Gaguritan Wiryya Guna A

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Gaguritan Wiryya Guna A merupakan geguritan yang menceritakan mengenai ajaran-ajaran yang ada di dalam Agama Hindu. Selain itu, gaguritan ini juga menceritakan mengenai para mantri.

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN
KTR. DOKBUD BALI
PROP. BALI
G/XXIII/1/DOKBUD
Judul : GAGURITAN WIRYYA GUNA A
Panj. 40 cm. Jl. 133 lb.
Asal : Kubutambahan.]

[1 1A]
1 [ 2 ][1 1B]
1
||ᵒoŕᵒawighnamastu,hithigaguritanwiŕyyaguṇa.0.pupuḥdhuŕmma.0.saŋhyaŋniŋhyaŋparamaŕthaniratmaka,mūŕttihyaŋpaśupati,siraśiwaliṅga,manreṣṭisaṅkanparan·,
paramaśūnyaminuṣṭi,śrībajrajñāna,hanindyahuripiŋbhūmi.0.pinraṣṭiteŋhr̥ĕdayaśuddhaniŕmala,mustikaniŋpatitis·,limpadriŋbhuŕbhwaḥswaḥ,sūkṣmamahacetana,ha
diprakiŕṇnanuluhi,lwiŕsūŕyyacandra,dumilaḥriŋdhikwidhik·.0.ᵒinustanariŋᵒuŕddhaniŋhadikawya,saŋhyaŋᵒom̐kāramūŕtti,tuŋtuŋniŋhr̥ĕdaya,sūkṣmaniŋmāhajñyāna,
ṅgaᵒutpatistiti,daniŋpraliṇa,lwalaniŋganalahit·.0.maṅgaluwuŋmāṅgaluntuŋhanarawaŋ,sawmyatamariŋsandi,ᵒacintyahr̥ĕdaya,deniraŋyogiśwara,pū
[2 2A]
janriŋᵒajñānapiṅit·,haparimita,sĕkuṅiŋyigasandi.0.dinaratririnĕgĕpinastuṅkāra.makakĕmbaṅiŋhati,diwyasteŋᵒajñāna,liniṅgyeŋpadmāsana,hu
nuriŋśūnyawr̥ĕdi,makāradwaja,sūkṣmaśūnyaniŕsiriŋ.0.kṣantawyakĕnpaṅaṅjaliniŋᵒanātha,rihādapaṅkajaśrī,māhayogiśwara,sinanmatahanugraha,
haptisidyaniŋgurit·,makaᵒum̐kāra,namāskarahyaŋmami.0.mogamogahanasihirahyaŋsūkṣma,katkeŋparakawi,sahusnyaŕṣeŋgita,duranahar̥piṅwaŋ,
ᵒaptyatumandiṅeŋkawi,panalpaguṇa,depunsantoseŋhati.0.kaŋwinaŕṇnaśrīwiŕyyaᵒaŕyyalaŋluṅan·,pinraṣṭiteŋᵒandiri,haneŋᵒamlapura,deśrīmā [ 3 ][2 2B]
2
habaginda,gupĕŕmenkoniŋwalinda,wasawasitwa,salwaniŋhinmyabhūmi.0.prapteŋkālapañcadaśikr̥ĕṣṇapakṣa,ṅwesoriprajapati,manahilumawas·,wkasiŋmaga
masa,mātakanireŋkatrini,nawarudhira,yekawaŕṣaniŋbhūmi.0.wusinajñānsahanasaŋmahāpakmya,śewasogatar̥ṣi,lumampahatiŕtha,yatrahaneŋtīŕthaga
ṅga,samipakulwaniŋᵒukiŕ,par̥rajya,loriŋtambegadeśi.0.tataskamantyan·meḥhyaŋdiwaṅkara,sakiŋᵒudayagiri,bhāswaranrasinaŋ,sumĕṅkariŋtrlo
ka,śuddhaniŕmalamilaṅi,sahāpatlesa,niŋbhūmipūŕṇnabr̥ĕṣiḥ.0.tabĕḥpisśriwiŕyyaᵒaŕyyaluŋluṅan·,lumampahalumaris·,seriŋriŋbhujaṅga,sahananiŋ
[3 3A]
hinajñān·,prasamagaŕjjiteŋhati,haguywagiywan·,tūtawanśighraprapti.0.haneŋhawansamipaniŋsatasr̥ĕṅga,sumĕpĕŕmulatirasmi,niŋᵒudyanasamya,mamu
pukusuma,katkaniŋparawini,sukamasumpaŋ,sinwaniŋnāgasarī.0.tankoniṅasaramyaniŋwratmara,sākṣaṇaśighraprapti,haneŋtīŕthagaṅga,katonkaŋdatumu
ñcaŕ,niŕmalaśucimahni,śuddhamalīlaŋ,sākṣatamr̥ĕtamili.0.padhaŕwaŕwansaŋr̥ṣiᵒakrikakramas·,haśucihararadin·hasūŕyyalumkas·,haṅaṅsu
swetamabarabara,sapaniskāraniŋr̥ṣi,somyatiniṅkaḥ,prasamawuspinaṣṭi.0.śīghratatahaliṅgiḥriŋpatarana,nulyasiraminuṣṭi,puṣpagandha [ 4 ][3 3B]
3
kṣata,mnĕŋhaṅekacitta,haṅr̥ĕgĕpyogasāmadi,muṣṭikarana,lumkaswedastuti.0.ᵒabhrasinaŋwayawaniraŋpaṇdhita,prasamaśobhābr̥ĕṣiḥ,lwiŕgagaṇaśu
ddha,riwussirahatīŕtha,tanpendaḥsaŋbrāhmar̥ṣi,hasamudaya,riŋpaŕswaniŋhimādri.0.tanmwahanakosĕhiŋśubhanimita,praptaŋmarutamiriŕ,gandhanyasumaŕ,tumi
baŋpuṣpawaŕtha,sakiŋgagaṇaᵒumili,mr̥ĕdhukomala,ᵒuniniŋwedhastuti.0.r̥psākṣiŋkṣaṇalwiŕsiwakkaŋnabastala,tejomayaᵒumijil·,sakiŋbuddhalaya,
padmasānahaṅlayaŋ,tinapakriŋhawatputiḥ,sākṣaṇaprapta,risanmukaniŋr̥ṣi.0.lwiŕpanumpĕnaswacittasaŋmahāpandya,niścetanakaŋhr̥ĕdhi,niŕrāti
[4 4A]
dhĕpira,kadihanejinalaya,prasamanulimastuti,guheŋhr̥ĕdaya,sūkṣmaniŋᵒajñānasandi.0.dadimojaŕsaŋpakṣihatr̥ĕḥsaŕjjawa,maŕdawaharūmamanis·
,hesaŋmahāpandya,hantyantar̥ṣṭaniŋṅwaŋ,rumasastawasaŋr̥ṣi,haṅĕnanitwas·,depunwĕkasdhaŕmmesti.0.yekihanacaritamamirisira.ṅkeṅkepar̥kakni,dyanantapahenak·,
nihanrasyottama,parokniŋganaladmit·,wyapiwyapaka,paramacintyajāti.0.hanasiraratutosnisūŕyyawaṅśa,taruṇacakrawaŕthi,makacatraniŋrāt·,sulakṣaṇaguṇa
wan·,surūpawiŕyyasinidi,riŋᵒaṅgadwipa,jayaśatruprajurit·.0.jitakṣarasistācarawagmimaya,ᵒaiśwaŕyyatanpasiriŋ,jananurageŋrāt·,muditabahuprajñā,lwiŕśrīha [ 5 ][4 4B]
4
jījinamūŕtti,turunañjanma,makacatraniŋbhūmi.0.hinutpatidesaŋhyaŋparamabuddha,hanastuṅkarasidi,sudimilaṅa,sakal̥ṅkaniŋsarāt·,lwiŕsūŕyyacandranuluhi,
haparimita,makakĕmbaṅiŋbhūmi.0.subhageŋrātmahārājawiŕyyaguṇa,bhiṣekaśrīnr̥ĕpati,lwiŕgaṅgatiśuddha,ᵒumilitanpantara,ṅudanakĕndhanakeŕtti,riŋharajana,maṅgalyama
hamuni.0.hetukwanprasamaharapūmatwaŋ,sakwehiŋparar̥ṣi,samyaṅastuṅkara,nurāgaśrīnarendra,katkeŋparadipati,tandadimantriya,dr̥ĕdabhaktihaniwi.0.r̥pu
pswasteŋrātsabhumipunpunanira,katkeŋduradeśi,gaŕjjitaṅatpāda,rijĕŋśrībhīminātha,hasuluŋsuluŋhaniwi,sukañiwita,mintāsiḥśrīnr̥ĕpati.0.śobharamyasa
[5 5A]
lwalwaniŋᵒaṅgadwipa,sapandirinr̥ĕpati,lwiŕmasakaŕttika,kapinatūtmagamasa,tananal̥ṅkaniŋbhūmi,pansinahayan·,deyowañcatandamantrī.0.dimaṅgalarakriyanpa
tiḥkr̥ĕtacitta,widagdamaṅkubhūmi,tanpopameŋrāt·,lwiŕsiraŕyyaguṇawan·,nityahamadhaṅihati,dhaŕmmaᵒupekṣa,kr̥ĕtājñācĕteŋniti.0.dhanaśūrasuya
śariŋdhanuŕdhara,swaŕṇnānomapkik·,kr̥ĕtaŕtheŋraṇāṅga,ᵒaiśwaŕyyadibyaguṇa,tanmaripinūjipuji,hasihiŋrāt·,makasinomiŋbhūmi.0.pupuḥsinom·.0.
nityasapinariwr̥ĕta,deniŋcatuŕtandamantrī,sasānakirasadaya,pinratiṣṭanāgarī,kinenaṅadipati,hañatuŕdeśaᵒumuṅguḥ,riŋhindyasweta [ 6 ][5 5B]
5
rātna,kwatiŋsarātakakasiḥ,sawawānūt·,sirarakriyanswarāntaka.0.maṅgalakiduliŋkuṭā,panlahirapinūji,sirarakriyandataputra,riŋrā
tnakawiladeśi,kinonaṅadipati,kr̥ĕtāŕthahañjayaśatru,rūpamahābhirama,lwiŕdimbyātmajamaṅaliḥ,śaktyanulus·,tanpaṅraseŋṅgabhaya.0.kaŋmu
ṅgwiŋkulwaniŋkuṭā,riŋrātnakañcanadeśi,sirarakriyansutadewa,sinarahaṅadĕgmantri,sulakṣaṇaprajurit·,pragiwakahanombagus·,hasihiŋparajana
,lwiŕsirapatiḥsumantri,prajñānulus·,minakicittaniŋtwan·.0.kunaŋsaŋhaṅadĕgmatriya,sagoriŋkuṭānāgarī,sirakriyanmadhusodhana,pinrati
[6 6A]
ṣṭaᵒadipati,deraśrīnārapati,riŋnāgararātnahuluŋ,wruḥriŋnayawinaya,wiwekapaścatriŋjurit·,jayaśatru,satśrīhajījanaŕdhana.0.makāgra
niŋcudamakya,hinar̥par̥pnr̥ĕpati,puṅganiŋkr̥ĕtopapatya,śuddhaniŋparamar̥ṣi,wuskalumraḥriŋbhumi,puṣpataniramahāmpu,daṅhyaŋśūnyawinabhawa,susramaprajñā
dhaŕmesti,twageŋtutuŕ,śuddhājñānasatyeŋwedha.0.lwiŕbhagawānmaŕkandeya,yanriŋprajñāśāstrahajī,yanriŋguṇanayopaya,tulyacaṅhyaŋwr̥ĕhaspati
,riŋdhanuŕcedasidi,lwiŕwiprarāmaparaśu,hantyantāsiḥnarendra,riŋhādadwayasaŋr̥ṣi,wuskaraṅsuk·,diwyaniŋjñānasaŋpandhita.0.yahetucittasaŋnā [ 7 ][6 6B]
6
tha,lwiŕliṅgahapatikamaṇin·,niŕmalaśuddhamalīlaŋ,kadyamr̥ĕtasañjiwani,nityawanasĕhaniŋ,riśuddhājñānamahāmpu,salwiŕniŋmalendriya,pakeŕttisaŋma
bhupati,śīŕṇnalarut·,malyutmaḥhastaguṇa.0.hikamaŕmaniŋnāgara,subhikṣatananaŋwyadi,kal̥ṅkaniŋjagatśīŕṇna,salwiriŋjanaduskīŕtti,haṅdadakṣadhubuddhi,prasama
meṅĕtriŋtutuŕ,hasiŋmadaŕppeŋkuna,dadiśūnyasadhubuddhi,sapandiramahārājawiŕyyaguṇa.0.praśāsteŋśubhadiwaśa,kahadaŋśrīnr̥ĕpati,haṅlīlamariŋᵒudyana
,sawijiwoṅiraṅiriŋ,puñjayaśraṇanāmi,kālinaŋmasakacatuŕ,pañcadaśiriŋsukka,diddhahaṅlalipuŕharip·,makalaṅun·,riŋpadmaśūnyarūmsira.0.haṅu
[7 7A]
latisaŕwwapuṣpa,midĕŕpiṅgirisarasi,muŋsirakaronpawahan·,tististananamar̥ki,haṅdadakpraptaŋharip·,linīlatandadilipuŕ,dadisirahanidra,rimadhyaninaŋ
sarasi,hanagr̥ĕhakañcanamayabhaswara.0.kinuliliṅaniŋpuṣpa,gandhanyamar̥bukmiṅiŋ,tinuhiŋhaṅinmandālon·,branaranyatkaṅriŋriŋ,kadihanuŕwani,swaranya
haṅisĕpmadhu,dadisirahañumpĕnaŋ,nonkaninrātnayuwati,muṅgwaŋpadmaritlĕṅiŋśaśadhara,0,wayawaniragumawaŋ,lwiŕniŋpasiŕᵒukiŕ,mūŕttiniŋsaraśr̥ĕṅgara,sari
niŋlindihamanis·,l̥wiḥhadiniŋrasmi,rumrumniŋsaŕwwakalaṅun·,saŋhyaŋniŋkarasikan·,hayunetatanpasiriŋ,maŕsyaḥrumpuḥ,twasirahaneŋpatuŕwan·.0.lwiŕpe [ 8 ][7 7B]
7
ndaḥkādibinajra,hr̥ĕdayaśrīnarapati,pinañjĕmĕŋmadhanāstra,dadisirawuṅwāglis·,kadikaknanrasmin·,wināśakuŋlulut·,tandwatibeŋsuŋśayana,rumasarasariŋhr̥ĕdi,
saṅahayu,pinakamustiniŋcitta.0.hanulisirarumaṅö,śabdakatamituturi,rigatinikaŋswapna,bhayapaṅdaniŋwidhu,tumuduḥśrībhupati,sumĕŋbiṅaŕriŋwadhana
rūm·,mwaŋkinon·yatneŋᵒulaḥ,miṅĕtiṅĕtriŋkadadin·,liŋhyaŋtuduḥ,rasikamulwaniŋkaŕmma.0.sākṣaṇakādisumkaŕ,hr̥ĕdayaśrīnarapati,sumĕŋbiṅaŕriŋwadhana
,ginyagwaŋgwaŋhagwataṅi,nulyahanabdaharis·,yekitakakasiḥhiṅsun·,laḥyajayaśaraṇa,maṅkemaṅkatdenaglis·,ᵒundaṅanacatuŕtandamantriniṅwaŋ.0.puñja
[8 8A]
yaśaraṇamaṅkat·,tanwinaŕṇnahaneŋgati,saŋnāthandatananidra,nulyahasambaŋsāmadi,maṅlīlalīleŋhati,tansaḥhinradaneŋtanu,hayuniŋrātnakaṇya,guma
ntuŋtuŋtuṅiŋliriŋ,dadisiraᵒumikĕtikĕtpalambaŋ.0.sākṣaṇawataskamantyan·,ramyakaŋmanukumuni,humibĕŕhaneŋᵒudyana,kaŋmandamarutamiriŕ,sumaŕgandhaniŋsa
rī,hasawuranlĕṅĕṅarūm·,narendradanataṅis·,handadakagyalumaris·,nulimantuk·,haliṅgiḥriŋsiṅhāsana.0.ᵒucapakeñjayaśaraṇa,śīghrapraptawuskaŋne
riŋ,sirarakriyañcatuŕtanda,jumojogriŋwijilkatrini,haṅantyakāladeśi,ᵒumerajñāśrīhahulun·,pundayaśaraṇanĕmbaḥ,ᵒumatuŕriŋśrīnarapati,praptasāmpu [ 9 ][8 8B]
8
n·,punaŋcatuŕtandamantriya.0.rakriyanpatiḥkr̥ĕtacitta,tucapaśīghrawusprapti,prayahanaṅkilriŋsabha,kapaṅgiḥtaŋtandamantrī,padhahatateŋliṅgiḥ,riŋsoriŋtaṅgulikatuŕ
,dadisirahatataña,saprayojananiŋmantrī,kaŕyyahesuk·,sirawuspraptasadaya.0.sĕdĕŋtandaṅucap·,mijilsiraśrībhūpati,jumlaganeŋgopura,
lwiŕsūŕyyawahuᵒumijil·,bhswarasĕŋniŋrahi,maŕdhawasuŋsuŋniŋdulu,dadisamyaramyadyam·,tananawanihamumik·,sahananiŋparatahadimantriya.0.kewalaśrīna
ranātha,sasmitanambrameŋliriŋ,nulisiradanumuṅgaḥ,haliṅgiḥriŋsiṅhamaṇik·,saŕwwihaṅucapriŋmantrī,laḥsamyahatataluṅguḥ,sirapatiḥhawotskaŕ,tkeŋ
[9 9A]
catuŕtandhamantrī,hatotsantun·,samahaṅiliṅipr̥ĕṇaḥ.0.pĕpĕkṣaŋparadimantriya,sumehaśrīnarapati,bhaswaraᵒabhradikāra,waŕṇnaniŋparadimantri,deniŋsaŕ
wwarātnādi,sumĕŋsutejagumuruḥ,hacinaŋtaŋpaṅastriyan·,tinĕmpuḥkramniŋrawi,ᵒabhramurub·,lwiŕgandaŕwwasamudaya.0.dadisiraśrīnarendra,lwiŕᵒaŕcchakanaka
maṇik·,lamatumuṅkultanpojaŕ,swabhawatankayeŋlagi,hirikarakriyanpatiḥ,ᵒumaṅkasaṅkasumatuŕ,sadarahalonmaŕdawa,ceṣṭākārahaṅenaki,panwuswruḥ,hiṅgi
taśrīmahārāja.0.pukulunśrībhūminātha,kṣantabyapaṭiknr̥ĕpati,ripādadwayanarendra,yanwontĕnsuṅkaweŋhr̥ĕdi,panliwaŕmudapiṅgiŋ,sumewarijĕŋpuku [ 10 ][9 9B]
9
lun·,tanwruḥriŋgudakāra,tumadhaḥᵒajñābhūpati,dentumulus·,maṅkeᵒaŕṣaᵒajñākna.0.daditaśrīmahārāja,hanabdahalonamanis·,hiḥkitamantrisadaya,mu
kyapunrakriyanapatiḥ,kinar̥par̥pmami,nityasahandaditanu,mūŕddhaniŋᵒatmarākṣa,sumiddhasiddhaniŋheṣṭi,tyageŋtutuŕ,makakĕmbaṅiŋhr̥ĕdaya.0.hantyantuṣṭacittaniŋwwaŋ,ru
mĕṅösatuŕtayeki,kaŋdadyakosĕkiŋcitta,paniṅsunṅuniriŋratri,haṅlīlalīleŋhati,riŋtamanpadmaśūnyarūm·,dadyatkahaṅdadak·,paṅawasaniŋhaharip·,nulyaturu,sāka
kṣaṇahiṅsunñumpĕna.0.wkasiŋrahaswottama,karasatankayeŋlagi,laḥsamahantosakna,ridatĕŋsaŋmahāyati,sunawaraheŋgati,densamasirahaṅruṅu,jagdatĕŋsaŋ
[10 10A]
paṅĕmpwan·,hiniriŋdemahār̥ṣi,ᵒabhramurub·,prasamahakeśabraṇa.0.sapaŕyyantaniŋpaṅastriyan·,hasinaŋniŕmalabr̥ĕṣiḥ,ridatĕŋsaŋmahāpandhya,sahananiŋparamantrī,
padhahagr·jjiteŋhati,śīghradansamitumurun·,samapranāthamatwaŋ,manĕmbaḥrijĕŋsaŋyati,śighranuṅsuŋ,saŋprabhugorawanĕmbaḥ.0.sadharaᵒumastuŋkāra,sahapadyaŕgghasamani
,trikayikapariśuddha,ritlasiramaśanti,ᵒumal̥ssaŋmahār̥ṣi,katkeŋsaŋparawiku,haṅunyakĕñjayajaya,sahaśīlaṅastuti,maṅgalyanuŋ,śrīsaŋhyaŋśūnyawibhawa.0.
haliṅgiḥriŋpataraṇa,haneŋsiṅhāsānamaṇik·,risanmukaśrīnarendra,tanpendaḥhyaŋbrāhmar̥ṣi,sakeŋswaŕggahanuruni,lwiŕᵒamr̥ĕtakamandalu,sumiramipaṅastriyan·,ri [ 11 ][10 10B]
10
diwyajñānasaŋr̥ṣijawuḥ,tumibeŋmasakaŕttika.0.risāmpunsaŋmahāpandhya,prasamasinuṅanliṅgiḥ,hapūŕyuniŋpaṅastriyan·,r̥prar̥mtanwanyaṅliŋ,hirikaśrīna
rapati,ghocawaśīghraᵒumatuŕ,matruḥmanissaŕjjawa,dhuḥsājñāsaŋmahāmuni,sunumatuŕ,riŋpādasaŋyatiwara.0.ṅūniranakmahāpandhya,hanidranulihaṅipi,ri
nasatankayeŋkuna,dadihanonrātnāyuwati,haliṅgiḥriŋsiṅhāmaṇik·,riŋᵒūŕddhaniŋpadmaharūm·,tlĕṅiŋśaśadhara,hayunendatanpasiriŋ,bhayahiku,hyaŋhyaŋniŋsarīkusu
ma.0.ṅganyapaṅdaniŋhyaŋsūkṣma,mogharānakṣaŋmahār̥ṣi,kaknanrāgamūŕcchita,dinagdadeniŋsarasmin·,maŕsyuḥnālaniŋhati,binajradeniŋkuŋlulut·
[11 11A]
hapgatwasaṅepon·,binandhariŋclasasiḥ,śīŕṇnar̥mpuḥ,cittanerānakṣaŋpandhya.0.nulirānakṣaŋhowaṅĕmpwan·,ᵒumiṅĕtiṅĕtriŋhati,moghahana
siḥhyaŋsūkṣma,dumatĕŋrānakmahār̥ṣi,hakontyageŋkadadin·,maṅkanawakyahyaŋtudhuḥ,rinĕṅörānakṣaŋpandhya,kinonśīghrahaṅulati,lottumutuŕ,rasi
kamulyaniŋkaŕmma.0.maṅkerānakmahāpandhya,tumadhaḥᵒajñāmahār̥ṣi,rigatinikaŋswapna,didinesiddhapanaṅgiḥ,pinakagharapatni,tanlennugrahama
hāmpu,sumiddhaknaŋkaŕyya,ᵒumaraheŋnayasandi,panmahāmpu,mūŕttiniŋhyaŋtriyajñāna.0.pupuḥpaṅkuŕ.0.śrīghaṅtyaŋśūnyawibhaya,śīghramātuŕ,saŕjjawa [ 12 ][11 11B]
11
harūmmanis·,ceṣṭakārawagminulus·,sājñāśrīnaranātha,makaliṅga,mūŕttiniŋsaŋhyaŋhatanu,maṅkekṣatawyakna,saturebhujaṅgahajī.0.panwĕkasiŋᵒa
lpaguṇa,maṅaśrayariŋjĕŋpaṅkajahajī,swastyastuᵒajñāpukulun·,siddhaniŋprayojana,malaŕhanasihirasaŋhyaŋmahulun·,ribhujaṅgaśrīnarendra,siddhasakeṣṭinr̥ĕpati
0.hirikasaŋmahāpandhya,ṅekacittahaṅr̥ĕgĕpyogasadi,r̥psākṣaṇanulimĕtu,hyaŋniŋmayadumilaḥ,niŋgumiwaŋ,sakiŋᵒajñānamahāmpu,mūŕttihyaŋhakāra
kāra,kadiwyaniŋcadhuśakti.0.dr̥ĕṣṭaŕddhaśrīnareśwaŕyya,hyaŋniŋśūnyahaliṅgiḥriŋpadmasarī,hamaṅkutaŋrātnawadhū,rikaratalanira,mahāpandhyabhaswaraᵒabhraᵒumuru
[12 12A]
b·,tinūtsiddhyaniŋᵒajñāna,riparamaŕthasaŋr̥ṣi.0.rihuwusiramaṅkana,nulyaṅucap·,sirasaŋmahāmuni,hiḥsājñāsaŋmahāprabhu,yaṅkebrāhmaṇahajya,mi
ntonana,sakeṣṭiᵒajñāpukulun·,ndan·yekitiṅhalakna,pahenakdyananiŋhr̥ĕdi.pa0.śighrasaŋmahāpaṇdhita,lumuṅakĕntaŋhastawupinasti,mar̥kriŋsaŋmahāprabhu,gaŕ
jjitaśrīnarendra,niliṅakĕnpatitisajñānal̥ṅut·,mawastatonanrawaŋ,mayaniŋkanyāyuwati.0.sakālakadiŋswapna,danimūŕcchacittaniranarapati,kapuhanru
maseŋtanu,wetniŋkamātmyanira,munawarawakbajramūŕttiniŋtuduḥ,hagyasiraṅastuŋkāra,sumĕmbaḥsaŋmahāyati.0.siṅgiḥsājñāsaŋpaṅĕmpwan·,waradahatnu [ 13 ][12 12B]
12
prahasaŋmahār̥ṣi,dhumatĕŋrānakpukulun·,sinuṅañcagyamanta,jātihikikadiriŋswapnaniṅsun·,ᵒiṣṭanerānakṣaŋpandhya,riŋmaṅkehakonñitrani.0.hiḥki
tajayaśaraṇa,laḥtasiracitranĕndenaglis·,puñjayaśaraṇanuhun·,tanasaŕyyacinitra,riŋsākṣaṇa,rinekamaṅkewuspuput·,kātuŕrijĕŋśrīnarendra,hantyansuka
nenr̥ĕpati.0.śrīghaŋhwaśūnyawibhawa,nulyasiranaṅareŋᵒajñānasiddhi,tanpamĕṅantĕl̥ṅiŋtanu,tucapaśrīnarendra,līlaṅucaprimantrīnirakacatuŕ,mukyapatiḥ
kr̥ĕtacitta,pinakādiniŋhagosti.0.hiḥkitamantrīsadaya,laḥtasirasamaharūmaśabdani,guṇaniŋnayawinuwus·,hanuŋgaglarana,haṅulatikahananu
[13 13A]
ntaralumaku,punpatiḥkr̥ĕtacitta,ṅatĕrakĕnkaŋlampaḥmantrīkacatuŕ,saŕwwisukaṅucapucap·,tkariheŋniŋnāgarī.0.ritlasiralumampaḥ,sirapatiḥ,
kr̥ĕtacitaᵒumuliḥ,mañjiŋriŋkuṭānagantun·,mātuŕriŋmahārāja,riwusmaṅkattaŋtandamantrīkacatuŕ,narendrahatyantahaŕṣa,makādisaŋmahāmuni.0.saŋ
hyaŋsūŕyyawusuwan·,haluwarantaŋtaṅkilanśrībhūpati,parar̥ṣitulyamantun·,samihaṅuṅsiweśma,śrīnarendra,mañjiŋriŋdhal̥mkadhatun·,tanluptaraha
ṅajap·,kaŋputrīkaṇyāyuwati.0.gumantuŋtuŋtuṅiŋtiṅhal·,gatranirasaŋmustikaniŋhati,haṅiŋtanluhyatumutuŕ,jagad:hitaniŋjagat·,tucapasaŋparādi [ 14 ][13 13B]
13
mantrīkacatuŕ,kālahaṅluṅanilampaḥ,halintaŋgaḥwaragiri.0.sirarakriyanswarāntaka,haṅawetanlampahiralumaris·,pundatraputrahaṅidul·,sira
rakriyansutadewa,haṅuṅsiriŋpaścimadeśalumaku,panrakriyanmadhuśuddhana,haṅaloŕsiralumaris·.0.tanwinaŕṇnahaneŋhawan·,lampahirasaŋcatuŕta
ndamantrī,piraŋnāgarapinasuk·,salwaniŋbratawaŕṣa,tanpamatragatraniŋgatrasaŋharūm·,saptaŋwegatiniŋlampaḥ,meḥpraptatĕpiniŋtasik·.0.sāgaragho
raduŕggama,malwaliwuŋgambiratanpatĕpi,kaṅgĕktwacirakacatuŕ,padhatanwruhiŋdeya,riŋsākṣaṇarumĕgĕpdyanariŋtanu,dadyatahanommakāra,risikāraniŋhi
[14 14A]
madri.0.hilinyadr̥ĕṣasṅalunaŋ,hawitraniŋniŕmalamahāśuci,handadigaṅgasarayu,tibamariŋsamudra,nulyasiraratriyanswarāntakahadyas·,haṅr̥ĕgĕhoyogadha
raṇa,r̥pmĕtuhyaŋpaśupati.0.sakālanulyaśarīra,haṅanumodharatamayasuśakti,sahajapanyawuspuput·,diwyaniŋhaswasikṣa,siddhyajñānasiddhasaka
yuntumudhuḥ,hiḥkitapunpwarāntaka,hastujayanugrahamami.0.punswarāntakahanĕmbaḥ,ṅastuŋkārahamūjahumastuti,r̥psūkṣmasaŋhyaŋmahulun·,mukṣatana
npahamĕṅan·,tucapandatraputrasaŋhaṅidul·,saŋhyaŋbrāhmahaṅindarāt·,nugraharatasuśakti.0.maṅkanasaŋsutadewa,wusaṅulwanlakuniralumaris· [ 15 ][14 14B]
14
hpiyaŋtamahatumurun·,hasuŋrawawiśeṣa,maṅkanasaŋhaṅaloŕsiralumaku,punrakriyanmadhuśuddhana,sakāladatĕŋhyaŋhari.0.nugrahaswasyandana,hanindyasākṣatu
tsukantasenyaśakti,walahabrapuṣpatinūt·,guhyaniŋhaswasokṣa,dahatgiraŋ,twasiramantrīkacatuŕ,padhahumambuŕriŋbyoma,siddhahumĕntasriŋtasik·.0.līlaṅa
bĕtakĕnaswa,cĕtumĕsatlumariskaditatit·,sakdapwūsnamunamu,madhyaniŋnabastala,mayamayahuminduhuŕṅawaṅuwuŋ,lalityamarataratan·,tankadhuŕmmaṅgaleŋhati
0.pupuḥdhuŕmma.0.dadihanakalantakahaṅindarāt·,waluyamr̥ĕtyamūŕtti,krarāgrakatara,bherawanaramāṅsa,haswuŋlwiŕbajraluṅid·,ᵒabhrabraŋbraṅan·,
[15 15A]
romanyamurubṅĕndiḥ.0.mulyaŕmuntabṅāŋnetralwiŕsūŕyyakĕmbaŕ,malwapĕṅuŋhumiṅis·,tutuknyahumaṅgaŋ,makrakaṅamahamaḥ,swaranyaṅibĕkilaṅit·,kādibuburaŋ,
nabastalapritiwī.0.pĕtĕŋpĕpĕtpantaraniŋbyomantara,gumĕtĕŕtaŋwanādri,sĕmpalkaparapal·,gĕŕguntuŕbĕntaŕbubaŕ,kayunyatibeŋjaladi,kādiputraŋ,samudrala
npr̥ĕthiwī.0.śighramakrakkaŋkālantakatumadaŋ,sahasahanudiṅi,hekoŋkāŋnaradhama,dalutanwruhiŋbhaya,cĕṅgahumĕntasiŋtasik·,mahābhīṣaṇa,gambiratana
npatĕpi.0.pahalawĕnkoŋmudhamanuṣahīna,maṅkesamayapati,muden·yatnayatna,ṅoŋhikikālarudra,haptyahañjambakamantiŋ,haṅrimaḥmaṅsa, [ 16 ][15 15B]
15
haṅlaṅgaŋrudhiranuli.0.sinawuran·deniŋrakriyanswarāntaka,dhik:haḥkoŋkālajuti,laḥgyatumandaŋ,wĕtokĕnkarodranta,sambutaŋhayuddhaglis·,sa
hāwadwanta,togĕnkonaṅĕmbuli.0.paniŋmaṅkesamayaniŋkālaśīŕṇna,makal̥ṅkaniŋbhūmi,hikilihatina,bajranalaŋkuparan·,kokālapoliḥṅgariti
,hiḥhajakadat·,tumandaŋkohaglis·.0.maṅkasawuriraŋrakriyanswarāntaka,taŋkālarodramaṅrik·,haṅr̥ĕŋṅekapāda,śīghratandaŋlumumpat·,ju
mrojogpakṣahambantiŋ,wawuhandĕmak·.pinraŋtibahaguliŋ.0.r̥psākṣaṇahawuṅutaŋkālamwaḥ,sumambutayuddhaglis·,hamutĕŕbadhama,hatandaŋha
[16 16A]
kañjaran·,hamrapinraŋsiliḥhosik·,kañcitkacidra,kaŋkālasinuligi.0.muñcaŕmumbul·rudhiraniraṅaluṅgaŋ,tanĕmikaŋsuligi,linudsinu
sunan·,deniŋsarasayaka,maṅkewaṅkenyadhinagdi,kaŋkālarodra,mwaḥwaluyajāti.0.mabherawamakrakaṅibĕkijagat·,mondasyamoghasiddhi
,dkaṅumanuman·,hekoŋjānātituca,yatnayatnahaywagiṅsiŕ,hikipaṅalap·,jīwamuhaywawdi.0.gīghrānlĕpassyamoghaniŋkālarodra
ṅarabarabiŋlaṅit·,ndansaŋswarāntaka,līladīraniŕbhaya,manahakĕnbajrasiddhi,tlasminantran·,sūkṣmaniŋpaśupati.0.pgatrampuŋkaŋsyamo [ 17 ][16 16B]
16
ghatapasara,katulwihaṅĕnani,hr̥ĕdayaniŋkāla,tumustĕkeŋwalakaŋnulyasiramaliḥhurip·,śīghrajinambak·,sukunyataṅankaliḥ.0.wahumaya
ttinibañcandrahasa,tĕṅgĕkiŋkāladadi,sūkṣmatanowamĕṅan·,sibataŋpuṣpawaŕṣa,sahāwedhamantrastuti,saŋhyaŋᵒiśwara,tumurunamarahi.0.hiḥhanakṣu
nrakriyanswarāntaka,hantyantasukamami,densatyeŋcitta,dr̥ĕdabhaktiriŋtwan·,ndan·yeyitarimakni,phalaniŋsatya,haniwisaŋdhaŕmmajāti.0.śīghrānĕmbaḥ
saŋmantrīᵒiśwarāntaka,tumarimakaŋhajī,sūkṣmamayawnaŋ,sakar̥pasalinrapa,dadayadadyayasiddhi,sakamakama,makarūpaganalalit·.0.maṅkahataḥ
[17 17A]
rahyaŋharūm·,saŋkādiwaŕṇnaniŋcitra,nāgaranirakawruhi.0.pawkasirahyaŋsūkṣma,kaŋdeñjātihinastuŋkāral̥wiḥ,makadharapatniniṅsun·,hakona
nprayatneŋcitta,miṅĕtiṅĕtkahanirasaŋharūm·,yantyagasatyariŋdhaŕmma,katmutaŋkaŕmmayukti.0.maṅkanaliŋnaranātha,śīghrasumawuŕsaŋparādimantrī,siṅgiḥjĕŋ
warasajñāpukulun·,ṅiŋdepun·kṣamakna,paṅañjalipaṭikbhrarijĕŋpukulun·,pilihanasiḥhyaŋsūkṣma,siddhaniŋᵒajñābhūpati,
0.kawulapuñcatuŕtanda,sadinaniŋmaṅkehamwitlumaris·,lumakwaŋᵒajñāsaṅhulun·,rimaṅkepaknanya,haṅawularipādapaṅkajaprabhū,dhadhahakalaniŋbhaya,sukasi [ 18 ][17 17B]
17
luŋluṅaŋhuwip·.0.śrīnaranāthagaŕjjita,saŕjjawarūmmaŕghawojaŕramanis·,hiḥtakitakahiṅsun·,punrakriyanswarāntaka,lantasirarakriyandatraputratinūt·,
kitarakriyansatadewa,madhuśuddhanamakādi.0.ᵒastutakitasadaya,diŕghayuṣasaswatasiddheŋgati,ndayekitasimsimiṅsan·,hamatahirabajra,siṅita
nasĕmbahanrijĕŋsaŋharūm·,ṅuniṅunihanaŋbhaya,yadadimajareŋkami.0.maṅkanapawkasira,naranādasaŋcatuŕtandamantrī,hanĕmbahadanlumaku,hirikamahāpa
ndhya,ᵒumastutisaŋcatuŕtandalumaku,punapatiḥkr̥ĕtacitta,mitĕkĕtriŋnayasandi.0.risāmpunsamyahar̥pat·,salwiraniŋnayarahaswapiṅit·,tadana
[18 18A]
sirarakriyandatraputra,bhaṭāraprajapati,hasalinśarīra,hatmaḥrādrarūpa,nulihasuŋjñānaśakti,saŋsuwadewa,pitamahahamratyakṣi.0.rakriyanma
dhududhanamadwandwanlaga,bhaṭārawiṣṇumūŕtti,hasalinśarīra,dadikagendrarāja,mañcanasirariŋmaŕggi,nulyamaraḥ,riŋdiwyajñānasiddhi.0.kaliṅanyasi
rasaŋsudireŋraṇa,ndatangiṅsiŕriŋpati,lumakwaŋᵒajñāna,nirasaŋmahaŕddhika,niścayadimanorati,yogawiśeṣa,makalinaniŋbuddhi.0.riwusirakabda
kaŕyyajayeŋraṇa,hagharawalanlamaris·,līlatumarima,taŋhajīsūkṣmamaya,śīghrahumĕntasriŋtasik·,sākṣaṇaprapta,riŋkĕtĕbiŋja [ 19 ][18 18B]
18
ladi.0.tanwaŕṇnanĕngatinikaŋcatuŕtanda,tucapaśrībhr̥ĕpati,ṅkaneŋdyantapura,ratuwr̥ĕdhadhaŕmmawan·,suyaśamolihiŋkīŕtti,rājadirāja,ᵒupekṣamahā
śakti.0.kunaŋsiramakotuṅgahaṅgarākṣa,madĕgamaṅkubhūmi,praśāsteŋbhawana,patiḥkundarahasya,panlahirapinūji,dhaŕmmasuśīla,widagdahaṅlusbhūmi.0
kyatiŋsarātsaŋdwijanakaliṅga,makāgracudamani,panlahireŋrāt·,mpulīlaparamaŕtha,prājñāwicakṣaṇeŋhaji,wedaparaga,parāŕthasadhubuddhi.
0.jitendriyaguṇawankahasteswaŕyyan·,makapuṅganiŋr̥ṣi,bahuśiṣyeŋsarāt·,lwiŕbhagawānaṅgira,rikamahatmyan·jñānasiddhi,yanriŋkaprājñān·,lwiŕdhaŋhyaŋ
[19 19A]
wararuci.0.praptaŋkālakahadaŋśrīnaranātha,hamalipūjeŋputri,wusaṅrajaswala,pinakātmajanira,ᵒuttamaniŋrājaputri,saŋhapuṣpata,dyaḥpuṣpa
sūkṣmasarī.0.dawuḥkaliḥmunyasraŋtaŋgarantuṅan·,goŋgubaŕgĕndhiŋcuriŋ,mwaŋberimr̥ĕdaṅga,tinabuḥhasawuran·,swaranyaṅĕbĕkilaṅit·,ndatanpantara
,manoharātinwani.0.mijilsiraśrimahārājadirāja,narendrajalasiddhi,saṅkariŋpaṅastriyan·,haliṅgiḥriŋdampamās·,hapayuŋkĕmbaŕjoŋkuniŋ,ka
diwaṅkawa,taŋdalugdagaṅapit·.0.ᵒabhrasinaŋ,sahanasaŋmuniwara,mar̥pĕkiᵒumiriŋ,lakuśrī [ 20 ][19 19B]
19
narendra,hanuṅgaŋgajarata,katkeŋsaŋparamantrī,hatitipatap·,humiriŋśrībhūpati.0.kamaṅgalapunpatiḥkundharahasya,riwuriśrīnr̥ĕpati,haluṅguḥriŋswandana,ha
payuŋgarudharoma,pinupulanriŋprajurit·,ᵒabhrahasinaŋ,r̥ṅganiŋhadipati.0.pupuḥsinom·.0.makapaṅañjuriŋlampaḥ,sirasaŋpinitweŋliṅgiḥ,dhaŋhyaŋ
līlaparamāŕtha,niŕmalaśuddhamahniŋ,cayahasrihaliṅgiḥ,riŋdampajatamurub·,hapayuŋswetawaŕṇna,hiniriŋparar̥ṣi,śuddhanulus·,lwiŕsaŋbrāhmar̥ṣiṅgaṇa.0.ri
wurisaŋmahādwija,tumulidyaḥsukṣmasarī,muṅgwaŋdamparātnamaya,hapayuŋkanakawilis·,sutejāŕjaṅayonin·,tanpendaḥsaŋhyaŋsitansu,sakā
[20 20A]
lahaśarīra,pinar̥kriŋrātnawini,hembuḥharūm·,lwiŕhyaṅiŋsakamatan·.0.ritlasirahatiṅkaḥ,prasamasagyalumuris·,lumampaḥriŋwratmara,gandha
nyasumaŕmrikmiṅiŋ,padhagaŕjjiteŋhati,haptaluṅhahakalaṅun·,praptariŋcatuspata,kacunduktaŋcatuŕmantrī,pantinuduḥ,denirasaŋhyaŋsūkṣma.0.hirikapuni
śwarāntaka,kapuhanrumaseŋhati,sasānakirasadaya,prasamanduluturaṅliŋ,gaŕjjitahumulati,rigatranirasaŋharūm·,waluyakadicitra,saŋmakaparaniŋhesti,da
dyasira,prasamahandadakbhawa.0.harūpawoŋrehaṅwan·,humiriŋlampaḥᵒiṅuri,saŕwwisiraṅucapucap·,hatañariŋwwaŋhaṅiriŋ,warabhinekahaji,kalawā [ 21 ][20 20B]
20
nsirasaŋharūm·,tadanantaraprapta,ritĕpinikaŋjaladi,riwuspuput·,prasamahasūŕyyaśewana.0.hirikaśranaranātha,tumuntudyaḥsūkṣmasarī,haṅlī
lalīleŋᵒudyana,haṅulatisaŕwwasarī,mariŋᵒagraniŋwukiŕ,hiniriŋdeparawiku,samahamupukusuma,hantyantasukanrapati,saṅhaharūm·,kaluṅhaluṅhariŋlampaḥ
.0.mariŋsilukiŋhacala,parakakahiñaṅiriŋ,pijĕŋṅulatikalaṅon·,hirikasaŋcatuŕmantrī,biprayahamar̥ki,kahananirasaŋharūm·,nulyahasali
n·rūpa,rumĕgĕpsaŋjapasandi,r̥pumĕtu,kasiddhyaniŋsūkṣmamaya.0.sirarakriyaniśwarāntaka,dadipekatśuddhaputiḥ,sirarakriyandatraputra,hasilumanpa
[21 21A]
kṣigĕndiŋ,waluyahabāŋhal̥ṅis·,swaranyamaṅunkuŋlulut·,punrakriyansutadewa,handadimayurakuniŋ,ᵒabhramurub·,romanyakādikanaka.0.punrakriya
nmadhusudhana,tĕmaḥhakṣihaṅhyandyanin·,wulunyahir̥ŋhasinaŋ,swaranyatuhusujā,hamaṅunwĕlasasiḥ,sahananiŋwwaŋhaṅruṅu,sadayakahaścaŕyyan·,sumaŕtwasira
haṅapi,hamĕdaŕhyun·,rumasaraseŋkalaṅwan·.0.riŋpaŋniŋkayumadhura,ṣunpekatlīlamaranti,nulyamiwiŕmiwiŕhlaŕ,lumarapkasĕmwanrawi,punpakṣigĕndhiŋmuṅgwiŋ,
riŋpaŋniŋhaṅśokaharūm·,swaranyamanisalon·,l̥ŋl̥ŋhumaŕsukeŋhati,punmayura,muṅgwiŋpaŋniŋkanighara.0.polaḥnyalohaṅraras·,somyani [ 22 ][26 26B]
26
tyahaṅdyanhyanin·,swaranyamr̥ĕdhukomala,puntuhutuhuhaṅanti,riŋpaŋniŋkayujāti,wuluhahir̥ŋhalus·,swaranyakonaṅunaŋ,l̥ṅĕŋhanuŕwwanuŕwwani,
yayakĕmpul·,swaraniŋpakṣititiran·.0.nulyasaŋmūŕttiniŋraras·,haṅucapamlasasiḥ,dhuḥkakaŋkunilotphala,tuluṅĕnmaṅkesuniki,
maŕsyaḥnalaniŋhati,kawlashaŕṣahandulu,pakṣitankayeŋkuna,punapadeniŋhaṅdani,dadihiṅsun·,kapeṅinaṅiṅwanana.0.punatat:haŕ
ṣarumĕṅö,gaŕjjitamar̥kṅañjali,sadharaᵒumatuŕhalon·,śuḥdewaśrīmahādewī,hyaŋhyaŋniŋpasiŕwukiŕ,sawyantiratiḥtumurun·,handa
[27 27A]
dyarājaputraya,dhuḥbhagupaṭikṣhrīdewī,riŋpakaŕṣa,śrīdewīhaṅiṅwanana.0.ṅhiŋmaṅkephalawyakna,yananahasiḥhyaŋdewī,dumatĕŋpaṭikbhaṭāra
,saderaśrīmahādewī,dadyapakṣyakaṅinan·,hamarawarapukulun·,ṅhiŋnĕdhasinanmata,sūkṣmaniŋcittaśrīdewī,ndanriŋbesuk·,punpakṣipraptaṅawu
la.0.ṅhiŋmaṅketontonakna,paṅalpikanepunpakṣi,dumatĕŋśrīmahādewya,puntuhutuhagĕndhiŋ,kunaŋpunpakṣigĕndhiŋ,widagdhahanabuḥkĕmpul·,
kawulapunmayura,hasramapaknaneki,dadyasamyaṅenakiśrīmahāputriya.0.sahanawoŋdyantapura,hantyankaścaŕyyamulati,sramaniŋpakṣimayu [ 23 ][22 22B]
22
ra,haṅiloṅudupukasri,hamiṅgĕkmiṅgĕkanoliḥ,ñjiriṅaᵒugatsumunu,hamiwiŕmawiŕhlaŕ,lumĕṅeliriŋhamanis·,migaḥmiguḥ,hamaṅunhaŕṣaniŋmula
t·.0.punpekatnulihanĕmbaḥ,mātuŕriŋjĕŋmahādewi,duḥkṣamaknapunpekat·,hanĕdhasiḥmahādewī,dendr̥ĕdahawlasasiḥ,sanmatahuga
pukulun·,dumatĕŋhipunpakṣya,hamintasimsimsawiji,kaŋdenonya,sinūkṣmaṅañjaranya.0.saṅkaniŋcittahawlas·,nulyasuŋsimsimsa
wiji,kaŋmutyawindusara,dumatĕŋpunaŋpunpakṣi,liwaŕsukanyeŋhati,winasawasadinulu,śīghrapaṅliyanana,risimsimiranr̥ĕpati,ᵒadhi
[23 23A]
kāra,kaŋhamutyahirabajra.0.hanulisiranarima,punaŋsĕsĕrantr̥ĕpti,hamutyarātnasawita,kumranprabhanyamraṇani,hĕntihaŕṣanireŋhr̥ĕdhi,
mulatisirasumunu,lakṣminiŋwwarātna,kinudaŋkudaŋniŋwidhi,ᵒanaŕggarūm·,minulyaniŋdawaloka.0.r̥drasaniŋrātnadanta,pinikiŋhyaŋpra
japati,kinĕmitriŋsurāṅgaṇa,kastutyawijayeŋraśmi,hinupasantwaniŋr̥ṣi,linikiteŋlambaŋkiduŋ,sinr̥ĕṣṭihinupakara,sinukṣmasinarisari,ha
waḥrūmrum·,minustihuripiŋsarāt·.0.nulyamitpunaŋsakuna,riwusnyasamaṅañjali,ᵒumambuŕriŋbyomantara,tucapasaŋhariniŋpuri,pijĕŋmulatisimsi [ 24 ][23 23B]
23
m·,winasawasadinulu,kñariŋrātnottama,bhāswarakasöṅanrawi,prabhamurub·,katontaŋdhikdaśadeśa.0.gaŕjjitacittarahadwan·,tanwaŕsiḥhiṅari
saris·,liniŋliŋtlĕniŋpanon·,dadinrawaŋkahakṣi,hantaniŋrātnādi,gumawaŋkadinuruwuŋ,tuhutankawaranan·,katonmayaniŋwoŋpkik·,tanpamĕtuk·,
haluṅguḥriŋsiṅhāsana.0.ᵒuŕdhaniŋwasdwadisūkṣma,śuddhawaŕṇnanemahniŋ,himpadsakiŋsūŕyyacandra,pinar̥kriŋdewadewi,tuhumaŕttiniŋl̥wiḥ,lumarastwa
sehandulu,śīŕṇnatanpacetanā,kasarikriŋlulutasiḥ,maŕsyuḥr̥mpuḥ,drawamatmahanrimaŋ.0.koluŕriŋrāgakaraṇa,lwiŕlinadnalaniŋhati,rinasa
[24 24A]
raseŋswacitta,hyaŋhyaŋniŋsmaraṅutpati,tankĕneŋhucapmaliḥ,sayanmratrāgakuŋlulut·,dadinalaṅsaŋriŋtwas·,mar̥kriŋjĕŋśrībhūpati,haṅubdakuŋ,tumuṅkulanurātlĕmaḥ
.0.pupuḥpaṅkuŕ.0.tanwinaŕṇnapolahira,mahārājanarendrajalasiddhi,wusmantunriŋswanagatun·,gumantikatakna,lampahirasaŋmantrītandakacatuŕ,wu
spraptariŋᵒaṅgadwipa,mar̥kriŋjĕŋśrībhūpati.0.kahadaŋhaṅucapucap·,śrīnarendrakalawānmahāmuni,jagdatĕŋmantrikacatuŕ,habiṅaŕriŋwadhana,śīghrānĕmbaḥsada
ranulyaᵒumatuŕ,riwuskasiddhaniŋkaŕyya,katmudyaḥsūkṣmasarī.0.ṅkaneŋrājyadyantapura,sutanirasaŋnāthajalasiddhi,sapolahirakacatuŕ,prasamawuswinaŕ [ 25 ][24 24B]
24
ṇna,simsimiradyaḥsūkṣmasarīwuskātuŕ,hĕntihaŕṣaśrīnarendra,katkeŋparādimantrī.0.hirikaśrīnaranātha,wiŕyyaguṇahumajñerakriyanpatiḥ,ṅdiŋma
ṅkekahar̥piṅsun·,kitahugalumampaḥ,haṅlamarahaṅgawapanomahiṅsun·,humiriŋsaŋmahādwija,mar̥krijĕŋśribhūpati.0.rakriyanpatiḥkr̥ĕtacitta,
śīghrānĕmbaḥgaŕjjitādanlumaris·,ᵒumiriŋsaŋmahābhikṣu,pinakapurohita,ndatanpasaḥpuñjayaśaraṇatinūt·,hamawasewālapatra,wastrādirātnamāsmaṇik·,
0.sirarakriyañcatuŕtanda,miriṅanalampahirarakriyanpatiḥ,nulyasirawusumatuŕ,riŋhawanlapahira,humĕntasriŋsāgaraghoragumuruḥ,gambiratata
[25 25A]
npatĕpya,duŕggamahaṅr̥ĕṣiŋhati.0.ritlasirahaṅucap·,catuŕmantrīmwaḥsirahumuliḥ,mabaṅmababasmugĕyuḥ,mañjiŋriŋweśmanira,tucapasaŋpatiḥkr̥ĕwaci
ttasāmpun·,praptariŋᵒadyantapura,pituŋwesirariŋmaŕggi.0.kahadaŋśrībhūminātha,mahārājanarendrajalasiddhi,sinebhahaneŋwaṅuntuŕ,deniŋparā
dimantriya,norawaneḥginostinirasaŋprabhu,rigatiniŋpakṣihika,ᵒiṅunihaneŋwanadri.0.risĕdhĕṅirahaṅucap·,kañcitpraptasirarakriyanapatiḥ,
makādisaŋmahābhikṣu,tumūtjayaśaraṇa,riŋyamaniŋpaṅastriyansirahaluṅguḥ,katonkadibahnimuntab·,kaścaŕyyanśrīnarapati.0.hiḥpatiḥkundhara [ 26 ][25 25B]
25
hasya,laḥtakitahatañariŋwahuprapti,punpatiḥhagyalumaku,sumapapunaŋduta,saŋpinakadutasaŕjjawasumawuŕ,hawaraḥrigatinira,praptaṅiriŋsaŋjahār̥ṣi.0
.kinondeśrīmahārāja,wiŕyyaguṇa,ᵒumdĕkṣhribhūpati,mawasewālapatrārūm·,haduluranpanomaḥ,maṅkanaliŋpunkr̥ĕtacittahasawuŕ,nulyapunkundharahasya
,śīghramātuŕriŋnr̥ĕpati.0.siṅgiḥsājñāśrīnarendra,wuskawyakṣaderapaṭiknrapati,punikasaŋmahābhikṣu,dinuluŕmantrītanda,payojananiratadatĕŋ
hinutus·,deśrīhajihaṅgadwipa,ᵒumdhĕkijĕŋnr̥ĕpati.0.hirikaśrimahārāja,saŕjjamojaŕᵒumajñepunmaṅori,hiḥlaḥkitalumaku,majaripukaŋdu
[26 26A]
ta,deŕyyasira,śīghramañjiṅiŋwaṅuntuŕ,punmaṅorinulimaṅkat·,sākṣaṇasamyawusprapti.0.punapatiḥkr̥ĕtacitta,sĕŋkapuhañcittaniraᵒumulati,taṅkila
nirasaŋprabhu,yayahayuniŋkendran·,deniŋkĕñaŕniŋrātnabhāswaramurub·,haṅĕndĕpĕndĕpakāra,mayabhuṣaṇaniŋmantrī.0.makādiśrīmahārāja,ᵒabhra
hasinaŋlwiŕtejasaŋhyaŋrawi,sumĕṅkahaneŋmaṅuntuŕ,tulyabahnidumilaḥ,hirabajrar̥ṅganiŋmakuṭamurub·,klabiŋsaŕwwawĕdyan·,lumaraptanpendaḥtatit·.0.tinĕma
mpuḥkĕñariŋᵒaŕkka,pagurilap·,hasinaŋkaŋpatina,sayanapuŕwwariŋhayu,sobhaniŋpaṅastriyan·,siradhaŋhyaŋlilaparaŕthamaluṅguḥ,riŋsandiṅirasaŋnātha.0.lwiŕpe [ 27 ][26 26B]
26
ndaḥśuddhaniŋlaṅit·.0.niŕmalalīlagumawaŋ,sawayawanirasaŋmahāmuni,lwiŕsaŋhyaŋsiṅhalambayuŕ,tuṅganiŋr̥ṣigaṇa,kabhinawa,tanpomamariŋkasadun·,
hirikapunkr̥ĕtacitta,sadharaśīghraṅañjali.0.makādisaŋpurohita,sopacaramur̥kijĕŋnr̥ĕpati,śīghrawussinuṅanluṅguḥ,sapadyaŕggacamanya,hatyantatu
ṣṭacittanirabhikṣu,mwaŋrakriyankr̥ĕtacitta,jayaśaraṇatankari.0.nulyadhaŋhyaŋpurohita,truḥmaŕdhawaᵒumatuŕriŋnarapati,siṅgiḥsājñāmahāprabhu,bujaṅgaśrīna
rendra,sapaduluŕ,punkr̥ĕtacittahinutus·,derarānakṣhrīnarendra,riŋhaṅgadwipanāgarī.0.nĕmbahakĕnpunaŋreka,sapanomaḥrijĕŋmahābhūpati,tu
[27 27A]
madhaḥhasiḥpukulun·,denśr̥ĕdhahaṅanumata,ñinamatapadukarānakpakulun·,hanahĕnbrantacitta,knamadhanāstrasarī.0.ndatanlyanśrīmahārāja,
ᵒadimūŕttiniŋᵒamr̥ĕtasañjiwani,suyaśarumagajawuḥ,śdĕŋmaṣakaŕttika,ṅusadhanasaŋhanahĕnlarahuyuŋ,sākṣatwijayakusuma,ñjīwaninrānaknr̥ĕpati.0.
maṅkanaliŋmahādwija,kasiṅgihan·denirarakriyanpatiḥ,puñjayaśaraṇanuhun·,saturirabujaṅga,ndansaŋnātha,swagatasasmitaharūm·,narimapunaŋśewala,
nulyaśighrasirahaṅliŋ.0.hiḥkitakundharahasya,yekiwacataŋcitradenaradin·,punkundharahasyanuhun·,tanasaŕyyawinaca,riwuspuputirikasaŋmahāprabhu, [ 28 ][27 27B]
27
sajjawaderaṅaŕthika,risirasaŋmahāmuni.siṅgiḥdhaŋhyaŋhowurohita,kaŕwwakitapatiḥriŋᵒaṅgapurī,laḥmaṅkesiradudunuŋ,wontĕniŋkapatihan·,ndanriŋᵒeñjaŋ
mwaḥhatatwariŋhiṅsun·,denpolihasirabababab·,yekimaṅoriŋhaṅiriŋ.0.hirikasaŋpurohita,nulyamariŋweśmanerakriyanpatiḥ,punkratacitta
haduluŕ,seriŋjayaśaraṇa,tanpopamakadiwyaniŋpasusuguḥ,salwiriŋrasasurasa,hamaṅuntraptiniŋhati.0.tucapatamahārāja,śrīnarendrabhūpatijalasiddhi
kaŕyyaluṅguḥriŋwaṅuntuŕ,lawānparādimantriya,makamukyapunkundharahasyeŋhayun·,dhaŋhyaŋlīlaparamāŕtha,makaliṅganiŋhagosti.0.narendrasmasuṅkawa,miṅĕ
[28 28A]
tiṅĕtguṇaniŋnayayukti,rigatinirasaṅarūm·,maṅkehanahanomaḥ,hetuniraᵒumātuŕrijĕŋdhaŋguru,sdhĕṅiraṅucapucap·,jagdatĕŋsaŋmahāmuni.0.turunsa
kiŋsukṣmācintya,somyasiraprasamasameŋsiddhi,wakbajramūŕttihyaŋtuduḥ,sakāladewarūpa,niŕmalaniŋwayawaniradinulu,r̥paliṅgiḥheŋsiṅhāsana,risanmukanarapati,
0.tumibataŋpuṣpawaŕṣa,sakiŋbyomatinubriŋpawanamiriŕ,gandhakyamr̥ĕbukarūm·,l̥ṅöŋhasumaŕ,hasawurantaŋᵒom̐kāramantrahumuŋ,kagyatgyatśrīnarendra,mulatisaŋmahā
r̥ṣi.0.śīghraᵒumĕdhĕkanĕmbaḥ,śrīnarendramusapijĕŋdwijar̥ṣi,pranāthanulyatalaṅkup·,hamūjatripariśuddha,sapadyaŕgghacamanyatīŕthamarūm·,sadharatr̥ĕḥmaŕdhawa, [ 29 ][28 28B]
28
ᵒumātuŕriŋjĕŋmahār̥ṣi.0.siṅgiḥsaŋmahādipandhya,hantyantabhagyarānakṣaŋmahāmuni,maṅkeridatĕŋsaṅhulun·,praptariŋdeśaśūnya,ndanaparangamananikaraha
yu,hapansaŋmahādipandhya,milaṅakleśaniŋbhūmi.0.ᵒastamrānakmahādwija,kādiwruhariŋswaŕggayantohār̥ṣi,yanapatakunaŋṅhulun·,kaŕyyariŋpūŕwwa
janma,piliḥnitisaŋnwamaṅundhaŕmmahayu,ndaḥmaṅkerakwaphalanya,ridatĕŋsaŋmahāyati.0.ᵒom̐ᵒom̐sājñaśrīnarendra,kunaŋmaṅkesaṅhulunsiddhayogi,duma
tĕŋmajaŕsaṅhulun·,saheṣṭiśrīnarendra,hapananamaṅkesukṣĕkaŋriŋkahyun·,ndaḥmaṅkebrāhmanarājya,maraḥrijĕŋśrībhupati.0.swajātiniŋma
[29 29A]
hārāja,wiŕyyaguṇariŋᵒaṅgadwipabhūmi,sakālahyaŋjinanurun·,handadicakrawaŕtya,mahābalawiŕyyawandhaŕmmahanulus·,sinr̥ĕṣṭidesaŋhyaŋbuddha,milaṅal̥ṅkaniŋbhūmiku
naŋpunaŋcatuŕpakṣya,kaṅiŋṅūnimanohareŋwanadri,lesyaniŋmantrīkacatuŕ,sānakiŋkratacitta,saŋmaraṅkemar̥krijĕŋmahāprabhu,hinajñāhandadiduta,haminta
dyaḥsūkṣmasarī.0.kunaŋrānakṣhrīnarendra,siratuhuhyaŋhyaŋnipasiŕwukiŕ,turundadirātnawadhu,norahanuŋwanehan·,makaghara,patnirānakmahāpra
bhu,saŋśrīhajīwiŕyyaguṇa,maṅkanaliŋmahāyati.0.sĕtsūkṣmatanpamĕṅan·,dadigiraŋsahananiŋparamantrī,jaŕjjitapadhahaṅruṅu,makādiśrīnare [ 30 ][29 29B]
29
ndra,lwiŕsinkaŕhradayaniratumutuŕ,hasmubiṅaŕriŋwadana,katkeŋsaŋmahāyati.0.wusanhyaŋdiwaṅkara,sonamatis·mehā tāhūmāhībāheŋjaladi,ramyamunimanukumuŋ,suswa
rakonaṅunaŋ,kadyaṅupitkayunyaṅigĕlamiguḥ,tinubriŋmandamaruta,śrīnāthamañjiŋriŋpurī.0.pupuḥdhuŕmma.0.l̥ŋl̥ŋramyaniŋsaśaṅkariŋᵒudaya,sumnöŋhanuluhi
,karanyaniŋpura,pradiptaniŋgumawaŋ,prabhaniŋgopuramaṇik·,kanakaweśma,tejahaṅĕndĕpĕndĕpi.0.denyakweḥkaraŋrātnahakarojwala,gr̥ĕhaweduŕyyaradin·,
maṇikpadmarāga,binajraleparukma,binaŕpanmaṇikinukiŕ,pratiṣṭanira,saŋhyaŋhyaŋniŋkaraśmis·.0.hembĕharūmkasĕnwanriŋnisakāra,caritasaŋśrīcuputrī,tu
[30 30A]
lyaśaśadhara,hahyaŋpinariwr̥ĕta,riŋparawaniteŋpurī,kaditr̥ĕṅgaṇa,haśewaraśminiŋśaśiḥ.0.risurambyaniŋpr̥ĕhasirasinebha,sinaŕwwimamaṅani,jĕbadkina
ṣṣuŕyya,sinambyamacagita,wontĕnwoṅirakakaliḥ,punmadhudaŕyya,kinonamacagurit·.0.parakilihatatahaluṅgweŋhaŕṣa,waŕṇnaśuddhayuwati,wruḥriŋsaŕ
wwaguṇa,prajñeŋgitaśāstrājña,sahityamar̥kridewī,mwaŋputrīnira,saŋ,hakacudhamani.0.kaprakaśamanoharadiwyarūpa,śr̥ĕṅgaratameŋbuddhi,prajñāwi
cakṣaṇa,hapatrarātnatraṅgaṇa,pinaliḥharankasiḥ,dyaḥjayalaṅö,derasaŋśrīsuputrī.0.maṅgĕḥmakagurunikawilalaṅwan·,hamaŕṇnarūmniŋpasiŕ, [ 31 ][30 30B]
30
wulusanacala,tinateŋbhasagita,cinandakṣwarahamanis·,pinatūtbhasa,kasyasmarahaṅrimaṅi.0.dadyanabdasaŋkādihyaṅiŋkusuma,madhundaḥkālahi
ki,gantyanawawacan·,palupuynirakaka,jayarūmañaŕkinawi,saŋparakilya,cumaritakĕniki.0.madhudakamesĕmsaŕwwihawotskaŕ,tanasaŕyyawinuni
,tapniŋkawyagita,rūmrūmniŋmadhuswara,hembĕhanmanisniŋgĕndhiŋ,ribisanira,madhudakahañruti.0.twaskapuhansaŋparakilyakawĕṅan·,kasoŕriŋswara
manis·,paṅuñcaliŋbasa,samyasirahamumujya,duḥparansiḥᵒucapmaliḥ,tanbisahiṅwaŋ,hanĕrukṣwarahiki.0.wontĕnwoṅirahapatramadhudhrawa
[31 31A]
,kinasihansudewāhī,bisanyamumuraŋ,haṅucapdhuḥmāsmiraḥ,katuwontinĕmbaŋmĕlik·,muṅgwiŋpawahan·,lambaŋkutankatoliḥ.0.sumyakumwaŋgumuyuwoṅirasa
dyaḥ,katkeŋparakili,padhahaŕṣaguguyuwan·,saŋhyaŋhyaŋniŋkusuma,haŕṣamawacanaharis·,hasĕŋsöŋsmita,woṅikibwatawañci.0.kañcitpraptaśrīnaranāthaha
nabda,parandepunguywanin·,kagyatsaŋlwiŕsinwam·,tuwunagharawalan·,hiniriŋraŋwarapsarī,mwaŋparakilya,dyamridatĕŋnarapati.0.wusaluṅguḥriṅabyanśrīnaranā
tha,saŋśrīniŋmadhupasiŕ,wuskinonmar̥ka,lahiṅkehanakiṅwaŋ,sirasaŋhyaŋhyaŋniŋpurī,mĕndhĕkanĕmbaḥ,rijĕṅiranr̥ĕpati.0.turiṅusappinkuliṅarasaras·, [ 32 ][31 31B]
31
keśanirasudewī,jinawuhanujaŕ,niniᵒatmajīwaniṅwaŋ,liwaŕsukaŋkuhaputrī,hyaŋniŋᵒajñāna,maśarīrahandiri.0.nityahamadaṅitwasniŋrāmanira,sakaśasapra
thiwī,bwatsiḥkuhaputra,dhuḥᵒatmajīwaniṅwaŋ,dentulusśr̥ĕdhantanini,wilasariṅwaŋ,tuhwamuddhapiṅgiŋ.0.maṅkeninilinamariŋᵒaṅgadwipa,prabhuhanimanāmiśrī
wiŕyyaguṇa,siddhamahāpuruṣa.dhaŕmmaparamāŕthabuddhi,hañakrajagat·,kalokeŋnūṣāntari.0.kṣamaknahajaninisalaḥhaŕṣa,polaḥhiṅsuniŋṅūnī,kā
dikawadhagan·,kaloñjoktumarima,sewalamwaŋrajapeni,tansaṅkebranta,hyunhyunriŋmāsmaṇik·.0.tansaṅkariŋhawdidinonriŋyuddha,taniṅwaŋwdipati
[32 32A]
,tanlaliskaraṇa,kaliṅakwahanakiṅwaŋ,paṅdaniŋwidhihanr̥ĕṣṭi,hatĕmweŋsira,makaŕddhanareśwarī.0.dukiŋṅūnīsapraptanikaŋhutusan·,t:hĕŕmaniranini,ka
rimumasakalawānsiradhaŋguru,mukyasirarakriyanpatiḥ,mwaŋmantrītanda,jagdatĕŋsaŋsiddhar̥ṣi.0.tanpasaṅkajumogpraptariŋwataṅan·,maraḥmarahika
mi,riŋpūŕwwaniŋdadya,niraśrīwiŕyyaguṇa,mwaŋsirarānaknini,wuskapratyakṣa,swakaŕmmaniŋdumadi.0.ndankatahariŋjñānasaŋmahāpandya,yantankasĕṅkeŋgati,wara
waraḥhira,t:hĕŕhasuŋnugraha,paramottamalinwiḥ,kadiwyacakṣwan·,hinusapmukamami.0.dadikatonnarawaŋtaŋjubhāśubha,maṅkelawaniŋṅūnī,mwaŋriŋwaŕttamā [ 33 ][32 32B]
32
na,kaliṅanyahanakiṅwaŋ,dentulusasiḥrikami,hamagĕhana,śāsananiŋputrīhadi.0.pan·kṣinisteŋr̥raṇatatwacarīta,kramaniŋwaṅśal̥wiḥ,tindakiŋᵒuttama,
hasinaŋyogakrama,deniŋyayenduŋlinwiḥ,siddhaniŋsadhya,hamr̥ĕdyakĕnwaṅśal̥wiḥ.0.yanriŋsutasadhubuddhiparamāŕtha,manūtsojariŋhajī,satyatankapalaŋ,
manūtbuddhiniŋyayaḥ,siddhahumadaphalaniŋ,sahasrayajñā,tutur̥nanakmami.0.yantumulussiddhaniŋdhaŕmmaginĕgwan·,katkeŋhiṅsunteki,sabhūnipunpunan·,wawa
nriŋᵒaṅgarājya,salwaniŋᵒantanāgarī,sirānakiṅwaŋ,wiśeṣāṅgakyasami.0.maṅkanaliṅirasaŋśrīnāranātha,saŋdyaḥmaṇikiŋpurī,hanawuriwaṣpa,dra
[33 33A]
wayatanpampĕtan·,lwiŕmagamasanr̥ĕṣṭi,ndanśrīnarendra,tanpgatmituturi.0.daluhawanhyaŋśaśimeḥsumurupa,kr̥ĕṣṇapakṣacatuŕti,ndansaŋnaranātha,
halwarannulyanidra,riŋweśmakañcaneŋlagi,tankatakna,kunaŋrahadenputrī.0.kariśokacittal̥kepukapgan·,sawṅitanpaguliŋ,hahosaḥhaṅĕ
saḥ,hakcapkanbisojaŕ,kaṅĕnriŋpolahiŋdadi,pankariwala,turuŋwaŕṣiheŋgati.0.parakakahiñamwaŋsakehiŋkanyā,samahamituruni,waṣpaha
ṅasapja,katkeŋparakilya,hawlaslamlamiŋhati,rūmrūmrahadyan·,wawupinalipali.0.sawoṅirasawuŕpakṣisagadgada,pukulunsajñāsaŋśrīniŋ, [ 34 ][33 33B]
33
kusumasahalas·,saŋpinakātmaliṅga,kawulasamatankari,ripādadwaya,saŋmahārāᵒājaputrī.0.sadohaniŋlakucatuŕgganiŋlampaḥ,dyastuhatmaḥpati
sāsisaparana,pakanirapaṅeran·,kawulasamihaṅiriŋ,sabhayāntaka,katkeŋparaputrī.0.parakilisamaharuhunanujaŕ,mātuŕriŋjĕŋsuputrī,meḥpraptaŋ
rahina,hasmubāŋhyaŋᵒaruṇa,sutejanraṅidhikwidhik·,tankatakna,kunaŋwaŕṇnanĕnmaliḥ.0.dawuḥkaliḥśrīnarendrawussinebha,derakriyantandamantrī,la
nparabujaṅga,śrīlīlaparamāŕtha,saŋmakahadiniŋliṅgiḥ,muṅgwiŋpaṅastriyan·,makāgracudamani.0.dhuḥsājñāmpudhaŋhyaŋpurohitaduta,kaŕwatakita
[34 34A]
hatiḥ,wiŕyyakr̥ĕtacitta,hikiŋsewalapatra,panwaliṅsunwawani,sĕmbahakna,riŋnātheŋᵒantapurī.0.ṅhiŋpawkasiṅsundentulussihira,saŋsākṣatjinamaŕtti
śr̥ĕghaṅampunana,wirūpaniŋkinaŕṣa,wimudaguṇalpeŋhajī,denwilasana,siraśrīnarapati.0.ndanriŋsaṅweśakapraptatasira,śrīwiŕyyaguṇahajī,datĕŋṅke
hamastya,hanaśūbhadiwasa,rakriyanapatiḥwotsari,hanuhunajñā,niraŋmahābhūpati.0.maṅkenojaŕśrīnarendrajalasidhya,saŋpurohitamamwit·,patiḥ
kr̥ĕtacitta,tumūttayagaraṇa,samasadharaṅañjali,hamwitmuliha,śrīnāthaᵒumastuti.0.moghasulabhakītariṅawan·,maṅkaliŋśrībhūpati,samiṅa [ 35 ][34 34B]
34
staṅkara,nĕmbaḥhaṅwitlumampaḥ,tankawaŕṇneŋhawangĕlis·,saptadiwasa,dhatĕŋriŋᵒaṅgapurī.0.ndankahadaŋśrīnaranāthasinebha,hawatakadiŋlagi,dhaŋhyaŋpuro
hita,kriyanpatiḥkr̥ĕtacitta,jayaśaraṇalumaris·,mareŋwataṅan·,sumyokgiraṅiŋmantrī.0.pupuḥsinom·.0.saŋpraptasamaṅluŋhaṅga,hamĕndĕ
kaṅandapasrī,hanĕmbaḥrijĕŋsaŋkatoŋ,saŋnāthahandukiŋliriŋ,sahawanaharis·,lwiŕhasirātsirātmadhu,datĕŋposaŋbrāhmaṇa,hapatiḥpokitakaliḥ,jayaśra
ṇa,liwaŕsukacittaniṅwaŋ.0.piraŋdinahaneŋhawan·,rakriyanpatiḥhawotsarī,pukulunpaṭikbhaṭāra,pituŋwetontĕnriŋmaŕggi,saŋnāthahanawurin·,puna
[35 35A]
pagatiniŋlaku,halalsunatihatya,rakriyanpatiḥᵒumalatriŋ,mahāpandhya,wruhiṅgitanhĕŕmojaŕ.0.kyayiᵒugaᵒumatura,rijĕṅiraśrībhūpati,maṅkaliṅirala
ścaŕyya,kahatuŕrekahaglis·,winacadenr̥ĕpati,rasanyawuskapituhu,hĕntigiraŋriŋcitta,wināsawāsakaŋtulis·,t:hĕŋkātuŕ,riŋdhaŋgurupaṅĕmpwan·.0.dhaŋgu
rundĕŕhaṅwaca,binyaktahar̥piŋmantrī,samāŕṣasukagaŕjjita,sakwehiŋsaŋhamyaŕṣi,mukyasaŋparamantrī,habiṅaŕtyasehaṅruṅu,sirapatiḥhanĕmbaḥ,mucapcaraṇanr̥ĕpati,ha
motakĕn·,ᵒajñāsaŋśrījalasidhya.0.samawinatransinĕmbaḥ,hanulidatĕŋpisahin·,pasuŋsuṅirasaŋkatoŋ,riŋsirasaŋwawuprapti,liṅiraśrībhūpati,laḥ [ 36 ][35 35B]
35
dandananakaŋlaku,mwaŋkinonrūmakṣaṇa,rājyakitapokipatiḥ,hamar̥ñca,wibhāgasakwehiŋtanda.0.rakriyanpatiḥhawotskaŕ,pinarapatikaŋmantrī
sabhagahaṅleriŋpura,tigaŋbhagakaŋlumaris·,ᵒumiriŋśrīnarapati,patmukyaniŋmantriyatuṅga,ᵒaŕyyawkamwaŋdyakṣa,kanuruhanlanmaṅori,kaŋwinuwus·,pratyakṣawidagdeŋ
naya.0.prakośaśūralaghawa,śaktiwiŕyyamahāsiddhi,jinogyasinaradara,ndansiraśrīnarapati,nuliᵒumatuŕharis·,risirasaŋpandhyaguru,mintahawaniŋluma
mpaḥ,saŋpandhyagllisumawit·,hoyeŋśuklapakṣaniŋwemaghamāsa.0.wusputuskaŋhalapkĕna,winaŕthājñāśrībhūpati,meḥhawanhyaŋdiwaṅkara,haluwaranśrībhūpa
[36 36A]
ti,sāmpunmañjiŋriŋpurī,saŋmantrīsamiᵒumantuk·,samahadanpaṅaraḥ,sawatĕkiŋbatamantrī,haśrameŋwratmaralwiŕmaṅkatayuddha.0.sawulansinaŕyyasaŕyya
,śinramaśramatumuli,hinipuntaŋbalasujon·,sarūpaniŋᵒaṅgapurī,hicahanukanikapti,tadhaḥdr̥ĕwinalumintu,tuhusubalawiŕyya,howarantahiṅucapmaliḥ,nda
nsaŋprabhu,sayanmratrāgaraṇa.0.kaŋkawontĕnsacandra,halawasrinaseŋhati,tinaŕkkasahasrayuga,deniŋgyahaptyanr̥ĕpati,brayandinatinaṅkil·,
tanlyanmakesiniŋwuwus·,tuhuniŋwwaŋhaṅajap·,lwiŕcatakariṅasuji,maŕmidĕŕriŋhambaraṅametiwaŕṣa.0.tansaḥcitrawinaswas·,pinaṅkupaṅkuliniŋ [ 37 ][36 36B]
36
liŋ,pinacĕḥpacĕḥginuyon·,pinrahasanapinariḥ,winaweŋgr̥ĕhamaṇik·,hiṅĕmbantinuruturu,hinyasanpinislaŋ,tinr̥ĕṅganeŋpuṣpamiṅiŕŋ,hiṅadĕgan·,sapo
laheŋkneŋhunaŋ.0.kaŋsimsimiṅarasaras·,sadinaratrikinatik·,hadawanwinaŕṇnaŋkata,sapolahiŋkneŋbraṅti,praptakālariŋᵒeñjiŋ,lampahirasaṅha
hulun·,kaŋwoŋtanpaligaran·,sañjatanehaṅibĕki,lenamikul·,bharaṇahamawawadhaḥ.0.mantrītandawusaglaŕ,hatatahanandaŋl̥wiḥ,padhasanigeŋwata
ṅan·,ᵒumaŕheŕᵒajñānr̥ĕpati,ndansiraśrībhūpati,hahyasaṅraṅsukkaprabhun·,ᵒadikārasumĕno,sopacarawusumijil·,tulyadanu,klabniŋsaŕwwabharaṇa.
[37 37A]
0.hĕntihaŕṣanarendra,mulatikaŋbatamantrī,samisāmpunr·ṇahatihaŋ,riŋl̥buḥhatapatitip·,hatatatateŋmaŕggi,gaŕjjitahadanlumaku,hirika
śrīnarendra,ᵒumajñerakriyanapatiḥ,konlumaku,batamantrīcaturaṅga.0.yyaŕṅkatsaŋnāthaniŋrāt·,mijilsakiŋrājyadani,tanpendaḥᵒa
bdikusuma,hañjraḥriŋmaseŋhasuji,jwalitaᵒabhralumindiḥ,humuŋswaraniŋgarantuŋ,gumuruḥlwiŕhampuhan·,paṅr̥ĕguṅiŋturaṅgāsti,lwiŕpaṅrūbuŋ,niŋbhramarasraṅiŋskaŕ
.0.paṅuwuhiŋyoddhaśūra,hasindughāṣalumaris·,lwiŕswaraniŋyyaŕkasurak·,gumĕtĕŕmibĕkilaṅit·,gritniŋsyandanakadi,gr̥ĕhiŋmaṣakacatuŕ,ktĕbiŋ [ 38 ][37 37B]
37
woŋlumampaḥ,lwiŕgunturiŋgaṅganadi,huŋniŋtuṅgul·,lwiŕglapsahuŕddhamankrak·.0.larapniŋsaŕwwabhuṣaṇa,lwiŕwintaŋkumramriŋlaṅit·,kñariŋsaŕwwamakuṭā,yayagu
mawaṅiŋśaśiḥ,cnöniŋrātnadi,tinapiŋgarudhamuṅkuŕ,tumurūtlwiŕwaṅkawa,kñariŋᵒuŕṇnalwiŕtatit·,tīkṣṇamurub·,kdapiŋsaŕwwadiwyāstra.0.makapaṅañjuriŋ
lampaḥ,saŋsākṣat·hyaŋwiṣṇumūŕtti,punrakriyanmadhusudhana,piṅar̥piranr̥ĕpati,hanuṅgaŋratamaṇik·,pinatrapatraluŋṅatus·,cinawicawiriŋmās·,pinasaŋ
rātnamayadi,hawuwuḥrūm·,tanpendaḥᵒadrikusuma.0.pinayuṅiŋkr̥ĕṣṇāmbara,lwiŕjaladaṅĕmuriris·,kdapniŋdwajakumlab·,tinuliskagendrapati,da
[38 38A]
lugdagnyahaṅapit·,kumbaŕsniŋgluŋ,samnöᵒabhrasinaŋ,taŋkilatbahukaweti,hantyanwagus·,haṅundacakrapradipta.0.riŋᵒuntatiralumampaḥ,rakriyansu
tadewasasri,hanuṅgaṅuratasyama,lwiŕmahādewaṅutpati,hapayuŋmāsinukiŕ,muŋtuṅgulirābhramurub·,tinulisnāgapuṣpa,gumyaŕᵒujwalāṅlarapi,ᵒembĕḥ
bagus·,ṅluṅirasupituraŋ.0.dhaŕppahaṅundagandewa,diwyāstrapāśaminusti,tanpendaḥᵒadrikañcana,swaŕṇnandatanpasiriŋ,riᵒuntatirahanuli,punda
traputralumaku,hanuṅgaŋtniŋratarātna,tinr̥ĕpiŋkapilamaṇik·,ᵒabhramurub·,tinulisanbhūtarāja.0.hapayuŋswaŕṇnarakta,lwiŕdigdahahaṅr̥ĕṣr̥ĕṣi [ 39 ][38 38B]
38
,kaŋrūpamakralasiga,krūradbhūtasiramusti,dandanalawiṣagni,prakopahañjayaśatru,hagluŋcandir̥baḥ,sinĕmbaŕkomalāgni,ᵒabhramurub·,lwiŕdripacaka
muntab·.0.hanuliᵒiśwarāntaka,hanuṅgaṅiratamaṇik·,hapayuŋswetawinaŕṇna,lwirambudaśuddhaputiḥ,dwajapiṅetinulis·,pindāmr̥ĕtakamandalu,taŋdalu
gdagaṅlab·,dhuḥyayakdapiŋtatit·,hagluŋkuruŋ,rinĕṅgariŋrātnamulya.0.haṅundabajratikṣṇa,haṅarabarabaluṅid·,tanpendaḥsaŋhyaŋᵒiśwara,tinonkadi
gunuŋmaṇik·,riŋhuntatiramaliḥ,rakriyanapatiḥlumaku,muṅgwiŋdwiradamatta,hanampiŕsyamogaśakti,tikṣṇamurub·,lwiŕsyuṅiŋkālantaka.0.hapa
[39 39A]
yuŋgarudharoma,lwiŕjaladarahaṅaliḥ,tandaniramañcawaŕṇna,tinulisyamadipati,maṅaŋtutuknamiṅis·,kumlablwiŕkālamr̥ĕtya,dwajanirasinurāt·,pini
ndhanāgabasuki,ᵒabhramurub·,gluṅirakakliṅan·.0.hirikaśrīwiŕyyaguṇa,hakaŕwanratamiriŋ,śrīdhaŋhyaŋśūnyawibhawa,lwiŕsūŕyyasahasrakoti,sumĕṅkariŋdhi
kwidhik·,bhaswarataŋpayuŋhaguŋ,lwiŕsūŕyyacandakĕmbaŕ,humapitśrīnarapati,kadiduduk·,taŋdwajahumariŋbyoma.0.tinulisnāgadirāja,lumarahowasirātapu
y·,kaŋtandhaᵒabhrakumlab·,tinulisiŋpadmasarī,tanpendaḥliṅgamaṇik·,wayawanirasaŋprabhu,hagluŋcandikusuma,sinĕmbarirabajrāsri,lumöŋmurub·,kinaraka [ 40 ][39 39B]
39
reŋdiwyastra.0.ringĕpiranarendra,hantyantaṅrasiŋhati,haṅimbuhihahyaṅira,ᵒabhiramatananiriṅi,ndisahanaparahajī,pakramanyasameŋrūmrūm·,sr̥ĕṅgarama
nohara,digjayasuśramakr̥ĕti,tuhutuhu,sarīniŋrājanindita.0.pupuḥpaṅkut·.0.ritlasiralumampaḥ,tanwinaŕṇnawuslumintaŋnāgarī,hakweḥwadwadusu
ndusun·,kaperiŋlinakwanan·,luraḥluraḥpasahanpriṅgatr̥ĕjuŋ,kubwanriŋpiṅgiriŋjuraŋ,babadantalunatr̥ĕbis·.0.lumintaŋgirigaḥwara,tgaltĕgalpagaganwana
rusit·,sĕṅkansĕṅkanluruŋluruŋ,paŕyyaṅanpaṅalusan·,sĕñjaŋsĕñjaŋpañcuranrūlusanraṇu,nadimalwahaṅaluntaŋ,hadr̥ĕṣhilinyamahniŋ.0.kañcitpraptarihaśra
[40 40A]
ma,hyaŋbhāskarawustumuṅgaṅiŋgiri,mandamarutanyaruru,hamwatgandhaniŋskaŕ,kekĕtimpĕŕpanuṅsaṅiŋsakalaṅun·,paptakiŋsuwuŋwana,lwirakonṅinĕpriŋgiri.0
.humandĕglampahiŋbala,samaraŕyyan·,ndansiraśrībhūpati,śīghrahakonpakukuwu,denageyasasaṅkraḥ,kasajuruhajuruhakaŕyyakuwu,tumihaŋmidĕrakmama,
tucapasaŋwr̥ĕdhar̥ṣi.0.sirampubajrātmaliṅga,hagarawalaniṅiriŋriŋparar̥ṣi,sumuŋsuŋrijĕŋsaŋprabhū,ghorawyaṅupakṣama,sadarojaŕdhuḥbhagyasiṅgipuku
lun·,diṅaŕyyanśrībhūminātha,praptawontĕniŋwanādri.0.hiniriŋriŋśrīghaŋguru,mantrītandakadimaṅkatajurit·,punapakaŕyyapukulun·,ndihanaparaŋmuka, [ 41 ][40 40B]
40
pararatuhandagarijĕŋpukulun·,panrūskar̥ṅwasadaya,salwaniŋbharatabhūmi.0.r̥psumibhaktisumewa,haṅawula,riŋjĕŋśrīnarapati,tahamsajñāsaŋmahā
bhikṣu,rānakṣaŋmahāpandhya,mareŋdyantapuramar̥krijĕŋprabhu,mahārājajalasiddhya,sirahumiwaheŋkami.0.ṅhiŋmaṅkekalaṅansandya,ndaḥᵒiṅkenerāna
kṣaŋ,mahāyati,tumadhaḥhaŕṣasaŋwiku,śr̥ĕdhahasuŋpakul̥man·,śrībhagawān·,bajrātmaliṅgasumawuŕ,dhuḥbhagyahyunśrīnarendra,sudyaminĕpriŋsᵒaśrami.0.
kadihaṅganiŋwr̥ĕgulma,muṅgwiŋpriṅgahikararagasakiŋ,maṅkesumewatumuluŋ,r̥ṇĕsaronaskaŕ,kadyaṅdadak·,hanatumĕdunkaŋjawuḥ,ridatĕŋśrībhumi
[41 41A]
nātha,lwiŕwaŕṣāmr̥ĕtomili.0.ṅhiŋhaguŋlīlānugraha,nagnāpunana,gatinerātapahajī,naŕppaṇahaṅantiŋtalun·,kṣantabyaśrīnarendra,kaŕwwa
pādadhaŋguruśr̥ĕdhahaṅlipuŕ,riŋjñānaśuddhaniŕmala,jātiniŋrapakasyasiḥ.0.śrinrendrawiŕyyaguṇa,sadarojaŕkaŕwwasaŋmahāyati,siṅgiḥsajñāmahā
bhikṣu,sāmpuntawañcakdaŕyya,hantyantuṣṭamaniradesaŋmahāmpu,śr̥ĕdhantamakabehan·,dumatĕŋrānakmahār̥pi.0.hirikaśrīmahārāja,tinu
ntunan·,deniraŋmahāmuni,mañjiŋriŋgr̥ĕhāsaŋbhikṣu,kunaŋkaŋmantrītanda,tkeŋbalaprasamamañjiŋriŋkuwu,hatitipatap:hatiṅkaḥ,katkeŋsilukiŋwikuŕ.0.saŋ [ 42 ][41 41B]
41
tapihabyagata,tumaŕppaṇapawatrijĕŋnr̥ĕpati,saŕwwaphalatilamadhu,dadigr̥ĕtaweśuddha,winadhahan·,kumbaratnatisnanulus·,hĕntihaŕṣaśrīnarendra,riso
pacarasaŋr̥ṣi.0.hadawayankatakna,polahiraśrīnarendratinaṅkil·,ghinorawāndesaŋwiku,wṅiwusirahanadhaḥ,malaḥdaluhalwaransaŋmahābhikṣu,śrīnara
nāthahanidra,mwaŋsakwehiŋparamantrī.0.ᵒeñjiŋwawubāŋbāŋwetan·,konaṅunaŋsuswarārūmamanis·,gitapamūŕṣitanipun·,magadhawetalika,tulya
mantra,stawarijĕŋmahāprabu,kadihamuṅuhaṅgugaḥ,paturoniranr̥ĕpati.0.sinamenitabaŋtabaŋ,gĕndhiŋcuriŋlinawawinakaṅsi,binaruṅiŋgoŋgumu
[42 42A]
ruḥ,ginyatgubaŕhasimban·,kadyaṅatagrilampahirasaŋprabhu,paṅrikiŋgajaturaṅga,lwiraṅgyalampaḥnr̥ĕpati.0.śrīnāthaśīghrahawuṅwa,danlumamowaḥhaśuci
hararadin·,riŋgaṅgodakaśarayu,sirahasūŕyyaśewana,haṅudakataŕppaṇasāmpunaṅraṅsuk·,bhuṣaṇaniŋᵒadinātha,hamūjariŋsaŋhyaŋᵒagni.0.midĕŕpiŋtigapa
homan·,hanawurakĕnpuṣpamwaŋsamit·,gr̥ĕtatilalawānmadhu,haṅawaṅiriŋkundha,śubhamaṅgalanilampahiraprabhu,tumulihadhanapuṇya,winatransaŋtapatapi.0
.hĕntyaŕṣanemahāpandhya,ṅastuŋkarahamal̥sriŋpūjastuti,mastwakĕnsiddhaniŋlaku,dīŕghāyuḥtankataman·,bhayaduŕggalampahirasaṅhahulun·,riwusirāsuŋdhana [ 43 ][42 42B]
42
,llastarisiralumaris·.0.saŋtapasamyalumakwa,miriṅakĕn·,lampahiraśrīnr̥ĕpati,prapteŋpiṅgiriŋdeśāguŋ,samahamitmuliha,śrīnarendrahawlassiraha
ndulu,hananuntunanakputwa,kopasamahaṅdehasiḥ.0.hadawanyankatakna,l̥pasadoḥlampahiranr̥ĕpati,piraŋnāgarakalakun·,kahiriŋkaliwa
tan·,tankoniṅalaṅunyasamahaṅdekuŋ,haśrīhaṅinĕpiŋhawan·,meḥpraptapiṅhiriŋtasik·.0.katonpunaŋtamanramya,riŋsukuniŋhacalottamagiri,rimado
daŕyyaranipun·,botrawilintaŋramya,hiṅidrankusumatiranyalaṅū,tīŕthanyaśuddhapawitra,hañjraḥjalajanyamaŕmrika.0.tusniŋmandhodariśaraṇa,ᵒadima
[43 43A]
gĕŋkyatiriŋmandakini,tanpopamadr̥ĕṣdumudug·,prapteŋsāgarawetan·,riŋtambiŋnya,mandakawanapuniku,hantĕŕhatisayamalwa,paŕyyantaniŋwarapsarī.0.ba
ñunyaśuciniŕmala,saŕwwarātnaśīlaśīlanyaharadin·,hematwasiŋkayukayu,hatyantarāmanya,śuddhabr̥ĕṣiḥsapāpakleśaniŋhadyas·,riŋhiliniŋgaṅgodaka,katatwa
nikaᵒiŋṅūnī.0.kaścaŕyyaśrīnaranātha,nulyaraŕyyansumĕpĕŕriŋᵒudhyani,katuhwansirasaŋprabhu,haŕṣariŋtamanramya,pandĕṅiŋpuṣpamrikwaṅinyamr̥ĕbuk·,pañjrahiŋsa
rojamkaŕ,bhramaramendrahaṅriŋriŋ.0.sakwehiŋbaladimantriya,samaraŕyyasukahadyasriŋjaḥnawi,haŕṣamupuwaḥniŋkayu,suras·mr̥ĕtopama,dadidaṅan·,śa [ 44 ][43 43B]
43
rīranya,harigĕyuḥ,sukaṅunduḥkaŋsrakmĕmbaŋ,samaskaŕhararadin·.0.pupuḥsinom·.0.līlasiraśrinarendra,hakaŕwwansaŋmahāyati,hanulisirahasna
na,tumurunmariŋjaḥnawi,haṅr̥ĕgĕp·yogasandhi,ṅakākṣaramlĕŋtutuk·,mnĕŋhaṅekacitta,haṅunyakĕñjapaṅutpati,hanustana,risaŋhyaŋgaṅganamya,
ᵒudakāñjalisaŋpandhya,t:hĕŕsirahaṅastuti,ṅuñcaranajayabaya,hakalikaraṇasiddhi,saŋhyaŋnadisutr̥ĕpti,ᵒom̐kāramantrawinuṅu,dadyanontejakumram·,
muṅgwiŋtlĕṅiŋjaḥnawi,śawaliṅga,hatapakanpadmamkaŕ.0.wkasantahaśarīra,saŋmakahyaŋhyaŋniŋnadi,hañjĕl̥guŕddhaniŋtoya,saŋnāthahagyaṅawa
[44 44A]
ṅi,hyaŋgaṅganabdaharis·,swastyastusirānakiṅsun·,sakar̥ptakasiddhan·,r̥pmukṣasaŋhyaŋniŋnadi,namunamu,satmyasukṣmariŋhambaka.0.gaŕjjitaśrīnaranā
tha,wetniŋnugrahaniŋwidhi,gĕmagĕmaniŋtwasaŕṣa,hanulimĕntasriŋtasik·,l̥niṅunisaŋr̥ṣi,lastarasiralumaku,hadandanpunaŋbala,saŋnāthahakaŕwanliṅgiḥ,hasa
katabhaswararātnarumĕṅga.0.nulisiraṅucapucap·,kalawānsaŋmahāyati,dumitĕŋriŋśrīnarendra,riśr̥ĕdhanirahyaŋwidhi,mastutinarapati,wiŕyya
guṇajayeŋpaṅrus·,sinaŕyyahaguywaguywan·,hantyantar̥ṣṭiniŋhr̥ĕdi,lwiranmu,rātnāŕggarasaniŋcitta.0.hasigahadanlumampaḥ,tkeŋ [ 45 ][44 44B]
44
balayoddhamantrī,padhagaŕjjitatumandaŋ,tkariŋpiṅgiriŋtasik·,kāṅgĕktaŋbalasami,sapaṅañjuriŋlumaku,huniṅaśrīnarendra,śīghrajumlagamusti,lumĕŋmurub·,taŋcā
pahinayatira.0.risāmpunpūŕṇnapinĕntaŋ,gumĕntĕŕtaŋjalanidi,kokālahalahagiwaṅan·,meṅgaŋmeṅguŋkaŋpaŕwwati,multakweniŋjaladi,taŋmīnakadi
pinusus·,kumyastaŋbayubajra,ptĕŋpĕpĕttaŋdhikwidhik·,kadyatmu,pr̥ĕthiwīlawānakaśa.0.haṅruklwiŕglapsayuta,swaraniŋcāpatinarik·,kapbĕṅönkaŋbhūŕ
bhwaḥswaḥ,jwalitataŋhisumijil·,maladlwiŕbujagāgni,lumĕŋcayanyabhramurub·,dumilahaṅaraman·,gumyaŕghoramnuhiwidhik·,r̥psākṣaṇa,lumĕpastaŋśa
[45 45A]
stradiwya.0.matĕmahanserabandha,dudugtruspiṅgiriŋtasik·,kakisikiŋdyantapura,malwakralsubadaradin·,tulyawĕsiwaraṇi,dahatapūŕwwalumajuŕ,we
tniŋkasiddhyanira,kayunyar̥nĕbawilis·,hanūt:hĕnu,riŋpiṅgiŕhajaŕjajaŕ.0.padhāñjraḥramyahakĕmbaŋ,sumaŕgandhanyamrikmiṅiŋ,matĕbwaḥnyatasakmadam·,haweḥtr̥ĕptiniŋ
lumaris·,sakar̥pamupwani,tanhĕntyasakaptyaṅunduḥ,gaŕjjitakwehiŋbala,padhaharaŋsukahanbhukti,manisñañuŕ,rasanyaᵒadisurasa.0.waḥṅhaḥhaṅaśtaŕyya
citta,tucapataŋbalamantrī,sumlaglampaḥnyahahewon·,praptatĕpiniŋjaladi,samihagyalumaris·,riŋwindhusaradumunuŋ,haraŕyyanabababab·,ritĕpinikaŋsa [ 46 ][45 45B]
45
rasi,hendaḥlaṅu,lwiŕkadinandhanawana.0.hĕntihaŕṣaśrīnarendra,makeriŋsaŋmahāyati,mulatramyaniŋᵒudhyana,tadantaralumaris·,sakwehiŋbalamantrī,pu
niśwarantakariŋhayun·,punpatiḥkr̥ĕtacitta,lumakwiŋhaŕṣapati,kadiguntuŕ,lakuniŋgajaturaṅga.0.meḥpraptatĕpiniŋkuta,nikaŋrājyadyantapurī,tucapaśrī
naranātha,mahārājajalasiddhi,wontĕniŋpañcaniti,sinebhariŋpararatu,tandamantrīhasanika,makādiyarakriyanpatiḥ,muṅgwiŋhayun·,makapuŕbwaniŋtaṅilan·,
0.pĕpĕkṣaŋparapujaṅga,śewasogatalinwiḥ,saŋmakāgracidhamaṇwa,sinandiŋdĕranr̥ĕpati,hendaḥlwiŕgunuŋsarī,taṅkilanirasaŋprabhu,samaharar̥matwaŋ,
[46 46A]
mar̥kaṅadĕpiŋkṣithi,kaditduḥ,niŋjaladimadhumasa.0.sdĕṅiraṅucapucap·,hiniriŋdesaŋmahār̥ṣi,kañcitpraptawoṅanĕmbaḥ,mātuŕriŋjĕŋśrībhūpati,hanĕ
ṅgiḥśrībhūpati,wiŕyyaguṇawustumdun·,riŋgaṅgawindusara,sahābalayoddhamantrī,sr̥ĕṣökpnuḥ,kaŕyyaraŕyyanriŋgaṅga.0.gaŕjjitaśrīmahārāja,humutusrakriyanapatiḥ
,hiḥkitakundarahasya,śīghratasiralumaris·,ᵒumiriŋsaŋmahār̥ṣi,kitakinonsunamtuk·,sirapatiḥhawotskaŕ,humaṅkatmiriŋsaŋr̥ṣi,danlumaku,kunaŋsira
śrīnarendra.0.saŕjjawamanisaṅucap·,hiḥkitaparadimantri,desśīghrahaṅyagata,lantaranapunaŋmaŕggi,ᵒastamikaŋpatani,saŋparamantrīhanuhun·, [ 47 ][46 46B]
46
śīghrasāmpuntumiṅkaḥ,sopakaraniŋpasaji,saṅhahulun·,wusmañjiŋriŋjrowewaśma.0.kunaŋpunkundharahasya,ᵒumiriŋsaŋmahār̥ṣi,pĕpĕkpunaŋcaturaṅga,sapanu
ṅsuŋriŋnr̥ĕpati,ramyahuniniŋbheri,mr̥ĕdaṅgamurawahumuŋ,tanmwahagyakapapag·,riṅawanśrīnarapati,dadyaścaŕyya,punkundharahasyamulat·.0.hamaŕmmamaŕmmariŋci
tta,ripkikṣhrīnarapati,bhayekihyaŋmanobhawa,sasolahiraraspati,tameŋrarasamanis·,lwiŕhaṅmumadhujuruḥ,pantĕsanandaŋpayas·,tanpendaḥhyaŋjinamūŕ
tti,hamuwuḥrūm·,haliṅgiheŋsakatarātna.0.hirikaśrīwiŕyyaguṇa,tumandukliriṅamanis·,sasmitalwiŕmadhudrawa,manoharandudut:hati,nulya
[47 47A]
noliḥriŋpatiḥ,kr̥ĕtacittawruhiŋdulu,śīghramar̥kanĕmbaḥ,rijĕṅiraśrīnr̥ĕpati,glismatuŕ,siṅgiḥsājñāśrīnarendra.0.yekipunkundharahasya,praptaha
mĕtuknr̥ĕpati,saŋsiddhasinabhara,maṅgakahaṅadĕgpatiḥ,kar̥par̥prāmahajī,hamaṅkukuṭānagantun·,salwaniŋdyantapura,puṅganiŋparadimantrī,wuska
sumbaŋ,widagdaṅenakitwan·.0.hĕntihaŕṣaśrīnarendra,ndankundharahasyanuli,sumuyugsirāwātskaŕ,gĕmögĕmönśrībhūpati,rakriyanpatiḥhaṅliŋ,
manirakinonpukulun·,derāmaparameśwara,sumuṅsuŋśrinarapati,panalama,rāmājīhaṅayamayam·.0.ripraptanirapaṅeran·,humar̥kṣhrī [ 48 ][47 47B]
47
naranātha,śrīwiŕyyaguṇāśrumojaŕ,hiḥkitarakriyanapatiḥ,laḥsamihagyalumaris·,humĕdĕkṣirasaŋprabhu,ndatawaŕṇnariŋhawan·,waktapunaŋwoŋnāgarī,sami
haŕṣa,ripraptaśrīwiŕyyaguṇa.0.bindaŕwoŋsakadatwan·,tuhahanomayuraspati,kapeṅinniṅhalisira,riŋpaṅuṅanaṅanti,samahahyasaṅrawit·,hasu
mpaŋcindagamnuŕ,sinurātbhasagita,rarasiŋwaniteŋpurī,hembĕḥrūmrūm·,kasmarananomriŋsira.0.hanagagtanriŋdalan·,sampiŕsampiŕdenkaŋhiri
d·,hakilaywanśīghraśīghran·,wontĕnamuñcaŋtriwali,limutnyanorarakendit·,ribhitanyasepandulu,waŕṇnaneśrīnarendra,wontĕnaṅĕmbanketaki,
[48 48A]
putraputran·mwuskekĕtbhasarudita.0.lenanahamasaṅanda,riŋlaleyanyadenaglis·,tĕmĕnar̥butumuṅgaḥ,keridsukuniŋkataṅgi,gumlĕdu
gtibeŋkṣiti,kajuṅkĕlñaṅsaŋdinulu,babahanikakeṅkab·,mṅötutuknyahumiṅis·,ndatanketuŋ,kañcitpraptaśrīnarendra.0.wataṅanwrusanyasa
n·,hinupar̥ṅgariŋsarī,pinral̥mansutrapṭak·,gumuruḥswaraniŋbheri,gumtaŕkaŋgoŋgĕndiŋ,lwiŕguruḥmāsakacatuŕ,tanopĕnunyanunyan·,riŋsadawatanara
din·,pamyapara,śrījalasiddhyadirāja.0.mahārājawiŕyyaguṇa,wuspraptahaneŋnāgarī,kaŕyyagr̥ĕgsoriŋwandira,tucapaśrījalasiddhi,mtasaka [ 49 ][48 48B]
48
riŋpurī,hahyasbhuṣaṇakaprabhun·,hagluŋcacandyan·,haglaŋkanarinukmi,kilatbahu,saŕwwarātnaprabhaswara.0.haglaŋhapusjiwita,jinajawimiraḥᵒadi,hantiŋhantiŋ
ṅinaŋhijo,haskaŕtaṅguligĕndiŋ,pinatrananmāhajī,haburat·hr̥ĕbukmāstatuŕ,hakampuḥsutrajiṅga,haŕjjanuṅkĕlitkrisasrī,hiramurub·,landyanapindarātmaja.0.
hasinaŋhimpĕŕbhaskara,riwijiliranr̥ĕpati,mtukṣaŋlwiŕmanobhawa,dinuluŕliriŋhamanis·,saŕjjawanulihaṅliŋ,gaŕjjitahamkulgulu,nirasaŋwawuprapta,dhuḥbhagya
rāmantahiki,mar̥kiṅsun·,lwiŕhanmuᵒamr̥ĕtajīwa.0.mahārājawiŕyyaguṇa,hamkulsukunr̥ĕpati,pranāthanulihanĕmbaḥ,ᵒumatuŕhalonama
[49 49A]
nis·,hĕntihaŕṣarānak:hajī,riśr̥ĕghasajñāpukulun·,waluyasukamaliṅga,hamaṅutr̥ĕptiniŋhati,tanwinaŕṇna,śīghrahatuntunantaṅan·.0.nulimañjiŋ
riŋpaṅastriyan·,katkeŋsaŋmahāyati,haliṅgiḥriŋpatarana,rātnasiṅhasanamaṇik·,sawatrahadimantrī,samyatatahaluṅguḥ,hendaḥpasamudayan·,de
wagaṇabrāhmar̥ṣi,dukapupul·,risikaraniŋkelaśa.0.kunaŋprabhujalasiddhya,hasöŋsmitanabdaharis·,maŕddawaderaṅandika,hiḥkaliwatsukamami
,ripraptahandikakaki,tansipikahr̥ĕṣṭaniṅsun·,kayakayakodanan·,ᵒamr̥ĕthahasiḥhyaŋwidhi,hasuŋtudhuḥ,dumatĕŋriŋrāmanira.0.lwiŕwruḥriŋswaŕ [ 50 ][49 49B]
49
ggaloka,kayamaṅkehidhĕpmami,dentulussiḥᵒatmajīwa,riŋhinadinakasyasiḥ,maṅkewontĕngantaniŋ,dyantapuramaṅgiḥhayu,tanlyansirapaṅeran·,saŋsākṣa
t·hyaŋharimuŕtti,hicanurun·,makacatraniŋbhuwana.0.piraŋdinasireṅawan·,laḥwaraḥrāmantahiki,śrīwiŕyyaguṇawotsinom·,siṅgiḥwontĕnpituŋ
ratrī,paṭikbhaṭāralumaris·,haṅlekonipasiŕgunuŋ,saŋnāthasöŋgaŕjjita,hegaŕtwasiŋtandhamantrī,hawotsantun·,hanuhunliŋnāranātha.0.saŋdwi
jasinawuŕya,wacanaśrīnarapati,siṅgiḥsaŋśrīmahārāja,pramodaniŋjagatstiti,sākṣat·hyaŋśiwamūŕtti,haṅgapadukapukulun·,śrwdhahaṅampurahuga,duma
[50 50A]
tĕŋrānakbhapati,haṅatpāda,suṅaṅgasaderaniṅkaḥ.0.sukasiraśrīnarendra,hanambutwakyasaŋr̥ṣi,liṅirahamladpraṇa,dhuḥsājñāsaŋmahār̥ṣi
,kapantantuhuhasiḥ,rānakṣaŋpaṇdhitapwaŋṅdulun·,hiṅsunamupuᵒatmaja,punwiŕyyaguṇamaṅkeki,tanlyanipun·,kumaliliranarājya.0.śrīwiŕyyaguṇaha
nĕmbaḥ,liwaŕsukanireŋhr̥ĕdi,sadarahamkulpāda,ᵒumāturamlasasiḥ,dhuḥsājñāśrībhūpati,hicandameŋkawlas·hyun·,nirāŕthaniraguṇa,paṭikbhaṭārahani
wi,tohakna,ripraptaniŋpraṅaddhuwa.0.kañcitpunaŋhĕmbaniña,praptanampaburatwaṅi,saptakumariŋkasumrat·,kaŋjbadgandhamrikmiṅiŋ,haturehamlasasiḥ [ 51 ][50 50B]
50
,māsmiraḥdawĕgpukulun·,hagandhapakanira,hasiramahyasdyaḥhari,saŋśrīniŋrūm·,hanuliderasöŋsmita.0.hakweḥdaraṅucapucap·,haguyonguyo
nlanmantrī,gustiwontĕnriŋjropura,waŕṇnansaŋlakṣminiŋpurī,punar̥kṣoriŋmiṅiŋ,riŋtpisirahaluṅguḥ,sakehiŋkakakaka,samahayuhayunaṅkil·,hanakiŋkṣatri
yasamahayuhararas·.0.pupuḥpaṅkuŕ.0.risāmpunirahaśucyan·,nandaŋpahyassambramaharūmaṅrawit·,lwiŕdewaniŋmadhujuruḥ,līlahanitanitan·,
parakili,haṅiriŋmyahapupul·,gaŕjjitahagyiŋguyaguywan·,lanparakakāywati.0.sdĕŋlīlahasyakaraṇa,kañcitpraptasaŋśrīkaraṇade
[51 51A]
wī,hiṅutusderasaŋprabhu,hiniriŋriŋhowawiṅan·,sadarālonmaŕmmaliṅiraᵒumatuŕ,yekisunmar̥kriŋkita,kinondeśrīmahādewī.0.haminaṅanapaṅeran·,
maṅkepraptahamdĕkṣhrībhūpati,saŋhariniŋsaritumurun·,nulilumampahararas·,lwiŕsinwaniŋhaśokahamaṅunlulut·,mĕmbatmĕmbatkapawanan·,rasmirasmitanpasiriŋ.0.
hiṅiriŋparakaka,hĕmbaniñamukyakenmaṅulaṅi,sawawamaṅunĕŋgaluḥ,samandĕŋyohana,kayeŋliriŋhamarapsarīsarūmrūm·,sapraptanesirasaŋdyaḥ,ᵒumĕndĕkṣaŕ
wwowotsarī.0.hĕntihaŕṣaśrīnarendra,wawumulatridewīsūkṣmasarī,suśrūṣawicitreŋtutuŕ,pranāthabhaktihatwaŋ,satyanuhunsahājñānirasaŋhorabhu,hi [ 52 ][51 51B]
51
rikaśrīnāranātha,nambrameŋliriŋhamanis·.0.saŕjjawamanisaṅucap·,maŕmmāmkulgulunirasaŋprapti,sahāŕthaṅar̥kigluŋ,śuḥdewaᵒatmajīwa,saŋnityaśa,
haṅdaniśr̥ĕdhaniŋkayun·,laḥṅkesirahaliṅgiha,par̥kirāmantahiki.0.tanwinaŕṇnapolahira,śrīnarendra,sinebhahaneŋpurī,tucahowasaŋkneŋhakuŋ,polahĕ
katuridan·,malaḥriŋraŋsmaŋhaneŋjronāgantun·,haṅeṣṭipaṅastipaṅras·,hatawiŋtawiŋriŋcr̥ĕmi.0.noraleninalocitta,karahaŕjjanirasaŋwa
wuprapti,ginuñĕptinutuŕnutuŕ,hinaṅkĕnsadhwirepa,hasawuran·,padhanindhakneŋhakuŋ,nuntĕnwontĕnwawapraptamawawr̥ĕtawisikwisik·.0.r̥mĕ
[52 52A]
ntĕmĕniṅsunmalat·,kayaduruŋhamaṅguḥsakeŋṅūni,ratupragiwakanulus·,kadihyaŋmanibhawa,tĕmbemaṅkesakiŋsuralayahanurun·,haṅinaki
dyantapura,lwiŕsūŕyyacandranuluhi.0.kennilotphalahaṅucap·,sabasamamighahanasihiŋwidhi,saswastisirasaṅarūm·,sararasriŋpatuŕwwan·,hamupwa
nasurasamuṅgwiŋjinamrūm·,sirasaŋdewaniŋraras·,hakaŕwwansmararatiḥ.0.hiṅsunsukadadicaŕwwa,tinariman·,deniraŋmahādewī,hamariwr̥ĕteŋha
bagus·,ṅhiŋpuñjayasaraṇa,smuguyupunmadhukarasumatuŕ,taniŋṅkokahar̥piṅwaŋ,yaᵒiŋṅkekar̥pkubibi.0.sirakenmaṅunĕŋraras·,tinarima [ 53 ][52 52B]
52
mariŋrakriyanapatiḥ,kr̥ĕtacittatameŋrūmrūm·,kenmaṅulaṅiṅucap·,hendaḥyukti,hikitaparaŕthananiṅsun·,dumadakkenmadhurāga,makagañjaraniŋmantrī
0.risirarakriyanswarantaka,śr̥ĕṅgarālonkepadmarāgahaṅliŋ,dhuḥyayikakasihiṅsun·,kenpuṣpakanighara,hinastutidenirasaŋmahāprabhu,
kinonamariwr̥ĕta,punsutadewapinūji.0.mwaŋkenpuṣpakanighara,hasmuguyuśr̥ĕṅgarahaṅrimaṅi,dhuḥkakajīwātmaniṅsun·,kakakenpadmarāga
,moghasira,tinarimakĕnsaŋprabhu,riŋrakriyandatraputra,hahĕntyanhĕntyansansaramin·.0.kenmaṅulaṅihaṅucap·,hiḥhariŋku,dyaḥpadmanilawati,
53 53A]
sawawasirasininuŋ,rakrinmadhusudhana,pangatranta,lwiŕhayuniŋtujuŋbhīru,saniścayasiradr̥ĕmana,riŋsaŋlwiŕhyaŋwiṣṇumūŕtti.0.taṅheḥyadinka,takna
,sararasiŋrātnāṅgaṇariŋpurī,polahiŋbratahulaṅun·,tucapaśrīnarendra,wiŕyaguṇa,sāmpurasiradinunuŋ,sakatĕnwastutinkan·,hanamtamsaŕwwabhi
nikti.0.sakrihiŋwoṅaṅgadwipa,samasukaswatrapinasaji,saŕwwasurasapinupul·,pinakapamyapara,kadiguntuŕ,dr̥ĕwiṇahulamlanskul·,riwusirasa
mwanadhaḥ,mañjiŋriŋwirayatani.0.kunaŋcaturaṅgabala,winibhagadenirarakriyanpatiḥ,hanamakmitriŋl̥biḥ,hanahaneŋpaṅastriyan·,samaya [ 54 ][53 53B]
53
tna,tinantipantisajuru,polahiŋbalawiŕyyawan·,saṅsayahamaṅunraśmi.0.tucapariŋdhal̥mpura,ramyal̥ŋl̥ŋhumunigĕndhiŋcuriŋ,tinandakṣaŋnlaŋkaduŋ,linawuŋkimaja
ran·,konaṅunaŋ,swaranyahaṅalunalun·,habdanirāgakaraṇa,cittaniraśrībhūpati.0.naranāthawiŕyyaguṇa,hatañatañasireŋsaŋparamantrī,ka
hayonirasaŋharūm·,depuñjayaśaraṇa,halonmanisumatuŕhasmuguyu,siṅgipadukapaṅeran·,bcikkaŋcittaliniṅliŋ.0.nulikaŋsmarasañcaya,rumimaṅihaŕṣa
śrīnarapati,satiṅhalirasyaḥr̥mpuḥ,nalaniŋcittanira,drawomili,kagunturanrāgeŋkayun·,sumĕŋdrawadadiwaṣpa,sumarumaraseŋhati.0.hiri
[54 54A]
kasirahaṅdadak·,kdwamaŕṇnalaṅöniŋpasirukiŕ,riniptacinitreŋkiduŋ,pinastikeŋhr̥ĕdaya,gitaniramuṅgwiŋl̥mpiranmāstatuŕ,winacasinūkṣmeŋtilam·,hiṅarasi
ṅarihariḥ.0.dyaḥsaṅanūkṣmeŋcitta,sanmatanĕn·,woṅedanehaṅgĕŋbranti,lamlamiraśmisaṅarūm·,hiḥmiraḥᵒatmajīwa,laḥtapūjihariṅūṅkeneha
luṅguḥ,denśuddhyasiramāsmiraḥ,kawulabrantakāsyasiḥ.0.saŋmūŕttiniŋdwiṣṭagita,hendaḥl̥ŋl̥ŋkakantahamaranti,mraṅkitpalambaṅalaṅu,lwiŕkewranhaneŋka
ras·,kĕkĕltanaḥ,kawastuniŋnakaniŋkuŋ,kepwanatmaḥrudita,lwiŕhĕntirasaniŋhati.0.saŋhyaŋhyaŋniŋmadhumaṣa,muṅgwiŋmanisanraŋmadhujaladi,sarīsarīniŋhaha [ 55 ][54 54B]
54
rum·,kĕmbaṅiŋcitamkaŕ,hinastutinustanahunuruŋtanu,dentulusasiḥpaṅeran·,hamuŕṇnabrantaniŋhati.0.rinasaguhyawijaya,haniramisaŋbhinaṣmiriŋraśmi,mani
cniŋliriŋhandulu,sinaptāmr̥ĕtajīwa,ṅuṣadhanitumibahaneŋjinĕprūm·,baṅkitlatintāsuŋspaḥ,sinuṅkĕmiŋsaṅupati.0.risāmpunsirahanawak·,nawakta
waŋmaṅkewustĕṅaḥratri,henakdenirahaturu,katkeŋcatuŕtanda,paraputraparamantrīpararatu,katkaniŋyoddhaśūra,makādisaŋparar̥ṣi.0.pupuḥdhuŕmma
.0.tĕmbaŋcatuŕdhuŕmmaginanti,punaŋcarita,tucapaśrībhūpati,haneŋpadmanaba,mahabalawiŕyyawan·,wīrasuśaktiprajurit·,hinanugrahan·,derahyaŋpuśu
[55 55A]
pati.0.kyatiŋsarātpanlahirasaŋnātha,narendrabhawamūŕtti,lwiŕbrāhmāṅindarāt·,rūpādbhatabhirama,krurakarahaṅr̥ĕr̥ṣi,kahawiśeṣan·,lwiŕkā
lamr̥ĕtwamūŕtti.0.dimaṅgalaṅimbaṅikaprabonira,mañcamantrīsuśakti,samapasānakan·,kaprakaśetriloka,makamukyamadĕgpatiḥ,riŋpadmanātha
sirarakriyanduŕbuddhi.0.sinahayanrisānakirasadaya,padhātisayeŋśakti,kr̥ĕtāŕtheŋraṇaṅga,kajrihiŋparanātha,lwiŕkalāntakahaṅaliḥ,mattapra
galbha,tanwruḥhiŋbhayawiṣṭi.0.sinwayambharahanāmarakriyanduŕwakya,harinehakakasiḥ,rakriyanduŕlakṣaṇa,nulirakriyanduŕnaya,duŕlabhapinūjipūji,ki [ 56 ][55 55B]
55
nĕmbaŕkĕmbaŕ,deniŋpadhasuśakti.0.wusginulaṅalujayeŋyoddhaśūsa,kr̥ĕtāŕthemayakr̥ĕti,wrūhiŋnayopaya,duŕgamaniŋbañcana,tanpaṅraseŋduŕggawiṣṭi,
prakośeŋyuddha,ᵒumiriŋśrībhūpati.0.mwaŋdeŕyyawanśrapuŋmiriŋnarendra,hanabrāhmaṇasiddhi,wuskajanapriya,putusiŋdanuŕwedha,wicakṣaṇaprajñeŋhajī,śaktiwa
kbajra,lwiŕsaŋhyaŋpaśupati.0.kyatiŋsarātpanlahirasaŋdwija,makāgracudhamani,dhaŋhyaŋmahāyaṇa,kar̥par̥pnarendra,mituturinayasandhi,paṅindrajala,
ᵒañjayaripuśakti.0.yahetunyanr̥ĕṣr̥ĕṣĕnkaŋᵒandhaloka,girigirimuririŋ,tanwanilaṅghana,padhamarar̥matyaŋ,riśrīhajībhawamūŕtti,ratuniŋsarā
[56 56A]
t·,pragalbhatanpasiriŋ.0.piraŋwaŕṣakaraniraŋnarendra,sukanamtamikapti,praptaŋdiwakāla,paṅatagiŋpralaya,kahadaŋśrīnarapati,luṅhankaŕ,sa
gr̥ĕhantandamantri.0.ṅkaneŋdhaŕmmaprasadapaniwyanira,hantyantahamūrwwani,hal̥piŋbhuṣaṇa,kanakasaŕwwarātna,hirabajramaṇikadi,padhakumñaŕ,bhaswa
rābhranlĕhi.0.caturaṅgabalasamasraṅasraman·,hawijaḥwijaḥhasri,riŋmaŕggagaŕjjita,ṅuliliṅiprasada,prakatahaṅuwuḥhatri,hasindughoṣa,
gumuruḥkaŋgoŋgĕndhiŋ.0.hasawuranmwaniniŋbherimr̥ĕdaṅga,binaruṅiŋhaṅrikiŋ,gajendraturaṅga,gumuruḥkadihampuhan·,yayarumugaŋhawyati,ttĕ [ 57 ][56 56B]
56
biŋlampaḥ,lwiŕbubulaŋpratithi.0.dwajamlĕkkumlablwiŕhandakara,lumarapkaditatit·,gĕlipniŋwarastra,kasĕnwandiwaṅkara,paṅar̥piranr̥ĕpati,kaŋyoddhamu
kya,padhatisayeŋśakti.0.sinlaṅiŋsahastracetikahararahan·,woṅadhadhapaṅapit·,patr̥ĕmmwaŋcuriga,curikwasiṅulwalan·,nuliwoŋsinliŕ
sliŕ,hasikĕpkantaŕ,tameŋsaṅkuŕkinatik·.0.muṅgwiŋratahirabajrāgösuwaŕṇna,bhinuṣaṇeŋmāsadi,pinapagiŋrātna,mulyarinĕṅgar̥ṅga,kinomalabāŋtuhu
hasri,jwalitasinaŋ,wahanaśrībhūpati.0.sadaśahaśwapaṅiridkaŋsakata,tlaŋtlaŋhanisiḥ,tulyabhūtarodra,tinṅĕŕdwajarākta,pinindagajajina
[57 57A]
wi,śālāpradipta,dantanyariṅiriṅi.0.pinayuṅañjoŋkuniŋhumuṅgwiŋhaŕṣa,garudharomeŋwiṅkiŋ,bhaswarakalaṅan·,mibĕkidigantara,dwajalwiŕwaṅkaweŋlaṅi
t·,jwalitasinaŋ,yayapaŕwwatabahni.0.sinĕmbaŕriŋlarasiŋpdaŋliniga,lumarapkadhitatit·,paresyahiṅunda,tulyarawuṅaladalad·,humapitla
mpaḥnr̥ĕpati,hyaŋsūŕyyawimba,r̥ṣr̥ĕmr̥ĕmgirigiri.0.krūramireswabhawanaranātha,haluṅgwiŋratamaṇik·,sudiptābhrāsinaŋ,yayakunduŕhaṅdap·,pinariwr̥ĕteŋ
binihaji,lwiŕdewāṅgaṇa,ṅisapujĕŋnr̥ĕpati.0.kweḥnikaŋstrīsapuluḥhanariwara,rorohañamarani,kĕmbaŕhayuhanwam·,lwiŕwidyadhariŋke [ 58 ][57 57B]
57
ndran·,hanampacawĕtaṅapit·,riŋkanankeri,samahayuraspati.0.hanasasrihamawataŋkumbarātna,hanamucaṅgatrariŋ,jĕbbadkastuŕyya,hananampapawaha
n·,hanahasintaŋhaṅapit·,hamijĕtdaŕyya,hamaṅkupādanr̥ĕpati.0.padhaharuruhan·,rūmandaŋjnaŕ,sinalageŋrātnādi,padhotarotaran·,sararasa
ṅderimaŋ,hĕntihaŕṣanenr̥ĕpati,kawahansuka,rihayuniŋbinihaji.0.yoddhaśūrarihuntatiranarendra,samahawajuwĕsi,mamawakr̥ĕtala,baŕggawaharugkantaŕ
,tandanyatanpāpakeriŋ,lwiŕsiṅharodra,tusniŋwinaniwani.0.hagĕnturangumĕntiŕgritniŋsyandana,kadihaluniŋjaladi,lwiŕwukiŕhaṅlayaŋ,tinubriŋbayuba
[58 58A]
jra,bubaŕgĕmpuŋśīŕṇnalilis·,hasiŋkapapag·,rinumpakriŋkudāsti.0.ᵒaŕddhasĕsöklakuniŋbalasumahab·,saṅkiŕṇnaŋkotakoti,surākṣasurā
kṣa,kadimaṅkatayuddha,sawecapinajĕgastri,sinramasraman·,suraknawantiwanti.0.wusakramamahidĕridĕŕpiŋtiga,haraŕyyanśrībhūpati,mwaŋsakwehiŋ
bala,maṅduruᵒadimantriya,sinuṅandhadhaŕwastrādi,demahārāja,hĕntisukañeŋhati.0.sĕsökosĕkṣapaŕyyantaniŋkahyaṅan·,hakramahata
ptitip·,wadwayoddhaśūra,kunaŋśrīnaranātha,lawansaŋparabinihaji,tdunriŋrata,dewāgralumaris·.0.pupusinom·.0.sasracetikasuma [ 59 ][58 58B]
58
hab·,mar̥krijĕŋbinihajī,sumragaduluramawa,sopacārāsrilumaris·,mariŋriŋjrotumuli,śrīnaranāthahaluṅguḥ,riŋnatariŋkahyaṅan·,sinandiŋde
niŋbinihajī,hanūtluṅguḥ,tinaṅkilriŋtandarakriyan·.0.kunaŋdhaŋhyaŋmahāyaṇa,wusmuṅgaḥhamūjastuti,sumakṣyasaŋwalakrima,lastariśrībhūmipa
ti,hadanmaṅkeṅañjali,riŋhyaŋprasadawuspuput·,sopacarahanĕmbaḥ,dhaŋgurutumurungis·,śīghrāluṅguḥ,riŋsandiṅirasaŋnātha.0.tanle
nkaṅinalocitta,solahiŋparādimantri,habhiramaśramaśraman·,sdĕŋhaŕṣaśrībhūpati,jagdatĕŋsaŋsiddhar̥ṣi,naradajumogriṅayun·,kagyatśrībhūminā
[59 59A]
tha,kaściŕyyedatĕŋsaŋr̥ṣi,śīghrānuṅsuŋ,humusapcaraṇadwaja.0.sopacaraṅupakṣama,riŋᵒaŕgyapadyacamani,howataraṇamanimaya,pinuṣpawaŕṣa
nhañjali,siraśrīnarapati,mwaŋsakwehiŋmantrīhaguŋ,samyarar̥manĕmbaḥ,risukusaŋsiddhar̥ṣi,r̥pumatuŕ,nr̥ĕpatighora.wānantwa.0.
ᵒom̐sajñāsiṅgiḥpaṅĕmpwan·,paramalabhandayeki,rānakṣaŋśrīsandhapandhya,ridatĕŋparamar̥ṣi,tulyakādahamaṅgiḥ,swaŕggendrarānanmahĕmpu,
kadyamr̥ĕtasumirāt·,kasrabwājñānamahār̥ṣi,maṅkyanurun·,śumiŕṇnabuddhicandhala.0.siṅgiḥkṣamaknapaṅĕmpwan·,sātuŕrānakmahā [ 60 ][59 59B]
59
yati,waŕṣājñāpunapakaŕyya,kaŕṣasaŋśrīsiddhayogi,praptariŋkami,rānakṣaŋśrīmahābhikṣu,sumiddhyaknasajñā,sudeśamaramar̥ṣi,maṅkanāturiprabhu
padmanabha.0.tinūtdhaŋhyaŋmahāyaṇa,tumuhwasātuŕnr̥ĕpati,dadisaŋsaptapaṇcita,hatasayasukahaṅapi,ᵒupapatyanabdaharis·,maŕddhawahaṅu
nduḥkayun·,dhuḥsajñāsaŋbhūminātha,tanapakaŕyyadonmami,mareŋprabhu,denyasiḥśrībhūminātha.0.dinudutiŋyaśottama,suguṇasutapahajī,
suyaśaśrīnaranātha,wussinuŋnugrahasiddhi,derahyaŋpaśupati,doniŋbrāhmaṇapukulun·,maṅkepraptahaṅlawad·,sukaniŋtwasasampriti,haptya
[60 60A]
mitĕkĕtkitenayahita.0.den·yatnaśrīnaranātha,rumakṣāsihaniŋwidhi,haywalalyeŋhitakrama,gumuṇaguṇariŋniti,maṅder̥ṣṭahiŋbhū
mi,dhaŕmmasāsanakapradon·,makaguruniŋsarāt·,haywalalyaṅulaḥyukti,hywānaku,brantalalyeŋbuddhidhaŕmma.0.makadonlanahamuktya,wibhawaca
traniŋbhūmi,nāliŋśrīpandhyanaradha,narendraśīghraṅañjali,hanuhwājñāmahār̥ṣi,hirikasirasaŋprabhu,ghumiṣatateŋhulat·,riŋsiraparabinihajī,sama
kinon·,manĕmbaḥriŋjĕŋmunīndra.0.saŋkinontutūtanĕmbaḥ,musapcaraṇamahar̥ṣi,sahaŕṣasaŋmahāwidon·,hatañasireŋbhūpati,sapa [ 61 ][60 60B]
60
hikanr̥ĕpati,narendraśīghrasumawuŕ,siṅgiḥsājñāpaṅĕmpwan·,punikapaṭikmahār̥ṣi,kaŋsapuluḥ,dhararānakmahāpandhya.0.ṅdiŋliwatmuddhawirū
pa,mesĕmsirasaŋsiddhar̥ṣi,hiḥhayuhaywanakiṅoŋ,śr̥ĕṅgarawilisabaṅkit·,sdhĕŋdeniŋkinasiḥ,ṅhiŋhanapawadanipun·,ndan·kṣamakĕnowaṅeran·,
tansakeŋhanindhakami,deniŋhipun·,haniwiprabhuwuŕyyawan·.0.subalaguṇadikara,prakośakajrihiŋhari,kr̥ĕtawarasiddhiwakya,yahikapahinya
kidhik·,tunaguṇakaraśmin·,niŕwahamĕṅkukaprabhon·,makāŕddhanareraśwaŕya,ndananakatondemami,putrīhayu,hanariŋᵒantarāgara.0.
[61 61A]
sdhĕŋmakaprameswaŕyya,rowaṅiŋhañakrabhūmi,putrīsaŋjalasidhdhya,patradyaḥkusumasarī,tananahaniriṅi,riŋrūpaguṇa,yunulus·,tankĕnahiṅupama,
tuhuhyaŋhyaŋniŋnāgarī,hawaḥrūmrūm·,haṅimaṅikawyamaŕṇna.0.tuhutanhĕntiwinaŕṇna,winimbasinipteŋgurit·,tanpantukṣaŋkawirāja,hami
ndarūmnaṅutpati,yansirakdĕḥhapti,kumawimeḥrubuḥrug·,kunaŋgunuŋhasatkaŋ,rātnāṅkarasasĕṅkĕriŋ,denyaṅituŋ,tanhĕntiwinaŕṇneŋgita.0.
maṅkaliŋhyaŋsiddhapamdhya,śīghrasumatuŕnr̥ĕpati,sadarojaŕhatotsinom·,dhuḥliwatdehyaŋmahār̥ṣi,sumumbuṅisaŋputrī,gawoktĕmĕnrānakĕmpu, [ 62 ][61 61B]
61
rumĕṅösanudeśa,śrīmahāpandhyarikami,lintaŋhayu,rakwatansameŋbhawana.0.tansakeŋlaṅghyarānak·hyaŋ,sumĕmbaḥmādamahār̥ṣi,kar̥ṅörakyeŋ
ᵒuśāna,caritadyaḥsatyawati,kadiliŋsaŋsiddhar̥ṣi,rinasaderānakĕmpu,sirasaŋkawīśwara,rumĕṅgar̥ṅgariŋkawi,bhasalaṅu,haṅder̥cĕpiŋpalambaŋ.
0.sirasumawuŕsaŋpandhya,dhuḥhanśrīnarapati,durankadiṅobrāhmar̥ṣya,mityawatayanarihaji,tanpaguguywakami,hawaraḥrisaṅhahulun·,laḥhiṅke
nepar̥ka,sunweḥnugraharihajī,denkadulu,salwaniŋbhūmimandala.0.mar̥kṣaŋśrībhawamūŕttya,haṅisapmukanr̥ĕpati,denisaŋsiddhapandhya,tana
[62 62A]
dwanugrahar̥ṣi,katontaŋsaŕwwabhūmi,riṅar̥pirasaŋprabhu,śeṣaniŋhandaloka,makādisaŋśrīniŋmaṇik·,hamindeŋbhūḥ,sasolahirakatyakṣa.0.
katondeśrīnaranātha,hapar̥kar̥pnr̥ĕpati,tuhuliŋsaŋsiddhapandhya,kagatgatrasaniŋhati,mal̥tiktaŋrarashati,hawitrāgasmareŋtanu,wawaŋhaṅluŋturida,
haronlulutunĕŋmasiḥ,hakĕmbaŋhyun·,hawaḥrimaŋkabhasmaran·.0.tuwuḥniŋrāgariŋcitta,haṅadĕgrijroniŋhati,kādyapuy·sdĕŋdumilaḥ,gĕsĕŋhr̥ĕdaya
nr̥ĕpati,sinaputiŋkunuŋbranti,l̥ŋl̥ŋsirasaṅhahulun·,hakcaplanumĕhaḥ,liṅirasaŋsiddhar̥ṣi,mapanaku,hanakadiwaraḥhiṅwaŋ.0.saŋnāthatanwruḥhaṅuca [ 63 ][62 62B]
62
p·,sumambutśabdasaŋr̥ṣi,muŋsĕmbahiratanpgat·,wkasansirahujijil·,kahaṅkaraniŋhati,kaŋmohamānakumutug·,dadiśīghrahanĕmbaḥ,musapipādasaŋr̥ṣi,nu
lyamwitlumampaḥriŋdyantapura.0.kagyatcittasaŋsiddhar̥ṣya,tgĕŕsirojaramanis·,dhuḥdewaprabhūmāsiṅoŋ,ndansepwaraḥkwampuni,hikusaŋrājaputrī,
kadiliŋmamyanakiṅsun·,hapanwaspinalampaḥ,sinomaḥdeniŋnr̥ĕpati,wiŕyyaguṇa,prabhuriŋhaṅganāgara.0.tuŕsāmpunrakwenubhayan·,haṅhiŋduruŋhapapa
ṅgiḥ,kaŕyyametdinapatmon·,parantasawuramami,hajatasiralaki,kdĕḥhapanwusjinaluk·,tanwandhyahatmaḥpraŋ,yanpakṣakadwanakmami,śīghrasawuŕ,śrībhawamūtti
[63 63A]
niŕbhaya.0.siṅgiḥsajñāsaŋmunīndriya,bcikumantukmahār̥ṣi,rānakṣaŋr̥ṣimahāpandhya,tanpaṅantidinamaliḥ,saṅkerikilumaris·,praptariŋᵒantanāgantu
n·.maṅkaliŋbhūminātha,ᵒumatuŕrijĕŋmahār̥ṣi,hyaŋnarada,kemṅannĕhĕŕsūkṣma.0.hirikaśrīpadmanabha,mahārājabhawamūŕtti,niŕbhayat:hĕŕᵒumojaŕ,tumkeŋ
paradimantrī,mukyarakriyanapatiḥ,duŕbuddhisirariṅayun·,maṅgalaniŋhinājñā,panwastratāŕṣariŋniti,jayaśatrū,wiśeṣamahāpuruṣa.0.haḥkitamantrisa
daya,prasamawus·ñjayeŋhari,nityaśamakātmarākṣa,sumiddhasakeṣṭimami,salwariŋduŕggawiṣṭi,samawussiddhakalakun·,sumĕṅkariŋtriloka,norawaniha [ 64 ][63 63B]
63
maŋmaṅi,śīŕṇnagĕmpuŋ,sahananiŋwanyayandhaga.0.maṅkehanakar̥piṅwaŋ,tanaṅantidinamaliḥ,maṅkatmareŋdyantapura,malampaḥkanyāyuwati,sutaniranr̥ĕpati
,jalasiddhimahāprabhu,yansirahasuṅa,punapadeniŋhaṅdani,hapanuwus·,kinundaŋśrīwiŕyyaguṇa.0.ratutaruṇasubala,wīŕyyamantamahāśakti,kajrihi
nparadinātha,wuskaprakaśariŋbhūmi,jayaśatruprajurit·,sākṣatjinamūŕttyanurun·,sakālahaṅindarāt·,laḥwarahĕniṅsuniki,paraniku,kaŋnayaka
glaranya.0.yantankitamantrīsadaya,tanwanihamapagjurit·,hamagutśūraniŋlawān·,hajriḥhatakĕŕkaśaktin·,haḥmilagtakomuliḥ,tamtamitya
[64 64A]
stasalulut·,sukahakunuṅganuṅgal·,lumampaḥriŋdyantapurī,prayamagut·,digjayaśrīwīŕyyaguṇa.0.maṅkanojaŕśrinarendra,kabāṅansakwehiŋmantrī,gutgutĕna
sindhughoṣa,makrakkrūralwiŕkeśari,mulyaŕnetranyanuli,śīghrahanambutparaśu,hamutĕŕdhandhanāla,haṅundagadhalenlori,cakralimpuŋ,mamniŋkadgacandrahāsa.0.
krurādbhutāṅamaḥ,numutūtijĕŋnrapati,siṅgiḥsājñāśrīnarendra,kayawaŕṣājñānr̥ĕpati,kaścaŕyyapaṭikajī,rumĕṅośabdapukulun·,mnekabalitdaha,
t·,haṅĕnaṅĕntrībhūpati,ndyakaŋśatru,wanyamaŋpaŋśrīnarendra.0.samyaruruhunanujaŕ,sakraḥbalaśūramantrī,kadimoŋsdhĕṅagalak·,punapahyanśrībhūpati,sya [ 65 ][64 64B]
64
hĕnikaŋpr̥ĕthiwī,katkeŋswaŕggalinĕbuŕ,kunaŋhyaŋsūŕyyacandra,hlĕdĕnpaṭiknr̥ĕpati,siŋsakahyun·,śrīnaranāthakasiddha.0.mankanasāturiŋbala,mukyarakriyanapatiḥ,
katkeŋyoddhādimantrī,hĕntihaŕṣaśrīnr̥ĕpati,śighrahadanlumaris·,ndansaśrīmahāprabhu,tĕmbetanpaṅlocitta,riŋsiradhaŋguruhanuli,kinonmantuk·,ṅatrapa
ristrīnira.0.kaŋyoddhawusghinoṣitan·,hagyadanrampaklumaris·,tanpendaḥlwiŕbayubajra,hadr̥ĕṣlakunyatansipi,rugrabaḥsiŋkapaṅgiḥ,rinumpakriŋbalaru
buḥ,hasiŋka-ha-hagkontal·,hinidĕkriŋkudahastī,kadiguntuŕ,rikālaniŋmaghamāsa.0.dadidhaŋhyaŋmahāyāna,kepwantwassiratansipi,saŋnāthaśīghraluma
[65 65A]
mpaḥ,kawatdeniŋmuŕkkabuddhi,tanketuŋbhayawiṣṭi,tigaŋwesirarariŋhnu,taṅheḥyankatakna,wuspraptariŋtĕpisiriŋ,ᵒantapura,sumurup·hyaŋdiwaṅkara.0.pupuḥpaṅkuŕ.0.
.haraŕyyanśrīmahārāja,padmanābhahabhiṣekabhawamūŕtti,hakukusiradunuŋ,riŋtamanwindhusara,mabababab·,mahāyoddhaśūrapnuḥ,sĕsökpunaŋcaturaṅga,
tkeŋl̥bakwanagiri.0.tankataknarendra,ndankawaŕṇna,lampahiramahār̥ṣi,śrīmahāyānawusrawuḥ,riŋrajyapadmanātha,matrakĕnparastrīnirasaŋprabhu,samiwu
smañjiŋriŋpura,tucapasaŋmahāyati.sĕsökosökcittanira,miṅĕtiṅĕtrilampaḥśrībhūpati,doroponśīghralumaku,tumkeŋᵒantapura,tanrinasa,riduŕgga [ 66 ][65 65B]
65
wiṣṭiniŋlaku,kaŋpinetyaspinalampaḥ,linanaŕriŋratuśakti.0.tuŕsāmpunrakwenubhayan·,saṅanomaḥdenirasaṅaputrī,yataṅdeśīŕṇnahyan·,hi
rasaŋmahāpandhya,kataheŋtwas·,tanwandhyamaṅgiḥpakewuḥ,lampahiraśrīnarendra,hinalocittamahār̥ṣi.0.wetnyagĕŋtr̥ĕṣṇāsihira,mahāpandhya
risiraŋśrībhūpati,haglissirasaŋwiku,hadanadyasakramas·,mañjiŋriŋpadewaśaraṇanulyaśru,lumkasamatĕk·yoga,hadwayājñānaminuṣṭi.0.saŕ
wwecaniŋsaŕwwayoga,diwarūpa,sirahyaŋbuddhamūŕtti,nirawaranakatmu,durasukṣmadaŕśaṇa,wasnarawaŋriŋyogajñānasaŋwiku,tkeŋhatitanāgata,waŕttamāna
[66 66A]
wuskahakṣi.0.risāmpuniramaṅkana,śīghrasinaṅarataŋyogasandi,nulyadansiramahāmpu,ᵒumijilriŋpaṅastriyan·,t:hĕrakonanĕmbaŋpaṅaraḥhaguŋ,kagyatwoŋ
riŋpadmanabha,prasamaśīghraᵒumijil·.0.hor̥gsabhūmipunpunan·,habablĕktaŋyoddhatandamantrī,sahāsañjatasupnuḥ,sĕsöktanpaligaran·,hasaṅkĕpan·,
goŋbherihumyaŋgumuruḥ,kadyarugaŋkabastala,paṅr̥ĕguṅiŋturaṅgahastī.0.samamar̥kṣiraŋdwija,kwehiŋmantrī,sumĕmbaḥsaŋmahār̥ṣi,dhuḥsajñāsiramahāmpu,pu
napahanabhaya,pakewuhiŋnāgararānakdhaŋguru,tumadhaḥsajñāmpudhaŋhyaŋ,dawĕgwacananĕnaglis·.0.sumawuŕsaŋmahādwija,wuswinatranwinaraḥdema [ 67 ][66 66B]
66
hār̥ṣi,rilampahirasaŋprabhu,humareŋᵒantapura,pankatahadenirasaŋmahābhikṣu,tanuruŋhamaṅgiḥbhaya,tanwandyahatnaḥwiṣṭi.0.maṅkaliŋsaŋmahādwija,para
yoddhamantrīśīghranawuri,siṅgiḥpadukadhaŋguru,daranśīghralumampaḥ,hanūturilampahiraŋmahāprabhu,haywakadatpaṅĕmpwan·,paṭikmahār̥ṣihumiriŋ.0.sa
sukabapapaṅĕmpwan·,sumahayasiraśrībhūmipati,yadyansaduŕggameŋlaku,yadinatmaḥbraṣṭa,riŋpapraṅansukamanirapukulun·,swal̥nsiḥdhananira,siraśrīmahābhūpa
ti.0.maṅkaliṅiŋparamantriya,yoddhaśūrahaŕṣasiramahār̥ṣi,haglistiniṅkaḥdinumdum·,sakwehiŋyoddhamantriya,winibhāgakaŋkinonmaṅkatlumurug·,mwaŋhatuṅgu
[67 67A]
riŋnāgara,pinatutpr̥ĕṇaḥnyaṅanti.0.kapwawuspinitkĕtan·,demahār̥ṣisaŋhatuṅgunāgarī,ᵒaŕyyadyakṣakaŋtinuduḥ,pinakadikāranya,wusadhadhaŕdha
dhaŕsirasaŋmahāmpu,tumulyadanlumampaḥ,hiniriŋriŋbalamantrī.0.pĕpökikaŋcaturaṅga,sopacaralampahiramahār̥ṣi,muṅgwiŋgajehaṅr̥ĕguŋ,kadiᵒadityeŋ
ᵒudayā,gragumiwaŋbhāswaraniŋpayuwuluŋ,kadimedhahaṅmuhudan·,kinilatansöniŋliriŋ.0.maṅgĕḥsiraśrībhagawān·,ᵒadikāramakāgrasenāpati,gumrabĕ
gkĕtĕbiŋlaku,gumĕntĕŕgritniŋrata,śīghraśighrantulyakadilaṅitrubuḥ,kadiwaḥlampahiŋbala,hasañjataṅr̥ĕṣiŋhati.0.siṅgiḥtankawaŕṇnahawan·,lampahira [ 68 ][67 67B]
67
mahāpandhyalumaris·,kunaŋgantyanikaŋwuwus·,kalasaŋbhūminātha,bhawamūŕttiharaŕyyanśīghrakukuwu,riŋᵒudyanawindusara,sdhĕŋmāsamadhyaratri.0.pupuḥdhuŕmma
.0.tanwinaŕṇnaśrīnarendrahowadmanabha,nr̥ĕpatibhawamūŕtti,kaŕyyabababab·,riŋtamanwindhusara,sahābalayoddhamantrī,haṅantyadiwasa,pankaritṅaḥratri.0
.ndantucapasaŋhanariŋdyantapura,prasamasukatr̥ĕpti,wusniŋhabojana,sawoṅiŋᵒaṅgadwipa,samahakuwuharadin·,ᵒenakanidra,tanrumaseŋbhayawiṣṭi.0.sdhĕṅe
nakanidrataŋbalayoddha,makādiśrībhūpati,moñjayaśaraṇa,lanpatiḥkr̥ĕtacitta,kaŕyyaṅucapagoṣṭi,rumasarasa,swaraniŋpakṣidliŋ.0.kadyañipta
[68 68A]
praptiniŋripubhīṣaṇa,ratumahāsuśakti,meḥmañjiŋṅiŋrajya,sĕṅkĕriŋdyantapura,mataŋnyanrakriyanpatiḥ,śīghrahaṅugaḥ,taŋbalayoddhamantrī.0.sākṣaṇa
sraŋhabyaranbalasumahab·,hakramkwehiŋyoddhamantrī,mwaŋgajaturaṅga,nulyatiṅkaḥtinihaŋ,ritpinikaŋnāgarī,kinuliliṅan·,subadakraltangiṅsiŕ.0.
duruŋhasatdenirahaṅdanibyaha,gumĕntĕŕtaŋpr̥ĕthiwī,tkaŋbayubajra,halasyasaliwawaŕ,habyaransakrahiŋpakṣi,rugrubuḥpabaḥ,taŋkayuriŋnāgari.
0.larutbubaŕsakwehiŋsatwasasaran·,padhomuṅsiriŋhadri,sĕmpalkaparapal·,tinubriŋbayubajra,kagyatwoŋriŋtpisiriŋ,kapwaktĕran·,r̥ṣr̥ĕṣĕnta [ 69 ][68 68B]
68
nwriŋgati.0.krurādbhutakatararodrahaṅraŋ,makrakkagirigiri,huŋniŋhaśwakuñjara,lawānsaṅkahagĕnturan·,luŕguntuŕriŋgaṅgomili,sakiŋpaścima,ju
moŋgriŋdyantapurī.0.śīghrasirarakriyanpatiḥkr̥ĕtacitta,tumitaḥpunaŋmantrī,mwaŋkaŋbalaśūra,samāṅjuruginlaŕ,tiniṅkaḥkagendrapati,humar̥pkulwan·,muṅku
rakĕnnāgarī.0.kunaŋrakriyanapatiḥkundharahasya,kagyatnulihataṅi,konatuṅgweŋrajya,śīghranĕmbaŋttĕran·,tanasaŕyyasĕsökprapti,sakwehiŋbala,su
mahabamnuhi.0.sapaŕyyantaniŋwratmarasökanĕṅka,deniŋyoddhaprajurit·,salakṣanyata,kotikotyasaṅkya,hananuṅgaṅihastī,haśwasyandana,
[69 69A]
sasañjatalumindi.0.hanapraptasamāṅjurumuṅgwiŋrata,līlahamutĕŕsuligi,lenaṅrundabajra,tikṣṇojwalapradipta,lumratananampak·kṣiti,humniŋ
kadga,candrahāsaparesi.0.tanpendaḥlwiŕgunturiŋgaṅgāyamuna,hawrasumr̥ĕgumijil·,haṅlyabibhawana,kalaniŋmaghamāsa,lagyadanrakriyanapatiḥ,kundhara
hasya,mātuŕriŋjĕŋnr̥ĕpati.0.śrīnarendrajalasiddhyagarawalan·,mākadiśrībhūpati,rājawīŕyyaguṇa,saŋhyaŋśūnyawibhawa,miriŋsaŋśribhūpati,wĕtweŋwataṅan·
,kaŕwasaŋmahāyati.0.dimaṅgaladhaŋhyaŋlīlaparamāŕtha,makādiniŋhagoṣṭi,wontĕnriŋpaṅastriyan·,haliṅgyeŋsiṅhasana,nulipunrakrinapatiḥ,sadarānĕmbaḥ [ 70 ][69 69B]
69
,mātuŕrijĕŋnr̥ĕpati.0.siṅgiḥdewapadukaśrībhūminātha,rakwapaṭiknr̥ĕpati,patiḥkr̥ĕtacitta,tinūtriŋcatuŕtanda,jayaśaraṇatankari,sāmpunumaṅkat·,riŋ
tpiniŋnāgarī.0.wussayagasahabalayoddhaśūra,humidriŋnāgarī,haglaratiṅkaḥ,sahagajaturaṅga,nawyahanaśatruprapti,donyahumaṅkat·,haptyamagu
triŋjurit·.0.hĕntihaŕṣaśrīnarendrawīŕyyaguṇa,makādiśrībhūpati,prabhujalasiddhi,tkeŋparabhujaṅga,samyasraṅamujimuji,wicitranira,rakriyanmapatiḥkaliḥ.
0.kunaŋsirakrinpatiḥkundharahasya,kinonderanr̥ĕpati,śīghradanumaṅkat·,mimbaṅikr̥ĕtacitta,sahabalayoddhamantrī,ndanśrīnarendra,karihaṅucapagoṣṭi
[70 70A]
.0.miriŋsiradhaŋhyaŋlīlaparamāŕtha,makādisaŋmahāyati,śrīśūnyawidawa,hamaŕṇnamaŕṇneŋcitta,yansakiŋndipunaŋhari,haptindumona,magareŋdyantapurī.0.
waskamantyansāmpuŕṇnasiŋbyaha,duduhanahaṅidri,sasĕṅkĕriŋrājya,jayaśaraṇādikāra,kunaŋsirarakriyanpatiḥ,punkr̥ĕtacitta,dadipraṣṭahaṅukuhī.0.kunaŋsi
rarakriyanmantrīśūrāntaka,riṅar̥psiramuṅgwiŋ,handadināsikā,ṅabĕtakĕngajendra,subaddhatulyaśilādri,mattapragalba,haṅundabiduraluṅid·.0.dīrasirarakrinma
ntrimadhusudāna,cĕtasirahumuṅgwiŋ,ratamanimaya,makahlaŕriŋkanan·,diwyastracakraminuṣṭi,wiraprakośa,tanpendaḥwiṣṇumūŕtti.0.hlariŋkiwasirarakri [ 71 ][70 70B]
70
yandatraputra,habhiramahanuṅgaṅi,rataraktawaŕṇna,dumilaḥlwiŕpawaka,hamutĕŕdhandhabahni,kruraᵒadbhuta,sākṣat·hyaŋbrāhmamūŕtti.0.kunaŋsirarakriyanwīrasuta
dewa,sāmpuŕṇnasiramuṅgwiŋ,ratasyamawaŕṇna,lwiŕcandrawimbaprabha,hrunāgapaśawinniŋ,siraniścala,lwiŕmahādewamūŕtti.0.gritlakuniŋratakriyankundharahasya,
rinĕṅgar̥ṅgeŋmaṇik·,kumramakalaṅan·,larapamañcawaŕṇna,ñjĕlagsirāṅundhalori,ridrāṅindarāt·,makatĕṅgĕkṣuśakti.0.tlasirasubandatiṅkahar̥pat·,
ᵒendaḥlwiŕsūŕyyakoti,pradiptākārāṅliyab·,hoṣṇanuṅgweŋtriloka,sumapuḥptĕṅiŋbhūmi,kāṅkĕntimira,sakwehiŋśatruprapti.0.nĕṅaknasākṣaṇasaŋwusaglaŕ,ku
[71 71A]
naŋwaŕṇnanĕnmaliḥ,saŋśrībhawamūŕtttya,huminĕpriŋwindhusara,bāŋbāŋwetansirātaṅi,mwaŋyoddhasaṅgya,katkeŋparamantrī.0.śīghrādandantumitaḥtitahiŋbala,tanka
raparamantrī,samawustiniṅkaḥ,panĕndasiŋlumampaḥ,wusar̥patbalamantrī,sahasañjata,hatihaŋsakamaŕggi.0.danlumampaḥpraptariŋpiṅgiriŋkuṭā,kaṅgĕktaŋbalama
ntrī,ntonsañjatahakram·,hatipatapaglaŕ,kagendrasamatyati,haptisumīṇna,sakwehiŋśatruprapti.0.sirarakriyanapatiḥriŋpadmanābha,sirarakriyanduŕ
buddhi,prajñāgitākara,gighrahadanakrama,gajendrabyahakinaŕddhi,rakrinduŕwakya,tulalehaṅukuhi.0.muṅgwiŋdantakerirakriyanduŕlakṣaṇa,haṅga [ 72 ][71 71B]
71
karaśūrawani,lwiŕhagniᵒujwala,muṅgwiŋgadhiŋnyakanan·,rakriyanduŕbalaṅaṅgĕhi,krurabhīrama,laghawaśūraśakti.0.muṅgwiŋnetratkeŋtĕndasmakusara,ro
drarūpasuśakti,sirakriyanduŕbhaya,yayahabdipawaka,muṅgwiŋpraṣṭakriyanpatiḥ,duŕbuddhisākṣat·,bhutarodrasuśakti.0.muṅgwiŋbugatśrīnarendrapadmanā
bha,bhūpatibhawamūŕtti,hanuṅgaṅirata,hirabajrasudipta,tanpendaḥpawakagiri,lumĕŋdumilaḥ,sumĕṅkariŋdhikwidhik·.0.līlasirahaṅundakontapra
dipta,lumarapiŋhawyati,lwiŕspatikaliṅga,ᵒujwaleŋᵒantarikṣa,lwiŕmr̥ĕtyarodrahaṅawit·,mattapragalbha,ᵒatahaṅr̥ĕṣihati.0.sdĕŋmandĕggumgĕŕlampa
[72 72A]
hiŋbala,padmanābhanāgarī,ndansaṅadikāra,patiḥriŋᵒantapura,kriyankundharahasyaglis·,maṅgĕḥhamapag·,haṅundabajraluṅid·.0.wusamar̥kmalagumgĕŕha
polaḥ,balaniranr̥ĕpati,rājapadmanābha,glispraptasaŋnātha,siraprabhubhawamūŕtti,mulatniŋbhaya,cihacihariŋbuddhi.0.gumritratanirapatiḥkundharaha
sya,hatañahamar̥ki,sakiŋhĕndikitamsayagasasañjata,haglaŕparankohari,laḥwarahiṅwaŋ,patiḥriŋᵒantapurī.0.śīghrāsawuŕrakriyanduŕbuddhiniścala,bhaya
kosirapatiḥ,riŋᵒantanāgara,bhagyaśrībhūminātha,katmuriŋsirayayi,pansanira,mar̥kriŋśrībhūpati.0.yekihiṅoŋhapatiḥriŋpadmanābha,hakakasiḥ [ 73 ][72 72B]
72
duŕbuddhi,laḥyayimar̥ka,risiraśrīnarendra,bhaṭāreŋpadmanāgarī,punpatiḥkaŕwwa,nulimapūŕknr̥ĕpati.0.prapteŋhaŕṣanebhūpatipadmanābha,hatakonśrībhūpa
ti,hiḥsapahikya,hapatiḥrowaṅira,mĕndĕkrakriyanduŕbuddhi,māturanĕmbaḥ,rijĕṅiranr̥ĕpati.0.siṅgiḥsajñāpunikikayakanira,rāmapadukahaji,pu
nkundharahasya,patĕḥriŋᵒantapura,maṅkahatureduŕbuddhi,tīnūtderakriyan·,kundharahasyatumuli.0.sadarojaŕhatr̥ĕḥwtuniṅujaŕ,sumapaśrībhūpati,siṅgiḥ
bhūminātha,tambuḥkapomanira,punapadonśribhūpati,praptasayaga,sasnahatkeŋmantrī.0.sahabalayoddhasamawusaglaŕ,kadihamaṅuñjurit·,haparakbala
[73 73A]
la,kriyaśrībhūminātha,dawĕgwacananĕnaris·,panadikāra,ceṣṭakaranr̥ĕpati.0.śīghramojaŕsumawuŕśrīmahārāja,dhuḥhiḥhiḥsirapatiḥ,kriyankundhara
hasya,kitahatañariṅwaŋ,kraṇaniṅsunpraptahiki,harūpasneha,dinuluŕdedaniŋmantri.0.hiḥkatuhwanpanpolahiŋᵒadinātha,kadohaniŋnāgarī,nawya
hanabhaya,riṅawankaŋkataha,kraṇanyaharūpakadi,kramahaglaŕ,denetanwruhiŋgati.0.panwoŋᵒantapurawus·yatnahakrama,habyahakadiŋjurit·,kako
nkapratyakṣa,maŕmmanyayatneŋlampaḥ,yaniṣṭaniṅsunapatiḥ,doniṅoŋprapta,haptimar̥knr̥ĕpati.0.nahanujarirasaŋśrībhawamūŕttya,kundharahasya [ 74 ][73 73B]
73
hanuli,śīghrahanawuŕyya,śabdaśrībhūminātha,dhuḥsiṅgiḥsajñānr̥ĕpati,ṅhiŋkṣamakna,sāturepunapatiḥ.0.parananaswakriyaśrīnaranātha,mar̥keŋrāmahajī,
dawĕgpaṅaŕttika,maŕgganiŋkadiyatna,sawoṅiŋᵒantanāgarī,pananawr̥ĕta,yanripumahāśakti.0.hadanpraptakumĕpuṅiŋᵒantapura,doniŋsayageŋriki,maṅke
pwanarendra,praptahaptimar̥ka,risirasaŋśrībhūpati,bdikwacana,knaswakaŕyyahajī.0.hikipaṭik:hajipunkundharahasya,ᵒumwatwaŕṣājñāhajī,mar̥kriŋnāgara,sa
bhagyahanotusan·,padukanāthambar̥ṅi,lampaḥmanira,mar̥kriŋśrībhūpati.0.maṅkahatuŕyyarakriyankundharahasya,nr̥ĕpatibhawamūŕtti,hatigaŕwwamojaŕ,hu
[74 74A]
latiraniŕbhaya,liṅirakitaduŕbuddhi,hambar̥ṅana,lampahepunapatiḥ.0.sambahanasojaŕkutakitakiŕwwa,risiraśrībhūpati,ṅoŋhaptyamar̥ka,ripādadwajani
ra,handhahasiḥbhūpati,wilāśariṅwaŋ,hanugrahekadikami.0.yankaśr̥ĕdanswacittaśrīmahārāja,suntĕdhasaŋsuputrī,makaghawapatnya,rowaṅiŋhamaṅkurāt·,ka
pradonwaśitwĕŋbhūmi,riŋpadmanābha,yananahasiḥnr̥ĕpati.0.yadyanswal̥niŋmāssaŕwwaᵒuttama,maṇikratnasakoti,yansāmpunkar̥ṇan·,wusanahakuhamawa,pā
watrijĕŋśrībhūpati,pinakalpita,risihiranr̥ĕpati.0.maṅkanaliṅiraprabhupadmanābha,kundharahasyanawuri,sahāsöŋniŋᵒulat·,halatulatuhewa,pantĕsde [ 75 ][74 74B]
74
nyamiṅkiswiṅit·,t:hĕraṅucap·,siṅgiḥsajñānr̥ĕpati.0.siṅgiḥmawaskatkankaŕṣapaṅeran·,paṅheŕᵒugahiriki.manirahamwita,śīghrapar̥ŋlumampaḥ,sirakriyanpatiḥdu
buddhi,lumakuduta,kotusmariŋnāgarī.0.tankoniṅalampahīŋdutariŋmaŕgga,kunaŋsirasaŋyati,dhaŋhyaŋmahāyaṇa,waŕṇnanmaṅkehowĕsprapta,nūturalampaḥnr̥ĕpati,
haśīghraśīghran·,tanpariyyanlumaris·.0.sahābalasumahabmwaŋmantrīmukya,mar̥krijĕŋnarapati,saŋnāthatumiṅhal·,ripraptasaŋpaṅĕmpwan·,hiṅiriŋriŋbalamantrī,hĕntyagiraŋ,na
rendramapagliriŋ.0.sadarojaŕmaŕdhawahaṅunduḥcitta,ᵒom̐sajñāsaŋmahār̥ṣi,tijabhagyadatĕŋ,liwaŕsiḥsaŋpaṅĕmpwan·,hatibhārasukeŋhati,saŋpandhya,ridatĕŋsaŋma
[75 75A]
hār̥ṣi.0.piraŋdinariŋhawansaŋmuniwara,makaliŋśrībhūpati,sumawuŕsaŋhapandhya,tigaŋkul̥mpaṅeran·,tanparaŕyyan·rampuhajī,panlintaŋᵒepwan·,miṅĕtlampaḥnr̥ĕpa
ti.0.pantanuruŋhamaṅgiḥbhayanarendra,tinahatahamami,rigatiniŋlampaḥ,lastarikamihayoga,darakahamutĕŕsasmr̥ĕti,siddhaniścala,dawarūpahawakmami.0.ma
narawaŋkatonsakeŋyogasūkṣma,dadinirasaŋputrī,lanśrīwīŕyyaguṇa,śiṣyaniŋmahājina,hiṅanyajinamūŕtti,hamindeŋsarāt·,makacatraniŋbhūmi.0.tankawnaŋ
linaṅghyasutapanira,pirapiraŋbhūpati,sasoriŋᵒakaśa,saruhuriŋbhūthala,tananawanitumandiŋ,sakālajagat·,karaṇatankapiṅgiŋ.0.yanamulus·,sajñābhūpa [ 76 ][75 75B]
75
timalampaḥ,byaktahandadijurit·,ruganiŋbhawana,milaṅaŋkulawaŕgga,hilaŋyaśaśrībhūpati,yanpakṣakĕdwa,hyunhyunriŋrājaputrī.0.yankinaŕṣasāturetu
hawimuda,daranmaṅsulnr̥ĕpati,huwahanalampaḥ,pakanirapaṅeran·,tuhutanpantuknr̥ĕpati,hawastumiṅhal·,riŋsiraśrīsuputri.0.tuhutuhutanmityasātu
riṅwaŋ,hidhĕpĕnbujaṅgahajī,sāmpunwañcakdiŕyya,maṅkaliŋmahāpandhya,kaṅgĕktwasiranr̥ĕpati,ᵒepukapgat·,deniŋśabdasaŋmuni.0.pankahituŋgatiniŋsāmpunlumampaḥ,hutu
sanwuslumaris·,yantanpastyakna,hisyanisanudeśa,tanuruŋᵒeraŋbhinukti,satuwuhiŋrāt·,ginuyuguywankami.0.mwaŋtanwĕnaŋkuhaṅr̥ĕtrāganiŋcitta,riŋsaŋmaṇikiŋpu
[76 76A]
rī,dhuḥparantahika,sukaniŋkaragsaŋ,ginuyuguywanwinuni,haṅrundahana,śāsananiŋbhūpati.0.maṅkanapaṅrasanirariŋhr̥ĕdaya,dadisiranawuri,wacana
mpudhaŋhyaŋ,siṅgiḥsajñāpaṅĕmpwan·,parantakaliṅaneki,panwaslumampaḥ,sāmpunpraptahiriki.0.tuŕsaṅhulunwusmotusmariŋnāgara,paṭikṣaŋmahāmuni,
punpatiḥlumakwa,kantĕnanyapaṅĕmpwan·,parantasukaniŋhurip·,hanandaŋwiraŋ,tahampusajñāmami.0.maṅkeṅganyarānakṣaŋśrīmahāpandhya,hamwitrijĕŋma
hār̥ṣi,mulihiŋhayatra,pansipatiŋdumadya,tanwindyahatmaḥpati,ṅhiŋkṣamakna,duranlaṅghyanamami.0.maṅkasawuriraprabhubhawamūŕttya,sirasaŋma [ 77 ][76 76B]
76
hāyati,tanbĕsahanabda,tanpeliḥtaṅguhira,hantyantahosökriŋhati,dadihaṅlampwa,tumadhaḥsiḥniŋwidhi.0.tankawaŕṇnapituturirasaŋdwija,
kunaŋrakriyanduŕbuddhi,saŋluwakuduta,kundharahasyaṅatĕra,maṅkewusprapteŋnāgarī,śrīnaranātha,sakiŋᵒeñjiŋtinaṅkil·.0.hakalihanlanśrīhajiwiŕ
yyaguṇa,pĕpĕkṣakadaŋmantrī,hatateŋwataṅan·,padharūpadikāra,maṅgalasiradwijar̥ṣi,śūnyawibhawa,śrīlīlaparamar̥ṣi.0.kapuhantwasirapatiḥpadmanā
bha,mulatwaŕṇnaśrīhajī,nātheŋᵒantapura,jalasiddhyadirāja,saŋlwiŕliṅgamaṇik·,ᵒabhrakalaṅan·,swabhawaśrībhūpati.0.wuspinamwitakĕndekundharahā
[77 77A]
sya,sineṅansaŋhapatiḥ,sinuŋpatarana,kriyanduŕbuddhiṅandap·,pranāthandatangigisin·,solaḥniŕbhaya,mātuŕrijĕŋnr̥ĕpati.0.siṅgiḥpukulunowadukaśrībhūminātha
kawulapunduŕbuddhi,kinonumar̥ka,derānakprameśwara,bhaṭāreŋpadmanāgarī,sumĕmbahana,śokarānaknr̥ĕpati.0.hamalampaḥnugrahaśrīmahārāja.sirā
nkapadukāhajī,haminteṅubhayan·,haminteṅubhayan·,tumulussiḥnarendra,sirasaŋśrīrājaṣutrī,kusumasaŕyya,tinadhaḥrānak:hajī.0.makagharapatniniranaranātha,roŕwa
namaṅkubhūmi,makacatraniŋrāt·,salwaniŋpadmanābha,yanpasuṅaśrībhūpati,,rānakṣaŋnātha,maŕppanakĕnmāsmaṇik·.0.sakĕmbaṅiŋnāgarariŋpadmanābha,ka [ 78 ][77 77B]
77
hatuŕriŋnr̥ĕpati,siddhapaṅalpika,rānakṣhrīnarendra,katkeŋparadipati,wusbhaktyaniwya,rijĕŋnāknr̥ĕpati.0.maṅkahatuŕsaṅapataḥpadmanābha,hirikaśrībhūpa
ti,nātheŋᵒantapura,saŕjjawahanawuŕyya,hiḥkitarakriyanapatiḥ,tansumaphala,gatintahamintakāsiḥ.0.katuhwananakiṅwaŋwispinalampaḥ,desaŋmahā
bhūpati,raᵒaṅgadwipa,yekiśrīwīŕyyaguṇa,ᵒeñjaŋpawiwahaneki,nubhayahita,paranmaliḥliŋmami.0.śīghrasawuŕduŕbuddhitr̥ĕḥmaŕdhawa,ᵒom̐sajñāśrībhūpati,saŋ
rājadirāja,bhaṭāreŋᵒantapura,kṣantawyātuŕpaṭik:hajī,tansaṅkelaṅghya,rijĕŋmahābhūpati.0.wuskalumbraḥpratapaśrīnaranātha,wīŕyyamantasuśakti,dhaŕmmeṣṭigunawa
[78 78A]
wān·,prajñeŋgitaśāstrājñā,haṅgakāratanpasiriŋ,haṅinakirāt·,lwiŕsaŋhyaŋdhaŕmmamūŕtti.0.ndanriŋmaṅkerinasagatinarendra,kadilolyanr̥ĕpati,riŋdhaŕmmaśā
sana,nirasaŋmahāŕddhika,kaśurusaṅubhayani,pamintanira,śrīhajīᵒaṅgapurī.0.pansolahiŋputrīhadiᵒuttameŋsarāt·,winaraŋriŋparājī,wĕtweswayambara,ti
nukweŋpraŋhadbhuta,hapagudiwyāstraluṅid·,kāṅkĕnpasajyamwalikramasuputri.0.niṣṭanyahaṅhiŋmaṅkendatanpawuŕyyan·,hudeśaśrībhūpati,niŕpaṅalocitta,ṅhiŋtanu
nsakiŋpanindha,pan·yekipaṭiknr̥ĕpati,kĕdwahamriha,swastaśrībhūpati.0.reḥniŋhanaśrībhaṭārapadmanābha,hanindyacatraniŋbhūmi,sdhĕŋparaśrayan·,lwiŕtandirahatĕba [ 79 ][78 78B]
78
waḥ,saŕwwwaśūrasaṅuripi,tulyaᵒamr̥ĕta,suyaśanireŋbhūmi.0.kunaŋmaṅkerinasagatinarendra,tanpendaḥjaṅgahakiŋ,katīkpṇanriŋᵒaŕkka,rūkṣatanpagamĕlan·,meḥ
bhraṣṭadinagdeŋᵒagni,mwaŋhanaśraya,woŋhinahalpaśakti.0.ndiṅganyatan·yuktiniŋjaṅgamil̥ta,rumambatriŋwariṅin·,hatuŕsamaṅkana,yanśrīnāthamasiha,byaktaswastaśrībhūpati,
tankĕneŋbhaya,tulyaskuṅiŋwidhi.0.ṅkasakrodhaswabhawaśrīnaranātha,malahasasmuruntik·,punkundharahasya,habhīmanāṅgakāra,jumlĕgsiranawuri,mattapragalbha,krūrā
krakanudiṅi.0.haḥceḥheḥheḥkoṅapatiḥpadmanābha,pantĕsnāmaduŕbuddhi,tanwriŋgudakara,kinonlumakwaduta,jañjanujaŕmahamiwil·,kuraŋwiwe
[79 79A]
ka,kamuŋpāpaduŕbuddhi.0.baṅgacĕṅgakadiwruhiŋjitakṣara,pakṣahamituturi,saŋśrīmahārāja,bhaṭāreŋᵒantapura,duransiralolyapiṅgiŋ,hametaśraya
,ritwantamudadruwī.0.sinaṅguḥtaśaktimantacatraniŋrāt·,hjaṅguragadheŋgati,l̥wastanpaguṇa,liṅhantamahāŕddhika,coramupolahiŋpatiḥ,laḥśighramilag·,mawali
kodengĕlis·.0.kahinyantuhanmuhamindhamānuṣa,yadyapidewatwi,sumĕṅkeŋbhūŕbhwaḥswaḥ,hañjayeŋdewaśūra,gandhaŕwwadetyasuśakti,yantucakrama,duranula
pamami.0.warahakĕnritwantasibhawamūŕttya,konmaṅsuldenaglis·,hiḥhajamukadat·,yankitapakṣawiraŋ,konsirahaṅlurugriŋjurit·,haṅĕntahasa,haṅa [ 80 ][79 79B]
79
dwakĕnkaśakti.0.nāliṅirarakriyanpatiḥkundharahasya,krodharakrinduŕbuddhi,ᵒuśwāsahadr̥ĕṣosyan·,mukakayatinpak·,bāŋketranyahawiŋhawiŋ,matlumulyaŕ,hala
tulatubahni.0.diraṅadĕgprakopamulatniŕbhaya,hanpakdajanuli,haṅucapasugal·,heḥkoŋkundharahasya,hantyanmwaŋṅiraṅi,mariŋpasebhan·,lwiŕsatwadhama
buddha.0.maṅketontondhrīmahārājadirāja,bhaṭāreŋpadmabhūmi,haptiśumīŕṇnana,sawoṅoŋᵒantapura,tanwunsanalikabhaṣmi,yankoprawira,r̥butikiduŕbuddhi.0.
karawalansakweḥmantrīᵒantapura,haptyamagutriŋjurit·,ṅkasaŋmahādwija,śrīlīlaparamāŕtha,saghorawaśighrahaṅliŋ,dīrataṅguha,riŋdehadhaŕmmayukti.0.dhuḥha
[80 80A]
nakusaṅapatiḥpadmanābha,kitarakriyanduŕbuddhi,saŋsinarabhara,deniraśrīnarendra,bhūpatiŋpadmanāgarī,ṅhiŋlīlakna,sojariŋkādikami.0.pupuḥsinom·,
0.hadankitaᵒumatura,śrīŋriŋśrīhajibhawamūŕtti,haywasirakĕdwahaŕṣa,hyanhyanriŋdyaḥsakṣmasarī,panwassāmpuŕṇnaharadin·,pasuŋsuṅirasaŋprabhu,riŋśrīhajīwīŕyyagu
ṇa,saŋsākṣat·hyaŋjinamūŕtti,maṅkyanurun·,sinr̥ĕṣṭidehyaŋsūkṣma.0.makahyaŋniŋtrimandala,paramottamadhaŕmmeṣṭṭi,deŕyyasirakuminkinan·,r̥ṣṭiniŋsakā
labhūmi,makaṅunisuputrī,saŋwasundhāritumurun·,makāŕddhanareśwaŕyya,tinudhuḥhyaŋpaśupati,sadhampatya,hambrapṭlĕniŋsarāt·.0.yansi [ 81 ][80 80B]
80
80raśrīpadmābha,mituhusataṅguḥmami,rahajĕŋhaṅupakṣama,rijĕŋśrīnr̥ĕpatikaliḥ,bhaṭāreŋᵒantapurī,makādiriŋsaŋmahāprabhu,bhaṭāreŋhaṅgadwipa,la
naśrimahābhūpati,bhawamūŕttya,namtamamahāwibhawa.0.yansarakĕdwalaṅghana,maŋpaŋriŋnr̥ĕpatikaliḥ,byaktasirabhaṣmibhuta,ṅadwakĕngatiniŋjurit·,ta
nadwakadikami,demagekitahawantun·,riŋmaṅkesanalika,śrīmahābhūpatiḥkaliḥ,praptatmu,riŋśrīhajīpadmanābha.0.nātojarirasaŋdwija,ra
kriyanduŕbuddhitumuli,pragalbhasiralumampaḥ,tandahataṅraseŋwiṣṭi,krodhabudaltanamwit·,haṅiraścayatsadāśru,tankoniṅariŋjalan·,tucapanr̥ĕpa
[81 81A]
tikaliḥ,śrīnarendrajalasiddhiwīŕyyaguṇa.0.kaŕyyaṅucapaṅlocita,ᵒumiriŋmahar̥ṣikaliḥ,śrīdhaŋhyaŋśūnyawibhawa,mwaŋdhaŋhyaŋpinitweŋliṅgiḥ,hadiniŋma
yasandhi,samawusginostyaŋtanu,riŋjñānaśrinarendra,ridenyankr̥ĕtaŕwoŋniti,hasmuguyu,niśṇayajayeŋsamara.0.śighramaṅkatśrinarendra,bhaṭāreŋᵒa
ntanāgarī,dīrabhiramakādbhuta,līlamanuṅgaŋmahasti,nampilsyamoghasiddhi,lwiŕliṅgaśawasumunu,prabhawaśrīnarendra,pĕpĕkṣaŕwwāsteŋhajurit·,ᵒabhramuru
b·,pinayuṅanswetāmbara.0.riṅuriśrimahārāja,nilisaŋpinatweŋliṅgaḥ,dhaŋhyaŋlīlaparamāŕtha,tanpendaḥkakaśagiri,haliṅgiheŋratamaṇik· [ 82 ][81 81B]
81
,hinupar̥ṅgeŋmāstatuŕ,hapayuŋnilāmbara,lwiŕjaladihaṅr̥ĕṣr̥ĕṣin·,kadiwadyat·,kramniŋśiwapatranira.0.riŋhuntatsaŋmahādwija,nulisiraśrībhūpati,
mahārājawiŕyyaguṇa,hakaŕwanratahumiriŋ,saŋmakacudamaṇi,subhagapatramahāmpu,dhaŋhyaŋśūnyawibhawa,lwiŕsūŕyyacandrahaṅaliḥ,sāsrihapayuŋ,garudharomapra
dipta.0.kramniŋbhuṣaṇaswaŕṇna,kembĕhankĕñariŋmaṇik·,r̥ṅganiŋratābhrāsinaŋ,larapniŋdiwyastraluṅid·,kasĕnwanrawaraśmi,ᵒakāralumrahumurub·,dudugtĕkeŋ
ᵒambara,gumawaŋtaŋsakamaŕggi,muŋgumuruḥ,dwaniniŋbherimr̥ĕdaṅga.0.tanpasaṅkyakweḥniŋbala,yoddhamukyahadimantrī,padhāsraŋhagyalumampaḥ,hanuṅgaṅinu
[82 82A]
dahasti,samaŋjurupinatiḥ,śubhamaṅgalaniŋlaku,tumibaŋpuṣpawaŕṣa,tūtawansumaŕmrikmiṅiŋ,hatrihumuŋ,ᵒaum̐kāramantreŋgagaṇa.mastwakĕñjigjayanira,
nr̥ĕpatiᵒaṅganāgarī,ndatankawaŕṇnariŋhawan·,tucaparakriyanapatiḥ,punaŋdutaduŕbuddhi,praptamĕndĕkrijĕŋprabhu,narendrapadmanābha,tandukiŋliriŋhamanis·,nulya
muwus·,liṅiraśrīnaranātha.0..dhuḥbhagyamantaniŕwighna,praptapokitahapatiḥ,kadyapataŋprayojana,duŕbudiśighrawotsari,sadharamātuharis·,dhuḥsi
ṅgiḥsajñāpukulun·,liṅiraśrīnarendra,bhūpatiᵒantanāgarī,sanalika,praptaṅkehamastyalapakna.0.rinasapaṭikbhaṭāra,sestiniŋparadimantrī,sama [ 83 ][82 82B]
82
wontĕnriŋpaṅastriyan·,hasöŋsöŋsamyasmuruntik·,piliḥndadyakĕñjurit·,śrīpadmadipasumawuŕ,cittaniraniŋbhaya,yanmaṅkakitapopatiḥ,maṅkeṅganyawiśīŕṇnaniŋdyantapu
ra.0.maṅkaliṅirahaṅucap·,kañcitbhatbhaśwaralumindiḥ,gumyaŕkatonriŋᵒudaya,lwiŕsūŕyyasahasrakoti,lumraṅibĕkilaṅit·,riŋpraptanirasaŋprabhu,ᵒantapuradirā
ja,hiṅiriŋdeśrībhūpati,mahārājanaranāthawiŕyyaguṇa.0.hapatiḥkundharahasya,paṅañjuriŋyoddhamantrī,wusprapteŋjaṅgalabya,hĕntihaŕṣayoddhaᵒanta
purī,padhamūjaṅastuti,ripraptanirasaŋprabhu,makeriŋsaŋpaṅĕmpwan·,katonkadigunuŋsarī,gandhanyarūm·,manojñāswaranahañjraḥ.0.kapuha
[83 83A]
ntayoddhaśūra,sawoṅepadmanāgarī,tĕmbyanomagatyapura,surūpatankayeŋlagi,swajātiniŋprajurit·,wuskr̥ĕpapradhaneŋdaṅū,hañjayeŋyoddhanā
tha,mataŋnyatanr̥ĕṣeŋhati,haptyaṅunduḥ,saŋlwiŕpuṣpasdhĕŋhañjraḥ.0.śrīpadmanābhawusar̥pat·,humeŕheŕpraptanr̥ĕpati,riŋsoriŋsalmalyawr̥ĕkṣa,tadanantara
lumaris·,ᵒumar̥kṣhrībhūpati,bhaṭāreŋhantanagantun·,r̥psamyawuspramya,śrinatanāthakatrini,maṅgalyanuŋ,sirasaŋśrīmahādwaja.0.ṅkabhaṭāreŋᵒanta
putra,sumapaśrībhawamūŕtti,saŕjjawaderaṅandika,tuhuyanprabhūdhaŕmmeṣṭi,suyaśaprajñeŋniti,maŕddhawahalonamuwus·,dhuḥsajñāśranarendra,saṅwaśawasitweŋ [ 84 ][83 83B]
83
bhūmi,prabhuwibhuḥ,makapaṅĕmbaniŋsarāt·.0.ṅūnīhanadutanira,punrakriyanpatiḥduŕbuddha,hamawaᵒajñānarendra,dumatĕŋrāmanr̥ĕpati,hamintadyaḥsūkṣmasarī
kaliṅanikapukulun·,haparanliṅhaniṅwaŋ,pansāmpunsinuŋnr̥ĕpati,wīŕyyaguṇa,haywasiranalahaṣa.0.maṅkanojaŕśrīnarendra,mahārajajalasiddhi,śighra
sumawuŕnarendra,śrīpadmanābhabhūpati,liṅirahamlasasiḥ,dhuḥsajñāsaŋmahāprabhu,saŋkādiᵒamratoṣadha,muripisakālabhūmi,hanindyeŋbhuḥ,lumrapratananarendra.0
.kṣatawyarānakṣaŋnātha,bahulyahar̥pakeŕtti,kĕdwamintasiḥnarendra,malampaḥdyaḥsūkṣmasarī,maṅketukonĕnmami,sakahyunśrimahāprabhu,hiṅwaŋsumida
[84 84A]
kna,maṅkaliŋśrībhawamūŕtti,śīghrasawuŕ,śrīnarendraŋᵒantapura.0.siṅgiḥśripadmadirāja,kadiliŋmahābhūpati,kĕdwāptihamintariŋwwaŋ,hiḥparankaliṅaneki,ta
nwĕnaŋkadikami,mr̥ĕṣawadariŋpawuwus·,tanulahiŋsujana,hanasaŕriŋdhaŕmmayukti,hagyasawuŕ,śrībhawamūŕttakabāṅan·.0.gadgadasirajumlag·,ᵒuśwāsahaṅĕ
mbustitiŕ,wadhanakayatinpak·,jwalitataŋnetrakaliḥ,sirātmayabrukuti,bawucañcalakumdut·,krakasojarasugal·,hiḥkitaśrījalasiddhi,paha
lampa,kahinantaratwadhama.0.maṅkeṅohaptyamagĕha,swadhaŕmmaniŋkṣatriyadi,makolihaŋstrīᵒuttama,sadhanandiwyāstraluṅid·,śūramarateŋ [ 85 ][84 84B]
84
jurit·,malatkarastrīrihayun·,sirasaŋmahāpuruṣa,rinĕbutkasatriyaśakti,denprayatna,komamĕŕkunaŋjīwāgra.0.nahanliśrīpadma
nābha,masṅitśrīᵒaṅgapurī,mahārājawiŕyyaguṇa,laghawaprayahatandiŋ,makolihaśrīhaji,jalasiddhimahāprabhu,śrīlīlaparamaŕtha,hataṅguḥghorawaha
ṅliŋ,dhuḥpukulun·,śrīmahārājadirāja.0.ndan·yekapir̥ṅwakna,sāturebujaṅgahajī,dumatĕŋrijĕŋnarendra,ndyaṅganyarinaseŋyukti,makahaywa
nr̥ĕpati,kadyaṅganipunpukulun·,sirasaŋmahāŕddhika,hametminarisarasi,tīŕthanyayu,sarojakarasumĕkaŕ.0.hagyasiraśrīnarendra,
[85 85A]
mahārājabhawamūtti,sadharasumawuŕhalon·,siṅgiḥsajñāsaŋmahār̥ṣi,punapadenaṅdani,kayawaŕṣajñānamahāmpu,maṅkewiṣṭarakna,duma
tĕŋrānakmahār̥ṣi,śighrasawuŕ,dhaŋhyaŋlīlaparamāŕtha.0.pupuḥduŕmma.0.dhuḥpukulunakadyandikaparameśwara,dumatĕŋbrāhmājī,yeki
halapkĕna,sojariŋśāstrottama,ginĕgwaniraŋdhaŕmestriŋṣṭi,ndaḥr̥ṅwakna,maṅkyatuŕbhujaṅgājī.0.siṅgiḥwontĕnmahāntĕnirahyaŋśīwa,handinyapadma
sarī,sihantaniŋtataka,rinĕṅgeŋsaŕwwarātna,siṅhaśānasaŕwwamaṇik·,hakarakara,pradiptaridhikwidhik·.0.dibyottamasdananyasadampa [ 86 ][85 85B]
85
tya,sirahyaŋpaśutyu,paramāŕthasūkṣma,tatwanikahatita,nāgatawaŕthamanādi,mahāhapūŕwwa,tanbaŕyyahaṅawruhi.0.syapasira
kaŋwnaŋhaṅrarahana,yaśakadiliŋmami,masadanaŋpanaḥ,sabaŕyyatkeŋkenya,ndiyathasudimideŋgati,hikakaŋyoga,makagharasaŋputri.0.śighra
saŕwwaśrinarendrapadmanābha,siṅgiḥsaŋmahāmūni,hĕndiṅgonika,yaśakadiwaŕṣa,bhujaṅgamaṅkerikami.wiṣṭarakna,handiŕyasatorasi
0.ṅkamahār̥ṣyanawuriśabdanarendra,dugadugaswajāti,denirahawaraḥ,dhuḥsiṅgiḥśrīnarendra,honyariṅuŕddhaniŋgiri,kahananikaŋ,mahantĕ
[86 86A]
npadmasarī.0.kakyatiŋrātpunaŋgunuŋlokaloka,hanindyapuŕwwatiriŋ,jroniŋsamudra,ᵒugratankawaranan·,dumudugmariŋwyati,sikaranika,satmyariŋśūnya
santi.0.kaŋhumiṅsoŕpuṅkanyadhal̥mtanĕmya,truspraptariŋkṣiti,subadaṅgaluntaŋ,katkeŋrasatala,siniṅitdesaŋdhaŕmmeṣṭi,prakriyanira,bhaṭārapadmayo
ni.0.sagaŕjjitatwasiraśrīpadmanābha,haśrusiraniwuri,siṅgiḥsaŋpaṅampwan·,sabhagyayanmaṅkana,kayaᵒudeśamahār̥ṣi,ndaḥtonhonana,maṅkeṅoŋ
haṅulati.0.śīghramadĕgkamanawibhawanira,narendrabhawamūŕtti,lastarilumkas·,mnĕŋhaṅekacitta,rumĕgĕpyotasāmadi,hal̥bwiŋtwas·,sāmpuŕṇnawusminuṣṭi [ 87 ][86 86B]
86
0.gighrasirahumĕntaŋpunaŋgandewa,warayaṅirasiddhi,bhaswaratikṣṇa,ṅarabarabdumilaḥ,hurubnamaraṅawiṣṭi,nulilumĕpas·,ṅhiŋtankasiddheŋgati.0.hage
sirasaŋr̥piwagmihanabda,hiḥnāthabhawamūŕtti,wtĕhanmawaḥ,warayaŋparameśwara,drūtasaŋśrībhawamūŕtti,dyayir̥plĕpas·,taṅisumahāśakti.0.malyakadyeŋhaŕṣaniŋwwaŋ
labdakaŕyya,mwahaṅliŋmahār̥ṣi,hwahanamwaḥ,warāstraparameśwara,tadgaŋjapasāmadi,niralambana,sabaŕyyasiddheŋgati.0.nāliṅiradhaŋhyaŋlīlaparamāŕtha,nda
nprabhubawamūŕtti,diraṅĕntahasa,lumpassarottama,puṅganiŋdiwyāstrasiddhi,ndanasabhuta,taṅisuwalwiwalwi.0.hasmuheraŋśrīnarendrapadmanābha,ṅkahaṅucapma
[87 87A]
hār̥ṣi,madhurawacana,ᵒom̐siṅgiḥnareśwara,dhuḥbhayapaṅdaniŋwidhi,tansaṅkehalpa,guṇaśrīnarapati.0.ndaḥriŋmaṅkeśrīnarendrawīŕyyaguṇa,lumka
saṅgantyani,rumĕgĕpwarastra,ndansirasaŋhinajñān·,hanuhusajñāmahār̥ṣi,saŕwwigaŕjjita,hadanaṅadĕggĕlis·.0.ᵒabhīramahamnĕŋhaṅekacitta,rumagĕpja
pasandi,maṅanusmarana,dyayir̥psamuhuŕtha,paṅrimpĕniyogasandi,niŕbaṇacintya,dadisiddhakaŋpinriḥ.0.siṅgiḥsirapūŕwwaniŋśaktyadikāra,tuhusaŋhyaŋbuddha
mūŕtti,tanpopameŋsarāt·,lilanihaŋdiwyastra,buddhihagrimudradugsiṅi,ṅi,halaṅganya,sūkṣmaśūnyatanpasiriŋ.0.tankatulakakarakarakabranaŋ,ha [ 88 ][87 87B]
87
mnuhidhikwidhik·,lwiŕskarakotya,malwahawahapadhaŋ,hastrasaŋśrīᵒaṅgapurī,sinepkaŋmulat·,psatnasiddheŋgati.0.r̥pr̥ĕpr̥ĕpñĕppraptapunaŋlokaloka,
sarasimwaŋmahari,padmasanarātna,sumnahakalaṅan·,patiŋkr̥ĕdhaptramiŋmaṇik·,patiganataŕ,hemal̥bumāsmiriŕ.0.halaleyanhirabajraprabhamuñcaŕ,ma
ntĕnkinaraŋsarī,pindasaroja,gapuraᵒindranila,weduŕyyakaraŋkaraṅi,pahatpahatan·,ᵒudwansoṅkolmāsadi.0.cinawyankanakarajatakumram·,kumdhapaṅle
repi,snoniŋśaśaṅka,hanaruḥnaruhisūŕyya,traṅgaṇakālaniŋlatri,nistejaheraŋ,saṅubsaṅubnaputiḥ.0.saṅsayahaŕcĕpsakasakanyamāsmiraḥ,hi
[88 88A]
nukirinraspati,waŕṇnajaṅgasumrak·,kanakalayalaya,riŋliraŋrajatasmi,rondonrondonan·,ᵒiŋpriŋdantirukminin·.0.sakisakyanumĕmbaŋsaŕwwa
swaŕṇna,sarisarihintĕnalit·,hanraṅiŋbasanta,hakilatmukṣeŋtawaŋ,r̥ŋr̥ṅipun·ndadakeṅin·,heṅiniŋraras·,l̥ñjĕpiŋsariŋtulis·.0.maŕmmajahitka
ñcanarātnalinambaŋ,sinurātkiduŋkakawin·,parabkaruditan·,pamawanrāgahaŕṣa,hatihaŋtuṅgaliŋmaṇik·,miraḥsiniran·,siranhanabāŋwilis·.0.ttĕ
nikarinawitanrātnahoma,pinatransaŕwwasarī,sapaŕwwatasālas·,lwirinraṅiŋbramara,rinirisanmadhugĕndis·,haneŋkaŕttika,laṅölwiŕmukṣaŋlriyiŋ.0 [ 89 ][88 88B]
88
.hirasigapinindhacindagamkaŕ,ᵒaŕjjapinindhasuli,jnecumampaka,riŋriŋriŋkatiraḥ,harūpamaṅunĕŋputrī,sahosalaya,ramyakaronwĕlasasiḥ.0.
kaṅumaṅgĕḥmuṅguhapindapataka,miraḥhadirinukmi,hinapipaṅkaja,tawiŋtawiŋnyakumram·,hamaṅkawahanlĕhi,riŋhdal̥mendaḥ,lwiralayahyaŋratiḥ.0
.pinahatrumkumñaŕlwiŕpatrāmbara,riwisriwissaŕkkari,mahimahr̥ĕbukmraḥ,hamtĕṅitwasrimaŋ,hagr̥ĕḥhiritniŋtaṅis·,hatatitraras·,niŋnayaniŋjinĕmmrik·.
0.haṅheltwasiŋhamaŕṇnararasiŋnyasa,tuhutankĕnenapi,kwehiŋkapurañcak·,samañjraḥmuṅgwiŋnataŕ,binatuŕbatuŕmāsadi,samakalaṅan·,kumramtĕ
[89 89A]
keŋsarasi.0.dadyaścaŕyyasawoṅiŋpadmanāgara,kawṅantanwriŋgati,sawismayamulat·,mṅömṅöriŋcitta,deniŋpratapanr̥ĕpati,śrīwīŕyyaguṇa,paramo
ttameŋsiddhi.0.kaslĕkkantĕptwasiraśrīpadmanābha,keraṅantanwriŋgati,sawoŋhaṅgadwipa,gaŕjjitasraŋhaṅucap·,paloknaṅiraṅiraṅi,malyahanurak·
,sumwokawantiwanti.0.muntabkrodhasabalaniŋpadmanābha,gutgutĕntangiŕgisin·,kadigajahalas·,göŋgalaktanwriŋbhaya,sahasahaṅusakasik·,haṅi
wuŋrampak·,haṅlañjaniŋkudāsti.0.krurādbhutaśrībhawamūr·ttikabāṅan·,kaŕṇnakadisinbit·,brukutikutila,mulyaŕkaŋnetrahabāŋ,lwirasiŕrātsi [ 90 ][89 89B]
89
rātapuy·,ᵒuśwāsamosyan·,denikaŋkrodhabahni.0.wawaŋmadĕgikanaŋkamanawibhawan·,sahasakraknudiṅi,hahekoŋwīŕyyaguṇa,ratuᵒadhamani
ṣṭa,nisturamudatansipi,cĕṅgakuhaka,kahyanhyanriŋsuputrī.0.hiḥhajakogegeŕniścayeŋkasukan·,har̥pwiwaheŋputrī,yantuhupokita,tusnin·kṣatriya
wīra.wruhiŋdanuŕdaraśakti,śūrawiśeṣa,ṅoŋlawanmuhabuñciŋ.0.hasokankaraśminiŋnisitāstra,hakaraŋhulucurik·,hatilammaŕggana,ṅolkinoliŋsaya
ka,hatakĕŕraraskaraśmin·,ᵒiŋgadhayuddha,siliḥharasgadhaluṅid·.0.hahocakankasukaniŋbajratikṣṇa,waliwalihaṅar̥ki,ktugiŋswakonta,riŋriṅĕnnara
[90 90A]
cāstra,lukariŋguhistraluṅid·,hajamuruda,papagpunbhawamūŕtti.0.maṅkanojaŕśrīpadmanābhahasugal·,śrīwīŕyyaruntik·,kadiharahupraḥ,kabāṅandeniŋ
krodha,kumduttaŋbahukaliḥ,meḥsumawura,kr̥ĕtasittaṅaṅgĕhi.0.śīghrāñjĕlagpadhakrodhāwiṅawiṅan·,hasigahanudiṅi,prakatahaṅucap·,pariyya
ṅumanuman·,tuhuhapantanpāpakeriŋ,dīraniśṇaya,pragalbhatanwriŋwiṣṭi.0.dhikceḥhaḥhaḥkoŋratuhinakaśmala,pāpakaŕmmaduskr̥ĕti,sakṣañjayaᵒujaŕ,priḥ
ṅwaŋṅadukasurān·,risiraśrīnarapati,tanwruhiŋhiraŋ,kamuwökbhawamūŕtti.0.ndanmonkaripunkr̥ĕtacitahagĕsaŋ,durankopolyatandhiŋ, [ 91 ][90 90B]
90
hadwadwanayuddha,lawānśrīwīŕyyaguṇa,niṣṭanyankoŋbhawamūŕtti,praṇajīwamwa,wusritaṅankuhiki.0.pahalawanambĕktakoŋratutuca,baṅgakuhakadro
hi,maṅkyakuhanigas·,tĕndasmugulaŋgulaŋ,riŋl̥maḥndaḥlihateki,kaŋcandrahāsa,tikṣṇeŋtaṅankuhiki.0.yankohinahalpaśaktiwdipjaḥ,tr̥ĕṣṇariŋhanakrabi,
laḥhagehanĕmbaḥ,handĕmipadukaŋkwa,pintanĕñjīwamwaŋkami,yankolaṅghana,maṅketkaniŋpati.0.maṅkanapragalbhaniraŋkr̥ĕtacitta,śrībhawamūŕttyanuli,ma
siṅhanadākrak·,śīghrahamĕntaŋlaras·,jwalitahaṅr̥ĕṣihati,lwiŕsiṅharodra,rādra,mulateŋmattahasti.0.śīghrasumyoktaŋsarawarasumahab·,hamnuhi
[91 91A]
dhikwidhik·,hatitipasulam·,lumrakadyandakāra,pataṅkisdiwyastraluṅid·,laraplwiŕkilat·,kumdapiŋhawyati.0.tibanyadr̥ĕṣkadiwaŕṣemaghamāsa,
gumĕntĕŕkaŋpr̥ĕthiwī,pracalitamolaḥ,kolahalagumiwaŋ,binaruṅiŋhrikniŋwaji,paraguṅiŋgaja,gritniŋratahamlĕṅi.0.hagĕnturantaŋkālasaṅkaguŕṇnita,gumgĕŕ
haṅr̥ĕṣihati,lwiŕjaladipasaŋ,mombakanalulunan·,saŋswaniŋyoddhahaṅr̥ĕpi,kudahaṅdĕmak·,sanasinisilihokiḥ.0.lwiŕbanawaśramaniŋbyahaniŋwa
dwa,karusanśāstraluṅid·,r̥mpĕkbubaŕbĕntaŕ,ginr̥ĕkosikrinampak·,rinujakriŋkudahasti,ratamumpak·,rinamĕsriŋpadati.0.haslurantaŋyoddha [ 92 ][91 91B]
91
hasuluŋsuluṅan·,tinujusilihuṅsi,padhawicitreŋpraŋ,haṅlĕpasakĕnastra,magantimubatanabit·,dhandadinanda,hanahambantiŋbinantiŋ.0.mlĕkpĕpĕttal̥bu
lwiŕhandhakāra,krurabhutahaṅr̥ĕṣr̥ĕṣi,rimadhyaniŋraṇa,tĕmpuḥniŋyoddhaśūra,jmuŕharokṣraŋharaṅkit·,nigastinigas·,handukdinukṣiliḥkris·.0.tanpasabkya
kweḥniŋbalawirapjaḥ,saŕwudakotikoti,mwaŋgajaturaṅga,tumpaŋhatitipatap·,hagirikunapāṅr̥ĕṣi,gelamastaka,hawaturidaŋgandi.0.mumbulmuñcaŕhi
liniŋraḥmaṅaŕṇnawa,dalugdagmwajapipit·,wr̥ĕḥkyaᵒupama,hakaraŋkaraṅastra,mahujuŋwaṅkeniŋhasti,lenr̥ĕṅgarātna,katiṅgalbrastahĕnti.ho.tanmwalilaŋtaŋ
[92 92A]
l̥bumlĕkriŋraṇa,deniŋpamaḥgtiḥ,śīghrākraktumandaŋ,sirarakriyanduŕwakya,manuṅgaṅimattahasti,haṅundakonta,śīghrahaṅubatabit·.0.pinapagderakriya
nmantrīswwarāntaka,habhirāmanuṅgaŋhanniŋsti.0.haṅundasyamoga,makrakasindhughoṣa,sahāśabdahanudiṅi,laḥyaprayatna,papagĕnkukoŋhari.0.kunaŋsira
rakriyanmantrīduŕlakṣaṇa,tumandaṅanuṅgaṅi,ratanilawaŕṇna,lwiŕmeghahaṅmuhadan·,mondagadhaṅubatabit·,lwiŕsiṅharodra,hamagutripuśakta.0.pina
pagdeniŋrakriyanmadhusudana,hanuṅgaŋratamaṇik·,līlāṅundacakra,lumarapkadikilat·,ᵒumaṅgĕḥtanpāpakeriŋ,garudhopama,haṅalapjīwaniŋhari.0. [ 93 ][92 92B]
92
śīghrarampaktumandaŋmantraduŕnaya,hanuṅgaŋrataśakti,ringeŋspatika,dumilaḥraktawaŕṇna,līladiraṅundalori,lwiŕwyāgrarotā,ṅgahaṅusakasik·.0.pina
gusderakriyanmantridatraputra.mahawanratamaṇik·,krurakarakara,rinĕṅgahemakumram·,hamutĕŕdandhaṅr̥ĕṣihati,lwiŕbahnimuntab·,gunsĕŋripuśakti.0.si
rarakriyanmantrīduŕbalatumandaŋ,hasigahanuṅgaṅi,ratamāsrinĕṅga,rātnamayabhaswarā,tirodrasahāsomniŋ,kaŋcandrahāsa,lumarapkaditatit·.0.tinandiṅa
ndeniŋrakriyansutadewa,ᵒumaṅsĕḥhanudiṅi,muṅgwiŋratasyama,kinnansaŕwwarātna,sāmpuŕṇnasirahamuṣṭṭi,kaŋpāśayuddha,ᵒumapusaŋripuśakti.0.śīghrarampa
[93 93A]
ktumindhakahasindhughoṣa,rakriyanpatiḥduŕbuddhi,sākṣatkalāntaka,makrakaṅundabajra,hanuṅgaṅiratamaṇik·,ᵒabhrihasinaŋ,lumarapriṅawyati.0.ndanpinapag·
depatiḥkundarahasya,mahawānrataśakti,lwiŕbrāhmāṅindarāt·,haṅundadhandhanala,lwiŕdumaketuhaṅaliḥ,hambaśmibhuta,sahananiŋśatruśakti.0.krubhuta
śrīpadmanābhahasiga,bhīṣaṇahanuṅgaṅi,ratahirabajra,sumĕnöprabhaswara,tanpendaḥpawakagiri,mattapragalbha,hamutĕŕkontaluṅid·.0.ndanpinapagdera
patiḥkr̥ĕtacita.hanpendaḥśiwamūŕtti,jwalitābhrāsinaŋ,hanuṅgaŋratottama,krurāṅundabajraluṅid·,lwiŕhandakāra,sumahabamnuhi.0.śīghrāra [ 94 ][93 93B]
93
ṅkitpraŋᵒadbhutotarotaran·,kadicakrapinusiŋ,lwiradrihimawān·,hapagutriŋsamudra,tananasoŕtananalwiḥ,mbubatbinubat·,padhamahāsuśakti.0.saŋduŕwa
nyamamanaḥriŋᵒaddhacandra,hemantanaṅgaritip·,pgatriṅambara,pinanaḥpanahira,duŕwakyanrodamal̥si,śilādrikuṭā,krurakārahaṅr̥ĕr̥ṣi.0.ndansaŋswarānta
kaprayatnahamapag·,haṅlĕpaslaṅghalaluṅid·,hohāsaprāsāda,prakatapar̥ŋl̥pas·,guntuŕsākṣaṇatṅahiŋ,raṇāṅgamadhya,punduŕwakyahasṅit·.0.haṅlĕpasśa
rasayakagnirūpa,swarāntakahal̥si,riŋhrusāmbaŕtaka,r̥pmāwakandakāra,tibaŋwaŕṣaduluraṅin·,dwaytaṅanala,duŕwakyanrodhasṅit·.0.śighratdunsakiŋ
[94 94A]
ratanambutgadha,madwandwansilihuṅsi,lanpunswarāntaka,mapr̥ĕpsiliḥbandha,tumandaŋsirasaŋmantrī,kriyanduŕlakṣaṇa,pinagutdeniŋmantrī.0.saṅapatrasirakri
yanmadhusudhana,duŕlakṣaṇamanahi,hastranāgapaśa,hamukabhujagāstra,krurakārahaṅr̥ĕṣr̥ĕṣi,madhusudhana,śīghrayatnamal̥si.0.winateyostrakadbhutaṅamaha
maḥ,braṣṭataŋparabhaśmi,krodhaduŕlakṣaṇa,haṅlĕpasbalasāyaka,piŋrwasirawinal̥si,śarasāyaka,pucasāyakasiddhi.0.pgatrampuŋhrunerakriyanduŕlakṣaṇa,
tkeŋratasārathi,pjaḥtanpaśara,śīghrasalinwahana,manekriŋratahanuli,hagyalumpasas·,lipuṅirasuśakti.0.ndanpinanaḥderakriyanmadhusudhana,riŋ [ 95 ][94 94B]
94
diwyastrahaluṅid·,pgattampaśara,taŋlipuŋtibeŋl̥maḥ,krodhaduŕlakṣaṇasṅiŕ,tdunriŋrata,hamutĕŕtaŋdhandhāgni.0.krurakārasirahadwanadwanayuddha,padhā
tisayeŋśakti,lwiŕsundopasunda,maṅsĕḥrakriyanduŕlabha,saroṣatkamanahi,śarasampāta,lwiŕwaŕṣahamnuhi.0.ndanpinapag·,deniŋrakriyansutadewa,
ᵒumibkidhikwidhik·,kaŋśaralumpas·,duŕlabhasirataṅgal·,pratisāyakaminuṣṭi,l̥paslwiŕjala,dāraṅibkilaṅit·.0.kasaputanprabhasaŋhyaŋdiwaṅkāra,sutade
wanaṅguli,deniŋbayubajra,r̥psākṣaṇalumpas·,dhwastaŋhruduŕlabhasṅit·,nracaduŕdhana,paṅlĕpannireŋhari.0.kadihaṅsahaṅlayaŋriŋnabhastala,su
[95 95A]
tadewamasṅit·,maŕgganasāmpata,paṅlĕpasnireŋhawan·,kumisiktĕmpunyenyaŋlaṅit·,padhakapapag·,śīŕṇnatumibeŋkṣiti.0.śīghramaṅsĕḥtumandaŋrakri
yanduŕnaya,pakṣahatuluŋgipiḥ,haṅrapakĕnratamdatraputrahañandak·,hadwandwanṅadukaśaktin·,śūralaghawa,padhāgulagulkaliḥ.0.śīghramĕntaŋlarassaŋma
ntriduŕnaya,haṅlĕpasisuśakti,kaŕyyeŋᵒantarikṣa,śīŕṇbasyaḥsākṣinawat·,deniŋhisutikṣṇaluṅid·,pataṅkisira,datraputrasuśakti.0.śr̥ĕṅĕnanr̥ĕkmar̥
kgu,ritratanira,rakriyanduŕyaśaṅuṅsi,hamuṣṭitrisula,praptāṅdukṣakiŋrata,tuṅgĕŋtantĕtĕssaŋmantrī,datratanaya,śīghrabaṅunapuliḥ.0.nambutgatgadha [ 96 ][95 95B]
95
hamupuḥśatruhambubat·,duŕbhayasriŋkagiṅsiŕ,cetanāmbutdhandha,lohārodrabhīṣaṇa,sinep·yakacidradadi,kantĕpdinanda,hahuṅwataṅgalataṅkis·.0.
ṅkasaroṣasirapatiḥpadmanābha,saṅanāmaduŕbuddhi,makrakataṅgula,tulyakālāṅindarāt·,haṅamukaṅubatabit·,riŋᵒastradiwya,haṅudanihisuśakti.0.
jumlagmuṅgwiŋr̥ṅganiŋsakatamaya,mĕntaŋgandewasiddhi,tanmwabĕntaŕbubaŕ,ginr̥ĕkosikrinampak·,sakwehiŋyoddhaprajurit·,lakṣaniyuta,siraṇapjaḥbinantiŋ.0.
śīghratandaŋhapatiḥkundharahasya,mapagyakiŋduŕbuddhi,sagaŕwwabhīṣaṇa,bajranalaminuṣṭya,niścalaṅadĕgr̥ĕṅganiŋ,ratapradipta,tkaṅudaniśakti.0.kotikoti
[9696A]
l̥pasniŋbajrasāyaka,hamnuhidhikdwidhik·,lwiradrihaṅlayaŋ,mibkibhūŕbhwaḥswaḥ,wuṅkalmumbulpataŋkoti,ghoragĕnturan·,tĕmpuḥniŋᵒastraraṅkit·,0,ginr̥ĕkṣi
nraŋtinibansaropananāstra,ginyatmutlakkatindiḥ,kadidatumuñcaŕ,tanpampatanlumĕpas·,kumtugtibanyeŋkṣiti,hamrikṣhīṇna,balaniraŋduŕbuddhi.0.kadi
laŕwwatumĕmpuḥbahniriŋkundha,kṣaṇalwaŋpiraŋkoti,saŕwuddhanyata,siŋmaṅsöbhaśmibhuta,mulatsirikriyanduŕbuddhi,mur̥kṣakro,haṅgĕtĕmaŋhiduśakti.0.
prodbhutapagutniŋpadhaᵒadikāra,sirarakriyanduŕbudi,lankundharahasya,lwiŕrudrātmakakaŕwwa,padhajwalitalumindiḥ,haṅarabarab·,murubtĕkeŋhawyati [ 97 ][96 96B]
96
.0.mwaŋgumuruḥpahyaŋniŋdewar̥ṣiŋgaṇa,sukanontonriŋlaṅit·,hadhātrighūŕṇnita,ṅadwakĕnasawuran·,psutniŋdityastreŋlaṅit·,katimpalkonta
l·,dalañcaṅiŋdewar̥ṣi.0.habyuranr̥ĕṣwrinwrinlarutalulunan·,sukamahaneṅawyati,duŕbuddhipracandha,nilawinatĕkira,dr̥ĕṣṭaŋhrutibejaladi,ᵒumwa
bapanas·,mul̥takwenikaŋtasik·.0.kolahalalumimbakkagyatkopkan·,hyaŋnāgarājawrinwrin·,ndankundharahasya,hatigaŕwwahamĕntaŋ,gandewadiwyastrasiddhi,hamarawaśa
ᵒastraniraŋduŕbuddhi.0.nyodhābdagdhaduŕbuddhamahāṅgakāra,haṅucapanudiṅi,hiḥkonundharahasya,yatnayatnajīwamwa,lihattaŋdiwyāstrasiddhi,haywakatr̥ĕsa
[97 97A]
n·,waktĕnsaŋkaśaktin·.0.nahanujariraduŕbuddhihaṅayat·,wijayāstraminuṣṭi,sāmpunkakawaśa,rakriyankundharahasya,hatigaŕwwahanudiṅi,mojaŕbhaya,dhi
k:haḥkāladuŕbuddhi.0.jañjanmojaŕhaḥtogĕnwruḥtedityastra,duranulapakami,laḥśīghrakoŋl̥pas·,sakar̥pmuṅoṅikya,tanuruŋmatyakohalib·,tanpa
jamuga,tĕndasmutibeŋkṣiti.0.sawurirakundharahasyamaṅkana,sanyodhakriyanduŕbuddhi,winatĕktaŋlaras·,haṅgyatlwanyabhīṣaṇa,wijayadanuḥtinarik·,śīghra
lumpas·,tanisuᵒadbhutamijil·.0.ndatanpgatmul̥kasuluṅasulam·,saṅkelarasduŕbuddhi,niŕguṇadrasa,twinanekawaŕṇna,naracabalaśiladri,mwaŋdha [ 98 ][97 97B]
97
ndhanala,bhāgawastrabajrādi.0.bhujagāstrasilimukakaṅkapatra,śarasāyakasiddhi,mwaŋbhutarākṣasa,bhujapādahañjahañja,kawandapupuśīŕṣāgni,rodrātiro
dra,sasañjatalumindiḥ.0.bubaŕgĕmpuŋsyuḥsakwehiŋyoddhamukya,tanketaŋkwehiŋmāti,kneŋśarawara,duduŋpjaḥbhinakṣa,deniŋrākṣasabhatādi,krurahaṅlaŋ
gaŋ,raḥt:hĕŕmaṅsadagiŋ.0.wariṅutĕnsr̥ĕṅĕnkriyankundharahasya,hĕntiruntikiŋhati,haṅgĕtĕmaṅusap·,l̥maḥhamĕntaŋlaras·,brāhmāstraśīghraminuṣṭi,muntabaṅara
b·,lumpasdenaglis·.0.bhaśmibhūtawarāstraniraduŕbuddhya,katkeŋyoddhamantri,mwaŋturaṅgarata,nirapatiḥduŕbuddhya,parawaśaśīṇnabhaśmi,tkeŋsā
[98 98A]
hĕhawya,duŕbuddhiśīghrāṅlesi.0.msatlumumpatanambutātirodra,śīghrāñjogamupuhi,tinaṅgulriŋlaṅkap·,r̥mĕkrimpuŋtaŋratha,tkeŋkudanya
ṅmasi,śīghralumumpat·,kundharahasyacaliriŋ.0.hanambutdhandhahadwandwanpadhaśūra,samapratameŋtaṅkis·,haṅiriṅicidra,jmararojapu
tran·,hirikaśrībhawamūŕtti,maṅsĕḥtumandaŋ,haṅundakontaluṅid·.0.muṅgwiŋrathahirabajralīladīra,pinapagderapatiḥ,wīrakr̥ĕtaci
ttha,śūrānuṅgaṅiratha,lwiŕpendaḥpagasniŋgiri,wīraladhawa,padhātisayeŋśakti.0.pracalitadr̥ĕṣmolaḥmeṅgwaŋtaŋᵒandha,lwiŕbuburaŋpr̥ĕthiwī [ 99 ][98 98B]
98
,rinampakiŋratha,mindĕŕkaŕwwatiwaga,mawluhasluraṅiriŋ,cidrakuyĕṅan·,samawidagdeŋgati.0.haṅdukdinuntinujudeniŋdiwyastra,padhanatga
teŋtiṣṭi,tandwaśrīnarendra,bhawamūŕttikacidra,dinukriŋtriśulaluṅid·,rijajamuñcaŕ,raḥniratibeŋkṣithi.0.sākṣaṇar̥pmisĕpinusapkaŋbraṇa,śīghra
mal̥snr̥ĕpati,riŋbhaŕggawāstra,nantĕppatiḥkr̥ĕtacitta,katuhyantuṅgĕŋtangĕŋṅsuŕ,śīghramamanaḥ,riŋdiwyapaśupati.-.r̥pumawakanalabajrasāyaka,gaṇanyapituŋko
ti,harūparākṣasa,padhahamutĕŕcandrahāsa,śiŕṇnawayawanr̥ĕpati,r̥ñcĕmcinacaḥ,panarasaptakoti.0.sumraŋkontalbinuñcaŋriŋᵒantarikṣa,sāmpuŕ
[99 99A]
ṇnamaliḥhurip·,jumlagkātara,haṅuwuḥriṅambara,lwiŕglapsayutahaṅrik·,hakonprayatna,msatrakriyanapatiḥ.0.muṅgwiŋnabhastalasiradhandhayuddha,tinu
jusilihuṅsi,ṅkaśrīpadmanābha,haṅlĕpaspramohanastra,ptĕŋpĕpĕttaŋdhikwidhik·,tanpakatonan·,muliṅaŋrakriyanapatiḥ.0.meṅĕtsiraritatwaniŋmo
hanastra,śighrasirahamuṣṭi,diwyastrasutikṣṇa,hanidyabhaskarogra,r̥pmawaktaŋjapasiddhi,ᵒabhrākalaṅan·,lwiŕsūŕyyasahasrakoti.0.sāmpunpūŕṇnaminuṣṭi
śīghralumpas·,hilaŋtaŋptĕŋkadi,sinapuḥhalilaŋ,mawataŋnabhastala,waspadakatonr̥ĕpati,śrīpadmanābha,denirarakriyanpatiḥ.0.śighrahaṅlĕpa [ 100 ][99 99B]
99
sśarawarabhīṣaṇa,hamnuhidhiswidhik·,linudtinututan·,bayubajrātighora,denirarakriyanapatiḥ,līlaniŋbhaya,śrihajībhawamūŕtti.0.
śīghrāṅlĕpasriṅisuhatapasplam·,tanpapramaṇāraṅkit·,kontalkahabalaŋ,taṅisusumamburat·,tkeŋswaŕggatinutdeniŋ,haṅinpracandha,mawr̥ĕg·hyaŋsurapati.0.
hasasaranlarutmareŋśiwaloka,katkeŋsiddhar̥ṣi,kajuṅkĕlkabuñcaŋ,deniŋpracandanila,rugr̥ĕbaḥtaṅumaḥmaṇik·,sesiniŋkendra,makraktaŋwidhyadharī.0.
kweḥkoratantinindihanumaḥmās·,kapĕdhĕḥtanwriŋgati,haṅluḥkapar̥ṅak·,hanakawudansiñjaŋ,rahasyanyakatonkeṅis·,dhaŋhyaŋnaradha,praptapacĕḥhumiṅi
[100 100A]
s·.0.sdhĕŋmaṅkanrodhaśripadmanāgara,hisunirakawalik·,śighramutĕŕdhandha,humabĕtrathanira,rumujakrakriyanapatiḥ,hasmukagman·,kasepdeniṅa
taṅkis·.0.kaslĕkkantĕpkĕnadinandhariŋgadha,haṅluḥhagraḥkaŋgigiŕ,śīghrasiromsat·,haptyaṅiriṅicidra,binuruginr̥ĕkinuṅsi,haṅĕbabĕbaŋ,deraśrībhawamūŕ
tti.0.haputranumiṅsoŕdandhadinandha,göŕghorapataṅkisiŋ,gadhahasĕmbaran·,padhawidagdeŋyuddha,humindĕŕpadhacaliriŋ,miriṅicidra,papraṅirabhūpati.
0.hlulunankatalwiŋsaptapatala,kagyat·hyaŋᵒapaḥpati,bĕntaŕpabaḥpukaḥ,parapalkaŋkadhatwan·,kedĕkdesaŋwirakaliḥ,yakṣarākṣasa,ṅĕsṅĕsĕngiri [ 101 ][100 100B]
100
girin·.0.padhalarutahĕt:hĕtananeŋgiha,tanwanyaṅiwikilik·,saŋhyaŋᵒantabhoga,kolahalakopkan·,deniŋl̥būniŋhajurit·,tanpakatona
n·,netranirahakṣip·.0.maṅkinkrurādbhūtarakriyankr̥ĕtacitta,ṅgĕtĕmaṅubatabit·,humabĕttaŋgadha,karopadhaladhawa,tandwahapagutagatik·,par̥ṅa
pasaḥ,tikĕltaŋgadhakaliḥ.0.padhasigasaŋkaliḥmanekriŋratha,mĕntaŋgandhiwānuli,patiḥkr̥ĕtacitta,rumĕgĕpastradiwya,r̥pmĕtutaŋwiṣabahni,kr̥ĕtapradhana,gsĕŋ
śrībhawamūŕtti.0.samuhuŕthasāmpuŕṇnasirajumlag·,wawuhaṅayatamuṣṭi,piŋrolinpasan·,ᵒastraśarasāmpata,kabalaŋśrībhawamūŕtti,mariŋgagaṇa,muŕcchatu
[101 101A]
mibeŋkṣiti.0.meḥlinudantinigasriŋcandrahāsa,meṅitśīghramal̥si,munuścandrahāsa,haptihanigasgriwa,patiḥriṅaṅganāgarī,tambiskacuŕṇnan·,śīghra
halesarampiŋ.0.kagetpraptajayaśaraṇaprayatna,humositariŋmantrī,ndansaŋwinaṅsitan·,kriyanpatiḥkr̥ĕtacitta,kundharahasyamwaŋmantrī,saŋcatuŕ
tandha,padhaceṣṭariŋwaṅsit·.0.samasraŋhaṅr̥ĕgĕptaṅastrabandhana,diwyaśīghramanuṣṭi,padhasraŋhaṅlĕpas·,sumyoktaŋśarawara,labdakaŕyyasi
ddheŋgati,samakapusan·,tkeŋśrībhawamūŕtti.0.tibakantĕpkasuŋsaŋśrīpadmanābha,tkeŋpatiḥduŕbuddhi,duŕwakyaduŕnaya,duŕlakṣaṇaduŕlabha, [ 102 ][101 101B]
101
samakapusansaŋmantrī,tibariŋratha,kasumpĕkkasumpalik·.-.gunuŋrubuḥsurak·yoddhaᵒantapura,sawoṅiŋᵒaṅgapurī,gaŕjjitasusumbaŕ,dene
lawānyahapraŋ,krodhasiraŋbhawamūŕttti,śīghraᵒumaṅkat·,ᵒaṅgakagirigiri.0.krurādbhatakaŋrūpamahābhīṣaṇa,netranyagöŋlumirik·,lwiŕbhaskāra
kĕmbaŕ,tutukmalwahumaṅaŋ,lwiŕguhagambirariṅi,riṅikaŋwaja,kadigañjiraluṅid·.0.habraŋbraṅansyaŋhasalitapañjaŋ,kumdhapkaditatit·,pagasnalumara
p·,jiḥwanyaṅaladalad·,lwiŕhasiratsiratapuy·,haguṅawugaḥ,tulyamerupaŕwwati.0.hawakir̥ŋkar̥ṣr̥ĕṣlwiŕᵒandhakāra,wokbrisaṅawirawiŕ,
[102 102A]
romahawrutwrutan·,wuluniŋhawakawyaŋ,hasigamakraktumuli,tindakaktab·,gumĕntĕŕtaŋpr̥ĕthiwī.0.pgatrampuŋtaŋśarabandhahapasaḥ,śīghrasaha
sahaṅuṅsi,haṅiwuŋhaṅubat·,riŋgadhasilimuka,sirakriyanpatiḥcaliriŋ,pataṅkisira,ginr̥ĕkalestumuli.0.kinabehanśrībhawamūŕttiwka
san·,sdhĕŋrodranr̥ĕpati,hamukpaŕbwata,taṅanyahakañjaran·,kanankeripamugari,kapwakatiban·,sirasaṅaṅabehi.0.kapal̥ṅĕnmuŕcchasā
kṣaṇanarendra,pakṣahaṅludeŋśilādri,ndansaŋkarahatan·,śīghrāṅlilirapuṅkas·,hataṅgaldiwyāstraśakti,kriyankr̥ĕtacitta,wawuhadhanamūŕtti [ 103 ][102 102B]
102
.0.śīghramulatśīwīŕyyaguṇaniścaya,rinimitaniŋpati,r̥patriwikrama,pakṣatandiŋkawiran·,hawlasśrīnarapati,pankataheŋwyas·,kaṅhela
niṅajurit·.0.nulyaṅucapiḥkitajayaśaraṇa,habĕtikaŋkudaglis·,wawānmariŋhaŕṣa,mawyapindakaṅelan·,punkr̥ĕtacittahajurit·,har̥pamūŕttya,
katondeniṅoŋhiki.0.deniŋbiṣanirajayaśaraṇa,prajñeŋsikṣaniŋwaji,tanpopameŋguṇa,wruḥriŋnayasuśrama,hinabĕtpukaŋnyakaliḥ,mĕndĕŕkaŋku
da,humiŕrathanr̥ĕpati.0.gumritrathaśrīwīŕyyaguṇatumandaŋ,lumarapkadirawi,prapteŋhaŕṣasira,haṅucapriŋpatihira,sasmitahaṅliŋharis·,hiḥkr̥ĕtataci
[103 103A]
tta,ṅoŋmaṅkehanaṅgali.0.twasaṅhelkitār̥patriwikrama,hamagutśūraniŋhari,rakriyankr̥ĕtacitta,mātuŕsahāwotskaŕ,pukulunsāmpunnr̥ĕ
pati,hikikawula,duruŋhaṅrasawiṣṭi.0.maṅkasāturirapatiḥkr̥ĕtacitta,katondebhawamūŕtti,saŋśrīwīŕyyaguṇa,praptapakṣatumandaŋ,sina
mbedebhawamūŕtti,haṅumanuman·,siraśrībhūpati.0.dhikaḥhiḥkoratuhinawīŕyyaguṇa,pamarenedenaglis·,wawukamudataŋ,bhaya
ṅunyahĕt:hĕtan·,cihnamuhawdiŋpati,maṅkekoprapta,kinlĕgdeniŋmantri.0.pahalawĕnmaṅkeṅganyakamubraṣṭa,matitibeṅaweci, [ 104 ][103 103B]
103
doṣamuniŕguṇa,lihatikibhīṣaṇa,muṅgwiŋtaṅankundaniki,makakaraṇa,mumulihiŋyamani.0.maṅkanojariraprabhupadmanābha,śrīwīŕyyamiṅis·,tansawuŋ
niŕbhaya,śīghranambutwarāstra,sinramataŋrathadeniŋ,wicitrajayaśaraṇahanuŋsārathi.0.dibyaguṇaᵒuttameŋwruḥᵒaśwasikṣa,talyaᵒindrasārathi,sakdhapwuspra
pta,har̥pśrīpadmanābha,śrīwīŕyyaguṇāṅliŋharis·,hiḥbhawamūŕttya,hajakakwehanaṅliŋ.0.sambutakĕnkaśaktintamahābhiṣaṇa,pamaŋpaŋkorikami
,samenakiŋcitta,siŋmaŕgganyamujaya,laḥśīghrahaywagumiṅsiŕ,l̥paskaṅastra,dulur̥nriŋkakawin·.0.sdĕŋmaṅkaliṅiraśrīwiŕyyaguṇa,ma
[104 104A]
krakṣhrībhawamūŕtti,hanambutwarayaŋ,tīkṣṇamahābhiṣaṇa,lwiŕwaŕṣatibahandrasi,tanpapgatan·,saṅkelarasumijil·.0.tinaṅgulandeniŋra
kriyankr̥ĕtacitta,kundharahasyaṅimbaṅi,lagaśrīnarendra,padhanīralaghawa,hamagutriŋᵒastraśakti,motarotaran·,sirasaŋpatiḥkaliḥ.0.tuma
hnaŋsuśaktiśripadmanābha,saŋkiŕṇnaṅisumijil·,kadibahnimuntab·,gumsĕŋpanahira,śrīpadmanābhabhūpati,kadisinapwan·,kroghaśrībhawawamūŕtti.0.ᵒasurāstra
minuṣṭiśīghralumpas·,saŕwwayuddhāstramijil·,hasuluŋhasulam·,paraśūmwaŋtriśūla,tomaramuśalāṅr̥ĕṣi,mugarihalaŋ,watugumĕntĕŕhapuy·.0. [ 105 ][104 104B]
194
sinawatderarakriyankundharahasya,deniṅisusuśakti,kaŕyyanābhastala,tinūtdetdaśrīnarendra,wīŕyyaguṇahamanahi,maheśwarāstra,puṅganiŋsaŕwwaśakti.0.siṅu
msatwarayaŋśrīpadmabha,pinanaḥderapatiḥ,kaŕwwāsiŋlumintaŋ,pinaṅansahananya,deniŋhruniraŋbhūpati,śrīwīŕyyaguṇa,paramottameŋśakti.0.sinaŋsiptasuśra
maniranarendra,nātheŋhaṅganāgarī,mwaŋpunpatiḥkaŕwwa,tumimbaṅiŋnarendra,tanpendaḥsaŋhyaŋᵒagni,tkāladalad·,gumĕsĕŋripuśakti.0.padojwalacalitata
ndiŋkadiran·,kawihiŋᵒasiddhi,tulyatripuruṣa,ᵒabhiramaśaktimanta,puruṣomaṅupati,ᵒumarikṣiraṇa,kal̥ṅkaniŋsabhūmi.0.krurādbhataśrī
[105 105A]
bhawamūŕttisanrodha,hanambutgadhawsi,dīrāmuktumaha,śaktiniŋtigadīra,niŕbhayahaṅubatabit·,riŋdhandhanala,sahasarodrāsṅit·.0.r̥mpakṣhiŕṇna
taŋyoddhahasiṅinaṅsĕḥ,śrīwīŕyyaguṇahanuli,hanambutwarāstra,bahnikundhaminuṣṭya,jwalitamāladtansipi,dr̥ĕṣlumpas·,kumneŋjajahajī.0.gsĕŋ
murubbhaśmibhūtahawakira,nr̥ĕpatibhawamūŕtti,ndandeniŋsutapa,niramoliḥnugraha,ᵒacedyamaraṇadadi,katonaṅjĕlag·,sakiṅawunr̥ĕpati.0.
śīghramanekriŋratha,göŋhirabajra,bhinuṣakĕŋmāsadi,bhaswarakumñaŕ,mibkidigantara,sawlaskudanyaṅirid·,lwiŕrātnamarakatawulunyawilis·.0. [ 106 ][105 105B]
105
göṅaluhuŕtulyamerupaŕwwata,nr̥ĕpatikadirawi,sdhĕŋprabhaswara,balanirasumahab·,lumiputlampaḥnr̥ĕpati,lwiŕmeghādbhata,kasĕnwanrawiraśmi.0.ṅĕntaŋ
bubaŕpr̥ĕthiwīhasiṅinambaḥ,yamatanwruhiŋwiṣṭi,laganyalaghawa,denyapakayeŋtuhan·,mur̥karokṣiliḥbantiŋ,hamĕkpinkak·,siluḥsudatriŋkris·.0.ptĕŋppĕttaŋ
l̥bumlĕktinapak·,katbiŋyoddhājurit·,kedĕkdeniŋkuda,rathahastituraṅga,lwiŕᵒandakāranaputi,tanpakatonan·,padhahaṅawagajurit·.0.jjurarokanraŋ
dinraŋhaputran·,haridupraŋnyaharaṅkit·,kempĕŋkaptĕṅan·,hananuduktuhanya,hananigaskandhanyeki,tanpasiṅkaban·,siŋkapar̥kbinantiŋ.0.tanka
[106 106A]
hetaŋkwehiŋpjaḥsumarasaḥ,hatapatitipatip·,rudiranirahabruwab·,mabāŋtulyaᵒaŕṇnawa,madĕmil̥bukyamari,mlĕkkatampwan·,deniŋrudhiromili.
0.malyāsinaŋtaŋlagahatigaŕwwita,ndanprabhubawamūŕtti,sarodratumandaŋ,hasigalwiŕᵒantaka,haptimuburaŋpr̥ĕthiwī,tandaŋhaṅdĕmak·,sahasaṅubatabit·.
0.tanpāntarahaṅlĕpasastrabhīṣaṇa,mul̥kadbhūtahaṅr̥ĕṣi,saŕwwasatwarodra,siṅhawyāghramwaŋhula,sokanyarawulubahni,tkamagalak·,śūmīŕṇnaṅusakasik·.0
.kweḥpinaṅansanahuttibajinambak·,sawadwahaṅgapurī,saŋśrīwiŕyyaguṇa,yatnapataṅkisira,ᵒagnihastraminuṣṭi,śīghralumpas·,briŋbhraṣṭaŋhruśīŕṇnabha [ 107 ][106 106B]
106
śmi.0.ndanśrībhawamūŕttisudīraniŕbhaya,maṅsĕḥhatandiŋkawanin·,nr̥ĕpawīŕyyaguṇa,haṅlĕpaspaśupata,sulastramol̥kumijil·,mwaŋpāśāyuddha,tanpa
pramaṇāṅr̥ĕṣi.0.pinagutdeniraŋprabhupadmanābha,warayaŋdibyaśakti,harūpabhujaga,paśatkahambakṣa,hr̥ĕniraśrīhaṅgapati,dwaṣṭahalilaŋ,tanpaśeṣa
kahĕnti.0.muntabkrodhaśrīwīŕyyaguṇakabāṅan·,sahasahamanahi,hr̥ĕtikṣṇawaŕyya,mibkidiŕggantara,paraḥknaśrībhūpati,padmanāgara,tdasdha
dhanr̥ĕpati.0.muŕcchakantĕpriŋr̥ṅganiŋrathatiba,malayukaŋdaruki,meṅasjriḥlumumpat·,hawuṅuśrīnarendra,haṅadĕgmulatnudiṅi,dhikaḥkoŋduṣṭa,dro
[1-7 107A]
wakamusarathi.0.śīghramanekdarukiwawaŋrumampak·,lampahiŋrathagami,saŋśrīpadmanābha,krodhamniŋtriwula,paweḥhyaŋbrāhmariŋṅūni,ᵒujwalaṅarab·,murubmĕtu
hapuy·.0.ndanśrīwiŕyyaguṇaprayatnatumaṅgal·,hamutĕŕlipuŋglis·,wusinabimantra,deniŋᵒindrakuliśa,par̥ŋl̥paspar̥ŋbhaśmi,sayankagiwaŋ,laganiranr̥ĕpati.
0.haputrantumandaŋhatandiŋriŋpraŋ,padhalakṣiteŋjurit·,lwiŕcakracalita,mindĕŕkadikikilya,siliḥpalusiliḥhuṅsi,hahĕntihĕntyan·,papraṅiraharaṅki
t·.0.siliḥtujutinujuriŋsaŕwwayuddha,calitadr̥ĕṣṭankākṣi,siratandiṅan·,sokawlukaŋkawas·,hakuliliṅannr̥ĕpati,kaliḥkādbhuta,tatagtu [ 108 ][107 107B]
107
tagkaŋjurit·.0.siṅumasukdwaṣṭapjaḥkapipitan·,deniŋdr̥ĕṣilariniŋ,rathahakuyĕṅan·,jayaśaraṇānĕmbaḥ,mātuŕriŋjĕŋśrībhūpati,siṅgiḥpaṅeran·,sāmpu
npadukahajī.0.göŋpramadakĕdwahanukanilawan·,panśatrupadukahajī,hatuŕkadipandam·,maṅkekasatanmiñak·,hurubnahaṅgyatawr̥ĕddhi,panmeḥparatra,
katondepatik:haji.0.maṅkanasāturirajayaśaraṇa,śīghrameṅĕtr̥ĕpati,sāmbuttaṅayuddha,sāmpunsiddhyamibajya,tankarirakriyanapatiḥ,karowu
spaścat·,haṅayatisuśakti.0.hurihumeŕkaladeśaśrīnarendra,panaputranr̥ĕpati,wawuhasmuhumalaŋ,sumyokpar̥ŋlumpas·,tanadwapadhaṅĕnani,
[108 108A]
taṅastradiwya,paramottameŋsiddhi.0.panahirarakriyanpatiḥkr̥ĕtacitta,rawlasaṅĕnani,sanuṅgalriŋhastra,sawlasaṅĕkuda,sasikyaṅĕnesārathi,
pgatgulunya,kabuñjaŋtibeŋkṣiti.0.panahirarakriyankundharahasya,tīkṣṇaṅĕner̥ṅganiŋ,rathahirabajra,jwalitaṅaladalad·,dilaḥkyapanmĕtuhapuy·
hambhaśmibhūta,rathaśrībhawamūŕtti.0.ndanwarastranirasaŋśrījinātmaka,kumneśrībhūpati,naracāstraśara,tuŋtuṅiŋbandhanāstra,hatmaḥpañjaraṅr̥ĕṣi,hantyanta
ghora,humapusśrībhawamūŕtti.0.tibakantĕpkal̥ṅgakmariŋpañjara,narendrapadmapurī,muŕcchakahnĕkan·,lupatanpacetana,kadimukṣasaŋhyaŋhuri [ 109 ][108 108B]
108
p·,tumibeŋl̥maḥ,gumĕntĕŕtaŋpr̥ĕthiwī.0.kadirugaṅakaśapahyaniŋsurak·,sawoṅiṅaṅgapurī,padhātrisusumbaŕ,sahaneṅantapura,woŋpadmanābhawr̥ĕgawri
,bhītālulunan·,meṅĕtśrībhawamūŕtti.0.jroniŋpañjaraśīghrahar̥pumaṅkat·,sahasarudramūŕtti,krurakatatara,kolahalaᵒuśwāsa,niragöŋhadr̥ĕṣṭa
nsipi,pracandanīla,turaṅgĕtĕmghorahaṅrik·.0.göṅawugaḥsawukiŕpaṅadĕgira,pañjaragöŋsawukiŕ,pinyalintaŋhawak·,sar̥ṅitagöṅira,pañjaramiluriṅa
lit·,dadikopĕkan·,cittaśrībhawamūŕtti.0.gulaŋgulaŋriŋl̥maḥkneŋpañjara,hahosyantanwriŋgati,numkĕḥhumĕhaḥ,hatidukasaṅsara,mwaŋmantrīnira
[109 109A]
hanaṅis·,padhaguliṅan·,knabandasuśakti.0.mulatsirasaŋśrīghaŋhyaŋmahāyaṇa,rikasoŕśrībhūpati,kagraheŋraṇāṅga,tuŕsāmpunañjara,katkeŋpa
rādimantrī,samabinandha,subadariṅastraśakti.0.tankawnaṅinr̥ĕtanwaṣpandraweya,marabasdeniṅasiḥ,nireśrīnarendra,lumampaḥhaṅkasaṅkas·,saŕwwi
meriluḥlumaris·,prapteŋsaŋnātha,gadgadahaṅliŋmahār̥ṣi.0.dhuḥmāskuñawaśrīmahārājanātha,haparandadineki,kĕdwahanutimanaḥ,ma
damohaᵒaṅkāra,tanpaṅidhĕpwawus·yukti,manasaruga,sojariŋwruhiŋhajī.0.hapandoniŋwwaŋmahĕmumawasana,rasaniŋnāyayukti,kapaṅgya [ 110 ][109 109B]
109
niŋguṇa,doṣakawr̥ĕtanāya,riṅayuhaywalapi,pantanasiŋwwaŋ,widagdeŋnayayukti.0.hikaŋkatuhyaniŋtwasrawikunātha,ridenyanpadukājī,hanĕmwaduyaśa,kĕ
dwānūtbuddhiduṣṭa,maṅdewigīŕṇnaniŋhati,maṅkephalanya,katmudenr̥ĕpati.0.katuhwansiraśrīhajīwīŕyyaguṇa,tanar̥peŋpapati,sadhuparamāŕtha,dibyaguṇasuyaśa
,jananurāgasusiddhi,śaktisakāla,śījinātmakamūŕtti.0.kahinyan·wwaŋsamanyariŋmadhyapada,maŋpaŋśrīᵒaṅgapurī,yadyandewāsura,tanwandhyahalaḥnika,puruṣo
ttamaṅutpati,maśawaśitwa,rikaŋsakalāṅdadi.0.pansaŋthakawatdoniŋmohācitta,paṅayayeŋkaśaktin·,tanpaṅalocitta,wĕr̥deniŋśūran·,
[110 110A]
tanwruḥpaṅuñcaṅiŋwidhi,ᵒamighnanana,dadiwyamohājuti.0.ṅhiŋyanwĕnaŋkitahanūttinaṅguhan·,maŕyyamambĕkduŕgati,hapakrameŋjagat·,kadihanapra
yaścitta,tumusamuktihajī,muṅgwiŋjajahan·,sir̥pĕñjaŋkajurit·.0.maṅkanadeniraghaŋhyaŋmahāyaṇa,hanantwaśrībhūpati,nātheŋpadmanābha,tuhupanwagmimaya
,hamepeŕᵒujaŕpipiriŋ,hamdaŕwlasiraśrīᵒaṅgapurī.0.pupuḥsinom·.0.sapraptanirampudhaŋhyaŋ,mahāyaṇātawāntaṅis·,mar̥krisaŋmaṅgiḥlara,pinañjara
sorajurit·,ndansiraśrībhūpati,ᵒaṅganāgarahandulu,polahirasaŋpandya,hamogawlasnr̥ĕpati,deniŋpitutuŕriŋhamaṅgiḥlara.0.lwiŕkawatcittanare [ 111 ][110 110B]
110
ndra,rikasiḥhaŕṣasaŋr̥ṣi,ndaniṅanireŋswacitta,hiḥlaluduḥkasaŋr̥ṣi,moghahakuwlasasiḥ,rumṅödenirawuwus·,haparankunaŋhika,ṅūnideniramahār̥ṣi,ha
witutuŕ,saŋwinodhananawihaŋ.0.yananapakaŕṣinara,saŋmahāpandhyarikami,hamintajīwaluputa,riŋbhawamūŕttindaḥhiki,sun·ndakasuṅihurip·,yansāmpu
naṅrasaluput·,nahanriŋrasaniŋcitta,narendrajīnātmamuŕtti,ndanmahāmpu,wruhiŋcittājñānarendra.0.hamalyamalyasaŋpandhya,manantwaśrībhawamūŕtti,hakeḥdaniro
pakyana,sumawuŕśrībhawamūŕtti,siṅgiḥsājñāmahār̥ṣi,hampunĕnrānandhaŋguru,maṅkerānakṣaŋwidhwan·,tanwanilaṅghanomiriŋ,sudeśampu,rānakṣaŋpandhyatunwi
[111 111A]
haŋ.0.saderasaŋmahāpandhya,sasukaniranr̥ĕpati,panrānakṣaŋmuniwara,turuŋwaŕsiḥrikadadin·,tankalugasaŋyati,satitahirariṅiṅsun·,rānaśrīmuniwara,
hulunulunriŋnr̥ĕpati,ṅganyahĕmpu,humĕntasaduḥkaniṅwaŋ.0.maṅkojaŕśrīpadmanābha,ripādadwayamahār̥ṣi,nulidhaŋhyaŋmahāyaṇa,humaṅkasaṅkasataṅi,tanasaŕyya
lumaris·,mar̥krijĕŋmahāprabhu,nr̥ĕpatiwīŕyyaguṇa,lawānnāthajalasiddhi,prapteṅayunirasaŋśrībhūmiśwara.0.saŋdwijahaṅluṅaṅga,sadaramar̥knr̥ĕpati,saŋnātha
kaliḥghorawa,sumapasaŋmahāmuni,bhagyandatĕŋsaŋyati,parantakaŕyyamahāmpu,kadihosĕkriŋcitta,purihiŋhanandaŋkiŋkiŋ,duḥhaparan·,haṅdaniduḥkasaŋ [ 112 ][111 111B]
111
pandhya.0.hagyasinambutwacana,nirasaŋnr̥ĕpatikaliḥ,denirampumahāyaṇa,pranāthaghorawahaṅliŋ,ᵒom̐siṅgiḥsājñāhajī,dibyaparamāŕthasadhu,tu
huliŋparameśwara,dumatĕŋrāwikuhajī,desaṅhulun·,wnaŋtumakwanaŋduḥka.0.baraniŋmahātibara,kasaŕbwājñānanr̥ĕpati,donrābrāhmaṇamar̥
ka,tanlenwaŕṣāsiḥnr̥ĕpati,tumibeŋkadikami,kimadhahosĕkriŋtanu,sākṣatamr̥ĕgaṅga,sumirampāpakasyasiḥ,donsaṅhulun·,praptanadhaḥwarāmr̥ĕta.0.
yananāsiḥśrīnarendra,wilaseŋbrāhmaṇahajī,jiwanipunbhawamūŕttyamtinadhaḥl̥bājñāhajī,huripĕndebhūpati,hyakĕnsadoṣanipun·,tankatutugakna,halapĕ
[112 112A]
ngahĕl̥ŋnr̥ĕpati,dentumulus·,nugrahāparameśwari.0.pwaŋkulunamintajīwa,sumiwyapaṅkajahajī,saderaśrīnaranātha,tanwanilaṅghanamaliḥ,yadyanpiŋsa
ptahaṅdadi,tanalaṅalaŋhanuhun·,dr̥ĕdhāsiḥhanewata,ripādadwayanr̥ĕpati,sabhūmipunpunanirakasĕmbaha.0.yantannugrahapaṅeran·,dibyanuŋyaganr̥ĕ
pati,haweḥjiwaniŋᵒantaka,deŕyyaniŋniwisiniwi,tulusiŋbhuktyamukti,yatanubhawapukulun·,maṅkahaturesaŋpandhya,nr̥ĕpatiśīghranawuri,siṅgiḥmpu,tanapadina
wakna.0.yansāmpunkadikarasa,kaluputandeniŋhati,hanapunamintajīwa,kaŕwwakyasaŋmahāyati,patrakasiḥrikami,ndyaṅganyarānakṣaŋbhikṣu,tanwilaseŋ [ 113 ][112 112B]
112
pamintan·,tansaghoraweŋmahār̥ṣi,siṅgiḥmpu,syapapuṣpatasaŋpandhya.0.liwatkapeṅinmanira,mulatpwabhawasaŋr̥ṣi,lwiŕsakiŋswaŕggaṅĕmpon·,śuddhawaŕ
ṇnasabheŋbuddhi,muditahaduluŕmetrī,karuṇwopekṣātisadhu,saṅkĕpriŋkapaṇdhitan·,maṅkanaliŋśribhūpati,śighrasawuŕ,māŕdawampumahāyaṇa.0.siṅgiḥsā
jñābhuminātha,kṣantabyabrāhmaṇahajī,hinajñāwinehanpatra,mahāyāṇadebhūpati,hikiśrībhawamūŕtti,liwaŕsihirapukulun·,siddhahaweḥᵒupakāra
,dumatĕŋrāwikuhajī,tankatmu,sawuraniŋhutaŋdhana.0.yantannugrahanarendra,saphalaniŋkadikami,ṅhiŋmaṅkeṅganikakaton·,hapupulriŋjöŋbhūpati,
[113 113A]
supunyadhaŕmmakeŕti,tapayajñādibyaluṅguḥ,pamindaniŋyogīndra,parumaruhaṅgabhūpati,sadhutuhu,makadr̥ĕwyakaniŕbhanan·.0.nahanliŋsaŋmahāpandhya,
nawurindikanr̥ĕpati,sukātisaŋkatoŋ,t:hĕŕsirayogasmr̥ĕti,r̥pmukṣacintyeŋsiṅit·,pañjarawusnamunamu,mwaŋbandanawarastra,kadināgamiluṅsuṅi,suka
niŋtwasirasaŋsinuŋnugraha.0.praptasadaramanĕmbaḥ,musapśaraṇanr̥ĕpati,mwaŋmantrīnirasadaya,ṅupakṣamamintahurip·,rijĕŋnr̥ĕpatikaliḥ,hĕntihaŕṣa
māhāprabhu,ṅhiŋkaŋhosĕkiŋcitta,deniŋkweḥbalaṅmasi,lawāñjuru,,tanketaŋmantriwuspjaḥ.0.hawlassirawīŕyyaguṇa,tumonwaṅkekadihadrī, [ 114 ][113 113B]
113
wawuhadanakontumunwa,kañciyitpraptasaŋmahār̥ṣi,ᵒugratapasusiddhi,ṅūnihinundaŋsaŋprabhu,wetniŋkaŕyyawiwaha,kagetsirasaŋmahār̥ṣi,dadyañunduk·,praŋwawu
halwaran·.0.hagyasirahatataña,yanusapawanyamaŋpaṅi,pratapaśrīwīŕyyaguṇa,hanawoṅiranr̥ĕpati,winnaŋsabheŋpurī,hiṅemanderasaŋprabhu,hanāma
jayendriya,nawuritañasaŋr̥ṣi,siṅgiḥmpu,hanaratuniŋpadmanābha.0.hanāmaśrībhawamuŕttya,hapakramahamalaṅi,swakaŕyyarānakṣaŋndhya,tanpaṅidhĕpdhaŕmmayu
kti,mohadeniŋkaśaktin·,winaśadeniŋkuŋlulut·,tanwruhiŋhunadika,göŋkrodhandadyakĕñjurit·,sadenipun·,maṅkehamaṅgiḥpataka.0.maṅkahatuŕjayendri
[114 114A]
ya,nulimahār̥ṣilumaris·,mar̥kjĕŋbhūmiswara,hĕntihaŕṣaśrīnr̥ĕpati,wacanarūmamanis·,swagatojaŕhanraŋjuruḥ,dhuḥsaswatapaṅĕmpwan·,bhagyarāmanyakami,de
mahāmpu,dr̥ĕdatutuŕriŋsamaya.0.śrīdhaŋhyaŋbajrātmaliṅga,nawurindikanr̥ĕpati,sadarahaṅluṅaṅga,dhuḥsājñāśribhūmipati,parankaraṇaniŋjurit·,barahaścaŕyyasa
ṅhulun·,ᵒuŕyyaniŋpraŋᵒadbhuta,tinondejaṅgahajī,kadyagunuŋ,kunapāŕṇnawarudira.0.saŕjjawaśrīwīŕyyaguṇa,miṣṭarakĕnsatorasi,rimulapūŕwwaniŋlaga,kagyatu
ṣirasaŋmahār̥ṣi,riṅapankataheŋhati,bahulyanaparaprabhu,wanihamaŋpaṅana,pratapaśrīnarapati,ratuwibhuḥ,kastutyanĕṅkeŋtriloka.0.hirikaśrīwīŕyyaguṇa, [ 115 ][114 114B]
114
kawatdeniŋśantubuddhi,moghanacittahawlas·,hanonwaṅkehataptitip·,duruŋmasanyaṅmasi,matideniŋmohahuṅguŋ,huraśrīpadmanābha,panpadhapakayeŋswami,mal̥sanasiḥ
dhanaśrīnaranātha.0.karuṇyajñānanarendra,ṅupaśantwahaṅliŋharis·,dhuḥsiṅgiḥsājñāpaṅĕmpon·,tuluṅĕnrānakmahār̥ṣi,ndaḥmaṅkotonĕnasiḥ,dhaŋgurumara
riŋhiṅsun·,hamintadiwyajñāna,mahāmr̥ĕtahaṅuripi,balaśūrasahaniŋmatyeŋraṇa.0.śrīdhaŋhyaŋbajrātmaliṅga,nawurindhikanr̥ĕpati,ᵒosiṅgiḥsājñānarendra,saŋ
kadijinātmamūŕtti,sakālahanindyeŋbhūmi,kayawaŕpājñāpukulun·,tulyaᵒamr̥ĕtopama,dumatĕŋrābrāhmaṇahajī,saŋnāthānuŋwaśatyeŋtriloka.0.
[115 115A]
kadyalupaśrīnarendra,makātmarākṣaniŋbhūmi,sakālasaŋhyaŋniŋsarāt·,wyapakeŋsaŕwwadumadi,maṅkaliŋsaŋmahār̥ṣi,meṅĕtsirasaṅhahulun·,ṅūnihanahanugraha
,sinambutaŋśaranuli,sidhyabajya,sāmpuŕṇnahiṅayatan·.0.tinujutujuriŋtawaŋ,r̥ppraptaŋmeghaṅibĕki,paŕyyantaniŋpabratan·,winatĕktaŋcapaglis·,paścatginu
hyeŋhr̥ĕdi,karadaniŋkamandalu,l̥pastaŋhastratīkṣṇa,kumilapkubriŋlaṅit·,kadimr̥ĕtya,sumnariŋnābhastala.0.jagpraptahyaŋdiwarūpa,sukṣmamisrariŋlaṅit·
,hamawāmr̥ĕtasumirāt·,riŋmeghahatmaḥriris·,praptaŋpawanamiriŕ,hanubikaŋmeghamĕnduŋ,sumaŕmr̥ĕtabukṣugandha,sumiramthaṅkeniŋmati,dadyawuṅu,labdajīwasaŋ [ 116 ][115 115B]
115
wuspjaḥ.0.hĕntigawokiŋtumiṅhal·,riŋdhibyaśaktinr̥ĕpati,siraprabhuwīŕyyaguṇa,tansamasameŋbhūpati,kunaŋśrībhawamuŕtti,sayankatr̥ĕṣanandulu,prabhawa
śrīnarendra,tuhuliṅaniŋsabhūmi,prabhuwibhuḥ,mūŕtiniŋpuruṣottama.0.maŕmmatankĕnahiṅetaŋ,sĕmbahiraŋbhawamūŕtti,denuripsawadwanira,katkeŋturaṅgahasti,sā
mpuŕṇnakadiŋlagi,tananakanuraṅipun·,hirikaśrīnaredra,wīŕyyaguṇahilaṅlaŋharis·,hapitutuŕ,risaŋwuspinarajaya.0.dhuḥrariśrīpadmanābha,ruṅonĕnpi
tutuŕmami,miwaḥtakitasadaya,hapatiḥriŋpadmabhūmi,hajatamaliḥmaliḥ,lumakwakĕnulaḥdhudhu,kdarabañcana,kutilamakāmbĕkjuti,mohāpuṅguŋ
[116 116A]
kuhakabaṅgagöŋkrodha.0.kramaniŋhaṅadĕgnātha,kaŋciddhahamaṅgiḥl̥wiḥ,dhaŕmmajugakaŋkalakon·,dentĕkĕnujariŋhajī,tanpahisaŋmahāmuni,deŕyyadaraka
riŋtutuŕ,pantigakaŋsĕṅgaḥ,makagākaniŋnāgarī,muṅgwiŋtutuŕ,kasumbuŋharantriliṅga.0.pr̥ĕtamayanriŋkāgara,kitapoliṅganiŋbhūmi,kunaŋyanwanahacala,saŋpandhyaliṅga
niŋbhūmi,yanriŋsaŕwwatatwahajī,guhyaᵒaum̐kārapuniku,hapantanwĕnaŋkinas·,katrinyasalaḥsawiji,hapaniku,makadonanmusuka.0.priḥprihĕntaŋdhaŕmmamaŕgga,ha
mbĕkulaḥhaywalali,riŋtutuŕyogaᵒaŕcchana,makatulaniŋbhūmi,hantĕtiŋśāstrahahī,nityasabuddhikasadhun·,śīlahambĕkmanohāra,śabdamaŕddhawahamanis·,hula [ 117 ][116 116B]
116
tmarum·,kal̥ṅkaniŋmanaḥśiŕṇna.0.maṅkaliŋśrīnaranātha,śrībhawamūŕttimisiṅgiḥ,pranāthasahāwotsinom·,katkeŋparadimantrī,maṅgalasirapatiḥ,duŕbuddhisama
hanuhun·,haṅowahanalampaḥ,tumirudhaŕmmasaŋswami,sadhutuhu,hanurāgatanpopama.0.sāmpuniŋᵒubhayahita,nr̥ĕpatihanabdamaliḥ,laḥyayikitasadaya,dara
nmarariŋnāgarāhī,sabalantahaywakari,riŋᵒeñjiŋswakaŕyaniṅsun·,sunaweḥtatadhahan·,kalawāntasirayayi,sinweḥdudus·,ruwatiŋcittakaśmala.0.saŋkino
nasawuŕsĕmbaḥ,saŋparadwijatumuli,wuskinonlumakwiŋhaŕṣa,sumr̥ĕglampahiŋhaṅiriŋ,mpumahāyāṇanuli,kinonmar̥kalumaku,riŋsandiŋnarendra,śrībhawamūŕttiriŋ
[117 117A]
ṅuri,śīghranlaku,taŋbalatanpaligaran·.0.tinonlwiŋjaladipasaŋ,samawusmuṅgaḥsaŋmantrī,harathahastituraṅga,kadyalonlampahiŋmantrī,nr̥ĕpatikadirawi,
sumnösāmpunlumaku,muṅgwiŋr̥ṅganiŋratha,göŋtulyakelaśagiri,ᵒabhramurub·,sosātaniŋwusjayeŋraṇa.0.tankahuniṅariŋmaŕgga,halonlonanśrībhūpati,saŕwyamaŕ
ṇnakalaṅon·,hiniriŋriŋparar̥ṣi,hakasukanriŋmaŕggi,hagasyakwĕtuniŋwuwus·,wusawandiwaṅkāra,meḥsumurupsaŋhyaŋrawi,prapteŋpurasamasinuŋpasaṅgrahan·.0.
sopacāratkeŋtadhaḥ,tankataknariŋwṅi,saŋnāthasāmpunmajro,tankocaptaŋbalamantrī,tankakuraŋsubhukti,tkeŋwadwasamakumpul·,kumpulsinuŋpakwan·,wussa [ 118 ][117 117B]
117
manidrahaguliŋ,bāŋbāŋwetangarantuṅamunihasraŋ.0.pupuḥpaṅkuŕ.0.gumantiwinaŕṇneŋcitra,pawihanirasaŋśrīniŋraśmi,rikāladiwarahayu,sutr̥ĕptiŋ
ᵒupakāra,hinastutipinalipalidempu,śrīnāᵒāthāŕddhanareśwaŕyya,risiradyaḥsūkṣmasarī.0.jinayajayamaṅgala,hinastutiriŋpūjeŋsmararatiḥ,saŋdwadaśanaṅganu
tup·,diŕggayuśājuŕweda,haṅgastayawusmaṅkeriŋjinĕmrum·,riŋraṅkaŋspatikamaya,ᵒabhrasinaŋpadmahaṅrawit·.0.halalaṅsesutrajnaŕ,sinbariŋsnaniŋsaŕwwamaṇik·,gumyaŕpa
rapnahapagut·,lwiŕwintaŋkasamburāt·,siliḥsuluḥkñariŋdīpahaṅlaṅut·,gumawaŋkramaniŋpatuŕwwan·,membĕhiraśminīlariŋ.0.hapūŕwwar̥ṅganiŋweśma,pari
[118 118A]
stananirahamajĕŋraśmi,śinalarañjaŋmāstatuŕ,pinareŋnawarātna,bidanāgayeduŕyyaᵒabhraᵒumurub·,hatilamsasryatiśuddha,karaṅuluᵒaŕjjamrik·.0.wusawanhyaŋsa
sadhara,miriratiskĕsĕhiŋsadagati,hanawangandhamrikarūm·,maweḥhaŕṣaniŋcitta,kadyaṅgatgat·,laṅuniŋhanwuŋlulut·,tinuduḥriŋgaṇaśuddha,risāmpuniŋmadhyaratri.
0.hirikaśrīwīŕyyaguṇa,haṅalapsiḥsotaniŋjayeŋraśmi,lwiŕkumbaŋhaṅriŋriŋsantun·,komalamrahasana,dhuḥmāsmiraḥsaŋhyaŋniŋjaladimadhu,rūmrumniŋsarikusuma,jī
cātmaniṅsundyahari.0.dentulasśrāddhantadewa,sumambegatwasiŋbrantahaṅgĕŋragi,dinagdadeniŋkuŋlulut·,winageŋmadhanāstra,sinarikiŋturidha [ 119 ][118 118B]
118
sumkeŋtanu,rūkṣakatikṣṇasmara,sinaputiŋlulutasiḥ.0.yantanśr̥ĕddhatapaṅĕran·,ñinanmatatwasiŋhagriŋkasyasiḥ,dentulusagamāskwinduŋ,hasuŋᵒupadheŋhu
naŋ,huripanariṅamr̥ĕtakamandalu,sumiramkatikṣṇaniŋrimaŋ,meḥmatihanahĕnkiŋkiŋ.0.maṅkanaderasaŋnātha,mrahasanawacanarūmamanis·,nulyaṅolsaŕwya
mkul·,tansaḥhiṅarasaras·,saŋlwiŕsinwamnumaṅkuŕhanikuniku,numiṅsĕŕhanulakjaja,sumarikriŋnakaluṅid·.0.līlāŕṣasaŋkadismara,tinulakanmalyamalyaṅar̥ki
,tanwaŕsiḥhañuluḥñluḥ,saŋdyaḥhasriṅanhak·,lagyakiputrumaraskagraheŋhaŋsapum·,ginamlanpayodara,kinukipaduniŋtapiḥ.0.saŋniratmakeŋkalaṅwan·
[119 119A]
sinuṅkĕmanaṅsaḥtanwruḥhiŋgati,balisaḥhosaḥhagĕyuḥ,lumemaŕwuskalusyan·,tinitihankĕgiŋjajasumawuŕ,lwiŕᵒaŕcchatanpacetana,winaweŋjrojinĕ
mmrik·.0.saderaśrīwāhiŕyyaguṇa,hankakĕnkaŕṣanireŋkaraśmin·,hanawuŋsmarakuŋlulut·,ṅginĕŋśuklaswanita,haṅradhanasukṣmaniŋsaŋhyaŋhatanu,līlaniŋᵒadwa
yājñāna,minuṣṭiśūnyaniŋhr̥ĕdi.0.ṅutpataśrīwīŕyyaguṇa,kolahalapuwaŋpalaṅkagumrit·,kagiwaŋgiwaŋnañjuḥ,sumr̥ĕgkĕtĕbiṅulaḥ,lwiŕbubulakaŋtilamriŋjro
jinĕmrum·.mijilakĕnlaraplarap·,sawintaŋsūŕyyalanśaśiḥ.0.paṅr̥ĕṣṇiŋrāgakaraṇa,sayanmamratpaṅuñcaliŋkaraśmin·,saŋśrīṅiŋṅarūmaŕgĕyuḥ,gupetibakantaka, [ 120 ][119 119B]
119
śrīnarendra,śīghrahaṅluwarilulut·,hawlasnĕhĕŕhiṅĕmban·,sirasaŋdewaniŋpurī.0.pinaṅkuwusiṅul̥san·,saḥniŋsiñjaŋpinahaŕjjamrikmiṅiŋ,swedahumulikumucuŕ,drawaya
tibeŋsalaŋ,hiṅusapanpasahiŋromahiṅajum·,lwiŕlīnadchittanarendra,tanpgatamamasihi.0.jīwātmaniṅsunpaṅeran·,tiṅhalanapetsitwaṅkuridewī,dhuḥdewa
saŋśrīniṅarūm·,hyaŋhyaŋniŋsodrasara,kṣamaknamanĕḥtasuŋlaramāsku,lalutanwriŋṅunakara,winaśeŋlaramosyani.0.dyaḥsaŋhyaŋniŋkal̥ṅöṅan·,ninaŕdr̥ĕṣyahanukṣmeŋ
pragawati,haṅlilirugamāskwinduŋ,saderasiraṅreha,tanlaṅghyasunsatibaparaniŋtudhuḥ,makadonr̥ĕṣṭeṅihatra,sukeṅsunakaŕwwanurip·.0.yadyanpiŋsaha
[120 120A]
srayuga,sunañjanmasiraparaniŋᵒiṣṭi,maŕmmaniŋhanmusadhyaḥ,tkeŋswaḥkadadyan·,sirahugamiśeṣasatuwuḥhiṅsun·,hahocakocakanraras·,hawoŕgantasilyasiḥ.0.
maṅkanaderasaŋnātha,mrihambadamaŕmmaharūmamanis·,saŋśrīniŋkiŋkiṅawuṅu,tumuṅkulsmudaraŋ,waṣpamilimalapaŕdr̥ĕṣrumahup·,haṅĕnipayodhara,narendrahaṅarihariḥ.0.
hawaliwalihaṅas·mñuluñuluḥcumbuhamdarasiḥ,wacananraŋmadhujuruḥ,laḥhadyasapaṅeran·,pakanirapinakajampyaniŋl̥su,tanpojaŕsaŋśrīniŋraras·,hiṅĕmbantumulimi
jil·.0.kakeñalanparakilya,wusaglariŋpagandansradin·,saptakumariŋpaṅdyas·,ᵒaiŕgilomrikṣugandha,tanpopamasopakaraniŋmrika,sinocanśrīmahārā [ 121 ][120 120B]
120
ja,hamaṅkusaŋśrīsuputrī.0.kumtugtaŋgoŋmunihasraŋ,sinamenigĕndhiŋcuriŋhamr̥ĕṣṭi,gubaŕgumĕntusaṅalum·,magadhawetalika,sraŋhaṅiduŋ,swaranyal̥ṅöwaḥlaṅu,
sinameninr̥ĕŕtacihna,kadisaŋhamuŕbheŋbhūmi.0.hawuŕwuranpūjastawa,kramaᵒadināthapinalipali,narendraśīghrahaṅrasuḥ,bhraṇasaŋśrīniŋraras·,sinadhananr̥ĕsminiŋ
kĕmbaŋrabuyut·,kakeñaprakiliṅayap·,mawopacarapisalin·.0.wastrāŕjjajbagkaṣṭaŕyya,mr̥ĕbukarūm·,gandhaniŋwaṅiwaṅi,wusahyassirasaŋprabhu,sadhampa
tihaṅraras·,ᵒembĕharūm·,kasĕnwandeniŋsataṅsu,hakaronmañjiṅiŋweśma,parantahinucapmaliḥ.0.pupuḥdhuŕmma.0.dhuŕmmaliṅganindyapaṅinĕbiŋ
[121 121A]
kata,kṣantawyakĕnpuriḥ,niŋkawiwimudha,guṇālpaśāstrahina,tĕmbyañaŕhaṅapigurit·,tumulaŕtulaŕ,sirasaŋcĕteŋhaji.0.malaŕsiddhakatiru
sagilamatra,ᵒajñānasaŋwuslicin·,hamoŕriŋᵒacintya,sirasaŋmahāddhika,tanwinageŋlarakiŋkiŋ,wusniraśraya,paramāŕthaniŕsiriŋ.0.panyekiṅwaŋbhranta
tanwriŋgudakara,sĕṅgapakṣakumawi,ndandurankawnaŋ,panatitaduŕlabha,kottamanirahyaŋkawi,rinĕṅgeŋgita,tatwasañcayahiki.0.rakwasirasaṅamūŕwwā
tmakapūŕṇna,niŕbhanācintyajāti,nmukasutapan·,rwataniŋrorawaṅga,maŕmmaṅkwakdhöhaṅgurit·,ᵒumaṅkasaṅkas·,kaŕwwasaŋmahāyati.0.yanrinasapinratiṣṭeŋbhasa [ 122 ][121 121B]
121
gita,gatiniraŋparar̥ṣi,sumahayamamya,punwīŕyyāŕjjaluŋluṅan·,nityasasiramahār̥ṣi,tumuntuniṅwaŋ,haṅuliḥdhaŕmmajāti.0.kadisirasaŋsiddhamahāpaṇdhita,sdĕ
ṅaṅanusmr̥ĕti,saŋhyaŋwedamantra,śrijyeṣṭātmakajaṅga,mūŕddhiniŋhyaŋsaraswati,ᵒadiniŋkawya,makasarīniŋgurit·.0.kunaŋsiramahāŕthipotrakatīŕtha,ᵒutpatiwedastuti
,deniŋmantrākṣara,lwiŕhyasaptapr̥ĕnawa,lumramariwr̥ĕteŋgurit·,kĕmbaṅiŋswara,pinatrapatrāṅrawit·.0.ndanmahār̥ṣihapatrapūŕwwasūdāna,rumekasaraswati
,tulyabajrāṅkara,bahuhaniwĕlmiŋmaŋ,nraŋtīŕthasiddhaniŋgurit·,nityasasira,hoyeŋᵒom̐kārasiṅit·.0.saŋmahār̥ṣisaŋhapatraguhyawakṣa,lwiŕmr̥ĕtakundali
[122 122A]
ni,muṅgwiŋkundharātna,sarintĕngandhakṣata,srakṣawuŕsaŋmahāmuni,paṅguluskaŕ,stawyapatral̥wiḥ.0.ndansaŋbhaśmaṅkurawalāŕjjajaṅgama,tanudipadupadi,makasa
kṣyanira,sirasaŋkawyamaṅö,lwiŕsūŕyyacandramadaṅi,riŋbhasagita,l̥ŋl̥ṅiŋswararaśmi.0.ndansirasaŋtuṅganiŋwr̥ĕdhapaṇdhita,makaguruniŋkawi,śrīguhyasuyaśa,nindyana
ruḥnawarātna,śuddhaniŕmalamahniŋ,tankawaranan·,suyaśanireŋhajī.0.kunaŋsira,hahār̥ṣipotrakātmaja,ᵒaświnodewamūŕtti,tulyaŋgaṇadipa,śuddhasiddhyami
bajya,tankendahiŋsaŕwwoṣadi,śuddhapawitra,niŋkośalyawārini.0.kunaŋmyamindamindapaṇdhita,kadiwusśuddheŋbuddhi,ᵒumadĕmkumuda,niratidaśadeśa,niŋkawi [ 123 ][122 122B]
122
haṅripteŋgurit·,hamaŕṇnamaŕṇna,laṅöniŋpasiŕwukiŕ.0.haṅgĕŋcĕṅgahandwiṣṭatatwasañcaya,mapiwuścĕteŋhajī,wruhiŋtatwākṣara.nustanadiwarūpa,ginuhyaguhyaniŋsa
rī,mahāpratiṣṭa,muŕddhaniŋśuddhagiri.0.hinastutiriŋmahājñānaniŕmala,l̥yĕpiŋpadmasarī,satyeniraśraya,nirapannirātmaka,tanpamṅanśūnyapiṅit·,skuṅiŋyoga
,ginuhyeŋhantahr̥ĕdi.0.yananawwaŋrumĕsĕprasaniŋgita,dīŕghayuhayuwr̥ĕddhi,sirasaŋrumĕṅwa,hamacahanulisa,dinyawusginupteŋhati,tatastumustas·,pāpamalaniŋha
ti.0.moghamoghahanmuśūnyawibhawa,derahyaŋsaraswati,mwaŋsaŋkawīśwara,saŋhyaŋniŋśarīra,pamkaswĕkasiŋgurit·,pinralapita,muṅgwiŋgitakakawin·.0
[123 123A]
0.wuścinitrariŋtīŕthacandrasaŕkara,riŋśelahalaᵒadi,kālaśuklapakṣa,nāmarūparasinya,riŋcetramaṣakakyati,ketuŋraḥnohan·,labhaguŕwapinaṅgiḥ.0.
ndansakariŋsawitahaṅastapaŕwwa,wisaŕggaśuddhabr̥ĕṣiḥ,rikālamaṅkana,waŕṣayuśaniŋloka,ṣadaṅgaṅgwaniŋhaṅgurit·,riŋᵒamlapura,puŕwwakaniŋhanulis·.0.puputsi
nurātriŋrahina,bu,wa,waraᵒukiŕ,ᵒiśaka,1912.naskaḥhambiltityaŋsakiŋgdhoŋkiŕtya,komĕŕ,567.siṅharāja.kṣamatityaŋhiwayansamba,sakiŋbañjat·kubuhañaŕ,deśa
kubutambahan·,kcamatankubutambahan·,daᵒeraḥtiṅkat·,2,buleleŋ,siṅharāja.0.puput·.0. [ 124 ][123 123B]
123