Tutur Bhuwana Mbahbah 01

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][ 1 1A]
JUDUL: TUTUR BUANA MBAHMBAH DLL.
Panj.45 cm.leb. 3,5 cm. Jml. 26 1b.
Asal: Griya Kecicang, Bebandem. Kr.asem [ 2 ][ 1 1B]
1,
//ᵒaum̐ᵒawighnamastu//0//ᵒititūtūŕbhwanāmaḥbaḥ,ṅa,kawruhaknadenira,saŋhar̥p·,basewakadaŕmman·,riŋsaŋmahyunāstitiriŋsaṅhyaŋwiddhi,hapan·ᵒikimakahisiniŋha-
la∅lawan·hayu,sahaptiniŋmānuṣa,saṅhyaŋwiddihanugrahin·,halapolahe∅hapti,-halahinugrahan·,halatinmunyawkasan·,hayupolahehapti,rahayuhinugrahan·,rahayuti-
nmunyariŋwkasan·,hapanhidasaṅhyaŋyaniŋwiddhi,nugrahāhaptiniŋmānuṣa,sakewalaheṅgalan·,lawanmaklowan·,lyunan·‌lawankakitan·,hapansaṅhyaŋwiddhiprasamanugrahakaŋmanuṣā-
kabeḥ,halagawene,halatinmunya,hayugawene,hayutinmahanya,hapagĕḥmanaheyukti,trusiŋhaptineriŋkadaŕmmān·,rahayuriŋwkasan·,goñcaḥmanaheyukti,mūŕkka
[ 2 2A]
2,
ᵒidhĕpitwi,haptiriŋpindriḥ,matmahanlarariŋwkasan·,hapanhidasaṅhyaŋwiddhiᵒicchahalugrahāriŋmānuṣanesami,hapanhidādhaŕmmātankinadmitan·,luhuriŋndatankaluhuran·,soŕhidata
nkasoran·,guŋhidatanhaguŋ,mĕl̥ŋhidatankiñcit·,hapandaŕmmātankasampĕhan·,mwaḥyansirahar̥p:hawruhariŋdagiṅiŋdewekmaluhadanin·,yansirasāmpun·wruḥ,riŋraganta
dewek·,wnaŋsirañiwakadaŕmman·,wruḥriŋkayayukti//hapanikipaniŋluhurā,hawruḥhaknaneniraduktananaparanparan·,norabhūmi,noralaṅit·,norasūŕ
yyā,candralintaŋtraṅgaṇa,norabhaṭārabhaṭāri,norabhūthabhūthi,noragandharagandhari,noramanuṣāmānuṣi,noradewadewi,manrawaŋmanruwuŋ,kaliṅanya [ 3 ][ 2 2B]
2,
,hanadewaṅlayaŋ,mtusakiŋhananiŋtanana,guruwiddhituṅgal·,ṅa,saṅhyaŋsunyajatihniŋ,hyaŋniŋhyaŋ,dewaniŋdewā,bhaṭāraniŋbhaṭāra,wnaŋhidaṅawiśeṣākabeḥ,śarisinusunśarī,tanwa
donpwasira,kewalalanaŋ,kewalawadon·,hidamakāwidaniŋmanuṣākabeḥ,wnaŋhananora,rūpākadibuddhiswarāhendaḥ,hidatwisaṅhyaŋśunyahniŋjatiwiddhi,maṅkemayogahi-
dahyaŋśunyā,ᵒaṅr̥ĕgĕpsantrahajiᵒuttāmā,hnaŋsakiŋᵒajñananiŋmalā,yekiswaranya,ᵒā,sandiyonirā,wnaŋsakamakamā,maṅkemijilsaṅhyaŋmarekājati,gurutuṅgal·,ṅa,saṅhyaŋguru
rekā||mijilsahyaŋtuṅgal·,ṅa,saṅhyaŋśiwarekā,mayogasaṅhyaŋśiwarekā,mijilsaṅhyaŋparamawiśeṣā,mayogasaṅhyaŋparamawiśeṣā,mijilsaṅhyaŋtaya,mayogasaṅhyaŋtaya,
[ 3 3A]
mijilsaṅhyaŋcintyā,mijilsaṅhyaŋguru,śiwa,śaddhaśiwā,paramāśiwā,mayogasaṅhyaŋguruśiwa,mijilsaṅhyaŋnwāsaṅā,ka,saṅhyaŋᵒiśwara,saṅhyaŋbrahmā,mijil·bhagawan·mr̥ĕtyukuṇdha
,mayogabhagawan·mr̥ĕtyukuṇdhā,mijil·bhagawan·wr̥ĕhaspati,mayogabhagawan·wr̥ĕhaspati,mijilsaṅhyaŋwiṣṇu,mayogamijilbhagawankasihapā||mayogabhagawankasihapā,mi
jilsaṅhyaŋbuddhācapi,mwaḥmayogasaṅhyaŋśunya,mijilpaṅeranśiddhi,mayogabhagawanśiddhi,mijilsaṅhyaŋpritiwi,mwaḥmayogasaṅhyaŋśunya,mijilsaṅhyaŋjatiśarī,mayogasaṅhyaŋjati-
śari,mijilsaṅhyaŋᵒakaṣā,mwaḥmayogasaṅhyaŋśunya,mijilsaṅhyaŋwijañjaṇnā,mayogasaṅhyaŋwijañjaṇnā,mijilaṅit·,mwaḥmayogasaṅhyaŋśunya,mijilsaṅhyaŋśiwasa- [ 4 ][ 3 3B]
3,
ndyā,mayogasaṅhyaŋśiwasandya,mijilsaṅhyaŋsūŕyya,mwaḥmayogasaṅhyaŋśunya,mijilbhagawankarinā||mayogabhāgawankariṇnā,mijilsaṅhyaŋᵒulan·,mwaḥmayogasaṅhyaŋśunya
,mijil·bhāgawanśiwapraptā,mayogabhāgawanśiwapraptā,mijilsaṅhyaŋlintaŋ,mwaḥmayogasaṅhyaŋśunya,mijil·bhāgawansūrāsandhi,mayogabhāgawansūrasandhi,mijilāgnimu
rub·,mwaḥmayogasaṅhyaŋśunya,mijil·bhāgawanśiwamr̥ĕtthā,mijiltoya,mwaḥmayogāsahyaŋśunya,mijilpaṅeran·,dewikr̥ĕṣṇā,mayogapaṅeran·dewikr̥ĕṣṇā,mijilhapaḥ
,tejabayu,mayogasaṅhyaŋśunya,mijil·bhāgawanśiwakr̥ĕṣṇā,mijilsaṅhyaŋśaraga,mayogasaṅhyaŋśiwarekā,mijilpritiwi,makadasaŕhambaŋ,mwaḥmayogasaṅhyaŋśu


[ 4 4A]
nyā,mijil·bhādawaŋnalā,makadasaŕpritiwi,mwaŋsaṅhyaŋᵒaṇṭabhoghgāmakādasaŕpritiwi,mwaḥmayogasaṅhyaŋśunya,mijilaṅhyaŋbapababubapā,ṅa,ᵒiśraḥnoṅosdisampiŋbo
loŋlaṅiteditṅaḥ,babu,ṅa,hitañjĕk·,noṅosdisampilaṅiteboloŋdikiwā,mwaḥhikiritṅisipugĕḥsūŕyyane,hipitatukup·,jiwaṅisibulane,mayogasaŋhyaŋ-
gururekā||mijil·kabeḥ,kunaŋlwirira,gandaragandari,widadharawidadhari,ko-marakomari,detedeti,mwaŋpañcar̥ṣi,saŋkoŕṣikā,gaŕghgāmetrikuruṣyaprañjalā,
mwaḥsaṅhyaŋśiwarekamayogā,mijil·bhāgawanśiwakaŕmma,mwaḥsaṅhyaŋśunyamayogā,mijilanaŋwadon·,kdi,siradadiguruniŋmanta?yā,mantigā,mahaŕyyā,ᵒam̐,lintaŋ, [ 5 ][ 4 4B]
4,
sūŕyyā,caṇdrā,ᵒum̐,ᵒaghnibañuhaṅin·,mam̐,hanarihanāwṅi,madyapadhā,mwaŋmayo-gasaṅhyaŋśiwarekā||mijil·saŋᵒakṣāra,lwiranya,swalitthā,modreweᵒaṣṭra,ᵒaŕddhācandra
,ᵒaṅgāpati,pamadhā||carik·,sūŕnya,mwaḥmayogāsaṅhyaŋśiwarekā,mtusahisiniŋpritiwi,mwaḥtribwanā,ᵒakaṣā,hambaŋ,pritiwi,hanagutiga,paramawiśeṣā,bapababu,ᵒuma
wakraganedewek·,haśastra,lwiriŋrā,swalitthā,*,modre,bdoṃyaḥ,wreᵒastrā,ha,na,ca,ra,ka,da,ta,sa,wa,la,ma,ga,ba,ṅa,pa,ja,ya,ña,r̥ṣamāswaŋswaŋ,malaḥ
lumakuswaranyasuluŕsuluranakramanya,wilaŋbuṣananya,mmaŋpataranya,salwiriŋᵒakṣara,carikwiṇdhu,modre,ᵒaṅkā,salwiraniŋᵒakṣarā,makuwa,waya,yaniŋᵒekā,ᵒekā
[ 5 5A]
ᵒakṣarā,ṅa,yaniŋrwa,rwabhineddhā,ṅa,ᵒikiya,ᵒam̐ᵒaḥ,yaniŋtri,triyakṣara,ṅa,ᵒikiya,ᵒam̐ᵒum̐mam̐,yaniŋcatūŕ,catūŕᵒakṣarā,ṅa,ᵒikiya,ᵒaum̐ᵒam̐ᵒum̐mam̐,yaniŋpañca,pañcakṣarā
ṅa,yaniŋsad·,sadbhuthā,ṅa,ᵒikiya,ᵒaḥᵒiḥ**,yaniŋsaptaᵒuṅkarā,ṅa,ᵒikiya,ᵒaum̐,ᵒam̐ᵒum̐mam̐śiwaya,yaniŋᵒaṣṭhā,ᵒaṣṭhadewathā,ṅa,hikiya,ᵒaum̐,ᵒam̐ᵒum̐bam̐ᵒim̐tam̐lam̐,yaniŋna
wa,hidĕŕbwanā||ṅa,ᵒikiya,ᵒom̐,sam̐bam̐tam̐ᵒam̐ᵒim̐nam̐mam̐śam̐wam̐,yaniŋdaśa,dasakṣāra,ṅa,śwarārudayā||kayaᵒikipidaŕtanya,ᵒaum̐ᵒakaṣamaralawayaᵒum̐,yaniŋᵒekadaṣipatĕḥlawantuṅgal·
,kayaᵒikipidhaŕttanya,ᵒaum̐sabataᵒaᵒinamaśiwaya,śwaraniŋhaturu,ᵒaḥ,swaraniŋhataṅi,ᵒam̐,śwaraniŋᵒurip·,ᵒam̐ᵒaḥ,śwaraniŋpati,ᵒaḥᵒam̐,śwaraniŋsindi,ᵒaum̐ᵒam̐ᵒum̐mam̐,śwaraniŋcampaḥ [ 6 ][ 5 5B]
5,
ᵒaḥᵒaḥᵒaḥ,śwaraniŋsoŋhĕntĕlmuṅgwiŋtakĕpan·,ᵒam̐ᵒum̐mam̐,śwaraniŋsoŋhĕntĕl·,tṅĕn·,ᵒam̐,kiwa,ᵒum̐,tṅaḥ,mam̐,kanoiulon∅lontal·,muliḥmariŋpaṇdhawajaya,hĕntalnyāŕjjunā,śāstranyadhaŕmmawa
ṅśa,ᵒikaŋcakĕpanriŋhar̥p·,sadewa,riŋᵒuṅkuŕ,nakulā,talinyabhimā,kayaᵒikiśāstranyamuṅgwiŋmodre,[modre].mawakdhaśabayu,kadiᵒikipidaŕtanya,ᵒaum̐sabataᵒaᵒinamaśiwaya,yakadiᵒi
kiśāstranya,ᵒaum̐,ᵒam̐kṣlwya.ᵒam̐,śwaragaruda,ṅa,kayaᵒikipidaŕtanya,ᵒaum̐ᵒam̐kaṣāmaralawayaᵒum̐,mwaḥᵒihimoddre,[modre],kayaᵒikipidaŕtanya,ᵒam̐r̥m̐rem̐śam̐yam̐karasyaḥnamaswahāyam̐ᵒam̐
,pañcakṣāra,[modre],∅,kayaᵒikipidaŕttanya,ᵒaḥᵒam̐hram̐ram̐ᵒam̐,ᵒikimarutawoṅkara,ṅa,pacatuŕᵒakṣarā,[modre],kayaᵒikipidaŕttanya,ᵒam̐ᵒum̐mam̐mratyu,ᵒum̐ṅkāraram̐caṃᵒum̐mam̐ᵒam̐.

[ 6 6A]
6,
[modre].kayaᵒikipidaŕttanya,ᵒam̐bram̐jem̐brom̐mam̐yaṃᵒam̐.[modre],kayaᵒikipidaŕttanya,ᵒom̐ᵒam̐kryaṃdewiyyaṃᵒam̐ᵒom̐.[modre],kayaᵒikipidaŕtanya,ᵒaum̐kaṅaka,waka
wa,yakaya,makama,sakaṣā,cakaca,ᵒakaᵒa,bakaba,ᵒaum̐ᵒam̐wayaṃᵒam̐ᵒaum̐.ᵒikitampakdara.[image].kayaᵒikipidaŕttanya,gka,ᵒam̐cĕp·,ᵒikiśwaraniŋwindhu,[modre]
,ᵒikipidaŕttanya,ᵒom̐ᵒam̐ᵒum̐mam̐,cĕp·,ᵒikiwindhu,[modre],kayaᵒikipidaŕttanya,ᵒaum̐yam̐cĕp·,ᵒikiᵒakṣāra,ṅa,[modre],kayaᵒikipidaŕttanya,ᵒiyaṃ,śwaraniŋcarik·,ᵒam̐,mwaḥcarike-
mar̥p·mnek·,ᵒikiśwaranya,raṅiŋniŋ,[modre],nemar̥ptuwun·,[modre],ᵒikipidaŕttanya,r̥gsĕŋgwöŋ,yanpamada,swaranya,yaḥ,moddre,haṅsaḥ,śwaraniŋkr̥ĕtthāpati,nniŕ,śwara [ 7 ][ 6 6B]
6,
niŋnuṣāpati,siŕyyaŋ,śwaraniŋhadipati,syuŕ,śwaraniŋyeḥ,ᵒudipaḥswāra,ᵒuŕ,śwaraniŋbwanā,mĕhsiŕ,śwaraniŋpuruṣā,bharuwaŋ,śwaraniŋpagĕḥ,sabṅĕŕ,śwaraniŋśwadanā,cakĕŕ,śwa
raniŋtoya,byuŋ,śwaraniŋhaśrī,kpuŕ,śwarapradanā,hahĕmti,hotĕm·,śwaraniŋ,suruk·,mlatak·,śwaraniŋpurus·,śwaranpati,mnĕŋ,ᵒatmā,ṅa5,ᵒum̐karariŋbwanālit·,ṅa,
dhadha,ᵒaŕddhācandrā,ṅa,tĕndas·,dhadha,ṅa,hampru.ᵒikikuthasaṅhyaŋlokānathā,[modre],kayaᵒikipidaŕttanya,ᵒom̐yahaya,yataya,yayaᵒum̐.mwaŋmanuṅgalaniŋmodre,
padikanintinup·,nemuṅgwiŋ∅hakṣarā,hidasaṅhyaŋsaraśwati,hidasaṅhyaŋkawiśwarā,hayaŋgururekā,hawuwusĕnriŋmānuṣa,pasuk·wtunya∅,riŋᵒa-
[ 7 7A]
kṣarātigā,modreśāstrapati,ṅa,śwalitaśāstraᵒurip·,ṅa,weᵒastrā,śāstramolaḥ,ṅa,paṅriṅkĕsaniŋᵒakṣara,muṅgwiŋᵒakṣaramodre,[modre],ᵒuripiŋᵒakṣarakabeḥ,
kawijilanirasaṅhyaŋhajiśaraśwati,paṅisĕpirariŋbwanāmaḥbaḥ,hidāsaṅhyaŋśunya,winehana,gunāwiśāstra,yanriŋparabhāṭāra,mwaŋriŋparabhāgawan·,bhāgawan·wr̥ĕhasa
patihaṅawehagama,hadigamā,dewagamā,bhāgawan·mr̥ĕtyukuṇdhahaṅgawesaŕwwaśiyiddhi,saŕwwaśandhi,saŕwwagriŋwiṣya,saŕwwāglĕḥ,saŕwwādūŕggagriŋ,bhāgawan·mr̥ĕdhu,haṅgawewariga,
śundaribuṅkaḥ,sundaritrus·,jantakā,bhāgawankasyapā,haṅgaweᵒuṣāddha,dhaŕmmaᵒuṣāddha,kalimoṣaddhā,saṅhyaŋśiwareka,haṅgawetnuŋ,tapabratā,saṅhyaŋśiwā,śaddhāśi [ 8 ][ 7 7B]
7,
wa,paramaśiwā||haṅgawekamokṣan·,daśawitr̥ĕiukramaniraᵒuttāma,salwiraniŋtutuŕdaŕmmayogi,lwiranya,ᵒetaᵒeto,śarikuniŋ,śariniŋdaŕmmātrus·ᵒatmā,kurantaboloŋ
,batūŕkalawanptak·,pañcabrahmā,patiniŋṣadraṣā,saraśāstrasamuścalā,rajapeni,kr̥ĕtthākuṇdhalini,joŋbiru,salwiriŋtutūŕdhaŕmmamāṅlaras·,saṅhyaᵒiśwarāṅgawemānuṣa
dalaŋ,saṅhyaŋᵒiṇdrāṅgawemānuṣasaṅgit·,saṅhyaŋbrahmā ṅgawepandebsi,saṅhyaŋmahādewāṅgawepandemās·,saṅhyaŋwiṣṇuhaṅgawepandewatu,saṅhyaŋᵒisoroṅgawegunuŋwiṣayaka
behā,saṅhyaŋsambuṅgawekilaptatit·,saṅhyaŋśaṅkāraṅawedūŕnimita,sakwehiŋhantadalā,sahyaŋrudr̥ĕṅawetoñawil·,bhāgawan·śiwakaŕmmāṅgaweᵒundagi,sakwehiŋ
[ 8 8A]
ᵒaṣṭakoṣalā,hyaŋbapababuṅawerahināwṅi,namaḥ,śidhĕm·,widadharawidhadari,wineḥgaṇariŋwadu,trikramāmulyariŋsūkṣmā.mwaḥsaṅhyaŋbrahmāṅgawemanuṣālanaŋ,ṅa,kadimanu,saṅhyaŋwi
ṣṇuṅawemānuṣawadon·,ṅa,ninimanuḥ,saṅhyaŋkasuhunkidul·,ṅawecatūŕjadmā,brahmāṇnā,satriyā,weṣyā,sudr̥ĕ,hyabhaṭārigiriputri,ṅgawemānuṣatiga,riŋtriwikramamulyā,waya
tatwanirariŋᵒuttāma,mwaŋᵒakṣaratigā,rorośwarāwawaŋ,kanuṅgal·śwarajati,śwaranyatinibariŋsaṅhyaŋśiwatatigā,śiwa,ṣaddhaśiwa,paramaśiwa,hapantrimulanya,maŕmmanyakaŋmānu
ṣa,hadruwekumulan·,mareŋtiga,hapankamanuṣāpawaṅunirahyaŋgirinātha,pasuṅirasaṅhyaŋśiwa,haturirariŋbhaṭāraguru,hiṅajinyadyanaśiddhi,śariniŋᵒakaṣādadijadmālanaŋ,ka [ 9 ][ 8 8B]
8,
maputiḥ,pūŕwwā,śariniŋpritiwadadijanmāwadon·,kamābaŋ,pūŕwwā,śariniŋhĕmbĕŋ,dadijadmākdi,kamadadu,pūŕwwā,kamaputiḥ,ṅa,saṅhyaŋhasmarā,kamābaŋ,ṅa,saṅhyaŋnareśwari,kamādadu
,ṅa,nandimayā,draṣṇiŋnirasaṅhyaŋtigā,luhuriŋsaṅhyaŋᵒaum̐karā||saṅhyaŋᵒiśwarā,saṅhyaŋᵒisorā,saṅhyaŋrūdrā,saṅhyaŋmahādewā,saṅhyaŋśaṅkāra,saṅhyaŋwiṣṇu,saṅhyaŋsambu,midĕriŋbwanāhaguŋbwanālit·,
rumakṣabayuśabdaᵒidhĕp·,mijil·saṅhyaŋsūŕyyākantā,makaŕyyakĕntĕl·,makumpulsaŋ-kamā||hidasaṅhyaŋśiwarekā,saṅhyaŋśiwarekā,saṅhyaŋgururekā,hapanhidāsaṅhyaŋtigaṅrekāsaṅhyaŋkamā
,ṅaliḥkulitriŋpritiwi,ṅaliḥbuluriŋpadaŋ,ṅaliḥhisiriŋparas·,ṅaliḥpamuluriŋndut·,ṅaliḥhototriŋbun·,ṅaliḥgtiḥriŋtoyā,ṅaliḥbuluriŋkayu,ṅaliḥśiraḥriŋ
[ 9 9A]
ᵒakaṣā,ṅaliḥrambut·riŋmega,ṅaliḥnetr̥ĕriŋradityaᵒulan·,ṅaliḥlyatriŋtatit·,ṅaliḥhalisriŋtejā,ṅaliḥcaṅkĕmiŋgohā,ṅaliḥgigiriŋsukat·,ṅaliḥcuṅuḥriŋcumuŕ,ṅaliḥ
hambĕk·riŋwintaŋ,ṅaliḥśabdariŋktuglinduprakaṣā,ṅalihaṅkyanriŋhaṅin·,ᵒikārumawak·ᵒurip·,saṅkanlaraŋpanisparawayā,muṅgwiŋsaṇajawa,ᵒumoriŋbwanāmaḥbaḥ,winaraḥdenira
saṅhyaŋgururekā,saṅhyaŋhajisaraśwati,bhāṭārabhāṭāri,samiwijilriŋyogasandhinira,samajugariŋpaṅliṅgansaṅhyaŋgurureka,koratdhunriŋmadhyapadha,hanariŋhakaṣā,saŕyyacalintaŋ,ha
nariŋpritiwimantiga,mantaya,mahaŕyya,hanariŋhĕmbaŋghnibañuhaṅin·,hanajambuheriŋgunuŋpastara,makweḥwaḥnya,kr̥ĕtthāwayahira,hanajuraŋpaṅkuŋmakamaŕgganiŋyeḥ,riŋlwaŋlwaŋ [ 10 ][ 9 9B]
9,
kabeḥ,riŋluhuriŋprita?wi,ᵒikadaditoyā,ridanu,riŋsagara,makaᵒuripiŋmanuṣākabeḥ,hanagunuŋwetan·,pawaṅunirasaṅhyaŋtuṅgal·,ṅa,gunuŋjambudwipā,yatikapahumaḥwatĕ-
kdewatakabeḥ,mawacanasaṅhyaŋgururekā,riŋparadewatasami,kinonsnuntutkaŋgunuŋ,ginawemaṅulon·,wuwuspraptenāgbayabyamawr̥ĕtthākaŋgunuŋ,desaŋprawatĕkdewasaṅgya
bĕntaŕkagunuŋjambudwipā,riŋwayabya,blahanyamiligañu,bañuᵒikāmaṅaranwiṣyakalākuthā||tinihup·desaŋbhāṭārabhāṭāri,mwaŋparawatĕkdewatakabeḥ,mwawaŋbhaṭārabhaṭāri,rarisbha
ṭāragurumatogaṅr̥ĕgĕptiŕthā sañjiwaṇni,siniratawatĕkdewatakabeḥ,mwaḥmahuripkadiṅuni,maṅkānasaṅhyaŋguruhanayub·,wawuprapteŋkananirasaṅhyaŋguru,ṅradĕkwiṣya,
[ 10 10A]
ᵒir̥ŋkantĕnira,raris·bhaṭāraguruṅuñcaraŋweddha,slokāriŋwr̥ĕddhayā,winaṣṭaᵒikaŋwiṣyamatmahan·mr̥ĕtthā,pūŕṇnājatitananaṅwisyanin·,ᵒir̥ŋkantĕnirasaṅhyaŋguru,mwaḥmatmahanputiḥ,
maṅkesumilihanāran·,ṅa,saṅhyaŋnil̥kantā,bĕntĕragunuŋᵒikā,dadigunuŋkabehā,hanabhūmijawa,balinindasaŋmayadandawā,neriŋjawapulocina,nindasaᵒinuman·,mwaŋsaŋyamādewa
,neriŋmajapahit·,śrīhajidhaŋdhaŋgĕndhis·,sagumawegithāmalat·,hanacatūŕbhāgawanriŋbhūmijawā||kaŋnamanabibagendhā,nabhihamad·,nabhihakaŕ,nabhikañcana,kaŋhaṅga
wyapralambaŋramayana,newnaŋhaṅkĕbsaŋjawa,bhaṭārabrahmāsirahaman·,makāpa-ṅapwanira,riŋprayojanasukṣmā,kaŋbhūmipastoraᵒikāmadoḥᵒuṅgwanya,maṅulon·mla [ 11 ][ 10 10B]
10,
ranyakadigunuŋjambawaŕṣāᵒiki,suŕyyācandralintaŋ,tananñuluhinbhumi,ᵒikāmanuṣanyakadikramaniŋgandruiw∅ndaŕwwāśiddhi,samanuṣatandruḥriŋbhūmipaṣtorāᵒikā,maṅkānatwinyatatwa
yakunaŋsaṅhyaŋkasuhunkidul·,waneḥmr̥ĕtthāriŋmanuṣākabehā,caritūŕwaŕṇna,lwiŕnyaśeta,hbaŋ,jñar·,kr̥ĕṣṇā,kinonsaŋcatūŕpakṣi,haṅgawariŋmracapadhā,wineḥriŋmanuṣā,lwiŕnya,kaŋpakṣi
,dara,śūgĕm·,putĕḥ,mawaksarikuniŋ,kaputĕḥluṅsiŕ,patraniŋkayu-kanakā,binegal·,deniŋgandaŕwwā,ṅaransaŋtumraras·,tlaskapidaṅan·,karipaṅaputa
nya,binuñcaŋriŋmadyapandhā,dadimĕtikunir·,punikalapahulunirasaṅhyaŋprajapati,dukababadehanbawansikumara,raḥhiradadipañcamahābhuthā,mayogā

[ 11 11A]
saṅhyaŋkasuhunkidul·,mijil·brahmāṇnā,satriya,wesya,śūdr̥ĕ,ᵒikāṅaran·catūŕjadmā,padhawinehāriŋguṇawiṣayā,saṅyyaŋkasuhunkidul·,winehāhanaguṇamulyariŋsaŋmanuṣa,-
mayogasaṅhyaŋsuhunkidul·,ᵒiṅidĕptamijilriŋbuṅkahiŋromā,l̥wiḥsawijilnya,paŕmma-nyakaṅaŕtthātan·,kneŋcuntakā,jinaḥriŋhumaḥ,ṅa,rambutsadanā,jinaḥriŋpasaŕ,ṅa,kalaṅo
ñcaŋ,jiriŋpalalyan·,ᵒikā,ṅa,ᵒikakbocgĕŋ,maliḥmayogasaṅhyaŋkasuhun·kidul·,makweḥmijil·,lwiŕnya,pariktan·hiñjin·,maslakā,miraḥwintĕn·,widure,kakuniṅan·,lañcuŋ
,bsitĕmbagā||paruṅgu,mwaŋsalwiremiraḥratnamutehara,yatikatanamadeniŋmanuṣā,ᵒirajabuṣaṇatinasalā||tkariŋniṣkariŋniṣkalā||riŋmokṣaḥtanmiluriŋhalahayu,kaṅguṇatinama [ 12 ][ 11 11B]
11,
skalāniṣkalā,halahayukramanya,ᵒikātinutsakalapanirasparawaya,twinyahantwaya,hanatayaṅaran·praliṅgan·,bhaṭārabhaṭāri,daśawikramaniraᵒutāma,nyata,gunuŋhaguŋbatuŕ,∅∅
∅∅k∅∅n∅,kadewatan·,maspahit·,pasĕk·,sakabon·,pusĕḥ,dal̥m·,baṅun·śakti,daśapataraṇā,makweḥmakāduluŕnya,pasimpaṅaniraᵒuttāma,makapabaktyaniŋmanuṣā,ndyata,lwiŕ-
nira,riŋdinā,ka,ᵒa,ka,śa,kapuŕ,ti,ᵒikapabaktyaniŋmanuṣā,ñuṅsuŋsaṅhyaŋwiddhi,yanriŋ,śa,ka,ṅabakti,pitr̥ĕgaṇahasiḥ,yan·,bu,ka,ṅabaktibrayapitrahasiḥ,yan·,ᵒa,ka,ṅaba
kti,wwpṅhaguŋhasiḥ,pha,yan·,pū,ṅabakti,hyaŋbhaṭārawiddhihyaŋbhaṭārakabeḥhaśiḥ,pha,yan·,ti,ṅabakti,watĕkbhuthadṅĕnhaśiḥ,mwaŋbhuthabhuthi,mwaŋsaŋdewadṅĕn·,padhahaśiḥ,9,ma-
[ 12 12A]
ṅkānakramaniŋmānuṣahañiwi,riŋsaṅhyaŋwiddhi,mwaŋriŋbuthāpitr̥ĕ,yenar̥psirawruhatutaknadentā,ᵒikimakasadananyariŋbantĕn·,sawenba,yanaguŋyanālit·,wnaŋ,basebwaḥ,sudaŋtaluḥcanaŋ
limaŋtandiŋ,śagdhenya,damalwihin·,hayampinukaŋpukaŋ,dadyaŋlimaŋtandiŋ,tĕṅgĕkñane,tkenkibulñane,dadyaŋhataṇdhiŋ,kampidñane,makadwaŋhaneḥ,dadyaŋhataṇdhiŋ,pahanñane,tkenbatisñane
dadyaŋhataṇdhiŋ,horintiṅkaḥtatandiṅane,makalimaŋtandhiŋ,tĕṅgĕk·sasalu,daditatandhi,gnaḥnyatĕṅgĕkalawankĕ∅bul·,ne ptaŋtandhiŋ,gukcacahan·,tlas·,hayam·ᵒikākaṅgesahul̥snya
,hapanpanugrahanhidasaṅhyaŋkamulan·paṅrekahan·,tiṅkahiŋhabantĕnriŋdinā,kaŋkocapiŋhar̥p·,ᵒitipaṅakṣamane,riŋbhaṭārahyaŋkamulan·,paṅrekahan·,mwaŋhaṅa- [ 13 ][12 12B]
12,
tuŕrakĕnbantĕn·,ma,pukulunsaṅhyaŋgururiŋkamulanpaṅrekahan·,haṅaturaŋcanaŋhaptiksari,ᵒicchāhidāhayubsari,śiddhirastuyanamaḥśwahā,tlas·,maliḥbabaktiṅagĕmskaŕ,ma,ᵒaum̐mam̐
ᵒiśarāyanmaśwahā,manuṣaniraṅabaktiriŋhyaŋparaṅinṅabakti,riŋsaṅhyaŋwiddhi,hapanhidābhaṭārasumurupriŋragantā,dewek·,kasandaṅanhatukbabataŋ,riŋluhuriŋpaturonṅabakti,∅
∅n∅riŋhidāsaṅhyaŋwidhi,hapanhidasaṅhyaŋwiddhi,wiśeṣākabeḥ,sumuŕpriŋhalahayu,kewalasiramabratihayu,budihniŋhapadaŋ,maṅkānatiṅganya,mwaḥyensiratananaṅiriŋliṅiŋśa
straᵒiki,ṅabaktiriŋsaṅhyaŋwiddhi,nekocapiṅar̥p·,hamoriŋpañcamahābuthā,saṅhyaŋwiddhi,dadimatmahansaŋbuthā,kalādṅĕn·,sumurup·riŋragantāsira,daditasiramanaḥ
[ 13 13A]
muŋpaŋlaku,dadimanaḥbrahmāhatyakewalā,dadimanaḥmaṅimuŕṅimuŕ,yansiramamotoḥkalaḥ,yanhamaliŋkatara,yanmadagaŋpocol·,yanaṅaluraŋjaranhilaŋ,yansakeŋtuŋtuṅiŋha
ti,turunaknāhaywaṅlintaṅinmukā,ᵒiṅiliranbayuriŋtuŋtuṅiŋgranantā,ma,ᵒaum̐ᵒaᵒisakarayamam̐,mantraknariŋkuṇdhā.maniḥmantra,ᵒaum̐,yaᵒakarakasaᵒaḥ,mantraknariŋśiwadwarā,paṅar̥p·,-
tṅaḥhinasinā,9,l̥buŕsakwehipāpapatakā,mwaḥbapababukasupat·denya,diŕghgāyuṣā,hilahilā||ᵒikipatmoniŋᵒakaṣālawanpritiwi,samaptā,tlas·,rahasyadahat·,ha
ywawerabuwat:hupadrawā,denibwat·ᵒuttama//0//ᵒitibwanāmaḥbaḥ,//0// [ 14 ][ 13 13B]
[ 14 14A] [ 15 ][ 14 14B]
14,
//ᵒaum̐ᵒawighnamastu//nihankramaniṅhanakĕbratā,haywabrantājñaṇnā,kewalyasaprayojñanantā,kunaŋkramanya,metaŋsakayakaniṣṭamā,dyotamābudisadeśa,-
ᵒamal̥tuḥ,ᵒikaŋhambĕk·,haywa∅mityabudihaywacawuḥ,haywawerā||rahaṣyatmĕn·,tanpaglĕḥ,tankarakĕtankaŕṇnāśulā,mwaŋrājaḥtamaḥ,sil̥mahniŋnirawarana,irajĕgturu
s·,ṅuniweḥjñaṇawiśeṣā,wruḥkramanyasowaŋsowaŋ,ᵒikisaṅhyaŋtatwabratā,ᵒikākayatnākna,desaṅametkasiddhan·,tanpaktatwanirasaṅhyaŋdhaŕmmā||ᵒapanpinakawakbal̥
bĕd·,sirakadyaṅganiŋhawatṅĕn·mataṅyan·,lkasaknadeniŋrasaṅametkasiddhan·,ᵒanomal̥kas·,ᵒanomamaṅgiḥ,hatuhamal̥kas·,ᵒatuhamamaṅgiḥ,yanlaniŋbrattha
[ 15 15A]
noraṅalap·,titahibatitaḥ,mataṅyan·,larisaknamagawehayu,mijiksakeŋtatwabratthā,kadyaṅganiṅadaŋ,ᵒawanhadaŋhawanamaṅan·,hesudaŋhesukaṅan·//nihanpaṅaṣṭuthiniṅa-
bratthā,yansirahal̥kas·,riŋmr̥ĕtthāmasajagā,hamaghni,hasisig:hakramas·,kaṅabaktiriŋsaṅgar·,tanpahurusawṅi//mantraniṅabaktiriŋsaṅgar·,ma,ᵒaum̐ᵒaṣṭadewamratipal̥masiŋ-
mostute,mamocyasaŕwwāpapebyā,caṇdhulokiŋkṣagascati//carutadaḥpawitratumpĕŋputiḥ,guliŋhatik·,hantigā,sdhaḥwoḥ,baseyambuṅan·,rakāwoḥwoḥhan·,
pisaŋkĕmbaŕ,pisaŋjati,dupāhasĕpcaṇdhanā,toyāriŋmuŕmawadaḥsaṅku,skaŕtaman·,prashadandhanan·//0//yansirahabyaṣā,habr̥ĕsiḥrumuhun·//0//mantranhasisi [ 16 ][ 15 15B]
15,
g·,ma,ᵒaum̐śribhaktriśayogibyonamaḥswahā.hakmuḥ,ma,ᵒaum̐gaṅgasaramecayanamaḥswahā.hakuramas·,ma,ᵒaum̐ᵒaum̐gagaṇamuŕtayenamaḥ.hadyus·,ma,ᵒaum̐ᵒaum̐paramamagaṅgamr̥ĕ
tayā,sarasudamaṃśwahā.hasusuriḥ,ma,ᵒaum̐saŕwwadewibhyonamaḥ.hakĕmbuŋ,ma,ᵒaum̐mahāpuṣpayanamaḥ.hĕyas·,ᵒaum̐halyadridropadiyanamaḥ.hasĕsĕdĕp·,ᵒaum̐kamomahane
yadiŕgyāyurastu.malabahan·,ma,ᵒaum̐,bhaṣkarāśabdabhaṭārihyaŋmeṅĕt·,ᵒaum̐sabataᵒinamaśiwaya.0.haṅaturakĕnkacaru,ma,ᵒaum̐dewacaruwenamaḥ,candradewayaśwahā.0.-
yanoratanpamaṅan·,sapolaḥpoliḥ,maṅkanakramanya,hapanha?la?hayuniŋpagawe,katmumataṅyanlarisaknĕḥpagawehumijil·,eŋtatwabratthā,wnaŋkayatnāknadesaŋsewaka
[ 16 16A]
dhaŕmmā,haṅametkasidyan·,haniŋśariranirā||marapwankapaṅgiḥsukantamaṅke,mwaŋriŋdlĕ-hā.kunaŋyankitaṅlaŕra,mantrañaluk·bratthā,madyusarumuhun·,hakĕramasmasisig·,ma-
rwirwihanā,hayopatihabratthā,yanduruŋhamitiŋsaŋṅasdhahanbratthā.0.mantral̥skasabratthā,ma,ᵒaum̐pukulunkĕkipañarikan·,ninipañarikan·,kakibhaghawan·,citr̥ĕgo
ptā,ninibhaghgawan·,citr̥ĕgoptā,duluranhiṅsun·,hamitabratthā,katkana-sapinakṣaniṅhulun·.kamdhagsaṅkol̥wiḥkatambe,ma,mar̥pmariŋsumuŕ,bañuribajun·,-
mar̥pwetan·,mariŋsaṅgaŕ,yanmariŋsumuŕbantĕnya,sdhaḥputiḥhijohal̥kasmaṅkāna,haywamaṅkānatmĕn·,buwatanpayusahil̥hil̥tmĕn·,caruriŋsaṅgar·,saŕwwāsuci [ 17 ][ 16 16B]
16,
riŋtṅĕn·,riṅubu,tankantun·,l̥ṅĕwaṅi,buratwaṅi,rakāwoḥwohan·,ᵒaṣap·.0.sisigiṅabratthākaŋᵒuttāma,ᵒambulu,9,sugiḥmas·,kayĕn·,9,bahaputr̥ĕwaṅkal·,9,
sagiḥpari,sampya,9,labdhawarakita,wandhuri,9,sugiḥslakā,samakweḥnyayogyana,kayatnāknahmĕn·.0.nahankitamrakṣayabratthā,ma,ᵒaum̐saŕwwābratthārakṣantu
snahā,ᵒaum̐kṣamasampuŕṇnāyanamaḥ.0.bantĕnyacanaŋtubuṅan·,l̥ṅawaṅi,buratwaṅi,rakāwoḥwohan·,bantĕn·riŋsaṅgaŕkamulan·.0.yan·kitakalaniŋhaśi
śig·,hasĕdĕp·rumuhun·,holiḥsisig·,ma,saṅhyaŋntadewwā.yanwusamaṅkanā,glarakramakadilagi.0.mantraniŋhasisiriḥ,ma,ᵒaum̐mahādewahaddhasiḥ,mahādewiha
[ 17 17A]
ṅlaṅanin·,śarāśwatihaṅlabahin·,haṅabhaktiriŋsūŕyyacandhrā,maṅkānakramana.0.ṅutaŋspaḥ,ma,bantĕntumesmiraḥ,bokṣdanhanmusariniŋtighgā.0.nyanmratamaṣā,ṅa,yaniŋśaśiḥ
,ka,1,taŋ,piŋ,10,ka,2,taŋ,7,ka,3,taŋ,piŋ,9,ka,4,taŋ,piŋ,15,ka,5,ti-l̥m·,ka,6,taŋ,piŋ,8,ka,7,taŋ,13,ka,8,taŋ,2,ka,9,taŋ,6,ka,10,taŋ,piŋ,4,
deṣṭa,taŋ,piŋ,5,sada,taŋ,1,sagawehayu.0.yanyahaṅlĕkas·bratthā,hanutaṅgal·,wr̥ĕ,taŋ,piŋ,5,buśu,taŋ,wa,hagawesañjatāhayumwaḥmañapuḥmwaḥmañiṅaḥ,ᵒikā-
kramanya.0.hanabratthā,ṅa,ṅaliwon·,toliḥhapituŋtumpĕkaliwo-n·,9,siŋpriḥmeṅgaskatmu.0.hanabratthāmaṅannasisakṣĕl·,haṅkĕn·,ra,ᵒo,tluŋ, [ 18 ][ 17 17B]
17,
ra,pa,tismanak·,trustumustĕkeŋhanakputubuyut·,sukāsugiḥ,tankawicaran·.0.hanabratthā,pūŕṇnamā,ṅa,ᵒaṅkĕnpūŕṇnamākitaṅupāwaśā,pitulekṣamayanya
,bha,riŋratiḥhyaŋnya,ma,ᵒaum̐ratiḥdewyenama,pamit·,9,siddhakaŕyyantā,dewahagiḥb:hariŋkiṭā.hanabratā,tanpamaṅan·,riŋpūŕṇnaniŋkādaśa,tigaŋpūŕṇnamā,9,
,śwaŕggasakalakatmu,sasaŕnyamañjadmariŋrātu,paripūŕṇnānuragariŋrāt·.0.hanabratā,ñariniŋgaluṅan·,habantĕn·jarimpĕn·,wijisowaŋ,hnahaknawyar̥piŋsa
ṅgar·,kariŋsaṅgaŕkadikramaniŋbantĕn·kariŋlagi,kariŋtṅaḥ,huhanaburatwaṅi,l̥ṅawaṅi,mwaŋbras·,2,catu,ᵒaŕtthā,225,punujahe,liḥhanabrahmāṇa
[ 18 18A]
,nunasaŋtoyā,kawaśa,ṅiŋyan·brahmaṇāwruḥriŋᵒikāśariniŋgaluṅan·,haṅaba,wusaṅabhakti,hamaṅansarimpĕn·,hamaṅankawaśa,ya,dadibujanāwruḥsukāsu
giḥ.0.hanabratāhamaṅañcatūŕwaŕṇnā,limaŋwṅilawasnya,pa,prajñan·,śaktipalanya,tkakinasi∅haniŋrat·,hamuŕwwakitpa,kasanduṅaraniŋbratā,maṅkanā.0.hana
bratā,ñandhidhadhap·,3,dinalawasnya,tanpamaṅan·,wkasnyamaṅkāna,bhāṭāraśiwāhyanirabratā,śwaŕggal̥widinuŋkapnya,subhaga,kulaputr̥ĕ,t:hĕŕwiśeṣā,bawudaṇdhañakr̥ĕ-
wr̥ĕtthi.0.ᵒikibratā,yankitahar̥pawruḥriŋtatwanikaputusan·,nesukṣmā,dadikitajatiriŋragantā,jabakalawan·jro,hibakitaŋbratanya,hamaṅanṣasapi [ 19 ][ 18 18B]
18,
sansarahina,ṅa,saṅhyaŋsambudewatanya,ma,ᵒaum̐sisambuwenamaḥ,pamit·,9,janmariŋkulaputra,subhagā,sināsaprayojanantā,siŋpriḥheṅgalkatmu.0.hanabratāhanutakĕ-
nhulan·,yanjaṅgal·,1,hamaṅansakĕpĕl·,huṅgihaŋsakĕpĕlsarisari,yanrawuḥpūŕṇnāma,hamaṅanlimawlaskĕpĕl·,yanrawuḥpaṅloŋ,manunahinsakĕpĕlsadinā,sadanā,yanrawuḥhiŋ-
til̥m·,haṅupawaśaśawguŋ,tigaŋleksamayanya,bhaṭāraᵒiṇdrahyaŋnya,9,mantukiŋśwaŕggābhaṭāraśiwā,sasaŕnyamañanmariŋratu,riŋwikabhawusisyanā,sudhagakitariŋdlahan·.0.yana
bratthā,yanarapkatmubawebumaṅupasasawguŋ,haturumaliṅĕb·,haṅkinrahinā-hayu,hasamanya,mibapahibu,tidoŋhorahintyaŋmuñinśastranepantĕn·,nekenke
[ 19 19A]
nmuñinñā,bapamemehajahiñjatityaŋ,muñinśastrānepantĕn·,yantansadyamaliḥwasahindinahayu.0.hanabratthā,yankalaniŋmaṅan·,ñandhijinaḥ,1,keteŋsalekṣamaya
nya,bhaṭāraᵒiṇdhramawebratā,9,prakiwahaṣṭakesalā.0.hanakratā,wkasiŋbrathā,pasidaniŋbratthā,prasidaniŋbratthā,ṅa,yanhamaṅanpiturahinā,ᵒikaŋsallinepadenāhiŋhiwak·,haṅul̥sa-
ndeniŋdot:hat:hañaŕ,saṅhyaŋmaṇikdhinā,jalelemāmuñcaharaniŋbratthā,saṅhyaŋmaṇikrajakusuma,siratumurun·bratthā,yenpinakakalambijanmāl̥wiḥ,listuhayusidaniwwaŋsu
kāsugiḥ,haśrikatabaluṅgwiŋpapewan·,tinaṅkildeniŋbhujaṅgahaji,mwaŋbrahmāṇa,r̥śiśakti,kitariŋniskalā.0.tlas·riŋbrayekihajayali,ᵒaho.0. [ 20 ][ 19 19B]
[ 20 20A] [ 21 ][ 20 20B]
20,
//ᵒaum̐ᵒawighnamastu//0//ᵒikitutūŕkurantaboloŋ,ṅa,kawruhaknadenira,saŋmayun·,sepakadhaŕmman·,mawaŋseŋtutūŕyukti,riŋśariraᵒuṅganya,miŋbwanāhaguŋbwanāha-
lit·,lwiŕnyakandhalima,makādagiṅiŋpustakā,ṅa,tkaniŋtakĕpankaliḥ,harantakĕpan·,kakulāsadewā,ṅa,lontaŕ,ᵒaŕjuṇā,ṅa,talisaŋbhimā,ṅa,śastrādhaŕmmātanaya,
nakulārumawak·ᵒibu,sadewarumawakbapā,ᵒaŕjjuṇa,ṅa,cipta,dhaŕmmātanaya,ṅa,pupus·,putus·,putus·,mawak·,baŋ,hbaŋ,ṅa,bhīmā,mawakbayu//0//maliḥka
ndhapat·,kawruhakna,lwiŕnya,ᵒikiya,bayuśabdaᵒidhĕp·,guru,ṅa,mwaŋᵒuṅgwanya,bayuloŕ,śabda,kidul·,ᵒidĕp·,hulon·,gurupūŕwwā,ᵒikāpiwruhaknarumuhun·
[ 21 21A]
//maliḥkandhatlu,kawruhakna,lwiŕnya,hahowah·,ᵒakaṣā,pritiwi,nemawakpritiwi,kawuḥ,nemawak·ᵒakaṣā,kaṅin·,nemawak:hapaḥ,hĕmbaŋ,yekāmawakmawakmanuṣānta//0//
maliḥkandhatuṅgal·,kawruhaknā,lwiŕnya,ᵒam̐ᵒum̐mam̐brahmā,ᵒum̐wiṣṇu,mam̐ᵒiśwarā,ᵒikāmawa∅tĕmbaŋ,ba//0//maliḥsalwiriŋhĕmbaŋ,kawruhaknā,gnahiŋmānuṣantā,paran·
ṅaranhĕmbaŋ,dhaŕmmā,ṅa,mbaŋ,mbaŋ,ṅa,mam̐,hĕmbaŋ,ṅa,pwi,tigasana,ṅa,yekamawakpantarā,saṅkanpunikātanpabibiḥ,tanpataṅgu,ta∅npawaŕṇnā,yamawaŕ
ṇnā,tanparaga,yamaraga,tanpabayu,yamabayu,tanpaśabda,yamaśabda,yenāmawak·tigasanā,ᵒitil̥wiḥriŋbwanāhalit·//0//ᵒikiṅapaḥ,ṅa [ 22 ][ 21 21B]
21,
,pam̐,mam̐,ṅa,dhaŕmmā,ᵒikāgnahiŋmānāhuṣantā//0//maliḥkawruhaknaᵒuṅganirasaṅhyaŋsūŕyyaśaśaṅkā,mwaŋharanya,yanriŋbwanāhaguŋsaṅhyaŋᵒulanriŋlwaṅiŋbukitbatuŕ,ṅa,ᵒikilwiŕyya
saṅhyaŋraditya,riŋlwaṅiŋgunuŋhaguŋ,ṅahisunaŋ,yan·riŋbwanahalit·,rinetrakiwatṅĕn·ᵒuṅgwanya,ᵒikabatūŕgunuŋhaguŋ,ṅa,hañal̥hinnamil̥mal̥maniŋtaṅankaliḥ[image]
,maṅkānakawruhaknadenira//0//maliḥkadadeniŋmanuṣāntā,kawruhakna,saneriŋrāt·bwanākabeḥ,satkaniŋnampr̥ĕtiwi,mwaŋᵒakaṣā,kawruhaknaᵒuripi
rila,mwaŋharane,ᵒidĕpe,ᵒuriperiŋhulon·,ṅa,ciptā,niŋtutūŕdukeriŋhaṅin·,ᵒuriperiŋguru,ṅa,ᵒanbhapati,maṅkānawruhaknadaderatbwanakabeḥ-
[ 22 22A]
//0//mwaḥyanpamayantapjaḥ,hanaṅaliḥwaŋsakiŋdeṣāntā,muliḥkadeṣantājnak·sakiŋrikāheliṅaknasanakabeḥ,haranyamwaŋᵒuṅgwanya,manawisira,katakonande
niŋsanaktikabeḥ,demturiŋśariranta,ᵒikaheliṅaknā,ᵒiraṅkeri,hipañji,hicintyagnaḥnya,ciptaniŋl̥ṅĕŋrāt·bwanā,rimukagnaḥnya,rātnakusuma,hunwunan·,gnaḥnya,ra
dityariŋsocatbĕn·,gnaḥnya,ᵒulan·socakiwā,niŋl̥ṅĕŋrat·bwanā,nicintyaniraŋkesari,ᵒikātigaśaṇnā,ṅa,tighāśaṇna,ṅa,hapwiy·,himĕl̥s·,cucumaṇik·,ṅa,cucu
npudadiśu,maṇikdadimadya,l̥wiheriŋmadya,ᵒikambaŋ,salwiriŋkambaŋ,cucupumaṇik·,ṅa,dukeriŋhidaŋ,yatutūŕmeṅĕt·,ṅa//0//maliḥᵒuṅgwaniŋsanaktakabehā,kawru- [ 23 ][ 22 22B]
22,
hakna,śabdahaṅĕn·,ᵒidhĕpriŋkapalākiwā,gurugigir·,maṅkānakawruhaknaᵒuṅgwanekabehā,yansirasāmpunsirawruḥ,riŋᵒuṅgwanyamwaŋharanya,riŋsanaktakabeḥ,mwaŋwruḥriŋśari
rantā,wruḥsirariŋkapatyan·,riŋtkaniŋsamayantāpati,hanasanaktasawijiṅaliḥsira,mawaṣṭahitutūŕmeṅĕt·,ᵒikimuñinñane,hajakṣiramuliḥ,cahiṅudanudini,ᵒumaḥcahi
nesubapragat·,doŋdabdabaŋhawakcahine,heliṅaŋcisanakcahine,mwaŋᵒuṅgwanñane,heliṅaŋsami,newnaŋsoŕ,soŕjagā,newnaŋluhuŕ,luhuŕjugā,maṅkānaśabdanira,ᵒikahitu
tūŕ,ṅa,rarismatiṅgalsaragā,maṅkānaheliṅakna,haṅiŋyasiradatĕŋriŋkamulanya,smĕŋjugāyamagdhinabdhab·,ñamanekabeḥ,tdhunsirariŋnatar·,muṣṭiraṅkĕp·,
[ 23 23A]
glĕṅikaŋradityā,suwenyahapaṅinaṅ·,yanhanakawonpatikradap·,patiku-mridip·,gumlarikā,ᵒikaŋpwiŋ,ṅanijariŋsutrā,wruhaknapwasira,wusikāhanamaliḥkato
ntuṅgalkadiwaŕṇnāyawawayaṅansiral̥pas·,yapitarasiramolaḥ,mokṣaḥ-wuskatonpwasira,malihulatanariŋloŕwetan·,yananakatonkadawweŕnipinaraḥti-
ghgā,gĕŋnya,ᵒikātuhutĕn·,hapanpunikamaŕgganiraboloŋ,maŕggantamuliḥ,yamaŕgganhiraŋkeŋśarī,riŋtutuṅhiŋweniŋ,ᵒikāᵒuttāmadahat·,yanliwaŕsamaṅkāna,datĕŋ
pwasirariŋcatuspathā,hanawwaŋkatmudeniracatūŕkweḥnya,yamatakwanriŋsira,haṅhiŋᵒujanyasamitandhruḥmanakoninpaṅkusansami,ᵒikāsanaktanemturiŋśarira- [ 24 ][ 23 23B]
23,
haṅhiŋharanyapadhabina,yan·tkasakiŋloŕbayusalara∅·t·,ṅa,yan·tka-sakiŋkidul·,śabdā,ṅa,yan·tkasakiŋkulon·,ᵒidhĕp·,siptaniŋpamuca,ṅa,yan·
tkasakiŋwetan·,guru,ṅa,kaliwiŕ,ṅa,tlascatūŕsamaṅkān·//0//yan·wusliwaŕsakeŋrikā,hanamwaḥkatmusanuṅgal·,waŕṇnanyatanṣaḥkadipawestrihayu,tanwaneḥnakta
damtusakeŋśarira,haranyahiratnakusumā,yapanuṅgalanihniŋ,ṅa,dukeriŋpadhaŋ//maliḥhil̥ṅĕŋratnabwanā,pawakanimbaŋmwaḥsuhuŋ,ᵒikāragajati,mawak·cintya,ṅa,//
maliḥyanliwaŕsakeŋrikā,hanamaniḥkatmu,danya,wĕkṣidamaluŋ,hasugaplo,maśabdhapwasira,yasirarawuḥhirikā||dihaknamalijalanesuhuŋ,nel̥wiḥᵒuttāma,
[ 24 24A]
hapanpunikāluhuriŋdewwā,luhuriŋbhāṭāra,mwaŋwidyadarawidyadari,samisoŕdenyasunyajati,yansāmpunrawuḥhirikā,riŋsunyajati,harasirakaswenhirikā,sakdhapsa
bdanirawruḥ,makawnaŋdeniŋhulunkabeḥ,yananahalaŋhalaŋ,mwaḥtitihugalhugil·,watumatakĕp·,halaŋtaji,ṅa,sanagahulucintya,luwaŕpwakitakabeḥ,wusliwaŕsakerikā
wusinĕnrina?loŕwetan·,riŋgnaḥmerunetumpaŋsolas·,wusdhatĕŋᵒirikā||tdhunsirariŋnataŕ,madyā,manawisirahawruḥwekaddhaŋkanpapan·,manawisirahar̥papatyanmaṅkana
//0//maliḥkawidyaniŋhajñānantā,har̥pwasiraṅawtuwaŋghni,wtuhaknasakeŋtujuḥtṅĕn·,sambataknahibrahmāmuka,maṅkānawruhaknā||cayanya,3,[image]3434- [ 25 ][ 24 24B]
24,
362,tlas·.maliḥyanar̥psiraṅawtuhatiŕttā,wtuhaknasakeŋtujuḥkiwa,sambataknahiwiṣṇudalā,samaṅkānajugā,haywacawuḥ,piṅitaknā,haywamiwal·,poma.
3,tlas·ᵒikiya,32+3283200jhajha+||0||mwaḥpaṅandĕgtoyagĕntuḥ,lumabuḥtaya,lumawabkitariŋbhwanā||mdhĕk·,3,haywacawuḥ,poma,3.ᵒiti-
tutāhuŕkurantaboloŋmawiśeṣāśakti//0//mwaḥkawruḥhaknariŋtyakṣaniŋbalyanemagnaḥriŋśarirantā,marankasidaniŋhajñanantā,l̥wiḥkedĕpsiddhimandhiśa
bdantā,lwirebalyankatakṣon·,ṅa,kiᵒudakā||balyanwadon·,balyandu-dukud·,balyanlanaŋ,ṅa,kimuda,magnaḥriŋwthadaya,balyan·kdimagnaḥriŋśiwadwarā,ṅa,hyaŋ
[ 25 25A]
kulputiḥ,maṅkānakawruhaknā,tlas·//0//panawaŕ,śa,sibucmĕŋwepaṭitra,ma,pukulunsaṅhyaŋwiṣṇuspatikā,waŕranalarariŋjro,larariŋjabā,matmahansaṅhyaŋmr̥ĕtthāsañjiwa
ni,ᵒam̐,magnaḥriŋnabhi,ᵒaḥ,magnaḥriŋśiwadwarā,waras·,3//0//pamugpug·ᵒupaścĕtik·,ma,ᵒaum̐bañukwayatananadadu,tananasgarā,tananactikdudidadu,hulidisagara,siwaraṅa
n·,ctikṣigalugā,hakuhamugpug·,hakuhamugpug·,bhaṭāraguru,hakusaṅhyaŋbayu,sakweḥhiᵒupastanwaniriṅaku,ᵒaum̐śarahamtoliyaḥ,hakusaṅhyaŋhanuṅkurat·,ᵒañjalu-
k·wiśeṣāśakti,hasiŋmar̥psiḥ,puṅkuŕsih·,tkaᵒudĕp·,3,mwaḥpaṅrakṣapramaṇnā,kalaniŋtaturu,śa,nagaḥgal̥ŋ,piŋ3,ma,ᵒaum̐saptamandhiratmā||sukṣmaᵒatmatuṅgunĕn· [ 26 ][ 25 25B]
25,
paturuniŋsun·,hadana+ha+pakṣanetuduhana,haganĕn·,pomā,3,//yanataṅi-maṅinaŋ,ma,ᵒaum̐prahatma,śiwatma,paripūŕṇnāyanamaḥ,ᵒaum̐maᵒiśwarāyanamaḥ//0//ᵒitipabrasiḥ
yam·ᵒuttāma,makasudaniśarirā,mantran·śiśig·,ᵒaum̐+mam̐yam̐wiṣṇuprayaścitā,suddhāyanamaḥ,hadyus·,ma,tiŕttankusaṅhyaŋśaraśwati,wiṣapṇapatikā,haṅilaṅaknalararogā,dadimr̥ĕ
tthāsañjiwani,ᵒam̐,riŋnabhi,ᵒaḥ,riŋśiwadwara,hkapunah·,**,ṅam̐,//mwaḥhemaṅan·,sga,mar̥pūŕwwā,mar̥p·ᵒuttāra,ma,ᵒaum̐ᵒam̐mr̥ĕtthanisajiyanamaśwahā,//maṅansdhaḥ,ma,trinadi,ᵒam̐ᵒum̐mam̐,
ᵒiśwarāriŋhapuḥ,wiṣṇuriŋsuruḥ,brahmāriŋjambe||kedĕpśiddhimandhisaparaniŋwuwusku,mastuśiddhinamaśiwaya,jarah·,śwruḥ//0//nyankar̥gĕpaniŋsaṅhyaŋhamr̥ĕtthākuṇdhaliniŋ,kawruhakna

[ 26 26A]
desaŋhyunhadawaᵒuriptā,ᵒidhĕptārumuhun·,saŋhyaŋᵒaghnikadidamaŕtanpakukus·,pañcĕrumniŋriŋkuṇdhanabhi,sthanārama,ᵒam̐,t:hĕŕsalwiraniŋpāpakleṣantā,mwaḥkleṣaniŋkapaṅankinum·,ᵒidhĕpā
knakayukayu,tibariŋkuṇdhanabhi,weḥkapaṅan·,deniŋsaṅhyaṅaghni,hanalwāᵒisĕpĕnbayuntā,ᵒamaŕghgāriŋᵒirūŋkaliḥ,denatutug·,tkekuṇdhanabhī//pinakahiliŋnira,hat:hĕŕmurubsa
//naghniriŋnabhī,ma,ᵒaḥtlasmatmahanawu,papakleṣaniŋśarīrā,kelimariŋdakṣinā||tlaskar̥ptā,mwaḥsaṅhyaŋᵒamr̥ĕtthākuṇdhaliniŋ,hawasĕngaglanira,ndyatakuṇdhaliniŋ,riŋkaṇṭā,ᵒuṅgwani
rariŋpupusuḥ,caṇdranirariŋpatĕmoniŋliṅgā||tanmasuwe||0||ᵒitipatĕmoniŋghni,lawanbayu,riŋpanlasiŋhati,lawanpupusuḥ,spatikawaŕṇnā,saṅhyaŋsaptaᵒaum̐kara//wunwuna [ 27 ][ 26 26B]
26,
n·,brumadya,bhrumadya,mulakaṇṭā,hatinabhī//0//nyansaṅhyaŋpati,kawruknadenira,yanar̥paṅlĕpasakĕn·ᵒatmāniŋpati,mwaḥṅlĕpasĕnmaliḥriŋᵒupādrawā,mwaḥsosot·,riŋguru,wnaŋᵒidhĕ
paknasa//ṅaghniriŋkuṇdharahaṣyā,mtutuŋtuṅiŋrambut·,wnaŋ,ᵒidhĕpaknasaṅhyaṅaghniriŋkuṇdhā,//0//ᵒititutūŕkuraṇṭāboloŋ//puput·sinurātduk·rahinā,śa,pa,warāwarigadyan·
,paŋ,piŋ,5,śaśiḥ,ka,9,raḥ,tĕṅgĕk·0,ᵒiśakā,1907,waŕṣāniŋloka.0.kasurātāhantuk·hidābagusmadhejlaṇṭik·,riŋgriyakacicaŋ,hamlāpura,karaṅhasĕm·=bali.0.