Astaloma

Saking Wikisource
Aṣṭaloma (en); Aṣṭaloma (ban); Aṣṭaloma (id); ᵒaṣṭaloma (ban-bali) Balinese palm-leaf manuscript (en); lontar (ban) ᵒaṣṭaloma (ban)
Aṣṭaloma 
lontar
Inggih punikaLontar
Genah Gedong Kirtya, Paket Agung, Buléléng, Buléléng, Kabupatén Buléléng, Bali, Indonésia
Wit negara
  • Indonésia
Penyurat
  • Ida Made Wirja
  • Pedanda Made Kekeran Pagesangan
Genah pawedaran
  • Pagesangan, Mataram, Mataram
  • Kota Mataram
Nganggén basa
  • Basa Kawi
Klasifikasi Gedong Kirtya
  • Weda
Tanggal pawedaran
  • 1931
Linggah
  • 3,5 cm
Lantang
  • 50 cm
Akéh lempir
  • 4
Pangawasan otoritas

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

Astaloma (1931)
115Astaloma

[ 1 ][Judul: Asta Loma
Ukuran: P. 50cm L. 3,5cm Jlh. 4lb
Milik: Gdong Kirtya]
[1 1A]
[48]
No II b 614/4
||ᵒaṣṭaloma, lemp: 1-4
druwen·gdoŋkiŕttya,

Aṣṭa-loma toeroenan dari lontarnja Ida Made Wirja
dari Pagesangan [West-Lombok] ditoeroen oleh
Pedanda Made Kekeran Pagesangan [ 2 ][1 1B]
1
// 0 // ᵒawighnamastu // 0 //ᵒititatwahaṣṭaloma,makawnaŋwnaṅanya,jalanmaṅaskārawnaŋ,boddhalawanśiwa,wnaŋmaṅawrū-hisira,brāhmāṇnajugāwruḥ,mawakcandra,boddhamawaksūŕyya.mwaŋriŋsaŋhyaŋpitr̥ĕ,tan·wnaŋmwaŋriŋkabhūyutan·,mwaŋriṅkāyanan·,mwaŋriŋpanataran·,mwaŋ
riŋpūsĕḥ.tan·wnaṅhāsuŋlugraha,saŋbrahmāṇnajugawnaŋhasuŋlugraha,mwaŋsaŋbodawnaŋ,yanriŋdewa,cacasurica,ṅa,hamborābhoraya,tanmajisaŋhyaŋsastraṇāhadi.maṅgāwetraŋniŋrātkabeḥ,hapantanputus·,hutawisaŋbrahmāṇnahamkaktiyaŋ,dahatluputa,samanyacacasuri
ca,ṅa,//cakca//tmaḥᵒidatandadijalma//ca0//makawnaŋwnaṅakĕnhamr̥ĕtiṣṭāmaṅlicibalehaguŋ,mwaŋhaṅgiṅsiraŋᵒumaḥ,de-wapucĕḥ,kayaṅan·,mwaŋriŋkabuyutan·,makawnaŋwnaṅanyamalabuḥgĕntuḥ,mwaŋmamras·,wnaŋsaŋboddha,mwaŋsaŋśiwa,ᵒutamadahat·,nistabhūjaṅgabala,riŋ
sor·,wnaŋbhūjaṅgāsaŋr̥ṣiwnaŋ,titiṇḍākaniṅgāmūjā,sagiritan·wnaŋ,titigawnaŋtrir̥ṣi,ṅa,ᵒu,paphat·cātūŕr̥ṣi,ṅa,makwehamarisūddhaᵒutamadahat·,woŋdeśaᵒilaŋl̥tuḥ,sanuṅgalsanuṅgal·.mapanmawas·boddhaśiwa,hajatanmawas·,toŋknatkāniŋriŋ
[2 2A]
tuŋtuŋ,lawanśinaskāra+(nla)wanṅāṅĕranwikucūṭā,ṅa,tananātkāriŋtuŋtuŋ,mawakṅacin·hapanlĕtuḥ,tananākaparisuddha,tanyogyāpinabhaktiniŋmanikĕl·,minakagurunya,wikubhaṅĕran·,ṅa,hawantindakan·woŋdeṣā.saŋśiwāᵒumawakcandrā,saŋboddhāᵒumawaksūŕyya,
haywahaṅlumpaṅlakū,haywahamurugga,tmaḥdahat·,mañuwesaŋbrahmaṇna,papatmahanya,saŋboddhā,pr̥ĕdhana,purusasaŋśiwa|| 0 ||saŋᵒindrālokahawarawaraḥriŋsiṣyanya,riŋsaŋhāṣṭāloma,haywamurūgtitigwaranya,yanṅoddhaᵒumawakpr̥ĕtiwi,śiwaᵒumawak:haka
śa||maṅĕntashatmāniŋwoŋ,weṣyandānaśiṣya,hanaknyatanmaṅidhĕptutūŕ,muŋhadahorahorahn·,hapansaŋweṣya,mwaŋhatmāniŋsudrā,saŋśiwamañuphat·hātmanya|| 0 ||śilānyatankahananliñok·,mwaŋgurukākadimindon·,padahasuŋbhaktinānak·,ᵒiṅgiḥ
susuhunanhawrūḥdāhat·,śabdhasaŋhāṣṭāloma,pukulunhapaniŋtriyanānakpunapinikaŋgururiŋpupurusan·,lonaŋhāsuŋbhaktinānak·,kadhaŋriŋwadwan·,norānanānk·,tansdhĕŋbhaktinanak·,twaramaṅabakawiśeṣan·,saṅkomarayajñāhantuklugrahanā [ 3 ][2 2B]
2
nak·,twaradewahāsuŋlugrāhananak·,sasāt·mr̥ĕggananak·,magāwetraŋniŋratkabeḥ,twarasaŋhyaŋpitr̥ĕhasuŋlugrāhanāna-k·,lagihulaḥkonanak·,twaraśwaŕgganānak·,hapanlĕtuḥnanak·,mwaŋhājaŕnānak·twaratkariŋtuŋtuŋnanak·,lagihulaḥkokawi-
kon·nānak·,tanpapannyagriŋnyapituŋdinanānak·,hapanliwaŕnānak·,tanwikuyananak·,naṅiŋheyuḥdahat·,liwat:hadaśadinanānaktanwikuya,hapandahātśilanya,hutawisaŋbrahmāṇna,mwaŋboddhaheyuḥdahat·||twarāsaŋhāddhihasuŋśwaŕgga,twarahasaŋhāddhi-
hasuŋpāpa,nānakṣwaŕggariŋsariranānak·|| 0 ||hawaraḥriŋsiṣyanya,saŋhĕmpukuturannawaraḥriŋsaŋhĕmpukabeḥ,mwaŋriŋśi-ṣyanyasaṅhĕmpukuturan·,mwaŋhanāknyamagawedereŋmahulaḥmaṅĕṇṭashĕṇṭas·,yandereŋsinĕkāra,haṅĕntaswoŋwwaḥnānak·,mogha
ñatanhantukpakaya,kayatanpoliḥnānakdhumikṣaya,maṅgawetraŋniŋrat·nānak·,mapantanwĕnaŋmaṅĕṇṭas·nanak·-wwaŋpjaḥ,hapantĕmaḥsaṅādigurunānak·,hapandāhtliñoknya,hapanmantukāpapān·,matmahantandadijalmanānak·,saŋhĕmpukutura
[3 3A]
nhawaraḥriŋsiṣyakabeḥ,riŋhanaknyamwaŋputunya,cacasuricayanānak·,padanyamaṅadhĕppawaknyananak·,yanriŋdewakatonsirāsaŋśiwānānak·,yandewātankatonriŋkabuyuṭan·,mamañciŋmabanĕhāwaknya,hapandahatpapān·,hapandahatmaḥsaŋhĕmpuku-
turun·,hapandeniŋmāhulaḥriŋbrahmāṇna,hapanwruḥriŋpamatlumwaŋboddhawruḥ,pamatlu,suluḥbhuwāṇna,boddhalāwanśiwa,śiwamāwakdewanānak·,boddhahumawakprathiwinānak·,saŋśiwahumawaksūŕyyanānak·,saŋhĕmpukuturānhumawakbrahmāṇna,mwaŋboddha.tlas·.twara
dewāhawaraḥwaraḥriŋmanūṣa||dehatliñoknyanānak·,yansuddhrāyananak·,maṅakuhāwaknyaweṣya,hātmanyatanhantu-kṣanyānya,dahatpapan·nriŋnuhurip·,yan·kṣatriyamahulaḥriŋweṣya,dahatliñoknyamanaḥnya,tanpatutnya,yananaktānaknya,ya
nwaṣyamahulaḥriŋwoŋsudrā,cācasūricaya,yan·kṣatriyamaṅakubrahmāṇna,tanbrahmāṇna,tanaknyatanmaṅidhĕptutuŕ,yamapantanpatut·,tanpatut·kṣatriyamaṅakubrahmāṇna,magawetraŋniŋrat·,hākāŕyyatanpoliḥya,bhūjaṅgāmaṅakuhāwaknyābhūjaṅgā [ 4 ][3 3B]
3
tanbhūjaṅgāya,pāpaghhahat·,magawetraŋniŋrat·,liñoknyānanak·,mawakcacasūricāyanānak·,tmaḥdahatnanak·,twarawoŋwanwanmaṅabhāpuputusan·,nānak:haṣṭālomāpunapinānak·,magawetraŋtraŋniŋrātnanak·,wnaŋmaṅgaweśwaŕggaśiwanānak·,twarana
naksaṅhadihasuŋśwaŕgganānak·,hapanuhulāmĕntaḥnānak·,hapanpakiladanṅañjaŕnānak·,twarananaksaṅhādhihasuŋpāpa-nanak·,swāŕgganānakriŋṅawakmapatĕgĕg·nānak·,hādakadaŋsaṅadigurunanakgurukokananakgururahi,gurupaman·,hasuŋbhaktinanak·,-
wnaŋhiṅaturanpaṅūŕyyāghgananakdahat:hilahilanyanānak·,tlas·,wruḥniŋkapraliṇanānak·,śilānenānak·,tankahananliñoknanak·,saŋprabhūbalinānak·,tuṅgal·bhūjaṅgabali,kasiṣyariŋsaŋhĕmpukuturan·,saṅhĕmpukuturanmawakpadhaŋnānak·,tanwĕ-
naŋhapasaŋcarūnanak·,lamuntanwrūḥ,kaŋdr̥ĕwenoranabhaktiriŋsaŋhyaŋsūŕyya,noranawnaŋmaṅūruk·,hurawisaŋbrahmāṇnātanbhaktiriŋsūŕyya,luputdahātūrumawakdewasaŋbrahmāṇna,suluḥnāgarā,danekabhāleyananak·,bhūjaṅgābalitwaratkāriŋtuŋtuŋnya,riŋpa
[4 4A]
ṅawruḥtlasiŋwr̥ĕdhāyariŋbhūjaṅgā,ṅa,kapraliṇanya,brahmāṇnaśiwawiṇḍunādha||haywaliñokriŋsaŋbrahmāṇna,saŋbrahmāṇna,rumawaksuluḥnyariŋratnānak·,wnaŋmañjayajayahātmanikaŋnārakanānak·||yasaŋbrahmāṇnahasuŋpagandikal̥wiḥwnaŋhāṅabhaktiriŋbhyomaśiwa,yano
ranahaṅabhakti,papātmahānya,sasatmamṅegal·,tanpatut·papaya,saŋbrahmāṇnatantukpamāŕggā||nanakṣwāŕggasaŋbhikṣūnānak·,tanpaṅadolsamatumuwuḥśwaŕgga,ṅa,nānak·riŋbapahibuswaŕggaṅaranya,tanmaṅgāwesamantumuwuḥ||nānakbhagawanhaṣṭāloma,yantanpa
snĕtān·tanbhūjaṅāyananak·,tanwikuya,manaḥnyanānakṣasatmr̥ĕganānak·,maṅlumpaṅlākusaṅadhigurunānak·,yanānapitrahasuŋlugrahanānak·,sahucapanriŋdewasasatmāñjalāntārāyananak·,sawaḥyandewasahucapanriŋmānūṣā,sasāt·motaŋnanak·,dwa
daśampuluḥ,manonton·,ᵒititatwāsaŋhĕmpukuturan·||halaḥsaŋbrahmāṇna,hakutus·,hantukwoŋweṣyā,lamundewakapaṅgiḥ,lamunorakapaṅgiḥ,dahatliñoknya,dahatpapanyasaŋhakuhakudaditipiŋkawaḥnya||tuṅgalhusaṇnābalisiŋhaṅlumpaŋlaku,ta [ 5 ][4 4B]
4
npoliḥkayanya||haywāweradahat·|| 0 ||ᵒithīrontal·ᵒaṣṭālomasamaptā,paścatlinikita,desaŋhanwajawipramahāsūrarinahāṣyā,riŋjiwagr̥ĕhā,dhakṣiṇnapasāŕpūŕwweŋhawan·,dhūkiṅwe,hāŕ,pa,śu,waramatal·,titi,taŋ,1,śaśiḥ,ka,10,raḥ,3,tĕ
ṅgĕk·,5,ᵒiśakā,1853,ndānhantuṣakĕndenikaŋprajñāśuddhyāṅwaca,wirūpanikaṅākṣara,ludsacaŕdenyānular·,wūŕyyāniŋwiguṇālpaśāstra,kewalyāṅgĕŋkār̥p·,tumirutirukaŕmmaniŋsaŋsuguṇaheŋwidhyā// 0 // //