Kaca:Bali-lontar-Sukawati-Gagelaran Yoga-98.jpg

Saking Wikisource
Kaca puniki sampun kauji-wacén

[awal]
||0||ᵒaum̐ᵒawighnāmasṭuṇamaśidhaṃ||0||ᵒititgĕsiŋwisikwaraḥtrustĕkaniŋpraliṇā,kawruhaknādesaŋmahyunhasewakadaŕmman·,gaglaranikaŋyogāmwaḥkapr̥ĕṇamyannikaŋbhāyu,hantyanśakṭinikaŋri
pu,mwaḥpasukwĕtunya,ṇdhikāŋsinaṅguḥripu,ᵒikaŋhajñaṇawiśeṣa,makahawak:hikāŋbhāyuśabdhahī-dhĕp·,hīkamuṅguḥtṅahiŋragāwaluya,yātikamatmahantankĕneŋᵒiṅan·,katkashikāŋrātkabeḥ,hanuŋsupriŋmānu
ṣalokā,ᵒikamatmahanpañcamahābhūṭā,mwaḥpañcendriyā,sadwaŕghgaripu,hantyantaparacidranya,gumlarākĕnmayabañcaṇā,wnaŋhamayārupābhāṭāra,ᵒikamakaśatruniŋśarira,ṅa,tlas·||0||ᵒikahetunyasaŋ-
mahāputusiŋśariradyātmikā,haṅilaṅākĕnśatruriŋragāwaluyā,makādihajñaṇātkaniŋragāśarira,yātalumkasākĕnyogāsaṇdhi,yātikākaŋriṅĕpgĕnlarākĕn·,hamasukwĕtuᵒikaŋśarira,hamjaha


[belakang]
n·,hiṅsunsaŋhyaŋkal̥pasan·.//hikiṅaran·dhaŕmmapitutuŕ,l̥wiḥpamaṅgiḥsaŋhyaŋhatma.hujaŕbhāṭārariŋsaŋhyaŋhatmā.huḥsapamanĕmbaḥriŋhawak:hiṅulun·.sumahuŕsaŋhyaŋhatma,pukulunpādukabhaṭārā.dhuḥsapaharankita,siṅgiḥpukulun·,
tutuŕmeṅĕtpukulun·,sakeŋhĕndhisaṅkankitā,hiṅgiḥsakeŋtarajuspĕtpukulun·,punkamasalaḥhiranihidhĕp·,puntutuŕjatipukulun·.hiṅsunsapaharanhiṅsun·,dhuḥtanwĕnaŋhiṅsunhaṅaranin·,laḥharananāhiṅsun·lugrahiriki
tā,tabebhaṭārāmaśiwayā,hibuhyaŋbagawiśeṣa,hibuhyaŋpratiwi,hibuhyaŋnuṅkurāt·,hibuhyaŋbhaṭā∅gaŋgi,hibuhyaŋhatis·.maliḥhyaŋbapā.bapāhyaŋhagni,bapāhyaŋhadr̥ĕkapanĕsan·,bapakuṇdhimaṇik·.maliḥha
raniŋhawakta,hiṅgiḥsaŋhyaŋmeṅĕtpukulun·,laḥsapamaliḥharanta,saŋlupāniŕpukulun·,dhuḥhanaknurikitā,dhuḥhanakkuwidyadĕrawidyadari,hĕmbanānahanak:hiṅoŋ,luṅguhanariŋmerutumpaŋpitu,halalu

[belakang]

huŕkañcaṇā,hiṅayapan·deniwidyadarawidyadari,

makiduŋmigĕlhigĕlan·,mahiṅonhiṅon·,siṅgiḥ
pādukāpanuduḥhirahiku.hikipiṇdhanya.

[image]
saŋhyaŋhatmapasaŋsĕmbaḥ,ma,ᵒom̐hastisĕ

mbaḥyanamaśwahā
ᵒam̐ᵒum̐mam̐ᵒom̐.

balepadmasanā,pr̥ĕtiwi,

mawāk:himeme,ṅa.

[image]
hibapā,ṅaran·.

higahigawatĕknawasaṅhā,sasakasaŋhyaŋcatuŕde
wātā.puputlas·.