 4B]
4
nārānekihadūŋśwarākawinuwus·makāpaṅirid·pramaṇnāmaṅko.humijilwyāñjaṇnāroro
tinibananhanuŋmaśwarālanwisaŕggaᵒakapurusane-ᵒaḥpradaṇānekihaputr̥ĕsiralanaŋhistriᵒulanaŋte
kiᵒiwadonsamalistwāyuprasamākur̥nanhaśiḥdadyāputr̥ĕᵒuwadonekisamahakur̥nan·prasa
māwoŕluluŕdadyāhapuputr̥ĕlanaŋwadon·r̥lanaŋr̥wadonsirāmaṅke.sirār̥haputr̥ĕmaṅko-
[5 5A]
kaliḥlanaŋwadon·kil̥l̥haranyāsamākur̥n·maṅkehaputr̥ĕsirakiᵒulanaŋᵒuwadontākakita
munigurupaṅgudadinhipun·gumantiᵒaharanekimakakarantāhandaneᵒaum̐ᵒiṅuniᵒakaḥmaraḥsirama
ṅkedadinhapun·ᵒahotot·ᵒiromanira-maṅkor̥dagiŋpunaŋharanemaṅke.ᵒuᵒohaŕdḍāna
reśwarātahulan·huntĕketekignĕpdaipdawatāneriŋbwanālit:haguŋmaṅkeᵒam̐ᵒaḥmaṅkyāwinuwus· [ 6 ][5 5B]
5haputr̥ĕśwarāwyāñjaṇnākakagaghaṅamaṅkyārādemakakamakakamasirāmaṅkocacajajañarāne
kimakaludhirāwunikuthatadhadhanamandadihotot·.thathadhadhanatahulan·papababamane-
makawaluŋmaṅkekikayākayākcĕkwisaḥsamasa-hapunikumakakarāntadadinyānāmwaŋṅatadadi
nehariharidinamaṅkośwarāwyāñjaṇnātam̐mijil·makapapadaranhipun·hanuŋśwarāwiwaŕggāne-
[6 6A]
maṅko.hanatasastranemaṅkomijilsakeŋ-śwarāmānditam̐haranyāhanacarakanemwaŋpadaja
yañadatasawalatagumantimagabataṅagnĕptāroŋpuluḥsampun·duk·norahanabumilaṅit·
subahadasastrāsumusupriṅuninihanūkṣmāriŋgṇaŋtāharanhipun·kaŋgṇaŋsinudāsirāmaṅkodadyā-
layaŋtampunāṅarane.kaŋlayaŋharanemaŋkogumilaṅit:hirikasirāsinurāt·dābhaṭarā [ 7 ][6 6B]
6maṅkewirātamutekiwiramakapanulikanekitanukaŋmaṅsusastraneᵒir̥ŋpūŕwwānhipun·hanara
tuniŋtuṅgal·mijil·sakiŋtanhanaśūśilāha-mbĕkḍaŕmmibusaṇnāṅgonḍalāmaṅkyāhaktuhaganitri
hasamptākaton·haṅlayaŋhanr̥ösinaŋwaŕṇmāne.hanamantrinhirapapatat·haṅiriŋsaŋprabhūtekiku-
naŋtāharanekikiᵒaᵒakiᵒiᵒimaṅkesiᵒuᵒul̥l̥hikusamakirahakur̥nan·samāputr̥ĕsirakabe
[7 7A]
kiᵒaᵒaᵒir̥r̥maṅkokiᵒaᵒoharanānekipadakinon·ñagahikuhaṅumbarāmaṅuntapā
maṅko.padhaglissirāluṅhāriŋgunuŋhamaṅunḍaŕmmihaywatarāmaṅketigaŋwaŕṣātalawasehanata
bañraṇnārawuḥwidhyadharīsamāṅgodapipitusamahayuneknĕsirābinañcaṇnāramyāhapulaŋha
woŕśiḥsawijimaṅketanhahyun·kiᵒiᵒimaṅketanhaŕṣāmaṅke.kiᵒaᵒahaputr̥ĕmaṅkolanaŋwado [ 8 ][7 7B]
7
nkabeḥsirāpadar̥ndāḥkil̥l̥tamaṅkoli-limanakenekikiᵒuᵒumaliḥhanakenekililimantekikiᵒuᵒupatpatsununhipun·harameriŋgunuŋwilis·padateśiḥhamimisanehawoŕśiḥ
kiᵒaᵒaputranepinarabanhikuhanacakakamwaŋnamaṅkokiᵒiᵒiputr̥ĕparañcamaṅke.harane
kaŋwalatapakakiᵒuᵒuputranekimayadajabakiᵒiᵒiputranewiraban·tekibataṅagasamāyu
[8 8A]
l̥wiḥwus·gnĕptekiroŋpuluḥsastrāpunikimijilsakiŋśwarāsanḍhisamisirawidhyadharisāmpun·mu
liḥriŋkaśwaŕggagaw·tiniṅgalmaṅkyānak:hipun·kari-sirariŋpatāpan·maṅkokaŋmantrikapat·maṅkeriŋ
kene.karipunaŋmantrikapat·kaguṅan·sḍiḥprihatin·hamoṅinhanakedadyātasirāgunĕ
mmāhaṅaracawadanuhunhaṅaturihanak:hiramarariŋsaŋprabhūmaṅkomakawadwanirāmaṅkoprasamamu [ 9 ][8 8B]
8
liḥhaglis·hamar̥k·mariŋsaŋprabhūhaṅaturaŋhanak:hiramaṅko.liṅirāsarasaŋnaṣahadhume
ntrikapatkakiluṅhāsirāmaṅkehatĕŕhanaki-rakabeḥṅulatanaguruhatatapahamoŋdhaŋmmāha
ywākaŕyyāhiŋkenewushamitahamimaṅkekihanacarakaglis·maṅetantāparanhipun·kiwada
jayañaṅulonmaṅko.kimagabataṅaṅaloŕkidatasawalasirāparanirāhanaṅgaṅgoŋmaṅkeha
[9 9A]
ṅindittharihanamkul·hanuhun·tekihanaŋl̥-mpatthakukuduŋhagulaŋgaliṅan·haglis·prasamadoḥ
deniŋrāhamaŕggimaṅuntapāmaṅkehanahagugurumariŋsaŋgurudanenemaṅkomariŋᵒeñjiŋmiñcalantiku
se.hanagurwiŋl̥mṅūmaṅkomwaŋriŋᵒulāriŋsirāpa-ngurunaramwaŋriŋbakuciṅehadariŋwoŋkakipiransā
huŋwagurutekisamaṅabaktikaŋgurwaŋriŋmiṇnāsampun·kithathadhadhanatekikisasahahagugurumariŋᵒe [ 10 ][9 9B]
9
ñjiŋkakikagaghaṅariŋbakuciŋhikukiᵒaᵒamariŋgarudhamaṅkophapababamariŋtikusmaṅko.kiyara-
lawapunikamariŋl̥mbūgurunekitamadayaranemariŋᵒulātalakuneprasamāsiranuhun·samisa
mpunsinisyanan·padapinarabanmaṅkokiᵒaᵒa-namanemaṅkoskaŕtuñjuŋhaṅrimaṅihamayagambiŕpuni
kuskaŕsubitamrabemaṅko.kaŋmnuŕprabanirārās·skaŕkumudasaridajalapraŋmaṅkegakakintāparabasa
[10 10 A]
mwaŋhaparanhipun·skaŕmandalikāsirakamwaṅgakayĕn·skarāsamalanhaṅgrekemaṅkokapriyakāskaŕneki
campakataskaŕhikutamyanhamayaŋhirāmaṅko.siraŋhaparabemaṅkeskaŕkalak·hikaŋpaskaŕkĕnaṅgandanna-
gāpūṣpājaskaŕsurabiyahaṅśanāhakaṅñakakiwilapātekiwustĕlaspinarab·sampun·humuṅguḥ-
riŋbumikakidadyādasakṣarātibāriŋbwanālitkawruhanāhikaŋsmākapupusuḥbaḥhikumakahatinema [ 11 ][10 10 B]
10
ṅkotam̐huṅsilan·ᵒam̐hampruntāmaṅko.ᵒim̐hu-susguŋhiramaṅkonariŋlimpāmam̐hototmaṅkyāpr̥ĕ
naḥyasam̐jajariṅanewam̐hinĕbanatekihikayam̐leṅiŋhusus·kakiwuspĕpĕkkakiriŋbwanālitlanbwanāguŋ
yatamulaniŋhandanimakasaṅhyaŋdhaŕmmāpinaraba-n·tekipanuṅgalanyāᵒaum̐kakarāharanhipunratuwi-
bhuḥtanpabalāmaṅkoparāmāŕtthāsiniwirāt·maṅko.hanatahintaŕhintaranpāñcawarapateka-
[11 11A]
kiyanmanispatinemaṅetan·saṅhyaŋᵒaum̐karāyanpahiŋtamaṅidul·yanponkulonpara-
nyewagemaṅloŕlakunekaliwonriŋluhuŕmaṅkoparaniŋwoŋkaraspatiheliṅaknāpunikusa-
kalāniskalāparaniŋᵒaum̐.pañcakṣarāriśarī-rāsam̐sabḍapr̥ĕnahenekibam̐makabayunetuture
manonpr̥ĕnahipun·yatamataᵒiḍĕptādadyaneᵒaum̐karāmaṅkehumuṅguḥriŋbumimaṅkopinuji [ 12 ][11 B]
11
derasaŋkatwiyatanuŋśwarāpunikuhawisaŕggariŋwyāñjaṇnāmaṅko.hawisāŕggasabḍamaṅkohanuŋśwa
rāwyāñjaṇnāmaṅkesinudasahawaŕggamaṅkecatmahanekidahatuṅgal·kagaṅandadinasakaki-
bawajaratuṅgal·hakukasamapadhatam̐daditasamayapapunaŋdadinekiriŋwyāñjaṇnarumaktiŋsagreḥ
hikupinaranhawisāŕgganemaṅkoyanuŋśwarāhaṅrakĕt·sabḍane,dadyātaᵒaum̐karāhiŋsoŕmaka-
[12 12]
pr̥ĕnāwāṅirid·hiŋkaŋpr̥ĕmaṇnācamwaŋyatuduheriŋhyaŋparanekitamwaŋhariŋhapadaŋkakihamariŋji
pamwaŋwal̥siŋtuduḥyaralawalakuglis·sasapa-hamariŋkamoktantākakimahāśwahāsakatuduḥpara
nhipun·samareŋtuṅgal·paranemaṅkopamareŋśūnyāhapadhaŋmaṅko.0.pupuḥpaṅkuŕ,2.0.hana
maniḥkaputusan·,hiŋbhaṭarā,haraŋkaŋwoŋhamaṅgiḥ,denāpiṅit:haywakawruḥ,rinaṣyahādenirā,ᵒi [ 13 ][12 12B]
12
saŋwiśeṣa,ṅr̥ĕtriŋśarirāṅgonhipun·,sirātataniŋbhaṭarā,ṅgonkaditasaṅhyaŋl̥wiḥ,hyaŋᵒiśwarāha
neŋpuŕwwā,waŕṇnāśwetthā,l̥mbuwahānaneki,bajr̥ĕsañjatannireku,haluṅgwiŋbajr̥ĕsaṇnā,saŕpḍĕs·,rasa
nirasadamānuḥ,haneŋtutukwaŕṇnānira,riŋsocālawaŋhireki.rātutitisirāñakr̥ĕ,bumitā,ᵒasastra
nhireki,yamaheśorāhumuṅguḥ,gneyanpr̥ĕnaḥ-hira,dhadhuwaŕṇnānhira,hambuwayātutu,ṅgaṅanāsañjā
[13 13A]
tādhupā,samaluṅguḥhiraᵒiki.rasanirāsaŕwwātawaḥ,hajisabḍā,wadhukpaparuṅgonaki,riŋjajaḥlawaŋ
hireki,tumitistaṇḍārātryān·,ᵒisastranirā,l̥wiḥbrahmātaṅgonipun·,ridhakṣiṇnāhabaŋ,ti
lwiḥhanak:hirahiki.dhaṇḍāsañjatanhiraka,dhaṇnāsanā,paluṅguhanhireki,wyaktiᵒugwalāhumurub·,ha
rashacinhasabḍā,lawaŋhira,riŋtutuktitishireku,senāpatihamaṅkurāt·,sastraᵒucasastranhireki. [ 14 ][13 13B]
13
hyaŋludariŋnarityā,wr̥ĕnaḥhira,jiṅgāwaŕṇnanhireki,tutuṅgaṅanmahiṣahiku,sañjatthāmokṣalā,mu
kṣalāsabā,ṅgonhihaluṅguḥ,saŕwwāᵒenakraṣanirā,sabḍāsuŋsuŋguywāmanis·.ᵒumuṅguhiŋhusushira,
lawaŋhira,riŋsilit·titisneki,pāñjanmariŋhulunhulun·,sastrar̥sastranhira,hyaŋyamā,yadewyāriŋ
pāścimmāṅgonipun·,pitthawaŕṇnānāgapaśā,sañjatanirapuniki.nāgapaśanawyāktyā,paluṅguḥ
[14 14A]
hanhira,saŕwwāpḍĕsrasanhireki,hatuṅgaṅan·mrākmanuk·,sabḍāwahinwaŕṇnāpitu,huṅsilan·,muṅgwiŋ
gr̥ĕṇnālawaŋhireku,riŋbrahmāṇnātitishira,sastrāᵒusastranhireki.muṅguḥbhaṭarāśaṅkarā,riŋbayā-
byā,hijowaŕṇnānireki,haṅkussāñthanhiraku,haluṅgwiŋhaṅkusanā,kaŋsaŕwwābo,rāsanhirasanā
kolug·,haluṅgwiŋlimpāṅgonhira,pañjanmankabayanteki.ᵒapinakasastranhira,bhaṭarāwiṣṇu,ᵒuttara [ 15 ][15 14B]
ṅgoneki,ᵒir̥ŋwaŕṇcātuṅgaṅanhiku,rupāgaradhācakr̥ĕ,sañjatthanyā,riŋcakr̥ĕsanāhaluṅguḥ,hampru
pr̥ĕnahanhira,riŋkanālawaŋhireki.rāṣapahisĕṅguḥsabḍā,titisarā,prajuritmahāsakuti,sastbanhira
ᵒupuniku,hyaŋsāmburiŋhaṅjhaṣaṇyā,siṅhātuṅgaṅanhipun·,triśulāsañjatthanyā,sañjatthasanāpali-
ṅgiḥ.rāṣamr̥ĕbukāwaṅipyāḥsabḍanhira,hohonriŋṅgoneki,halawaŋsirāŋpurus·,parāśewa
[15 15A]
śogatā,pañjanmaniŋ,rāhulakuniŋsabḍeku,sastrāᵒakaŋsastranhira,bhaṭārāśiwāpuniki.haneŋ-
madhyāpr̥ĕnaḥhira,mṅastāŕṇnā,gajaḥwahanāneki,padmasañjatthanhikiku,haluṅgwiŋpadmāsaṇa,ra
sanhira,l̥wiḥsaŕwwārāṣahikā,daham·sabdanhiraniŋtekek·,hasgĕhāmariñcik·.riŋtumpukiŋha-
tthipr̥ĕnaḥhira,lawaŋhira,maṅkyāṅidĕrin·,kapañjarankabeḥhiku,hatitiskal̥pasan·,basastranirā [ 16 ][15 15B]
15
,kunaŋbhaṭārāguru,riŋśiwādwarākapr̥ĕnaḥ,halawaŋsirāriŋweni.pañjalmanhirakamokṣan·,sastra-
nhira,sastrakabeḥpuniki,l̥wiḥparāmeṣṭhiguru,niṣkalā,waŋhiratitisĕreku,kal̥pasandadiśunyā
,yasastrahirapuniki.mahāpanmāguṅiŋharan·,-kaŋwruhanā,haraŋkaŋwoŋhamaṅgiḥ,denhapiṅit:haywakeḥ
wruḥ,haywāweramamaca,kaŋᵒutammāknā,denirāsaŋputus·,kawiśeṣaniŋbhaṭārā,hanataᵒinuca-
[16 16A]
pmaliḥ.sampunikakajarānyā,rahaṣyatmĕn·,tutuŕtuturanādenheliŋ,haywa
pagiwerāwerā,kajaranyā,tansadḍāyanki-tacawuḥ,haladahatpapalanya,denimulalintaŋru
situ.maliḥsambuṅiñcaritā,holaṅanā,sastranesahigulik·,haṅiŋhapaŋtpĕtiŋkayun·,haywā
cawuḥmaṅituṅaŋ,pradesaleḥ,tanhuruŋsĕṅkalāguŋ,kamākṣanetankasidḍan·,kewuḥrusitekapa [ 17 ][16 16 B]
16
ṅgiḥ.0.pupuḥ3,sinom·.0.ᵒuṅguḥsireŋharañca,kawruhannadenheliŋ,bhaṭārāwiśeṣama
ṅko,sirāsaṅhyaŋtuṅgalhuni,haṅgawesaŕrāmijil·,hyaŋwiśeṣahayugeku,saṅhyaŋhaśiḥpraṇnā,sira
tāyugāmaniḥ,saṅhyaŋguru,mdalsireŋndanhayu-gā.mtusaṅhyaŋmahāpadmā,sirāmaṅkehatuduhi,bha
ṭārāsirāṅonkon·,hatuduḥsiratuduhin·,hanamuṅgaḥdal̥mheki,śarīrāhyaŋtuṅgalhiku,ha
[17 17A]
mṅĕkadiramaṅko,hyaŋwiśeṣasirahiki,haneŋ-cakṣu,mwaḥsaṅhyaŋhaśiḥpraṇnā.haneŋhatthipr̥ĕnaḥhi
ra,maṅkāwakṣarīrantaki,bhaṭārāguruminanaḥmwaḥ,hyaŋmahāpadmāteki,makataṅankaroyaki,syaŋ
tanparupaki,patayeku,hiŋsiriṅiŋrupāwaŕṇnā.
pṭhakkadimnuŕmkaŕ,hakiriskalāmayaki,tumurunsirāmaṅko,tumibeŋkaŋmalārāṭiḥ,marokniŋkamārāṭiḥ [ 18 ][17 17B]
17
,riŋjrowtiŋhajeŕhajuŕ,hiṅarananpaṅantena-n·,parānmammanepuniki,haśiḥlulut·,haṅrekā
maṅdadijanmā.hanāyuganiŋbhaṭārā,r̥p:haneŋsaṅeṅemijil·,mralināhanariŋjro,witiŋkaṅkĕnsa
ṅhyaŋrāwi,riŋdal̥mśarireki,sakiŋpūŕwwāᵒidhĕp·mtu,riŋpaścimmāmijilnyā,saṅkaloŕtaŋtuturi,madonbumtu,haliṅgiḥsiraŋrupakā.riŋdhakṣiṇmāmtujanā,pramāluhuŕprapteti,datujurirāṅiḥlankamā,hasat:hama
[18 18 A]
matarani,hakĕmpĕlsayandidik·,ᵒidhĕpwiśeṣahakumpul·,knĕhaṅrekāmanon·,tutuŕhambĕk:hi
rateki,knĕtumuwuḥ,hajanakaŋmaweḥrāṣā.-kaŋhaṅuripiŋpr̥ĕmaṇnā,hanulusakĕnandadi,mataŋmaṅkyā
rupātoŋ,kaŋsonapuŕwwākarihin·,gnĕpśaśi-haneki,matukiŋwoŋhistrijalu,samaṅkadekumaṅko,
kawruhanānirakaki,hajātanwruḥ,nimitaniŋdadijanmā.hanapaṅucapiŋlyan·,haṅapawoŋmtumati,- [ 19 ][18 18B]
18
hanawaneḥmatiriŋjro,wtĕŋwuspapaṅkasmati,liṅirasaŋlumiṅgiḥ,tunadenyāmawāhakuŕ,yamaŕmma
niŋmatyā,hanaṅaliḥmaŕgganeki,hanalabuḥ,toyaknĕtuwanyā.kapaṅawanhikuharanyā,hanata
matihaṅipi,hanatibākasanduŋmaṅko,waneḥ-hanalabuḥmati,gniyasukṣarireki,tanmamaṅanhupa
sracun·,katiklanhanut·woŋ,hanasiniṅgatiŋsampi,kbohaṅunduk·,hanamatisarāpṅwayā.ginayo
[19 19A]
sirariŋkidaŋ,sinarambitiŋmañjaṅanteki,moŋsiṅhāñarap·mwaŋbaroŋ,tibahamamanekmati,kurubuha
nkayumaliḥ,lyantaŋmatikahañut·,matisidamṅiŋ-glap·,tanpajawuḥtanmonin·,papag:hamuk·,rāmpa
kpaṅrekiŋpatinyā.dumadakpadapasahā,maṅaliḥkarananeki,saŕwwāgalakkadyaṅgyākā,kiwusina
mayeŋṅuni,patitaḥniŋnumadi,kadihaṅganiŋtumuwuḥ,tankĕnawuḥhawr̥ĕdyā,knĕwusiŋhapuriḥ,ṅganane- [ 20 ][19 19B]
19
ku,tuwideniŋdewobhaṭārā.kaliṅadehandadiwaŋ,karaŋkayowananeki,maŕmmanyāhĕmbuḥhukuŕ-
r̥ko,denmactĕhawaketanmati,kadistanetuwuḥheki,wtuhukur̥nhanuŋ,hasuṅuskaŕnyāwoŋ,dumeḥ
posiŋpadahimbuhi,ᵒukuŕᵒukuŕ,tkaniŋmatitinla-san·.paṅucapiŋsaŋpaṅeran·,hĕndihanabranyānwĕṅi
,ndirahināsatuwukpdako,woŋhupamanesaŋ-rāwi,suklāpakṣāmaṅkeki,riŋpāñcadasipuniku,muŕ
[20 20A]
ṇnammātanwaruŋpaṅloŋ,mwaŋtil̥mepuniki,katumuwuḥ,tanwuruŋpuputapjaḥ.0.pupuḥ,4.0.hana
tālinĕwiḥhanadeṣamaṅunpraptisidḍaniŋkāptihaṅaranbuṅakahiŋsaṅhyaŋhuripiŋᵒutammāknāmaṅkobha
ṭārāwiśeṣahituŋmijilsakiŋhniŋsabḍāriŋsabḍayosalaḥhumik·.bhaṭārāhanuṅgwiśeṣamijilsira
saṅkaniŋhniŋhniŋbayuyapunaŋñayumaṅkyāyosalaḥran·bhaṭārāᵒidhĕpwiśeṣasirāmturiŋhniŋhniŋpr̥ĕmaṇnā [ 21 ][20 20B]
20
denhalaṅgĕŋpr̥ĕmaṇeki.ᵒikuśiwāsadḍāśiwā-hanalwihiŋl̥wiḥyeñjanmābrahmāṇnāhanurit·hiŋlu
huŕyeniŋtejāl̥wiḥrādityāmaṅkoyaniŋśarirāṅgonhipunsirākaŋᵒutamāknāyeniŋsaṅhyaŋdhaŕmmā
hiki.kaŋsatyankaŋlinĕwihanākocapādukbhaṭārāᵒumijil·sakiŋdal̥mśarirakuhamaŕggāneᵒaum̐karā
ᵒaum̐karānekisawitiŋpusuḥpusuḥhikaŋhirāsakiŋkanāhadalansireŋtrinadi.talunan·ndiṅaransi
[21 21A]
rāhanawahārāṣawahāpunikipraṇnāwahātitiᵒutamāhumuṅguḥhiŋtṅaḥhanak:hanakeriŋhanawa
nhiŋbayuhanaṅguhaniŋckul·hulam·hanawanhiŋtokwariḥ.hanakadikaŋhiṅaranan·jagrādityahi
kuminakāᵒurip·kunaŋhlĕdāhirakuhulamkalawanhatmāsusumnākaŋhiṅaranpunikupr̥ĕnawāhatĕṅĕ
nhikādenkaditarājwaṣṭi.praṇnāwahāyariŋtṅaḥmuṅguhiŋlatmaṅbhātarajuhikitinuṅgalannāhiku [ 22 ][21 21B]
21
kalawansaṅhyaŋhatmāyatāmariŋᵒurip·hilat:hilat:hipunhanuṅgal·kalawanhawakitarajuhamaṣṭhanin·.
haṅkat:hirarāsahikadaditigahadalansirāma-liŋriwoŋrāsaharanhipun·muṅguḥhiŋhuruŋhuruṅan·
haṅkat:hirasakiŋyahuluŋrakṣahikudumunuŋriŋwi-ṇḍutejākaŋwitejaraneki.muṅguḥriŋrahiyabha
ṭārāhaṅkat:hirasakiŋtejāwinḍekidumunuŋsirāriŋwibḍuwibḍuharankapalasaḥsirāsakiŋwibḍuda
[22 22A]
nāṅgonhipun·nadātuŋtuŋrāmbut:hirayahikaharaneki.dwadaṣāgulādoḥhirasakiŋna-
dāniṣkalāharanekidadyanhiŋpakr̥ĕttihal̥pasa-nhipakĕnahiniṣkasāmaṅkopakr̥ĕttidal̥mpunikuhayo
saṅsayāhirikāhayokatalak·katoliḥ.rāṣarāsanansurāsaŋᵒutamādenhasiṅsĕt:hatali
hayokĕmbaŋmaŋmaŋywalupāwakginamlan·hakeḥparanhirahal̥ṅidmakṣāmuŕtandroweḥderapr̥ĕnaḥhirā [ 23 ]22
[22 22B]
cetanāsirāsumandiŋ.hapar̥ktankawaspadhāha-nanorasirānilib·katilibmaṅbhananhamĕŋsaŋwikumi
dĕŕhiŋhulatanānorakaton·kasilibparāsatutuk·hamoŋhapwiyāgawayāmapadaŋrahinānon·
wṅi.katawṅanhiranidr̥ĕrajaḥtamaḥhilatnekitiṅhalganpadulukaŕṇnātanpaṅruṅuᵒiruŋtanpaṅuṅas·tu-
tuktayekipaliŋhawak:hiŋdulutanhamaṅgiḥhapanaṅākawuronrahināwṅi.wnaŋhiṅucaptan·wnaŋtinilas·de
[23 23A]
satruḥpanuṅgaliŋhanatamaliḥwinuwus·mwaḥkawruhaknāsāptābwanāriŋśarīrāṅgonhipun·lwirebwaḥ
lokābuḥlokāśwaḥlokāharaneki.tampolokājanālokāmahālokāhasatyalokāniki
hemaṅkośwaḥlokāriŋdadaṅgonhipun·haneŋgulutampolokājanālokālidaḥteki.mahālokāhaneŋgraṇnāsatyālākāriŋnetr̥ĕpr̥ĕnaḥne [ 24 ][23 23B]
23
kibuḥlokāhanariŋlambuŋhiŋwwaŋkankeriŋbwaḥlokāmaṅaṅkoriŋbawukankalawawankiwāśwaḥlokāgigito
k·tampolokāriŋpipiliŋ.janālokāpr̥ĕnaḥhirariŋkaphalāmahālokāᵒuntĕknekisatyālokā
siraḥhipun·liṅganiŋsāptābwanālalapahanhanakocap·denhiṅsun·buḥlokāgnil̥l̥maḥbwanālo
kanetoyākaki.śwaḥlokāriŋpawālalmaḥhirātampolokānekihawunhawuntanpalimut·jana
[24 24A]
lokārādityāhulanmaṅkolalmahanhirahikumahālokāhaneŋlintaŋtaraṅgaṇnālalmaḥneki
.sātyālokālalmahan·riŋhakaśāgumantitanpatalāpitukocapādenhiṅsankawruhaknādenirā
śarīrāṅgonetipatalāhaneŋsilit·riŋhususkaŋwetalāniŕtalājajĕṅkuteki.mahātalāpr̥ĕnaḥ
hirawintishirasutāyagaglaŋhiŋsukutālankalawandakaŋriŋsukuyarāsatalāmaṅkoridalamakansuku- [ 25 ][24 24B]
24
tlashikasāptāpatalāhumuṅguḥhiŋśarīrāneki.mwaḥhanāriŋśarīrākaŋsaptāgunuŋhituṅen·kweḥni
kigunuŋmālyawānpunikugunuŋpalitansidaḍhagunuŋ-cānḍamādanākalawangunuŋmahidharāhadrisr̥ĕṅgālangunuŋ
wibḍyāteki.gunuŋmahāmerupunaŋtlashikaŋgunuŋ-mālyawanmaniḥriŋᵒuṅsilanuŋpr̥ĕnaḥhipun·gunuŋgunuŋpalita
n·sidḍariŋlimpākaṅanriŋcanḍāmadhanāriŋpaparupr̥ĕnaḥhirāpunaŋgunuŋmahādhari.0.pupuḥ,5.0.maniḥ
[25 25A]
prasuŋhanahyaŋcittisunkakitanganaltanhalit·maṅkohaṅadĕgbiṣākonirāl̥ṅgāmañjiŋsyut·ya-
nhalonyātan·lgākapanĕsantuŕkodanĕnkaki-sĕksĕk·tkaneŋhituŋhikukakihaṅaṅgowkasiŋwe
tthan·.kaŋwetthankaŋkidulkakikaŋkulonkaŋloŕmaṅkosaṅhyaŋsukṣmāhasiluman·ᵒumoŕhiŋhyaŋhayuha-
latkaneŋhalahapansirāwitiŕtthāhniŋjatikalawantuhukaŋhawaraḥmaṅkonorākayāsirā.hanawaŕ [ 26 ][l̥5 25B]
25
ṇnanĕnmaniḥwwaŋhaśiḥhiraskeŋn·gtihiŋtbusapañjaŋlangigiriŋpuṅlugubaŋleṅiŋtatawalan·hmas·tanpa
hunākakikalawan·tosiŋkaŋkuhikukakisḍĕ-gaduhādenhirā.hanawaṅsitiṅsunmaniḥnikura
sananemaṅkotoshiŋtigasidewakāsaril̥-bāketuŋhikugaduhādenhirāsabdābayuᵒidhĕp·
denkahiriŋdenwruḥpanuṅgalhipun·hikakakituṅgalaknādenyā.sirāsaŋhatapākakiyentanwruḥ-
[26 26A]
tĕsemakaṅgomuṅgaḥmariŋgiriwanāpahit·wkashipun·yentanwruḥkasinadyanparāhilaṅanāhituŋka
kiriŋr̥plamunwruḥnoradukiŋmaṅkosirāhasu-dhammā.tandoḥṅgonekakihaneŋśarirātankato-
nsaṅhyaŋhayuhasilumantan·knādinulutankahidhĕ-priŋsabdāsabdābayusarahamṅayoriŋkakihiṅoŋtumu
wuḥhapansirāhniŋsakiŋhatinhirā.0.pupuḥ,6,paṅkuŕ.0.hanāhajimahāpadmā,warahanā,hikuka [ 27 ][26 26B]
26
kideñjatthi,ᵒiśwarāhaneŋpupusuḥ,hatibhaṭārābrahmā,mahādewā,riŋhuṅsilanpr̥ĕnaḥhipun·,sa
ṅhyawiṣṇūhamprusirā,punikaṅgonhipunaki.hikukakisihaniŋwwaŋ,maheśorā,paparutaṅgonaka,-
ludr̥ĕkakyāriŋhususguŋ,śaṅkarāsireŋlimpā,sa-mbukaki,riŋhinĕbtāṅgonhipunun·,bhaṭārāśiwāṅgo
nhirā,muṅgwiŋtumpukaniŋhatthi.bhaṭārīnemuṅgaḥsirā,riŋpuŕwwā,bhaṭārīᵒumāteki,hyaŋbrahmābhaṭārī-
[27 27A]
nhipun·,hyaŋpadukāgnĕṅā,śarāśwattha,kakaliḥbhaṭārīnhipun·,sirāsaŋmuṅgwiŋpaścimgā,titigabhaṭārī
deki.mahādhewibhaṭārīnhirā,kalawan·,sirarājālakṣmī,lulut:honĕŋharanhipun·,saŋmuṅguḥriŋᵒu-
ttarā,bhaṭārīśrī,pinakādhewinñaᵒikukaliḥbhaṭārīpr̥ĕmaṇā,kalawanhyaŋpraṇnādhewī.bhaṭārāsambu-
kaŋmuṅgaḥ,riŋᵒaiŕṣanya,bhaṭārīkedhĕp:hiki,praṇnāsiralistwāyu,kedhĕpsirāhomaḥhomaḥ,bhaṭārāsambu, [ 28 ][27 27B]
maṅkebhatārīnhipun·,tuṅgalbhaṭārīsurūpā,lawanbhaṭārīkinakti.sirāmuṅguḥriŋgneyan·,mahiśerā,
tuṅgaltĕkeŋbhaṭārī,kubḍaŋkaśiḥranhapun·,sirābhaṭārāludr̥ĕ,riŋnāritī,kaliḥbhaṭārīnhipun·,sirāna
dārībhaghāwatyā,kalawanhyaŋduŕggādhewī.bhaṭārāśiwāsirā,humuṅgwiŋ,madhyābhaṭārīhaṅgĕnĕpin·,kakaliḥ
bhaṭārīnhipun·,kalawanpraṇnāśiwā,padajabā,riŋjropadakahituŋ,hikukakiwruhaknā,deniŋhatkāriŋ
[28 28A]
hatthi.saŋpalupisaŋkurāntā,riŋpaścimmā,widharīṅgāneki,nairitisaŋtuñjuŋbhīru,śulāśiḥriŋbayābyā
,riᵒuttarā,gagaŕmayāŋtaṅgonhapun·,haṣa-nyāsaŋmanoharā,widhyādharīnhipunhiki.mahāpadmākaŋ
riŋjabā,saŋkoŕśikā,muṅguḥriŋkulitneki,saŋgaŕ-ghgāriŋdagiŋhapun·,maitririŋhotot:hiŋwwaŋ,caŋkuruṣyā
,riŋhabaluŋhirāṅgonhipun·,pr̥ĕtañjalāsumsumhiwwaŋ,keṅitaknāṅgoneki.bapābabukawruhaknā,du [ 29 ][28 28B]
28
kmulaniŋ,bwanāwusdadi,riŋśarīrāpr̥ĕnaḥhipun·,mtusakiŋhakaṣā,duktumurun·,sakiŋdrayāsaṅkanhipun·,ha
ṅrantunsireŋtayā,titigamulanekaki.ᵒaiŕṣanyāriŋsukuwā,riŋgneyan·,sukutṅĕn·ṅgoneki,riŋ
neritīpr̥ĕṇaḥhipun·,lambuŋtṅĕn·ṅgonhirā,ᵒidhĕŕbwanā,kakihajātātetuŋ,bayābyāriŋlambuŋkiwā,madhyā
maṅkātṅaḥmami.bayupinakāhambĕkan·,śiwādityā,matatṅĕnyāśaśiḥ,matakiwāpr̥ĕnaḥhipun·,lintaŋmaṅkā
[29 29A]
hudran·,mgandr̥ĕwelā,pinakārambut:hika,bañupinakārudhīrā,bunkariṅĕt:hiṅsunhiki.pratiwīpinakātapa
kan·,hisiniŋjajaḥ,kabeḥnārahanakari,takasāpinakātutuŕ,daiwatānawāsaṅhā,mwaḥhikā,hada
riŋśarīrānhipun·,riŋdal̥mlawanriŋjabā,pĕpĕkriŋśarīrāmami.0.pupuḥ,7,sinom·.0.hanatatoŋha
tatapā,samonohujaŕtāteki,samimuhunsaṅhyaŋdhaŕmmā,denpatiharanharanen·,yanhijrotbhaŋhati, [ 30 ][29 29B]
29
hanagumantuŋriŋluhuŕ,jroniŋkaŋśiwādwarā,paṅastrenāteṅsunhiki,wibḍumurub·,satatārahināsanā.
yatakiŋśiwādwarā,samonohamtakmaliḥ,cucupumāsmiraḥṅgonyā,hapadaŋkaŋbayumiliŕ,saṅkawoŋ
haṅipi,tansidḍamatihaturu,hanārupāhaneŋbedḍā,hikataᵒuriptāmaliḥ,mañjiŋmtu,riŋrāgāduruŋta
nwikan·.bawurawuḥriŋtryākṣarā,r̥baṅgāhjamamujī,paramāśiwānekawot·,maŕggottamāriŋlalagaŋ
[30 30A]
,dyāsatuparananeki,patatmontuŋᵒiruŋ,hamr̥ĕtthākundalaŋniwoŋ,norataluhuŕtāteki,pinĕḥtu
huk·,hamr̥ĕtyāsamāwwaŋkutthā.hanāpanlasiŋba-ṣā,saṅhyaŋᵒaum̐karātankari,pañcakṣarāpañcabrahmā
,rwabinedanetankari,tryākṣarāpaṅirid·,hapagtādimāskumpul·,matuṅgalanbaṣanya,yatāwi
ṇḍutigemuŕtti,hapanhewuḥ,calakṣānoranatuṅgal·.panuṅgulsaṅyaŋᵒaum̐karā,hanariŋrāgade [ 31 ][30 30B]
30
nholiŋ,ᵒadḍācanḍr̥öwibḍunadā,pinakāpatmonkaliḥ,ᵒaŕdḍanadābaluheki,wibḍupinakāpaṅulu,nadā
haṣṭhaneroro,hanatumampaŋhiŋbakti,wiṣyanhipun·,pinakāpatmonpadaŋ.0.pupuḥ,8.0.wi-
tniŋtatwanñaṇnādisukṣmātatwātanhinilaḥṅoŋwaraḥnyuṅsut·taŋcetanñaṇnādonniṣcitthāsunyāda
tanpatutuŕcetanacitāmahonityāmidĕŕsanākalātankalāmukanhiŋtwas·womabo.pasaŋyogā
[31 31A]
nyakaliḥmĕtwakĕntatwāninilwiŕnyākaŋwinuwus·-tiganiŋcetanoparamāśiwātatwāmiŋluhuŕsadḍaśi
wātariŋsoŕśiwāśwaḥjatiniŋhatmāpinakāᵒuripiŋsaŕwwāprano.ᵒekāhatmādadiwibhuḥdeniŋmayāta
twādyakneŋhatmāmataṅyansĕkkawaḥlwiŕjaladhiha-wan·molaḥtumuṅkul·masāhatitip·tanwruḥhiŋta
twaneŋhudaroḥneŋsukṣātibālareᵒumulaḥkatāmayātatwi.riŋpradanātatwātut·payogya [ 32 ][31 31B]
31
nākarowijātātriguṇnāsatwikārajaḥtamaḥwinr̥ĕdihikaŋmawakātutuŕyasatwāmuŕtthimuḥpunaŋhadr̥ĕ
s·molaḥyākawtuniŋjahehikaŋtĕk·putiḥtamaḥlansabdā.woŋcitthāhawanihatmāhamaṅgiḥli-
cin·mwaŋśwaŕggātinmumokṣatmanatoyadin·tumibeŋhaticihetuniŋkaŋlyātandaniwoŋyadinhatmaha
n·tryakcitthāhawaniŋtanhawalyāwoŋ.tanwruḥcampniŋgatiniŋsaŋhamaṅgiḥmutrāriŋtutuŕsamaniŋsutr̥ĕwota‌wa
[32 32A]
stuniŋhyaŋsadḍaśiwāhiduŕlabāsagnaḥtankatonsukṣmāwolayuneŋwidadaharan·susuriŋmahinaksa-
tmawoŕ,ᵒutāproktāyāwibhuḥsaktinhiramaṅkomaweḥhikaŋrāt·riŋpadākarātasirāmuŕttimān·
ᵒaum̐tarātmanāᵒaum̐subhāgadāriŋsirāhanduraṣṭiśr̥ĕwadāmwaḥkaŋdurādesanedurāsāŕwwajñāmwaḥka
ṣṭheśwarā.mwaŋpramāśiwākāṣṭhuriŋnikaŋlajñāwenoḥhacintyāniṣbhanākahutaknāriŋhupaladanhiṅsā- [ 33 ][32 32B]
32tanpatuduḥᵒuŕdantādantāwaniŋtanpatutuŕtanpamĕṅan·sunyānarawaŋwkasepinet·hiŋsaŋyogi
śwarātanlana.0.pupuḥ,9.0.yeḥkaknĕḥnenejanibahanbulahahaŋkramanehapaŋmlaḥhnot·ha
nak·bnĕḥbnĕhandahati.malajaḥmañusudtulishapaŋmacicil·hataṅelyugawenemalaḥlyubahanbusud·
tulis·.sĕṅguḥñĕn·knābanmuñimanis·habĕ-taŋmĕṅgĕpaŋpolahebawahintuṅkĕd·hiŋmabr̥ĕśiḥsahi-
[33 33A]
nihawak·masatoŋtlaḥñlĕm·mal̥ṅis·hniŋgumilap·bukāhapunin·riŋjromaṅr̥ĕgĕnkar̥pedrowi
lobāgaŋbudḍibraṅtiyankuraṅanhyun·paṅan·kenumlinĕwiḥrajaḥrāgadilinuŋtankuduriŋkawirati
n·sukāhiṅal̥m·pinuji.0.pupuḥ10saŋnāweŋjaṅgalātakakikocapa‌sinebādeniŋpa
raratur̥śilanbrahmāṇnāsamāsewakāsami.-yankocapsaŋwikunejatiyayaḥᵒibuntāpateni [ 34 ][33 33B]
33n·rumuhun·lawanbrahmāṇnārwāliŋrwādenpatinin·.yansāmpunkabeḥmatiyayaḥᵒibulawanmaliŋka
lawanhikaŋbrahmāṇnārwāsamipjaḥsāmpun·kalawankadatonhekamuwaḥwaŕṇnānesamitiyankatĕmwāma
ṅkekaŋludr̥ĕlokāmwaḥhistrisatuṅgal·nekocapal̥mbunesapuluḥsawaḥsananyā.wawaŋbhaṭārāpraptimakaswa
miniŋrātmaṅkosunwarahakĕn·denirāl̥mbunesa-puluḥsawaḥsanyāknātekidenyaraḥsajatiyanhawruhi
[34 34A]
nhanāmwaḥyakbaṅiŋhakaśāgnidumilaḥjroniŋbañuyanpasṭhekituhumapĕs·riŋgiginya.punikādenwara
sajatiyan·woŋwuswikan·baṅkenhagnihikujatimawasbaṅkedsaṅhyaŋhagni.yan·noramawasbaṅkenhagni
densaṅhyaŋpaṇḍitthanoraharanwikumuraŋmuraŋt:hantukmaŕggāradin·.0.puputriŋrahinā,ca,warakurānṭhi
l·,titi,paŋ,piŋ,1,śaśiḥ,ka,8,raḥ,7,tĕŋ,0,ᵒiśakā,1907.0.kasurāt:hantuk:hidḍañemanbo [ 35 ][34 34B]
dḍā,sakiŋsubagan·griyājlaṇṭhikbaleŕmaŕggi.0.