Durgastawa

Saking Wikisource
Durgastawa
141Durgastawa

[ 1 ][Judul: Durgastawa
Ukuran: p. 43cm l. 3cm jl. 2lb
Milik: Gdong Kirtya]
[1 1A]
[10]
No Ib 1002/6
||dūŕggastawa. Lp: 1-2
druwen·gdoŋkiŕtya.

Dūrgastawa, toeroenan dari bokoe kapoe-
njaan Anak Agung negara Boeleleng
ditoeroen olih Kt. Kaler [ 2 ][1 1B]
1
||0||ᵒom̐ᵒawighnamastu||0||nyandeniᵒamūjabhaṭārīduŕgga,ᵒusapaknamataniratṅĕn·,miluhurakna,ma,ᵒom̐lrum̐namaḥ||ᵒusapaknamatanirariŋkiwa,miŋsorakĕn·,ma,ᵒom̐yom̐na
maḥ.tluklidhaḥta,weḥmiluhuŕ,ma,ᵒom̐ṣmem̐dūŕggadewyanamaḥswaha|| 0 ||wijilanĕntabhaṭārīduŕgga,sakiŋjihwanirakaŋhaneŋtuŋtuŋniŋlidhaḥ,ᵒisoŕ,tlĕrmalakuṭamāntranira,ndyata
ᵒom̐lmom̐dūŕggadewīcapundikrodhimahāḥbharawyenamaḥswaha,hiṅidhĕptasiŋmala,ha-lisnirar̥ṅu,tlĕraᵒaktĕg·,ᵒakdap·,hadahĕm·,majāpatakita,moliḥsalakṣa,sewukunaŋ,
maṅkanadeniŋᵒamūjariŋbhaṭārīdūŕgga. 0 .ñandeniŋᵒamūjabhaṭarīdūŕggariŋpadma,hantadewīnira,ᵒom̐hram̐waṣṭayenamaḥ,pūŕ,tlusiraḥnira,catūŕbhūja,raktawaŕṇnanira. 0 .ᵒom̐hram̐woddha-
[2 2A]
yenamaḥ,sutayenahaḥ,ᵒesiyenamaḥ,dha,nĕmsiraḥnira,12,haṣṭanira,hĕmukwaŕṇnanira. 0 .ᵒom̐hram̐woddhayenamaḥ,pa,warahamuka,catūŕbhuja,ᵒijowaŕṇnanira.
0 .ᵒom̐hram̐peyanamaḥ,ᵒo,daśasiraḥnira,20,haṣṭanira,kuniŋwaŕṇnanira. 0 .ᵒom̐hram̐sloklayenamaḥ,ᵒa,ᵒo,siraḥ,catūŕbhuja,pahutiḥwaŕṇna. 0 .ᵒom̐hram̐batyayenamaḥ
,ne,ᵒekasiraḥ,catūŕbhuja,rājawaŕṇnanira. 0 .ᵒom̐hram̐tikṣlayenamaḥ,ba,ᵒekasiraḥ,catūŕbhuja,trināyaṇā,nīlawaŕṇnanira. 0 .ᵒom̐hram̐jambikayenamaḥ,ᵒai,ᵒekasiraḥ,ca-
tūŕbhuja,bhirūwaŕṇnanira,ᵒasmuputiḥ.sma,dyanantaśaṇābhaṭārīdūŕggimuṅgwiŋpadmamaṇīk·riŋmadya.ᵒaum̐hyom̐mam̐gom̐glom̐ᵒom̐pāt·,dūŕggarūdrakālayanamaswaha,ᵒihowaŕṇnānira,ᵒeka- [ 3 ][2 2B]
2
siraḥnira,haṣṭabhuja||dūŕggesucisamegore,saṅgrameripusaŋkate,ᵒagnisoranipatena,ᵒagnigrahaniwalinaṃ||tamagniwaŕṇnantapasaṃ,jwalantaṃ,werocanesa
ṅgramanesuduptĕm·,dūŕggañbhadewīsarani,prapadhyasutarasitarasitarasemaḥ,ᵒu,sma,ᵒaim̐kronamaḥ,dha,ᵒoṃśrīnamaḥ,ma,ᵒoṃśrum̐namaḥ,ᵒu.,ᵒaum̐bhrem̐jrem̐bhrem̐bhrem̐dūŕggayenamaḥ
||kṣmum̐kṣmum̐kṣmum̐dūŕggadewyoŋnamaḥ|| 0 ||wuspiniki,wawuhaṣṭakamāntraglaraŋ|| 0 || 0 ||