Cebur nuju daging

Usada Banyu A

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Usada adalah teks mengenai pengobatan. Usada Banyu membahas mengenai pengobatan berbagai jenis penyakit dari manusia beserta cara pengobatannya melalui air tawar.

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][1 1A]
[Judul: USADA BANYU
Pnj 30 cm Lb 3,5 cm Jl 21 lb
Asal: Griya Bungaya] [ 2 ]1 1 B]
1
||0||ᵒaum̐ᵒawighnamāstu||ᵒitiᵒuṣadhabañu||ᵒanapūŕwwaniŋpuṣṭakaluwiḥ,ᵒikāwruhaknā,mantrasakweḥhanatambaniŋmanuṣakagriṅan·,saliriŋ-
gĕriŋriŋmanuṣya,yatnajugatinambanan·,nagiŋhaywanambanindeniŋrwaniŋkayu,tĕkābañunewalaṅgentamba,tawaŕ.ṅhiŋdududagatānkaṣyapa,ᵒi
kimaṅgalaniŋtawaŕ,makaṅaransaṅhyaŋmiṇabañuniŋ,wruhaniŋtawaŕ,riŋmanuṣyakabeḥ.salwiriŋdhaṇdhahanaśaraṇanya,śa,bañuniŋlawe,tahap·
,piŋ,3,ma,ᵒaum̐lawekaŋtinuntun·tibariŋsagara,wruḥniŋmiṇakabeḥ,hanamanuśagĕriṅan·,nunasparaniŋtawaŕ,kahuripmanuṣapadha
[2 2 A]
,3||mwaḥ,śa,bañuniŋwaripĕṭaka,ma,ᵒaum̐kambaṅiŋwaripĕṭak·,tumibariŋsagara,mumbulhikaŋsagara,wruḥsaṅhyaŋmiṇabañuniŋ,hanamanuṣyanu
nasparaniŋtawaŕhasiŋsaṅhyaŋmiṇa,tĕkaᵒuripmanuṣya,3||mwaḥ,śa,bañucampuḥ,ma,ᵒom̐tuŋtuṅiŋbañucampuḥtumibariŋdanu,tumibariŋsagara,wruḥ
hikaŋsaṅhyaŋmiṇahanamanuṣakagriṅan·,wĕlasbhaṭaratinawaŕ,ᵒom̐siddhitawaŕ,tĕkahasuŋbhaṭaratĕkaᵒurip·manuṣa,3||mwaḥ,śa,bañuniŋhantiga,ma,
ᵒaum̐hantigar̥k·,tumibariŋsagara,huluŋ,wrusaṅhyaŋhantigana,hanamanuṣyakasaŕban·,nunasparaniŋtawaŕ,hasuŋsaṅhyaŋtigana,wĕlashuripmanuṣya,- [ 3 ][2 2 B]
2
tawaŕsaṅhyaŋtigana,ᵒurip·wwaŋᵒom̐,3||mwaḥ,śa,bañuhujan·,tahapriŋnataŕ,piŋ,3,ma,ᵒaum̐nunaspiŋsapta,tumibariŋsagara,hocak:hikaŋsaga
ra,wruḥbhaṭarabaruṇatinawaŕ,tĕkāᵒuripmanuṣya,3||ta,rarewĕtĕŋnyahiṅul̥t·,śa,woḥsamañjahi,mica,pipishaworinpamoŕbu
buk·,l̥ṅistandusan·,pusĕŕraknā||tambasĕbājampitanhar̥p:haṣaṅan·,śa,hakaḥkĕndalbatukā,hakaḥdapdap·,hakaḥkanaṅga,hakaḥtwihudaŋ,kalapa
tinunu,tĕmutis·,bawaŋtambus·,hiragakĕnkĕtangajiḥ,pipistahap·||ta,rarenaṅisrahinawĕṅi,śa,rontalrajaḥbagapurus·,ma,buḥswahā,
[3 3 A]
3
radityatulak·,rajahaknaboñjaḥ||ᵒikipanuṅgunwaŋhamĕtĕŋ,rajaḥkukunyaritĕṅĕnriŋtaṅan·,msunyariŋtĕṅĕn·,ᵒikirajaḥnya,wam̐, [Image] ᵒum̐,ᵒaum̐,
||panuṅgunrare,śa,halutansigindamaŕ,daśmāknā,pipikaro,haṅkĕnwusanhadyus·,tankĕneŋkamraṇanraretikāphalanya,ma,kṣaman·||ᵒikipa
ṅunduŕgĕriŋ,śa,sakawĕnaŋ,rajaḥkayaᵒikaŋ, [Image] ,ma,hakusaṅhyaŋpūŕwwawiśeṣawruḥhakukadadosaniŋgĕriŋ,riŋsagarapatpatguṇane
kimatakāŕwwa,gugunemandu,hakubhaṭaraghana,tanhanakatonde-niŋbhhuta.ta,raregĕl̥m·,hawaknyaṅĕbusbahaŋ,śa,hakaḥdapdap·,slĕgwi,mu [ 4 ][3 3 B]
ñcukpañcaŕsona,hakaḥbyĕmlalahan·,muñcukkasimbukan·,ra,bawaŋtambus·,wehiraganbĕras·,tahap·.ta,hatihur̥m·,śa,caciŋbase,ga
moṅan·,hisen·,kuñit·,tĕmutis·,lunak·,huyaḥ,jrukliŋ-laŋ,wesajĕŋprahu,tahap·||ta,dĕkaḥkadalon·,śa,lublubbuhu,lublu
bkacĕmcĕm·,rwaniŋclagidĕhā,tĕmutis·,montoŋhisen·,lunaktanĕk·,jĕrukliŋlaŋ,tasikwuku,tum·,wusratĕŋwebañubayu,tahap·||-
ta,gĕriŋmakĕris·,kadalon·,mwaŋsusupandeniŋcandu,mwaŋmawatuk·,śa,selaputiḥlawas·,matambus·,baṅkĕt:hisen·,mbamagoreŋ,tibani-
[4 4 A]
ngĕtiḥsyap·,hawoŕkabeḥ,tiniṅkaḥkadiṅlaṅsub·,paṅanaknadeniŋwoŋhagĕriŋ,warasdenya||ta,kasambĕt·,śa,trikatuka,ma,ᵒaum̐ka
sarikasarik·,bhutakasalaḥkapatinta,bhutadhĕṅĕnkaŋhañarik·,doḥṅkohiṅkoko,hapanhanuwruḥkatatwanmu,joḥpĕt·,3||sĕmbuŕwu
nwunannya||pakambuḥᵒuttamadahat·,ma,ᵒam̐nam̐bam̐lam̐wam̐tam̐kam̐jam̐cam̐dam̐sam̐,ᵒaum̐haṅgrekwulan·,kijahambahinmuliḥ,dukbhaṭaridūŕgganematapadi
tĕṅaḥsĕmaneditumemenñañuwaŋkaśakten·,memeñahi-pĕlishadaña,muliḥ,3||ᵒikiyaniŋwoŋtatankawaśamahanak·,ᵒikipa [ 5 ][4 4 B]
4
muṅkaḥnya,ma,buṅkaḥbhwanakĕliŋ,tūŕmaṇinturun·,mariŋbumirātnahumāspadhahumasradin·,huripraṣaputiḥ,ᵒirip·,3,ᵒuripraṣābaŋ,muṅguḥdi
tuŋtiṅiŋlihat·,śa,madhupiṅejĕnaŕ||ᵒikitambahiŋwoŋṅundaŋdadukun·,patĕṅĕranya,yaniŋkajĕŋmanis·,tĕkāṅundaŋ,pamalimaṅlaranin·.yaniŋ
kajāĕŋpon·,tĕkahundaŋ,pihutaṅanbaṅĕtmaṅlaranin·saŋṅagĕriŋ.yaniŋkajĕŋwagetĕkahundaŋ,dewwahal̥r̥kpati.yaniŋkaliwontakahu-
ndaŋdewwamatagiḥtagihanriŋ||yanbudakaliwontakahundaŋ,-pyutaṅanriŋguru,haṅlaranin·,saṅagriŋ.yaniŋśaniścaratakahundaŋ,manu-
[5 5 A]
ṣahaṅlaraninsaṅagriŋ.yaniŋᵒaṅgarakliwontakahundaŋ,dewariŋpomatanmahyunmaṅr̥ĕṣiḥ,griŋnyariŋwĕtĕŋtĕṅĕn·,malanya.mwaḥyaniŋwĕtĕŋ
kiwasakitnyamanuṣaṅraranin·,saṅagriŋ.maliḥyanhaṅar̥gĕs·,panĕstissakitnya,manuṣamaṅgawelara.ᵒikātakawruhaknadesaŋhar̥p:hatata
mban·,nojariŋśastraᵒiki||ᵒikipamatuḥhaguŋtankĕneŋdeṣṭi,mwaŋgĕriŋtumpūŕ,mwaḥgrubug·,karaŋhaheŋ,deśahaheŋ,sagarahaheŋ,śa,-
rontalrajaḥkayeki,yanpuputmarajaḥguluŋkayasuwĕŋ||ᵒikipaṅasiḥsaṅhyaŋhayu,ṅa,hakusaṅhyaŋhayuhanakiŋbhaṭaridūŕgga,hiṅaranandewaniŋsu [ 6 ][5 5 B]
5
mbaŋ,hamasaŋguṇapiwĕlas·,hamiwlasinsāŕwwabhuta,sāŕwwakāla,saŕwwadhĕṅĕn·,padhawĕlas·,haniṅhalinhawaksariranku,katondenhakusaṅhyaŋhayu,
siddahedantanuruŋhedan·,siddahasiḥtĕkālulut:hasiḥhatinkita,-haniṅalinhawaksarīranku,siddikewdĕpmandimantranku,śa,miñakwaṅihantukmami-
ñakirambut·||ᵒitisūŕyyasumĕdaŋ,makweḥkawiśeṣanya,mapiṅĕt·,śa,buṅasiŋwĕdaŋ,ma,ᵒom̐ᵒam̐ᵒum̐yam̐sūŕyyasĕnwapramaśaktyaṃ,saŕwwabhutawina
ṣanaṃ,ᵒom̐ᵒam̐ᵒum̐yam̐sūŕyyasumĕdap·pramasiddyaṃ,sāŕwwaleyakwikmatābhaktyaṃ,ᵒom̐ᵒum̐ᵒam̐ᵒam̐,sūŕyyasumĕdaŋmahāśaktyaṃ,gĕriŋwiṣyawinaṣanaṃ
[6 6 A]
,ᵒom̐ᵒam̐ᵒom̐yam̐śiwrayogisūŕyyasumĕdaŋmahaśiddyaṃ,būŕbwaḥswaḥ,titaḥyaᵒom̐sūŕyyasumĕdaŋ,ghniropatasaᵒoṅkaramatāśaktyaṃ,ᵒam̐ᵒaḥ,3,-
tĕlas·||ᵒakweḥpaṅrakṣanwiśeṣaśaktisukajayeŋśatruphalanya.ᵒitiwisṇumūŕtti,ṅa,ma,ᵒiḥhyaŋbrahmāloka,sumusuptasirariŋśarī
rariŋtĕl̥ṅiŋlimpa,saṅhyaŋᵒiśwaraloka,sumusuptasirariŋtĕl̥ṅiŋpu-pusuḥrakṣaneśwaŕgganira,poma,3||ᵒitipamandiniŋhucap·,ṅa,lwiḥ-
piṅĕt·,ma,ᵒom̐saṅhyaŋtayawodiŋlidaḥ,saṅhyaŋśaraśwatituŋtuṅiŋlidaḥ,śabdankusiddipamandiniŋśabda||mam̐riŋtalapakan·,ᵒam̐riŋdhadha [ 7 ][6 6 B]
6
tam̐riŋhr̥ĕddaya,ᵒum̐riŋhuṅkuŕ,pakupakriŋtalapakanku,macanputiḥriŋdhadhanku,harupahakusugriwa,riŋwr̥ĕddayankubhaṭaradhaŕmma,riŋhuṅkuŕkugarudhapĕ
ṭak·.mantranurut·,ma,ᵒaum̐gajestrayanamaḥśwha.maṅal̥būŕśastra,ma,ᵒom̐dewwarupaki,dewatāl̥būŕnamaḥśwaha||moloṅinlo
ntaŕ,ma,ᵒaum̐tĕruspatalapadhāṅr̥ĕṅhā.macāpuṣṭaka,ma,ᵒaum̐bra-hmāgiṅĕtiṅĕn·gurumu.ñipatinśastra,ma,ᵒaum̐susūŕsūsūŕyanamaḥśwahā
ñamsaminjumaḥ,ma,ᵒausadhanasadhanibijakusaṃ||ᵒikipaṅaṅgenmanumapadha,hajikasukṣman·,wĕnaŋᵒutamayaŋmantrahiki,riŋsakalamoliḥ
[7 7 A]
rahayu,riŋniskalamoliḥśwaŕgga,tĕruskatĕkeŋkawitanya,mwaḥ-hanakputunya,hasiŋtĕl̥bmahyunṅaṇgeśastrahikiluwiḥphalanya,kina
sihandeniŋkadhaŋwaŕgga,mwaŋgustimwaḥriŋkawiṣyan·,wĕnaŋminantran·,śa,siŋwĕnaŋhaṅgen·,ma,ᵒaum̐kukunahiŋkukuniŋ,wiṣahariwiṣahariharanya,
yam̐lam̐mam̐bam̐wiṣasahi,tĕlas·||ᵒikikadadadenśastrakaŋriŋhar̥p·.ᵒawara,hewere,hotoro,huwuru,hiwiri,ᵒam̐wam̐ram̐,ᵒim̐wam̐ram̐,ᵒum̐
wam̐rum̐,hem̐wem̐rem̐,ᵒom̐tom̐rom̐,ᵒaiŕweŕreŕ,ᵒaŕwaŕraŕ,ᵒauŕ-woŕroŕ,ᵒuŕwūŕruŋ,ᵒiḥwiḥriḥ,ᵒuḥwuḥruḥ,ᵒaṃwaṃraṃ,ᵒaṃwraṃraṃ,hwaṃwwaṃrwaṃ [ 8 ][7 7 B]
7
[Image] wr̥ĕrr̥ĕ,*ram̐wram̐rram̐,hrum̐wrum̐rrum̐,hruwruŕrruhyowyoryo,-hr̥ĕwr̥ĕrr̥ĕ,krom̐wrom̐rrom̐,hroŕwroŕrroŕ,hreŕwreŕrreŕ,hruŕwreŕrreŕ,hruŕwruŕrruŕ,
hwahoŋrwoŋ,hwom̐wwom̐rwom̐,hwoḥwwoḥrwoḥ,hweḥwweḥrweḥ,hwewwerwe,hyawyaryahyowyoryo,hwawwarwa,hyuwyuryu
,hyum̐wyum̐ryum̐,hyuŕwyuŕryuŕ,hyowyoryo,hyaŕwyaŕryaŕ,-hyuḥwyuḥryuḥ,nyanpratekanyawyaktinya.hawaŕra,ṅaransarāt·.-
hewere,ṅa,haṅĕsĕpsuptahaturu||howoro,ṅa,pĕtĕŋ-dĕdĕtkaton·,hem̐wem̐rem̐,ṅa,pr̥ĕdhanapuruṣa.hom̐wom̐rom̐,ṅa,gu
[8 8 A]
ludugkĕdeptatit·.heŕweŕreŕ,ṅa,sagaramadhudanu.hoŕwoŕroŕ,ṅa,pinar̥ṅanhudanbar̥tguludug·.heḥweḥreḥ,ṅa,prapti-
padhaŋ.hoḥwoḥroḥ,ṅa,sumurusūŕyya.hiwiri,ṅa,lintaŋ,tejakuwuŋkuwuŋ.ᵒim̐wam̐ram̐,ṅa,bayubajrahaṅin·.hum̐wum̐rum̐,ṅa,siṅit·,-
pūŕ,kulon·.huwuru,ṅa,tanhamaṅanṅinum·kurat·.huḥwuḥruḥ,ṅa,hamĕniheliŋsakāŕyya.huŕwuŕruŕ,ṅa,samital̥jaŕhenakbuddi.hyuwru
rru,ṅa,manatawadhaŋtanakĕsĕllaṅgĕŋsatatatūŕhniŋhayu.hruḥwruḥrruḥ,ṅa,prajñanwiwekasakāŕyya.hyum̐wrum̐rrum̐,ṅa,tanlalitansuptatanlupa. [ 9 ][8 8 B]
8
truŕwruŕrruŕ,ṅa,hasiḥriŋsāŕwwtumuwuḥ,tanhawiwil·.hyawyaŕya,sukāsugiḥwiŕyyahajiriŋwoŋkasyasiḥdanaweweḥ.hyem̐wyem̐ryem̐,ṅa,bhakti
riŋdewwa.riŋtuhan·,sanakkadaŋmitra.hyeŕwyeŕryeŕ,ṅa,hambĕk:haluswiśayaṅulaninhati.hyam̐wyam̐ryam̐,ṅa,dewabhaṭariświggalokā.hyo
wyoŕryo,bgha,śrirahumĕŋriŋpasaŕsupĕnuḥ.hyom̐wyom̐ryom̐,ṅa,-humunikokila,mrakwaṅiniŋñañjaransantun·.hwoŕwwoŕrwoŕ,ṅa,kweḥ
skaŕmĕkaŕ.hweḥwweḥrweḥ,ṅa,hakweḥtabunlintaŋtaniba.twewweŕrwe,ṅa,wikonandamĕktĕkapririshalit·.hwan·wwan·rwan·,
[9 9 A]
ṅa,r̥m·r̥msĕkāniŋśaśaṅka.hrawrarra,ṅa,baṅunsyaŋhuyaŋśwaraniŋsatā.hram̐wram̐rram̐,ṅa,tatasrahinamĕtuhikaŋsūŕyya.hraŕwraŕrraŕ,ṅa,hata-
ṅissamiwoŋ.hraḥwraḥrraḥ,ṅa,raśminsĕminiŋkakayon·.hreŕwreŕrreŕ,ṅa,toyariŋpucukiŋpadhapa,haslĕndeniŋsūŕyyadadimaṇik·.
hriwrirri,ṅa,croniŋwr̥ĕkṣakadilandĕpiŋsañjatā.hram̐wram̐rram̐,ṅa,humuŋśwaraniŋkumbaŋ,haṅisĕpsarīmwaŋsantun·,riŋparāśyanarum·.hr̥ĕwr̥ĕrr̥ĕ
ṅa,liŋhaṅundyaḥ,tĕŕhaṅrum·.rūmripaturon·.hr̥ĕm̐wr̥ĕm̐rr̥ĕm̐,ṅa,hatĕkĕpgitakakawin·,wruhipupuḥ.hrom̐wrom̐rrom̐,ṅa,patutsaŋ [ 10 ][9 9 B]
9
haguŋrapĕtsañjata.hyoŕwyoŕryoŕ,ṅa,harukĕthatatoñjaŕmatihamaḥtani.hyoḥwyoḥryoḥ,ṅa,kabayanbayanmatihahurip·.
lontaŕpuyuŋ||rihuwusniŋparamahaṅga,ṅaṣṭawaliṅgha,tĕkeŋpasikĕpan·.siratriŋhawaŋhawaŋpisanakniŋsaṅgaŕ,deniŋhastramantra,śryāmṅawantu,pa,tamutĕŕganitri
,ᵒidhĕpmijilhikaŋbhaśmamaraṇa,sakiŋputĕŕraniŋganitri,pusniŋhamutĕŕ,sĕmbahakniŋsikā,ma,kūṭamantra,larisakniŋsūŕyya,hamiratakĕniŋtoya,mapaga
mĕlanhanitri,ma,kutthamantrāmr̥ĕttha,pa,kĕnāknataŋbhaśma,sirawiṣṭa,sampĕtsambutganitri,pupulaknakabeḥ,tinampeŋtaṅantakaliḥ,mantrani-
[10 10 A]
saprakaranyakabeḥ,pasaŋristhananyakabeḥ,tĕlasmaṅkanasiwikakaraṇaniśarīranta,ca,ṅastaweŋśarīra,ma,ᵒaum̐byomasiwiṣṭito
sawi,tutu.śa,riŋśarīra.siratmaliḥriŋśiwwadwara,pisanakniŋsaṅgaŕ,deniŋhaṣṭamantra,śryāmbawantu,pa,ᵒutpĕtisthiti,pa,pasaŋhanantaŋ
sawuina,padhmasana,dewapratiṣṭa,kuṭamantra,saŋtuwtuimuintutunsaṅhyaŋswaditya,sacitaniŕmmala,mantrasaptoṅkarawinalik·.puṅu,di
pacandana,ma,dipanamantra,hamalikkaraṇa,hodana,saŋsi-wikaraṇi,tritatwa.hudakañjali,ta,mutĕŕginitri,haturipadyāṅa [ 11 ][10 B]
10
camaña,mapaṅamĕlanganitri,tĕkeŋcatūŕtaŕppaṇa,haturipataṅananwahanapratiṣṭa.kuṭamantra,nĕtĕŕhaṅaturisĕmbaḥ,ma,ᵒaum̐ᵒa
dityasyapara,tutugākĕn·,maliḥsĕmbaḥ,ma,ᵒaum̐ᵒum̐jhaᵒisūŕyya,tutugākĕn·,maliḥsĕmbaḥ,ma,ᵒaum̐hram̐hram̐saḥparamaśiwwaditya,pra
matejaya,catūŕbhajanya,brahmarupanña,hakaśāsthama,yana-monamaḥśwahā,ᵒaum̐hram̐hram̐saḥparamaśiwadityahr̥ĕddhayayanamaḥ.sira
tmaliḥ,ma,ᵒaum̐kṣyaṃśiwāmr̥ĕttha,tutugakĕn·,saŋ,haṣṭāwasaṅhyaŋśiwādityadeniŋcatūŕdewwa,sam̐,sambutpañcaśaraśwati,saŋ,maŕ
[11 11 A]
ṇnākṣara,saŋ,tutugakĕnsahindikaniŋñatūŕmantra,sambutgiripa-ti,bruṇāsthawa,saŋ.sirāriŋpuṣpadeniŋhastramantramr̥ĕttha,śyambawantu
kuṭamantramr̥ĕttha,pa.ta,horaṇayama,pamijilākĕntaŋpitrapinujānta,ᵒutpatisthiti,pa,gĕlar̥nhanantasana,catūŕjhaśwaŕyya,sendikaniŋpa
dhmāguŋ,tĕkeŋdewwapratiṣṭa,kuṭamantra,saŋsambutmantra,pitrakinaraṇan·.ᵒaum̐ᵒam̐mahāpitebyosomawebyonamaḥswada,riŋbu-
yut·,dewa.ᵒaum̐tam̐prapitebyonamaḥśwaya,kakinini.ᵒom̐bam̐pitabyosomapebyonamaḥswaya,bapebu,yanbrahmaṇa,ᵒi- [ 12 ][11 11 B]
ti,ᵒaum̐ᵒam̐mahāpitebyotiwiŕbhijebyonamaḥśwaya,riŋbuyut·.ᵒaum̐tam̐prapitebyohawiŕbhujebyonamaḥnamaḥśwaya,kaki-
nini.ᵒaum̐bām̐pitehawiŕbhujebyonamaḥśwaya,bapebu.ya-nkaṣatriyaᵒiti,ᵒaum̐ᵒam̐mahāpitebyohadwapebyonamaḥśwaya,-
riŋbuyutduwa.ᵒaum̐tam̐prapitebyohadwape,byonamaḥśwaya,kakinini.ᵒaum̐bam̐pitebyohadwapebyonamaḥśwaya,bapebu.
yanweṣyaᵒiki,ᵒom̐ᵒim̐mahāpitesakalebyanamaḥśwahā,riŋbuyutduwa,ᵒaum̐ᵒaum̐tam̐prapitesukalebyonamaḥśwada,kakinini.ᵒaum̐
[12 12 A]
bam̐pitabyosukalabyonamaḥśwada,bapebu.śudraᵒiki.ᵒidhĕpsuptasaṅhyaŋpitradumadĕgaknarikita,hatūriŋpadhmaśaṇa,mahuṅupwa
deniŋmantranku,ᵒudyata.ma,brahmasandya.wiṣṇusandya,ma,naṅkara,tujuhaknā,saŋ,pratiṣṭa,saṅhyaŋpitrariŋpadhmāśaṇa,ma,ᵒaum̐pitrabyaḥ
śwada,tutugaknā.mutĕŕganitri.siwikaraṇanitasaṅhyaŋpitra.ᵒaum̐ᵒaum̐prajatayanamaḥśwada,hulu.ᵒaum̐ᵒaum̐pitamahābyonamaḥśwa
da,rahi.ᵒaum̐ᵒaum̐matamahābyonamaḥśwada,hr̥ĕda,hr̥ĕddi.ᵒaum̐ᵒam̐-pitrabyonamaḥśwada,guhya.ᵒaum̐ᵒaum̐mantrabyonamaḥśwada,haṣṭa- [ 13 ][12 12 B]
12
tĕṅĕn·,ᵒaum̐ᵒaum̐putrabyonamaḥśwada,haṣṭaniwa.ᵒaum̐ᵒaum̐potrabyonamaḥśwada,sukutĕṅĕn·.ᵒaum̐ᵒaum̐potrebyonamaḥśwada,
sukukiwa.knākĕntaŋśwadawyañaṇ·.ᵒaum̐ᵒaum̐ᵒam̐śwada,siraḥ.ᵒaum̐ᵒom̐ᵒim̐śwadakaŕṇna.ᵒaum̐ᵒum̐ᵒum̐śwada,bru,l̥.ᵒaum̐r̥m̐r̥m̐śwada,netrade.ᵒaul̥m̐
l̥m̐śwadaśruinetrakiwa.ᵒaum̐ᵒem̐ᵒoṃśwadakaṇṭakanankiri.ᵒaum̐ᵒam̐ᵒaḥ-śwadalambe,l̥.ᵒom̐ᵒam̐kam̐cam̐dam̐tam̐pam̐yam̐yam̐sam̐śwada,ᵒaum̐būŕbwaḥswaḥśwadasaŕwwā
ṅga.tumutdapaśakti,ma,ᵒaum̐hram̐majapiŋghraṇisaḥdoṣat·proyojanandahi,saŋ.ᵒaum̐hram̐madhyananghraṇisaḥwoṣat·proyo-
[13 13 A]
janandehi,saŋ.knākĕntaŋcatūŕdawa.ᵒaum̐namowaḥpiṭarogagaṇayanamaḥśwadha,hulu.ᵒaum̐namowaḥpitayanamaḥśwadha,rahi-
ᵒaum̐namowaḥpiṭarowaśayanamaḥśwadha,hr̥ĕddhi.ᵒaum̐namowaḥpiṭasukṣmayanamaḥśwadha,sarāṅga.tibeŋkambaŋpiŋ,3,namowaḥ
sambutĕnmaniḥhudyāta.ma,ᵒaum̐namowaḥpiṭarosukṣmaya-namaḥśwadha.ᵒaum̐namowaḥpitarotūŕyanamaḥśwadha,ᵒaum̐nampwaḥpi
ṭarojayanamaḥśwadha.karosodani,ma,ᵒaum̐siddhamaṃśwadha,saŋ.sambutaŋparamarahaṣya.ma,ᵒaum̐ᵒam̐brāhmādewaniwrataya,sāŕwwā [ 14 ][13 13 B]
13
tma,saŕwwapapākleśa,catuspaṭakawinaśayanamaḥśwadha,sakukiwa.ᵒaum̐ᵒam̐wiṣṇudewapratiṣṭaya,sāŕwwahatmasaŕwwapapākleśa.catuspa
ṭakawinaśayanamaḥśwadha,sukudakṣiṇa.ᵒaum̐ᵒam̐ᵒiśwaradewwawi-jaya,sāŕwwapapākleśa,catuspaṭakāwinaṣayanamaḥśwadha,naradwaya,-
mwaŋsāŕwwāṅga.ᵒaum̐ᵒam̐santirudradewataya,sāŕwwatma,sāŕwwapapakle-śa,catuspaṭakāwinaśayanamaḥśwadha,siraḥtĕṅĕn·.ᵒaum̐ᵒam̐mahādewa
dewataya,saṇṭyāṣṭitayasāŕwwātmasāŕwwapapākleśacatuspaṭakawinaśayanamaḥśwadha,sirakiwwa.ᵒaum̐ᵒam̐parantijosaniskalātma
[14 14 A]
ne,kewalyaṃpadhasaŋsthitaya,nilañjanyenamaḥśwadha,mūŕddhisthana,saŋ.ᵒaum̐tayantupiṭarodewahayantucapitamahā,hasantucahimanpuja-
m·,hihaṣṭanehiyastune.ᵒaum̐sapatnikaḥ,sapadhaḥ,saṅanaḥ,hihaṣṭane,hiyastune,protiṣṭāsinamaḥśwadha.duk:hakonmarene.
ᵒaum̐bagyāntupiṭarodewa,bagyāntucapitamahā,bagyāntuprapitamahā,buigyintui,saganaḥsapariwaradhaḥbawānjuśwadha.duk:hanapa,saŋ,
mamanaḥtoyahĕniŋgawepalukatan·,kajamaḥsagawutĕpuŋtawaŕ,dyusdyusi,weriŋpane,riŋkumbā,riŋcaratan·,lis·,sagawutĕpuŋcampaḥ. [ 15 ][14 14 B]
14
haṣṭawini,ᵒaum̐ᵒakaśaṃniŕmmalaṃśunyaṃtututaknāpasaŋ.pratiṣṭasaṅhyaŋ-pitra,yyāntaranikaŋpadhma,haturi,padhyāŕgghatacamaṇiya,tĕkeŋcatūŕtaŕppa
ṇa,dewataŕppaṇasaŋ.sambutmantra,snanāpikṣya,hahyas·,saŋ.ha-tūŕridaśma,sirawiṣṭa,toya,lepyapuṣpa,tiṣṭa,saŋ.ᵒaṣṭatata-
saŋdewapiṭara.dĕniŋśwahaśwadha,śiwamapi,namopiṭara,somapaḥ,saŋ.sirātriŋsaṅgaŕ,tĕkeŋpracarukabeḥ,deniŋhastramantra,śryāmbhawantu,
pahasuŋtaŕppaṇa.ma,ᵒaṅkaradyāntatutugaknasendikanya,saŋ.sambutdawatiguhyatiŋ,śa,tamutĕŕginitri,yamarāja,mawitraṇicaru,ma,ᵒaum̐
[15 15 A]
haśucirwa,gĕriŋgr̥ĕdat·,śiwaniŕmmāla,śiwaniwedya,sadakṣara,grimboktradewabulyan·,dewadewamahāsijbanasadwamya,pujitam·
,saŋ.catūŕpamuktyan·,bhuktyaŋkasaṅgaŕ,ma,bhuktyantusaŕwwadewa,saŋ,gumantimabhuktyaŋkapitra,mabhagrantu,kṣamantu,tigantu.sirātmariŋsaṅgaŕdeniŋ
hastramantra,śryāmbhawāntu,pa.ᵒucaraṇaŋmantra,tesukāŕtthigrimtr̥ĕpti,graṃkaṣamakaraṇa,gururupaṃ,saŋ.sirātdharuhisoŕ,deniŋhaṣṭramantra,śryāmbhawā
ntu.pa.ᵒutptibhuta,saŋkālānuṅkurāt·.dūŕggāstawa,kalāstawa,saŋ.mantrabiṣāṅge.maliḥsirātriŋsaṅgaŕ,deniŋhastramantra,śryāmbhawantu,- [ 16 ][15 15 B]
15
kūṭamantra,mr̥ĕttha,pa.maliḥhaṣṭawaśiwasitraṃ,saŋ.ṅakṣamajagatnātha,mintanugraha,paṅlĕpassaŕwwatinini,saŋ,mantranipras·.tĕhĕŕmaktyaŋkasūŕ-
yya,gumantimantyaŋkaguru,kawiṣṇu,kabrahmo,kanamodewa,tĕhĕŕṅawaṅikapitra,saŋ.wiṣṇu,saŋ.praliṇamantratĕlas·||ᵒikihindikiŋmantra
paṅuptyam·.rihuwusniŋṅasthawasūŕyya,hutptisthiti,panuṣṭana,pañcaśiwwa,saŋ.sambutpañcasaraśwati,saŋ.mūŕṇnakṣara,suisendikaniŋmantrapaṅuptya
m·,sendikaniŋmantrañatūŕ,saŋ.sambutprajñaparimitaṃ,saŋ.śiwāsjawa,siratraṃpitradeniŋhastramantra,syāmbawantu,pa.gĕlar̥nhanantasanacatūŕjha
[16 16 A]
śwayya,sendikāniŋpadhmahaguŋ,tĕkeŋdewapratiṣṭa,kuṭamantra,saŋ.ᵒutptipitra,sthiti,nuṣjanapitra,deniŋsaptoṅkara,muṅgukadiṅuni,saŋ
,pasaṅikakrik·,kajamas·,sagāwu,tĕpuŋtawaŕ,lis·,haturipaghrāghacamaṇiya,tĕkeŋcatūŕtaŕppaṇa,dewataŕppaṇa,saŋ.kĕkākĕntaŋmantra,-
snānapikṣya,hahyas·,bhaśma,sirawiṣṭa,toya,lepya,puṣpa,-jagra,saŋ.haṣṭākakadiṅūni,saŋ.sirātriŋsaṅgaŕtĕkeŋpracarukabeḥ,de-
niŋhastramantra,śryāmbhawantu,pa.ᵒaṅkara,saŋ.dewati,guhyati,saŋ,tamutĕŕganitri,yamarāja,tribhuwana,mawitranicaru,grimupr̥ĕdhat·,śiwwaniŋ [ 17 ][16 16 B]
16
mal̥ṃ,śiwwadiwedya,dasakṣara,grimboktra,dewwabhuktaṃ,dewwadewwamahāsijñaṃ,hadyameṣa,pujitaṃ,saŋcatūŕpamuktyaṃ,bhuktyantusāŕwo
todewo,saŋ.mbhuktyaŋkapitra,ma,bojyāntu,tr̥ĕptyāntu,kṣamantu,tigantu,saŋ.sirātraṃsaṅgaŕ,kadiṅuni,pa,hucarakaŋmantra,tesukāŕti
,grimtr̥ĕpti,grimkaṣamakaraṇa,gurupaṃ,saŋ.sirātriŋcarusoŕ,sendikanyakadiṅūni,saŋ,sambuthindranimantra,saŋ,sirātriŋsaṅgaŕdeniŋhastramantra,
śryāmbawantukuṭamantramr̥ĕtta,pa,sambutgiripati,saŋ.śiwwaśutr̥ĕ,saŋ.śiwwasamuha,saŋ,ṅakṣamajagatnāṣa,mintanugraha,saŋ,paṅlipasāŕwwatinu-
[17 17 A]
nu,saŋ,mantranipras·.ṅabhaktikadiṅūni,wiṣṇuwiṣṇu,saŋ.t:hĕŕpraliṇamantra.ᵒitihindikaŋmantrariŋpamĕkas·.riŋpaṅlĕwĕt·,yanhaṅaŕyyakĕntoyaka
diṅuni,puṅurumuhun·,deniŋhastrapūjā,saŋ,siratrisaṅgaŕdeniŋhastramantra,śryāmbawantu,pa,pasaŋhanantasana,padmabuṅkul·,saŋ.ᵒutpā
tisr̥ĕitipa.puṅudeniŋsiptapūjā,saŋ.śiwwakaraṇa,tritatwa,huda-kañjali,taputĕŕganitri,haturipadhyāŕggacamaṇiya,mapagamĕlaṅanitri
,tĕkeŋcatūŕtaŕppanā,dewwataŕppanā,saŋ,sambutprajñaparimitaṃ,saŋ.siratriŋpuṣpā,deniŋhastramantra,pa.gĕlarihanantasana,catūŕjha [ 18 ][17 17 B]
17
śwaŕyya.sendikaniŋpadhmahaguŋdewwapratiṣṭa,kūṭamantra,saŋ,haturipadhyāŕgghacamaṇya,tĕkeŋcatūŕtaŕppaṇadewwataŕppaṇa,saŋ.pikṣya-
hahyas·,toya,lepya,puṣpa,tiṣṭa,saŋ.haṣṭawaśwahaśwadha,sendikanya,saŋ,sirātriŋsaṅgaŕdeniŋhastramantra,pa.ᵒaṅkarasendikanya
,saŋ,dewatigutyati.tamutĕŕganitri,yamarāja,tribhuwana,mawitraniŋcatūŕ,grimpradhatśiwwaniŋmmala.śiwwaniwedwa,grimboktra,dewwa-
bhuktim·,bhuktyāntusāŕtotodewa,saŋ.bhuktyaŋkapitra,saŋ,-sirātriŋsaṅgaŕ,hastramantra,pa.ᵒucaraṇamantra,tasukaŕtti,grimtr̥ĕpti,grim·
[18 18 A]
kṣamaraṇa,gururupaṃ,saŋ,ṅakṣamajagatnāttha,mintanugraha,saŋ,mantranipras·,naktyaŋjadiṅūni,saŋ.sirātriŋsaṅgaŕ,hastramantra,pa,wi
ṣṇuwiṣṇu,dhaŕmmajati.ᵒaṅkaraṅucurakĕn·toyeŋśwambha,japaguiganitri,naṅkara.hamañcagiri,saṅgarapūjā,saŋ.pawisiktatĕkĕn·,-
ᵒitisambutkaruhun·,ma,wudumbhar̥ṃtĕgdandaṃ,kuṣagresaṅita-nyacet·,dandhaṃguhwapratibhikṣu,praweseŋsaptamaṇdhal̥ṃ,saŋ.wisikiŋ
ma,nyantasaṅhyaŋdewwapiṭara,ᵒikitalwaṣadpapajaṅan·nya,tinujuṅantahalaŋṅalaŋpinakatĕkĕnantapraweseŋsaptamaṇdhala,hambaha [ 19 ][18 18 B]
18
nantadhatĕṅeŋmahāmeru,mantukeŋśunyapadhakita,saŋ.praliṇāknāriŋkuwuṅiŋhati,saŋsinaṅgaḥkewalyapadha.sambutgamyantu,śwaŕggantumo
kṣantu,śunyantu,saŋ.nĕmbaḥkasūŕyya,hariᵒaum̐sūŕyyañca,tutugakĕn·,maliḥsĕmbaḥ,ma,ᵒaum̐hram̐hram̐saḥparamaśiwādityahr̥ĕddhayayanamh·.ᵒapr̥ĕ
liṇa,saŋ,japaginitrisiratriŋśarirantatoya,piŋ,3,ma,ᵒaum̐ᵒam̐mantraṃ,saŋ,riŋśarira.siratinarīrantatoya,deniŋcatūŕtaŕppaṇa,dewwataŕppa
ṇa,gramśiwwāmr̥ĕttha.karikalpika,3,tibāknasakasawiji,ma,tri-puruṣa,nĕmbaḥkasūŕyya,ma,ᵒaum̐hram̐hram̐saḥpramaśiwadityahr̥ĕddhayayanamaḥ
[19 19 A]
,catūŕbhujaya,brahmārupaya,hakaṣasṭanayanamonamaḥśwahā,ᵒaum̐hram̐hram̐saḥparamośiwādityahr̥ĕddhayayanamaḥ.tumut:hekāpuppa,hu
nikikaŋgaṇṭa,piŋ,3,ma,ᵒa,ᵒu,ma.tĕlas·,hunuskaŋbhuṣaṇa.ᵒindikhyaktĕkaŋpaṅlaruṅan·,riŋhuwusniŋtiŕtha,kĕkāknataŋbhuṣaṇa,sopakkaraniŋ-
śarīra.sirātkasūŕyyadeniŋhastramantra,pa.muṅudeniŋsiptapūja,saŋsiwikaraṇi,tritatwaᵒudhakañdali,tamutĕŕganitri,haturipadhyāŕggacamaṇi
ya,mapagamlaṅanitri,tĕkeŋcatūŕtaŕppaṇa,saŋ.ṅaṣtawasūŕyya,saŋ.sirātriŋpantaraniŋsamudr̥ĕ,deniŋhastramantra,pa.pasaŋpadhmabuṅkulan·,saŋ.siwikara- [ 20 ][19 19 B]
19
ṇi,tritatwa,hudhakañjali,tamutĕŕganitri,haturipadhyāŕggacamaṇiya,mapagamĕlanganitri,tĕkeŋcatūŕtaŕppaṇa,saŋ.sirātriŋpracarukabeḥ
daniŋhastramantra,ma.ᵒaṅkaratibeŋkambaŋ,piŋ,ᵒe,kalpika,1,saŋ.sambutdewati,pamoŋpūjā,ma,ᵒaum̐guhyati,tutugaknā,saŋ.tamutĕŕga
nitri,saŋ,yamarāja,saŋ,tribhuwana,mawitranicarugrimsrapat·,śiwwaniŕmala,śiwwaniwedya,grimboktra,dewwabhutaṃ,bhuktyantusaŕwo
hādewa,tesukāŕtthi,grimtr̥ĕpti,grim·kṣamakraṇagurupaṃ,saŋ.mantraglaŕsaṅgā,jaṅansakawali.ṅakṣamajagatnāwa,mintanugraha,mantra
[20 20 A]
nipras·.bhaktyaŋkasūŕyyagumantiriŋhyaŋsamudr̥ĕ,saŋ.wiṣṇuwiṣṇu,saŋ.tapraliṇa,tĕlas·.ᵒitipūjapitrabaligyā.ᵒikipūjāhyaṅiŋsamudra,ma,ᵒaum̐
jalanidhimahāśakti,sāŕwwasiddhiśiwāŕwita,śiwāmr̥ĕthamaṅgalata-ñca,śrīgaṅgamuktaye,namaśiwayatenityaṃ,namasindudwareśwara,prabhu
wibhuḥsamāmr̥ĕtaṃ,mahāpaṭakanaṣanaṃ,rātnāṅkarawaḥsamudra,ghoraghoramahadityaṃ,naŕmmadaṃgirimūŕttinaṃ,nadhaghoraṃsamudrañca
,brahmawiṣṇumahiśwaraṃ,nawatiŕtaṃprawakyanaṃ,bajramūŕtyaṃśakti-wiŕyaṃ,madhal̥ṃghoratūŕnitaṃ,nawatiŕtaṃmahādewaṃ,sāŕwwadewwama- [ 21 ][20 20 B]
20
śarīraṃ,girimūŕttidatanaṃ,hakaśaprameyatataṃ,ratnaṅgaṅgamahāmūŕtyaṃ,sāŕwwadewayadewanaṃ,madhal̥msamudragoyaṃ,madaḥtaghni
pracandaṃ,gumimokṣyamahāliṅgaṃ,dewadewabaruṇañca,nagarupaṃkrurawaktraṃ,sāŕwwawiṣyaprawakṣyamaṃ‌‌‌‌‌‌‌‌,twaṃmakoyaṃrodraripaṃ,ba
ruṇañcanagaripaṃ,l̥mbuhaśiwaṃmakṣyaṃmiṇanagendrasarupaṃ,haṣṭirupamakṣyarodr̥ĕṃ,bhujagamakṣyasarodraṃ,himawanpadhaᵒudhani,-
wibhaḥmūŕtyaṃ,bharuṇatwaṃmahādewaṃ,wiṣṇumasiramakṣyaṃ,saŕwwadewwapraṇanaṃ,saŕwwajagatnamakar̥ṃ,mr̥ĕtthabumisamudrañca,saŕ-
[21 21 A]
wwagaṅgāprawakṣyanaṃ,gumimakṣyapramayanñiñca,madhal̥mmakaśawiŕyyaṃ,haŕclanaṃsamudewaṃ,saŕwwajagatnugrahakaṃ,diŕghayuśarīrabwanaṃ
,saŕwwamaraghadurātaṃ,makṣyadhipaṃmahāwiŕya,baruṇadewwāmahārodr̥ĕṃ,sāŕwwajagatnugrahakaṃ,mr̥ĕtthābumisuddhanim·,mr̥ĕtthamisamu
drañca,mr̥ĕwaṣecandradewyaṃ,sāŕwwājagatpūŕṇnajiwaṃ,saŕwwawiṣyamokṣaṇaṃ.gramdewaṃtwaṃsamudrañca,nagendrabaruṇadewaṃ,saŕwwabumyaṃ
nugramr̥ĕtaṃ,jaramaraṇaṃmokṣanaṃ.diŕgghāyuṣadhipaṃ,saŕwwahilārogapūŕṇnajiwaṃ,saŕwwamraṇapraṇāwaṃ.pratiwibayuhakaṣaṃ,hapaḥ [ 22 ][21 21 B]
21
tejaśuddhanityaṃ,madhaḥbasundaridewaṃ,nāwobhogaṃśuddhawr̥ĕdditaṃ.sāŕwwapataladewañca,kūŕmmakālahaghnirūpaṃ,saŕwwajagatnugraha
kaṃ,mr̥ĕtthabumimahāsidyaṃ.ᵒaum̐ᵒakaśaniŕmmaladewaṃ,cintyamūŕttibyomantar̥ṃ,mr̥ĕtthakamandalupunyaṃ,sāŕwwajagatpratiṣṭanaṃ,samudr̥ĕgirimūŕ-
ttinaṃ,sāŕwwadewwamr̥ĕtiṣṭanaṃ,brahmawiṣṇumahiśwar̥ṃ,śiwasaddhaśiwwadewaṃ,ᵒaum̐ᵒam̐ᵒam̐mam̐yam̐,ᵒam̐ᵒum̐mam̐ᵒom̐,ᵒośryāmbhawāntuśwahā||0||ᵒiti-
ᵒuṣadhabañu,pupusinurātriŋrahina,ta,ka,warasuŋsaŋ,śaśiḥka,7,taŋ,piŋ,1,ᵒiśaka,1913,holiḥhidabaguskĕtatrahiriŋgryā-
[22 22 A]
juṅutan·,deśabuṅhayya,kacamatanbabandĕm·,hamlapurā||0||kṣamaṅwaŋhalpaśastra,ᵒom̐śaṇṭiśaṇṭiśaṇṭiᵒaum̐||0|| [ 23 ][22 22 B]
22