Gaguritan Pura Dalem Abyantubuh

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Lontar ini menceritakan tentang sejarah maupun riwayat asal dan proses pembangunan Pura Dalem Abyantubuh serta beberapa proses upacara yang dilaksanakan selama Pura itu dibangun yang dituangkan kedalam bentuk geguritan yakni kumpulan dari beberapa pupuh.

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][Judul : GAG. PURA DALEM ABYANTUBUH
Pnj.40 cm.Lb.3,5 cm.Jl.51 lb.
Asal : Prasi, Karangasem
PERPUSTAKAAN
KTR. DOKBUD BALI
PROP. BALI
G/XVIII/10/DOKBUD]
[ 1A]
[G/XVIII/10
Judul : GAG. PURA DALEM ABYANTUBUH
Pnj.40 cm.Lb.3,5 cm.Jl.51 lb.
Asal : Prasi, Karangasem.] [ 2 ][1 1B]
1
//0//kṣaṇṭāwipraweṣṇawā,cumaṅkaḥmakāmbĕkāwi,sinraksinuruŋdenisaŋṅaŕyyāŕjjamlanahiŋpuri,gdhuŕkulwaniŋpabrik·,muṅgwiŋdeśaprabaniŋkūŋ,kdhāhakonāṅgiṭā,ᵒaṅgupitmakā
paheliŋ,r̥ñcaniŋdal̥msawāṣṭāpranawā.saraṇasinomsinkaŕ,heŋsmāśaṇapinūndi,hiŋśwaṣṭapranawāpura,dal̥mṇuṅkubprajjapati,klapodhyaṇaśiniwi,deparadeśamañuṅsuŋ
,sakesinuruŋcittha,pamrihiŋṅatiniŕsiriŋ,twisar̥mbag·bruksamprāyūktaṅaŕṣa.tanpahirihiriyaṇa,lāstarinoralinālin·,salileṅidhĕpniŕmmala,ṅatūŕkatyaganiŋbhuddhi,bhukta
subhaktyeŋwidhi,tanāpilyāsiḥhamaṅūn·,tatiśradeŋᵒagama,moghasulakṣaṇalaris·,ᵒaṅadgöpanithyārar̥msar̥mbag·.ṅajĕŋratū*bhaguskaraŋ,makāmaṅgalāpani
[2 2A]
thi,saŋwibhuḥwiŕyyaṅukūtaŋ,waluyātahulangihiŕ,ᵒantarakāripanulis·,sebĕtgañcaŋṅatuŕluṅguḥ,pāścat:haṅūnādhika,silacaratatākrami,sekratwaris·saṅijyeṣṭawiŕyyāsĕmpyaŕ.
ᵒaṅgalaŕhaṅūpādheśa,slaŕlampyasṅatiḥṅgilis·,pariñcyansakeŋpūŕwwakā,madhyawuśanāhustampis·,ketaŋpanlasāmi,newwitsakeŋpamriḥniŋhyun·,sawosakiŋpamrentaḥ,pūṇyawā
nmadasaŕsuci,wkashantukṅayubagyasar̥ŋsamyan·,ñukṣmāriŋhatipṭak·,mogihyaŋwidhiñatampūliḥ,ṅañjarimanūtsukaŕmma,syapākaritantĕmūŋlwiḥ,yanmaṅaŕdhdibcik·,nyatātanhayuka-
tmu,yaniŋsadanaᵒalā,kentĕbpinĕḥsaŋkiriti,muṅgwiŋkawipawaṅunhidāmpukanwā.ṅucapaŋyanwentĕnjanma,kiraŋpracayariŋwīdhī,tanhidhĕptutūŕᵒagama,boninsubrattakiŕtthi [ 3 ][2 2B]
2
,kaliŋkedanar̥ṇyādhi,nekawilaḥyājñāhayu,hasiḥnuluŋkatunan·,risaŋdaridrakasyasiḥ,namūŋlobhametphalañukaninhawak·.tanidhĕpdhuḥkaniŋlyan·,mūŋnā-
mtamsukaniŋdehi,punikasinaḥkatiban·,winaliksadhyaniŋpamriḥ,lwiḥkalarankiṅkiŋ,nityātanoliḥrahayu,rinakĕtlobaṅkarā,ṅgaweninlobhaṅiŋdiri,twitanliya-
nmuŋdehituhunmaṅiṣya.kentĕnsūkṣmaniŋwaraḥ,saṅkanmaṅdameṅĕtmeliŋ,yankaritlĕbmāgama,ᵒiṇdhuwalidhaŕmmalwiḥ,dasaŕpañcaśraddhani,pracayāriŋwidhihaguŋ,kaliḥriŋsaŋhyaŋhatmā,
tigāpunaŕbhawānitis·,kapiŋhĕmpatpracayariŋpalakaŕmma.puputkalimāmokṣatmā,haṅgenlakṣaṇamatitis·,motsaŕtĕmhiŋjagatditha,ᵒityekadhaŕmmaniŋhati,da
[3 3A]
saŕtrikayasuddhi,kayikawacikāṅayu,kalawanmanācika,katriṇisinudhāniti,syaŋdalujagrahinsam·r̥npramadā.kayikābayulaksaṇa,pkĕtsilayaŋhaliṅgiḥ,heliŋsampunpa
waktrajak·,maṅdasulakṣabaniti,wacikāṅaranmuñi,pkĕkmonābrattahurūk·,sucarasampunsugal·,ᵒakaskrodhanesiṅkiri,yanhiṅsākāhaṅlĕbuŕpunaŋkadhaŕmman·.ma-
nācikāṅaranmanaḥ,ᵒidhĕpniŕmmalapaṅgilis·,suśruṣariŋwidhinuṅgal·,tanpaṅrambhā-palāṅati,lobhaŋkaranepikpik·,kadihilūbdakāluṅguḥ,hamonāñiwālahryā,nityā
ṅrikmalāniṅati,nikawantaḥmaṅarantrikayasūddhā.hakentĕndhumunpuputaŋ,kapu-ṅkuŕmaliḥwalinin·,walininsatwanekocap·,hindikpanithyaneṅawwit·,bwatbĕŕdiri- [ 4 ][3 3B]
3
kari,pupūsaksidan·mtu,bahanbahandinhaŕtthi,pawijilsahāṅaŕyyanin·,histrijalu-haguŋhalitwĕddhāhanwam·.manūt·śwādayaniŋhawak·,madasaŕśwacitthagniŋ,bhaktisuśruśeŋbhaṭa-
ra,snaniŋwidhiniŕsiriŋ,kūcapsakeŋpaṅawwit·,kradoninderasaŋwikū,rwāśiwā-śogaṭa,saŋwalajalajāmuni,śiwāpakṣāwipratūlakkikeśawā.hamulaŋdasaŕpratama.
muṅgwiŋpuraprajjapati,padmayoṇicatūŕmukā,kaliḥpuradal̥māliḥ,cuṅkub·-klapowudhyaṇi,parakramadeśañuṅsuŋ,wĕṅkwaniŋcakradaksiṇa,parakliyaŋhaṅamoṅin·.
kubonhubuḥkaraŋkraniŋᵒaṅgantigā.karaŋkubupraṇaragā,karaŋbabakantankari,miwahiŋkaraŋkajanan·,mwaḥnesawosmaliḥ,nemawwitsakeŋbhakti,salileṅati
[4 4A]
mañuṅsuŋ,maturanriŋbhaṭarātūŕtamyuhakeḥnambĕtin·,lwiŕdeśawawĕṅkonkoṭamataram·.paṅajĕŋṅajĕŋmāsrākat·,pahmacatcakrangari,pamimpiniŋmāsarakat·,paᵒayanma-
ṅkupinuji,miwaḥgurupaṅaji,gdhepañjikaŋjujuluk·,maliḥhakeḥsawosan·,-pragiwakāmoŋprajjani,nenĕmaṅkinmuwwanisaŋdwekaraṇa.ᵒantarākantunmidaŕttha,ṅcapbha-
yubagyeṅati,hanaṅgap:hasihiŋcittha,kabeḥtamyukakūŋhistri,kaŋsudimaṅrayonin·,ñlayaŋpakaŕyyarawuḥ,makāramyaniŋkaŕyya,hupacaranepuniki,wkashantuktityaŋñukṣma-
riŋmanaḥ.puputpunikatinimbal·,sinambutdheniŋpahdistrik·,kpālacakrangarā,ᵒicapdagiŋṅayuwraddhi,wkasbagyamāwoliḥ,masarakatcakrakidūl·,bryuksapuluŋmūka,la- [ 5 ][4 4B]
4,
staribĕŕdirikari,tulushayumaṅunpuramabuwat·.bhuktitlĕb·riŋᵒagama,bhaktiriŋhyaŋwidhinuṅgil·,dumadaktwakasowecan·,hanmukaŋsadhyeŋhati,puputpunikararis·,tinimbalma
liḥsinambut·,deṅaranjyeṣṭasapwā,manuttaŋkasriŋpawijil·,mawitñampuḥslaŕmaṅlagĕsinkaŕṇna.dagiŋtal̥ŕṅayubagya,riŋsaŋmatujuwansuci,ṅaraḥtlĕbriŋᵒagama,lamak:hatwaṅeriŋwi
dhī,kantĕnmaṅkinmabhukti,sarar̥mbriyūksapaṅgul·,tṅĕriŋpacaŋjayā,sidhāsiŋsina-dhyeŋkāpti,mogananākaduluran·deniŋhyaŋ.mitulusmaṅupadyaŋ,kabehiŋsaŋnujusuci,
dhaŕyyaniŋcitthanulusaŋ,mugitankahalaŋsulit·,lañcaŕpawaṅunlaris·,sidāpupu-tnulushayu,sapuputikamatikas·,saṅiṅaran·gdhepañji,nemamimpinprasĕmbahanmatrisa
[5 5A]
ṇdhyā.maṅkedūkkalaprattama,ᵒamulaŋdasaŕpaṅawit·,puradal̥mprajapatya,manūju-dinakapuji,candrālimwarāglis·,kuraṇṭilir̥ŋkatlu,rasyulūlaḥsakaŕyya,saŕpaṣṭasaṅūhumijil·
,samprayūktāsarar̥m·bryuksar̥mbag·.mtusamimbwat:haturan·,parestrinehaguŋhalit·,wraddhānwamsamiṅgawā,bantĕngĕntĕncanaŋsari,l̥ṅhārūmburatwaṅi,prasdakṣiṇasambayut·,neṅara
ndhuŕmaṅgalā,prayascitthasūddhāmāli,makājĕŋpaśūpatibatudasaŕ.depaṅāstutwoŋkarā,riḥhyaŋpañcadewathādhi,puŕwwabhajrādhaṇdhākṣiṇa,par̥paścimoᵒutari,gadhāmadhyasupadhmi,
miśrapaśūpatyaŋguru,jumnĕṅiŋmareka,laṅgĕṅiŋdaśapramani,ṅudhāhrānibuddhinikaŋkālābhuthā.ᵒikanaŋtridhūṇāṅkarā,wekrathatejāśbhūṭādhi,wtunyāṣṭakālabhūṭa,hyaŋpraja [ 6 ][5 5B]
5,
kālantakani,saŋkalasalaḥpati,kakidhaṅdaŋmiraḥhapaduk·,raninibhṭāridūŕghgā,sirabhaṭarahyaŋkali,kalwiśeṣasirahyaŋniŋtadhaḥjanma.punikiweḥbyakālaniŋsamayu-
tdhuŕmmaṅgali,prayaścitthasūddhāmāla,dhidakṣiṇaprassinuddhi,ṅgwaninadhiṣṭani,hidāhyaŋprameṣṭiguru,hañuddhamālakāla,ṅluŕwarikaŋdūŕmaṅgali,hiŋprathiwisūkṣmanibatuprattama.ma
ṅkehuspuputginlaŕ,pūŕṇnaniŋpinaśupati,nulilinkupinasaŋ,batudasaŕpratamani,de-rākaromaḥhyathi,hiŋpuradal̥mkaruhun·,nulihiŋprajtapatya,maṅkehuspūŕṇnasampati,wi
nalyaniŋkaṭawutsahākinucap·.lakṣaṇakaŕyyamanithya,skadikūcapkarihin·,ṅajĕŋratuhbhaguskaraŋ,saŋwibhuḥsadanaśrī,yyaśadanasukiŕtti,puṇyāwāndhaŕmmaniŋhyun·,la
[6 6A]
ṅgĕŋdradaniŋcittha,matwaŋśraddhaniŋhyaŋwidhi,bwatiŋhyunpuputtanṅetaŋpanlas·.ᵒantara-kantuncitraśa,maraṅkĕp:hanāthakaŕmmi,tuhunĕmwaŋdadidhanādhā,haṅetaŋhaŕtthanaṅgapi,kinanti
sekrattaris·,saŋjyeṣṭawiŕyyajujuluk·,mbanturakṣarūmākṣa,wakilmaṅgalakapuji,mawibhagāsekṣisekṣiniŋśwākaŕyya.ᵒaṅgothapanithyakaṭaḥ,mwaḥkramapurasami,sawaṣṭa-
pranawāpura,dal̥mṇuṅkub·klapādhyani,sar̥mbāṅayapsami,haguŋhalit:histrijalu,parodaheṅiliṅaŋ,maṅūnadikahiŋgati,kaṅanamagdhedhadhakomaŋmastra.nṅaḥpara-
komaŋkaraŋ,maṅr̥ĕmbhakramapurani,gustimapaŕṇnamwaḥ,kade*sutākade*kasti,gustiwayahanwithi,gdhepaŕṇnakomaŋlumbuŋ,komaŋliṅgāde*sambha,maŋᵒaŕddhanawayanmusti,yaniktu [ 7 ][6 6B]
6
tcatripunikawanitha.ñemanhitokkomaŋkrempaŋ.ktutpahaŋwayanprathi,supiŕ-miwaḥpagurwan·,niwayanpurāniśaśiḥ,bi*keñiŋktutrakiḥ,niluḥcatrikaraŋslumbuŋ,maderya
ṅsadhana,madhegdhemadhemusti,komaŋr̥nūmiwaḥgustibagustanā.gustimadhe-jagmamwaḥ,komaŋdhaŕmmakomaŋgĕnti,mwaŋgustiwayansibtan·,bi*·jlintaḥkade*dipani,makadikaŋ
panithi,bwatmaturanmabriyūk·,maṅaŕyyanintan·tlag·,hamogāpuputelaris·,lañcĕŕkadimaṅkinñidayaŋmalas·pas·.riŋdinaraspatiwagya,madaṅkuŋtaṅgalpātśaśiḥ,kdaśasa
mpūn·raḥtuṅgal·,tĕṅgĕkṣyāśakāṣyābaṅsit·,saṅhāŋdaśahasiki,taṅgalnāsyonālroŋpupuḥ,pebroᵒaritaŋṅulan·,tahun·syusaṅhöṣaddhaśi,saṅhönaṅgutpĕtjamli-
[7 7A]
māpinrasan·.ᵒatyantaramyamĕriyaḥ,saŋrawuḥmṅatūŕbhakti,krigĕndagiŋcakr̥ĕṣlatan·,nemawitmadasaŕbhakti,ridal̥mprajapatthi,tuwiṅayonipandhulu,manuttabuḥśraṅgarā,susilaniŋta
tākrami,mañihnayaŋsucitthaśruseŋbhaṭara.tamyulwaŕdeśakaṭaḥ,riŋjabanpuranetitib·,hatatāluṅguhehatap·,paramaṅgalaneliṅgiḥ,sĕsĕkmapintipilpil·,riŋṅajĕŋtwimā
nūtluṅguḥ,nesakiŋcakr̥ĕwetan·,cakr̥ĕleŕkulonṅrawuhin·,miwaḥwakilpa*camatcakranagarā.maṅgalādinĕshagama,ᵒiṇdhubalibhuddhaprapti,saŋmadhyātmajakinucap·,turanambutṅu-
padeśi,maliḥkpaladeśi,cakr̥ĕdakṣiṇatwirawuḥ,sakiŋkiṭamataram·,kaṭaḥtamyumaṅramyani,paraplajaŕskolaḥmanṅaḥᵒatas·.parasiṣyāpegeᵒā,ᵒiṇdhu- [ 8 ][7 7B]
7
balimakweḥprapti,wakilpakbhupatiprapta,ᵒantarabhawanānami,tal̥ŕhaṅupāde-śi,ngĕsnambutṅucap:harūm·,dagiŋmaṅayubagya,holiḥkasidāniŋgati,madaknulushayupaśwecanbha-
ṭara.tinimbalwakilpa*camat·,ñambutmitulūs·ndhunin·,maṅayubagyarisiran·,saŋnujumatwaṅewidhi,tal̥ŕwantaḥṅupadhi,śwecchaniŋhyaŋnulushayu,nimbalsaŋmadhyasuṭa,hanāmbutpa
wijilaris·,lampyaslaŕtal̥ŕdagiŋṅayubagya.riŋsaŋhadwekaraṇa,hamaṅunpurapuniki,bhūktimbwataŋᵒagama,cihnaniŋhatwaŋriŋwadhi,rūwātanṅetaŋṅajriḥ,panlasdinpramanalulūḥ,-
kewantĕnsideŋpatma,puputeskadimaṅkin·,maṅawinaŋlañcaŕnemaṅkinpinrasan·.nimbalpamidaŕtthanisaŋjyeṣṭawiŕyyamaṅwakilin·,paniwyaskadikocap·,nesampūnriŋṅa-
[8 8A]
jĕŋṅuni,maṅkinraristūmuliḥ,tityaŋkaśar̥ŋṅamuwus·,ñambut·ṅgatraṅgatrayaŋ,samr̥ĕtiniŋkidikkidik·,sūkṣmaniŋpuradal̥mprajjapatya.ᵒampūrayaŋsar̥ŋsamyan·,hantukpamaṅgihekiñcit·,
tuhunsokkewantĕnkucap·,wikūwkasmudhāpiṅgiŕ,ṅhiŋdātsayaŋpuciṅin·,pamrihiŋsaŋnujuhayu,kūcapmaṅuruŋdhaŕmma,pitkĕtliŋmahāyati,neṅawinaŋṅlaluhidūŕmmaṅaturaŋ||0||sa
kiŋṅawit:hipūṣpādūŕmmaṅāturaŋ,śwaliṅganhyaŋprajjapati,padhmayoṇikapat·,wāktrataṅsaḥriŋkanan·,puradal̥m·dūŕghgāpati,mahaŕddhaneśwaŕya,śiwākālarūdr̥ĕmūŕtti.ma-
distanaliniṅgariŋkrodhadeśa,tuhunkalikājuti,śaraṇacaraka,meṅĕtja-graṅeliṅaŋ,maṣapraliṇaniŋjanmi,tkaniŋhantaka,śariramahabohamis·.madūŕghgāṇdāsa [ 9 ][8 8B]
8
ṅkaniŋkāmoŋdehyaŋ,ninidūŕghgāṇdhastani,muṅgwiŋśmāsaṇa,saduruŋmaplabuhan·,ya-dyanmal̥l̥tdipuri,jumaḥpakaraṅan·,saksat·śmasaṇaturi.saṅkankucapṣbĕlikaŋpakaraṅa-
n·,tkaniŋwwaŋhaṅayappi,tankawaśaṅgarap·,sajisajiniŋdewa,bantĕnriŋbhaṭarāwidhī,ᵒapankacaruban·,deniŋdūŕgghaniŋjuti.taŋnuṅgonan·neniŋpaṅuluniŋkāla,ᵒikā-
jutiśaraṇi∅,ṅawentĕnaŋkucap·,carudaganiŋśawā,miwaḥcarusoŕmakadhī,kālekādwiṅśaṭa,kawilaḥsanebhūktinin·.rikiwaniŋpraliṅganhyaŋkālarūdrā,hyaŋwidhyāśaṇā-
ᵒaświn·,dhistanāliniṅgā,kucap·ᵒuśadhiśwaŕggā,paradewathanesami,mahayukiwaṅan·,nepatutpacaŋtambanin·.kaŋmratyāksāhikaŋsubhāsubhakaŕmma,ᵒikaŋjiwatmeŋjanmi
[9 9A]
,ᵒitsahāmālkwaŋ,ṅahĕbaninsakwaśa,maṅdanesiddāśwastani,puputkahaturaŋ,riŋhidahyaŋprajjapati.kaṅkawilaḥpadhmayoṇicatūŕwaktrā,hikaŋjiwatmeŋjanmi,nesampunkabenaŋ,pina
l̥bwiŋniskala,kapr̥ĕlicaśadyotkraṇṭi,hikaŋpinṭaratmā,paratmakewalātmaṇi.niratmakaśwastikāniŋcatūŕmūkā,nibeŋyyamalokani,yadinmunaŕbhawa,niwis·walimañjanmā,
yaniŋkewalātmāṅuṅsi,śwaŕggā bhawacakr̥ĕ,muṅguḥriŋᵒindrabhawani.yanniratma,nuntuneŋmokṣaṭmakā,mūlyeśaṅkanparani,balimulājadmā,ᵒumiśreŋlaṅgĕŋñuṇyatha,sūkāta
nwalidhūḥkani,ṅaranbagyamantā,pamkastumwan·ᵒagami.ᵒiṇdhubalibaliniŋsaṅkaniŋmūlā,mūlaniŋmanūṣottami,ttamāghriŋwaṣaṭ·,taṭ·yattiŋwidhisūṇyā,wyapiṅwyāpa [ 10 ][9 9B]
9
keŋbhwani,salwanikaŋjagat·,mwaḥwtuniŋsaŕwwamūrip·.sanemaṅkinwinalyankaṭakinucap·,samr̥ĕtinhyaŋprajjapati,padhmayoṇikapat·,mukanemār̥pwetan·,dhaŕmmaṅaranwibhūśakti,saŋ
hyaŋᵒiśwarā,mūkanemar̥p·dakṣiṇi.twijñaṇāprabhūśaktiniŋhiṅaran·,sirahyaŋrūdr̥ĕmūŕtti,mūkāṅar̥pkulwan·,kriyyaśaktiŋdheŕyyā,sirasaŋhyaŋśaṅgarādhi,kāṅhārutara,hyaŋ-
ᵒiśamajñaṇaśakti.maweragyadhaŕmmalaṅgĕŋniśeyaśā,puput·yūdhāpātsātmi,dadiniŋsaᵒeka,kaŋsinr̥ĕṣṭidehyaŋ,prameṣṭisnaniŋwidhi,ṅamoŋkatugṣi,bwatpasūk·wtuniŋjanmi.
||mrayoghayaŋᵒutptisthityapr̥ĕliṇa,wtuniŋcaduśakti,catūriṅeśwariyya,dhalakaŋpadhmaśaṇa,namaśiwāsaddhāmijil·,heŋpuruṣatātwa,dadiniŋhyaŋprajapati.sakiŋpadhmā
[10 10A]
yoṇinehyaŋcatūŕmukā,phatwaktradewathādhi,maᵒiśorarūddr̥ĕ,śaṅkarāśambhudewatā,satmyaniŋdadimanuṅgil·,makāliṅgansĕmbaḥ,riŋkalapiṭrayajñaṇi.makāmaṇipe
stasihyaŋwidhiwaśa,kaŋtayasuṇyalicin·,ᵒumiśrahiŋtawaŋ,l̥yĕŋpniŕbhanacintya,tankaharaḥdeniŋhati,niŋmanuṣapada,yantansuciniŕwarani.sapunikāgatr̥ĕṣamaŕsakiŋtātwa,puŕwwawe
dhapa∅tmuŕtti,boyasakiŋtityaŋ,huniŋkawyaktyaña,jatiwantaḥholiḥṅopiŋ,-ᵒuŕttimalyoŕtyaŋ,tityaṅūdhāmapiyapi.yaniŋwentĕn·nugĕsmātūŕsisiptityaŋ,baṅĕtkiraŋpa-
huniŋ,tunārasamyan·,tuhubantaskinucap·,wipr̥ĕdahātmudhāpiṅgiŋ,katūna-npagūŕwwan·,kapĕñcilmĕṇṭikmanuṅgil·.dadoswikūriŋpanpiwanacalā,hadoḥwaraniŋhati, [ 11 ][10 10B]
10
huniŋsudūkṣwarā,guhyaniŋśrutisloka,hoklaniŋsaptaśwari,caṇdhākṣarākrakaḥ,grighūḥdadoŕdhakaḥrūṣit·.saŕwyāñjaṇātatwātamowedhomūlya,pūraṇajikakawin·,
wakyaphalakṣarā,twidurūŋdurūŋpisan·,sidāhantukmaṅr̥ĕṣĕpin·,nebaṅĕtṅawinaŋ,manaḥtityaŋkadisin·.hantuknahĕnmaṅgihinhawihawyān·,hinābkadimātwiliŋ,tityaŋsampunbaṅgā
,ṅidhpaŋhawakprājñan·,kadisaŋṅsajaṇāmūŕtti,dagiŋkatgĕsaŋ,muṅgwiŋkūmambaṅema-nis·||0||bhāsmawaŕṇnipadmākumambaṅiŋtasik·,ᵒatyandal̥mālwa,dudūgiŋraṣatalani,-
binantiŋriyyaksamudr̥ĕ.twibinuṅsaŋbaṅsiŋmlĕṭikkānankeri,kampyampemaṅilwā,ṅanūtiharūsjaladhi,tantahĕnitwasniscittha.pūŕṇnasampatsunayaniŋhatikiñcit·,-
[11 11A]
pamrihiŋśwacittha,haniñjotujwaniŋhati,saŋṅsajaṇajayājñaṇa.halūllelmukitabpaṅruḥpaścimani,tasakiŋpagūŕwwan·,ᵒelwratūmdaᵒedmohinni,mambuŕdadiŋᵒantriksawān·.ye
npaṅgagasiŋwaŕdhayapanhustampis·,jaŕwwaniŋpituwaḥ,yenṅelmutanpituluṅi,sucitthayusileṅulaḥ.hūstetelātraṅginaskalakwanteki,pangĕsiŋpuja,lamunhusnisbhawāśidhi,si
nipat:hyatryājñaṇa.parandenenoryaŋwidhīnuluṅi,taṅiniŋwwaŋdhaya,pamikiriŋ-bhuddhiyyukti,meḥtansalaḥbnĕŕliŋña.saṅsajaṇākaṅulaḥputūseŋṅelmi,raṣaknapunika,
katruḥrinaśañukupi,yantanbiseṅsunbhuktyana.dikṣitāṅgāsusayyasucarāsuci,wtwanisucittha,sadhūdhaŕmaśaṇtājñaṇi,handhudūtkaśr̥ĕddhaniwwaŋ.mracihnaniŋsanadyanpu [ 12 ][11 11B]
11
tūsmalmei,dalilkitaṇkūŕ*han·,ᵒadishiñjilkitabsuci,ᵒimhyaŋwedhapatwedhaṇṭā.saŋśrigadhiŋśanyaśatujeŋsuṇyathi,śiwātatwājñaṇa,wakṣathitatwālinwiḥ,mātyabakamā
hyānikan·.buddhadhaŕmmatripiṭakbhuddhajayaṇṭi,rūdramabherawā,kaŕmmabhaktyājñaṇa,medhitaṣikaŕmmayoghā.matrisaṇdyāᵒeñjiŋmadhyawemwaŋratri,masūŕyyaśewana,ᵒaldhaŕmma-
mūdr̥ĕsanaśi,ᵒiṇdyāsuciᵒajiśaṅkya.praṇayamarecakākūmbhakpuraki,kundali-nitatwā,mlĕŋgraṇaśikamūsti,monābrattañiwārātryā.ᵒiṇdhudhaŕmmabhagawatgitanesuci,
tutūᵒupādeśa,pilsapat·ᵒilmujiwani,putūsiŋhelmuᵒatmiyaḥ.dhaŕmmaśastr̥ĕśodhiyogiśwaramūŕtti,liŋwiwekanānda,mawisūṇyadhaŕmakliŋ,kasturibhaŕghgāwaśikṣa.
[12 12A]
slokantarādasprakaśadaśabhumi,dhaṅdhaŋbhaŋbuṅhalan·,brāhmāmoktawidhyākṣari,śiwakrakaḥdadoŕdakaḥ,twamsundaribhuṅkaḥtrussarinsundari,mwaḥsundaripṭak·,hir̥ŋbhaŋsundari
gadhiŋ,caṇdhagnipūŕwwapadā.wruḥmaṅajibrāhmaṇdhapuraṇasuci,paṅkalpūŕwwawedhā,yantankawaspadhadeniŋ,ᵒulaḥsucikasujaṇan·.sajatinehyaŋwidhisaminiŋṅurip·,sira-
hamiśeṣa,mitudhūḥtwihaṅañjari,bhogāwupabhogājñaṇa.parobhogālanūswaraslarawyadi,halahayweṅawak·,tanluputiŋwwoŋguŋcilik·,tūsniŋsubhasubhakaŕmma.sira
liṅgĕŋhasiḥriwwaŋsusyaṅgani,surathyeŋwacaṇa,sūrabrattatapakiŕthi,yyaśanāŕdhapūbyawān·.tanpaṅidhĕpamriŋhiŋsuphaleŋdehi,namuŋbhaktityagā,manujumokṣakāli- [ 13 ][12 12B]
12
cin·hacintimiśr̥ĕṣūṇyatha.kadikocap:hilubdhakālūŕriŋtarwi,majolūŕbaṅawan·,spisuphalaniŋdiri,musĕtnujeŋśiwāliṅgā.namuŋmeṅĕtsakariheŋjroniŋhurip·,tanā
mosikmolaḥ,sideŋṅlubdakinecwil·,sapṭikdhaŕmmakaŕmmawā.laḥkayekākaŋmaccha-mwaŋkaŋmyaŕṣi,ywātinampanlombā,twiyūḥkiraniŋhati,subrattanikaŋlūbdakā.twisapṭikdhaŕmmalakṣa
ṇamawoliḥ,nuṅkap·śiwālaya,tuhuyanhiṅsakābhuddhi,pr̥ĕwr̥ĕthyanikaŋnisaddhā.hamatenisiṅhāmoŋwaraksukari,twitanānaŋwlas·,ᵒamburūsatwapinati,ᵒapandadya
hupājiwā.tkāmoliḥbagyānuṅkap·śiwālayi,yanrinaṣeŋdriyya,wwaŋjutimoᵒaṅkarani,linipūtrighūṇamāla.tūpāṣṭikāpadhelmunekaŋmiyaŕṣi,lamunora
[13 13A]
padhā,haṅgĕŋpemandakṅuṅkuli,wāskericiṅkraŋkawruḥña,dwakṣameŋkumambaŋmadhyeŋju-ladhi,sinraŋbayubajr̥ĕ,binantiṅeŋkanankeri,kampiriŋloŕkudūlwetan·.lūdkahelide
haŕdhāharūshaŕṇnawi,wĕtwaniŋsasambatbaṣakoṅiŋwaŕṇni,mbalijawākawimūlā.-paṅestunekisaŋṅaŕyyapalupuy·,ṅastuṅkareŋhyaŋ,mūgisiŋhaŕṣamaceni,sukāmaṅgalihiŋdri-
yya.pawr̥ĕwyaniŋkĕmbaŋkumambaŋṅiŋtasik·,kasyasiḥhaṅilyā,binuṅsaŋbaṅsiṅiŋwariḥ,binandĕm·ryāksamūdr̥ĕ.kinawaśeŋharūshalunjalanidhi,ṅgawesinaṅsarā,tantahĕntwasiŋṅagati,
liniput·wyakniŋtrighūṇa.wekr̥ĕthanitejaśamwaŋbhūṭadhini,wĕtwiŋbhudyaṅkara,sinusundasendriyyani,wahyakāl̥bwiŋsamūdr̥ĕ.maṅkepūŕwwacaritanikaŋpr̥ĕwr̥ĕthi,ᵒaṅkaraniŋ [ 14 ][13 13B]
13
tamaḥ,ṅaṅgobaṣabalihasli,rūbhedhāmūṅkuraŋmanaḥ||0||ᵒambultobanṅucapaŋ,tatiṅkahantansadhyanemĕṇṭik·,bayatwaḥpūputiŋlacuŕ,hidasaŋṅaŕdhitityaŋkawiṅgalinṣdha
nāmulangantut·,matr̥ĕᵒinākriyaᵒinā,ᵒinābhaktiᵒināṅhati.tanhidhĕp·mr̥ĕttaniŋhujaŕ,mohāmuŕkkāmomokuṭilājuti,mwal·tkāmanaluruŋ,wiśwākālanemamrat·,-
lamunsubābtĕkbasaŋmĕbelyu,puñaḥkatuhukan·twak·,ṅametramyaniŋṅahurip·.dathaᵒatmanehibukaŋ,maṣahadabaṅkebiṣamaṅliŋ,bdhaklayaḥnagiḥsaṅū,takutkutaŋhañu
daŋ,saṅkanjanimuŋpuŋskalaŋnūhidhūp·,l̥ganhidhĕpejalanaŋ,siŋkṣidanbandagiṅin·.ṅkenemahadanṣwaŕggan·,ᵒidhĕpsukāsiddhāsiṅulaḥhaliḥ,māswintĕnmiraḥlyu,sutra-
[14 14A]
śoṅketmālwahan·,makĕkayonhantukpuñankālphātaru,paṅayahesasliran·,soroḥwatĕkwidhyādhari.tembokpañĕṅkĕrepṭāk·,caṇdhibĕntaŕpadhamahukiŕhu
kiŕ,karaŋbabacĕmanmurub·,mar̥r̥ṅgansasocan·,bhuśanan·gdhoŋhumaheyāpadhamūrub·,mantukaŋᵒiśwakaŕmma,ᵒindralokākawāstanin·.ditungaknampiŋtuwāk·,la-
lagaransadhāracĕmmanagiŋ,hulat:hulatemalidru,sawaŋmaghraṇaśikā,sbĕŋttamakmikanbibihepacuk·,limanemañmakpesan·,sawaŋkadimañaṅkĕpin·.sasatepusu
temlaḥ,yenpaŕṇnayaŋtūlyāhambulpaktis·,maliṅgātūŕmajĕjĕbug·,taluhenemapindaŋ,yensawaṅaŋtambiṇatuñjuŋpanuntun·,cekeledmaktadoṅaŋ,mahiribgĕntāma [ 15 ][14 14B]
14
pṭik·.prapeneṅratĕŋjajaṭaḥ,twiwaluyadhūpāpadhipanṅĕndiḥ,kahampetulyāhamuṅu,sakadiṅaṅkarayaŋ,mambuk:hyaŋᵒebatpatuŋlawaŕpñu,sambĕḥmiribkĕmbaŋṅura,tasiktulyāwijā
putiḥ.kumpulraṣaneᵒuttama,ᵒapanhidasaŋhyaŋbherawāmūkti,maśilumandadilawu,ñusupriŋsaŕwwaraṣa,ᵒasakṣaṇamawastusaṅharamratyu,dumilaḥklagniŋrūdr̥ĕ,gsĕŋparāwaśa
hĕṇṭi.mūsnatlasiŋpr̥ĕmaṇā,dhūḥdijĕhāhidabhaṭatahari,boyaglisaŋketuluŋ,supāt:hicaninmr̥ĕtta,maṅdātityaŋparipūŕṇnalunaslanus·,jagapunapikaryaŋ,hicaninhampĕ
hanhaṅin·.naḥsubhābayatwaḥtiṭaḥ,kaliŋtityaŋjanmakawlasasiḥ,saŋhyaŋsmarākodagpuhun·,ginṣĕpaśūpatya,muṅgwiŋᵒadhikelaśamandadihawu,pinaṅaniŋwuṭaśa
[15 15A]
ṇa,mūsnātanpagantulkari.sakarigĕl̥ŋhyaŋrūdra,malarapanpurunmaṅgodhākiŕthi,tapāsaṅkaniŋkpahastu,hidasiñakāwucap·,lwihiŋyyaśaᵒindralokanedashuhug·,hantu-
k:hinilārūdrakā,dadosmaraneṅmasin·.raṭihedurusmasaṭya,daṅhyaŋprahā-spathinunasaŋhurip·,sawoskahaṅgenpasawuŕ,hantuksaŋhyaŋᵒiśwarā,maṅwadeninhidabhaṭa
rahatanū,hantukebhāskaprapañcan·,husankaragayaŋjati.nemaṅkinhidahinucap·,kasusupaŋriŋsaŕwwamahurip·,pcakkiñcitdadoswibhūḥ,wkasiŋjyotitantra,katurunaŋriŋsmarā
tantaḥmantu,ratiḥkalawaniŋsmarā,sahiṅgaḥhiṅguḥdhampati.ñusup·ndagiṅinsakendryā,smarālanaŋratiḥmuṅguḥriŋhistri,ṅawinaŋsararaslulut·,hasihiŋkinasiha [ 16 ][15 15B]
15
n·,sarapsurampatmukaŋhistrikakūŋ,haṅĕmbaŋhamunaŕbhawā,manitis·mnuhibhumi.ta-nsawostwaḥmawiśeṣa,bhawacakranhidahyaŋsmarāratiḥ,ṅgawehonĕŋkapilulūt·,hatiniŋ
histrilanaŋ,maṅawinaŋmakweḥnekantoskatuṅkul·,musĕtaŋriŋhaŕtthakama,laliriŋdhaŕmaniŋhati.nemanujumokṣatmaka,ᵒuttamaniŋmawwitujuwanhagami,katuṅkulṅulurinkahyun·,-
ṅaliḥkasukanwahya,skadinesampunkinucapkaruhun·ṅaliḥśwaŕggandiskalā,tanowaṅi-tuŋjiwatmani.yanmanujukarahaywan·,jiwabagyamanūttuduᵒagami,mokṣatĕmjagatditānū
,sampunmaniṅgaldhaŕmma,nemawaṣṭacatūŕparamaŕtthakūwus·,kamāŕtthadhaŕmmamokṣakā,maŕganiŋmanuṅkaplwiḥ.yaniŋmanuṣasakalā,twitanluput·,kawiśeṣaŋkamaratiḥ,tanmaridhĕ
[16 16A]
p:honĕlulūt·,kenraṣaśwarorūpa,ᵒambuparus·nikālimendryaniŋhyun·,muḥnampelbocok·ṅlaṅjak·,ñoŋñcoŋmākpāk:haṅākĕṣi.ṅaranpañcakamendryā,nikāma-
ṅgĕḥwaŕggā stulaniŋdehi,salwiriŋjanmatanlupūt·,kahuṅgwandaśendriyya,nekadakaŋbāntrighūṇānekaruhun·,ṅaransatwārajaḥtamaḥ,bhuddhilobhaᵒaṅkarani.ṅaraniŋtrighū
ṇabhedha,saṅkanmaṅkinpurūkintahĕntahĕnin·,pikpikinmanahedudū,kadurusnamtam·ᵒindryā,ṅaliḥsukāskalājatjattanlacūŕ,winalikakniŋsadhyā,yantansudaŕmikaᵒeliŋ.-
mbalikaŋtrighūṇabhedha,hapaŋdadikahucaptrikayasūddhi,kayikāwacikāmanu,cikapunikāṅaran·,sabdabayuᵒidhpepaŋnulushayu,hayumanujudhaŕmmikā,maṅgawehi- [ 17 ][16 16B]
16
thaniŋbhwani.tal̥ŕṅaranhitrikayā,sabdabayuᵒidhpemaṅwötwani,tigawiṣayaniŋbayu,kapātwiṣayeŋwāk·,manācikāwiṣayanipuntatlu,mamiguŋjaṅkĕp:hadaśa,dadiniŋdaśendri-
yyani.caksughraṇekaŕṇendriyya.jihwejitendriyyapañcawaŕggani,pañcakaŕmenyāndulūŕ,ᵒaṣṭapadaspaŕṣa,pāṣṭawākkindriyyalimāwinuwus·,jaṅkĕpdadidaśendriyyā,nemawitpa
caŋtaṅarin·.punikābwataŋsinuddha,maṅdadadoskucaptrikayāsuddhi,kayikabayunehuruk·,maṅdedadosūśilā,wacikāwak·sucarawacaṇaharūm·,manācikedhĕpbwa
taŋ,sūcitthamalilaŋgniŋ.sapunikakākawucapaŋ,riŋpaṅawinhidasaŋpaṇdhyādhimūŕtti,-wraddhakawiśwarahaguŋ,muṅgwiṅlayattānāŕttha,manĕptĕpinsukāskalaneṅlikub·,pitutūŕ
[17 17A]
remariŋputr̥ĕ,miwaḥparasiṣyasami||0||dhūŕmmakāṅgenpitkĕtgururiŋputra,patūt:haṅgenpaheliŋ,hantukwentĕnkucap·,liŋniŋwrathisaśaṇa,suśruseŋguruwacaṇi,punikama-
wanan·,sasidāsidayanhiriŋ.pawacananhyansampunpitutūŕrama,sinaḥtwaradhāpliḥ,dheniŋmawwitdasaŕ,pitr̥ĕṣṇāmañayaṅaŋ,twarāmindriḥholiḥholiḥ,sapunikawantaḥ,da-
giŋkasi∅spuniki.pawacaṇaᵒeliŋtityaŋyantanhiwaŋ,wkasiŋdiŕghgayuwr̥ĕddhi,piṅitkasūkṣman·,patūtsimpĕn·tkakaŋ,pitkĕtdhaŋṅgurulwiḥ,haṅgensaṅunhatmā,ᵒeliŋkadisapuniki.
dewapadhāhaṅgānbapāpanaksayaŋ,tumbuḥriŋyūghāklahi,kalyunangagodan·,wkasiŋmadūŕghgama,matitisaŋhidhĕpsuci,yansidābwataŋ,ṅgalihintroniŋhati.yankasi [ 18 ][17 17B]
17
dandhöhabotmamaclañurat·,minĕḥhucapanāji,tatwāyogottama,saśaṇasilakrama,warigāsusileŋhurip·,saknĕḥnakonaŋ,siŋbiṣābotnuturin·.yani
dewasubhatatas·riŋᵒakṣara,makaditatwājñaṇi,mwaḥwākpathikawyā,pdhasaŋtūŕpinĕhaŋ,hanakwĕkasĕṅkāsulit·,nampenaŋwāspadha,nātasaŋjroniŋhati.siñahadhāhana
kbĕndoginkaruṇa,ṅucapaŋtatwāhaji,daṇdhenmaṅgawokaŋ,pinĕḥmalūhanūtaŋ,hdhātkajagnidoṅin·,husudtakonaŋ,hapaṅhöṅūntĕŋpāṣṭi.ᵒapanlyutabūḥtandadilaśrihan·
,saneṅucapaŋhaji,warigāᵒuśdhā,tatwamakadiwedhā,phalsat:hilmujiwani,soroḥneᵒuttamā,hindikkadhyatmikanpiṅit·.nabuḥᵒakṣiṅatasinṅonek:ho
[18 18A]
ṅkarā,ṅucapaŋtryāghni,mwaŋtryājñaṇa,mūŕttiniŋtribhwana,tryāṇṭaḥkaraṇamaliḥ,trirātnātrayā,trikonāmwaḥtriśakti.tripramanātriwaŕghgātridhūnātmaka,tripaddhatrimaṇdhali,mwaḥtrili-
ṅgātatwā,makādhitripūruṣa,trimūŕttitriśiwottami,trikayasūddhā ,tryākṣarādhilinwiḥ.makādhiñatriwiṇdhumūŕṇnithisūṇyā,tambĕḥbansaptaghni,mwaḥsapṭasamūdr̥ĕ,saptabayupr̥ĕmana,-
saptapatalanemaliḥ,saptākaśamwaḥ,mwaŋsaptoṅkarāwalik·.saptawiṇdhusaptasūŕyyasaptaśaṅkā,saptātmasaptaweci,mwaḥtaŋsaptatiŕttha,muṅgwiŋsaptapaŕwwatha,mawāsbanhisaptaśwa-
ri,pamupūpad·blas·,śarirwāŕddhākramadwi.pitwikentĕnsampunkapilūgiŋcittha,tal̥ŕslikgalihin·,kawyaktyañatuṅgal·,pamuputñanekocap·,dasaŕcetanācetani- [ 19 ][18 18B]
18
ṭatsatwidhyānuṅgal·,saṅkaniŋᵒekakṣari.dwijākṣaratrisaśtracatūŕsagarā,pañcakṣarāmakadhi,śadakṣarāmwaḥ,gimpĕsriŋsaptoṅkara,ᵒaṣṭamimahābhūṭadhi,nawāsaṅhā-
dewā,ᵒidāśarirābhwanādhi.daśakṣaradaśabayudaśadhaŕmma,daśapakĕñcaṅgi-si,maśiḥyāpad·blas·,pamragatñaḥkapisan·,catuŕdaśakṣarāṅgisi,ketowilaṅan·,
saptanemaraṅkĕpkaliḥ.yadinkūcappañcabrahmārwabhinedha,candrawiṇdhunadhani,-maśarisuṇyatha,muṅguḥriŋᵒadwāmūkā,putūtpattekesami,plĕkutuswilaṅan·,mānūtriŋ
hanacaraki.nikawantaḥdadipadhmāhaguŋkūcap·,ᵒuṅgwaniŋdewādewi,pitrpitaratmā,bhūṭadhikāladūŕghga,dewaniŋdheṣṭineśakti,kadimpūbharadaḥ,ñampūŕṇna
[19 19A]
bhayeŋśweṣṭi.yadinṣgĕŕyadinsakitoṅadakaŋ,saṅkantatasaŋmaŋjati,gatyaŋmalajaḥ,bṣik·bṣik·ᵒiṅĕraŋ,biliḥhadahicanwidhi,haśiḥñam·begā,lwiḥkasidantiliŋ.-
yadyan·r̥ketunasaŋriŋparapaṇdyā,netaksiŕpacaŋhuniŋ,yantanjatimātwaŋ,tlĕbsu-jatiśruṣa,sinaḥduruŋgentaswijil·,karisamaŕsamaŕpituturekahicenin·.hanaklyuso
roḥṅucapaŋᵒuttama,padhāsaliŋliṅgenin·,yanucapeŋtatwā,makjaŋtwiᵒutammā,pragatdagiŋyoghālwiḥ,ketodagiṅhö,hakentĕnpakeliŋᵒaji.dhūḥsaŋᵒajihahuŕsaᵒudaka
ñjalya,tityaŋlintaŋsahiriŋ,yanpiliḥkasidan·,hantuktityaŋnūṣṭaṇā,ṅar̥gĕpaŋmaṅdanuṅgil·,riŋnabhastalā,sātmyākaśaprathiwi.boyapatūtpunikasaŋhyaŋhadwaya,maragā [ 20 ][19 19B]
19
ᵒauṅkaramr̥ĕtti,paṅgayanyad·blas·,saṇdiśiyeśogaṭa,riyyaŕddhadwityāmadūwi,dadosmaragā,saŋhyaŋhniŋśadhyotkraṇṭi.yadyan·śwaŕgganarakamanahaŋtityaŋ,wantaḥwyaktyā-
siki,riŋpiṅitiŋkūṇdhā,yankawaḥmr̥ĕcukūṇdhā,yaniŋśwaŕggāmr̥ĕttakūṇdhi,wantaḥnepunikā,mawāṣṭasaptāweci.bnĕḥsubhātatampenanāktansalaḥ,hulidisaptaweci,panaṅkaniŋ
dewā,kalawansaŋhyaŋᵒatmā,nampĕlsaŋhyaŋprajapati,padhmādhoṇitatwāca-tūŕwaktrasatmyadadi.cadūśaktiwinimbaniŋtiŕteŋghaṭa,paśupatiniŋjanmi,nehussuptātma-
kā,tibeŋpraliṇākṣarā,winstuᵒastumawoliḥ,nujumokṣatmakā,pamu-putpacaŋwulati.saṅkankucapdiśwaŕggārohanapaŕwwa,hidasaŋsaṇdhuśiwi,lawansaŋkorawā,
[20 20A]
madhamanujuśwaŕggān·,masdhanabrattakali,samitwikatkan·,hamaṅgiḥśwaŕggādilwiḥ.tujwa-ntuṅgalhaṅhiŋbinakṣaṇaña,saŋsatokorawarihin·,manuṅkapdiśwaŕggan·,kocap·saŋdhaŕ
mmawaṅśa,ñadhyañjujuŕsaptaweci,mawwitbhaktityāga,hasiḥriŋsanakesami.jagmabalikkawahemandhadiśwaŕgan·,śwaŕggandadiyamani,huṅgwansaŋkorawā,kentĕnhyanwaṅśādhaŕmma,di
nṅuṅsilokāyamani,sinaḥdadiśwaŕggān·,ᵒapanhuniŋsaptaweci.manipwansiñahadhāhicandewā,sidābanmaṅastitī,ṅeñcĕpkadyatmikan·,netwijatiᵒuttamma,siñagu
rusubhāmati,ditutakonaŋ,haliḥdisaptaweci.yensiḥtwaraditupacaŋhaliḥbapa,sinaḥtoŋkapaṅgiḥ,kaliḥtoŋkasupat·,bandewasaŋhyaŋᵒatmā,yantanhuniŋsaptawe [ 21 ][20 20B]
20
ci,deniŋyankasidhyan·,ntor̥keśwaŕggālwiḥ.yadindewāsampuntatasriŋkamikṣa-n·,toṅosdewathasami,ṅutptisthitya,liṇāmasūkṅawĕtwaŋ,yantanāwaŋsaptāweci,twara-
kāgaweña,mañcaṅaŋtwipahuniŋ.nūgayaŋkatiktuñjuṅeᵒaṅlambā,tonden·tkĕdkahumbi,twarakogaweña,ṅr̥ĕgĕpmaṅanūstana,maṅuptisaŋhyaŋwidhi,sokṅadūkbikas·,ṅgraṇaśikā
mamusti.tūŕmaṅliyĕpmaṅuyupmapraṇayama,twarakaŕwwanehesti,ṅgilisbanṅaŕddhanā,ṅekācitthasamr̥ĕthyā,topascataŋpaŋpasti,hdhambahaŋsamaŕhapaŋmaragājati.hiṅgiḥwentĕngatr̥ĕr̥sĕ
pmanaḥtityaŋ,muṅgwiŋwacaṇalwiḥ,sūkṣmakalintaŋ,nepatutwigmĕtaŋ,haṅgenkantisaṅūnūrip·,kr̥ĕttaniŋjiwātmā,dumadakkasidānteliŋ.hiṅgiḥtityaŋṅiriŋpisanpawacaṇā,lintaŋ
[21 21A]
patūttansipi,haṅhiŋrūpatityiŋ,laṅgyamaliḥnūnasaŋ,kadipurunmatūŕñiñig·,dagiŋśwaŕgganrakā,mabhūktasaptāweci.dhūḥtulusaŋśwecchahasihiŋpaṅĕmpwan·,riŋtityaŋdāt·mlĕduniŋ,du
rūswacaṇayaŋ,gatr̥ĕgatraniŋwaraḥ,dhaṅguruwacaṇaharis·,hindayaŋpir̥ṅaŋ,tiliṅaŋkaŕṇnanekaliḥ.saptāweciṅaransaptaghniwaŕṇna,saptapitūwilaṅin·,hweciṅaranpanas·,pitu
huniŋjiwātmā,muṅguḥriŋbhuṅkahakṣari,haŋhanacaraka,ṅaranhaṣṭadaśākṣari.hana-carakadatasawalamaga,baṅapajayañamāŕthi,wentĕnsolaḥbahan·,mr̥ĕtyakṣahiŋhakṣa
rā,sptāghniraktawaŕṇni,kasidāniŋjaya,nikaṅaranmrattakūṇdhi.miwaḥmadanmulādharamulākanta,kūṇdharahaṣyamaliḥ,hadanñanekaṭaḥ,haṅgeniŋsadanabwat·,maṅgĕsĕŋmala [ 22 ][21 21B]
21
niŋdhehi,dwijakṣarāᵒaŋᵒaḥ,rwanekābhedhamanuṅgil·.yanhustayākadatapunaŋ-sawala,waŕṇnasaptabaŋghni,dadimr̥ĕtteŋkūṇdhā,liṇilarismaṅūŕddhā,dalañjrontahulangihiŋ,nujusa
kr̥ĕsūṇya,dhistanaśahaśrapadhmi.nikāsubhāmahadanmahadhiśwaŕggan·,bāgyamāntaka-bhūkti,ṅhiŋdātdhuŕghgamā,kentĕnwāhyanepisan·,bahangurumidaŕttahin·,twiᵒiṅĕraŋpisan·,paŋhdhā
hiwaŋpaṅaŕthi.tal̥ŕmaśiḥyankasidantwibuwataŋ,kiŕtyaŋholiḥjani,siñamañidayaŋ,-hapaŋwahyadyatmikā,ñidayaŋdewakapaṅgiḥ,yandiskalāsūlakṣaṇanelwiḥ.paŋsusilāsuca
rādhisuwacaṇa,sūddhāsucittheŋhati,meṅĕtmasawitr̥ĕ,ᵒalokāparaśrayā,hdhāpisanmonĕŋmelik·,yansidāpagĕhaŋ,harimbhawaniŋhati.dhökapilūgmatutaŋbatĕkbantr̥ĕ-
[22 22A]
ṣñā,midhĕndensakeŋhilik·,makadiñapisan·,mabūktāmindriḥkalabhan·,matūtaŋyadinmisisip·,kocap·jlepisan·,waluyaṅlĕtĕhinhurip·.hdhāhiriyatitkenhanākprajña
n·,newicakṣaṇaririḥ,hdhāmamiryaŋ,hanakmabahanpaṅkat·,kāguṅantuŕmoliḥholiḥ,hdhāpisanhayya,tkenhanakwibhūḥśugiḥ,hdhapiritkenbaguskaslehana,hdherikenkaśakti
n·,neśidhiwacaṇa,hdhāmamiryaŋpaṅarūḥjananūragi,kaliḥhdhāpisan·miŕyyaŋkawaṅanlwiḥ.balikāñāyanhidewekkahuṅgwanan·,ghūṇakadikocapiŋ,hajĕŋsalaḥtuṅga-
l·,hdhāṅūmandĕlhawāk·,ṅaṅgokamomowanhati,ñombiṅinhanak·,sinaḥlampūŕtanpadhadi.deniŋmawakdiptĕŋpituṅrubhedhā,deniŋpuñaḥbansugiḥ,puñaḥ [ 23 ][22 22B]
22
bahanpaṅkat·,puñaḥbankabagusan·,mawr̥ĕbahanwaṅśalwiḥ,puñaḥhantukprajñan·,wi-cakṣaṇakasub·ririḥ.mawr̥ĕdeniŋpaṅarūḥjananuragā,puñabānwiśeṣaśakti,kentĕnbaca
kaña,dewasawadiwadyan·,bwataŋsampiŋklidin·,deniŋjlepisan·,skalāniskalapaṅgiḥ.saṅkan·r̥kekūcapriŋkawilūbdakā,gnaḥmañiwārātri,riŋtil̥mkasapṭā,brattanepa
liŋbrat·,maṅdhājagr̥ĕmaṅyātnahin·,punaŋhitrikayā,munahaŋtil̥mkasapti.taṅkayi-kātgakaŋpandĕkmasilā,tmwaŋᵒiśaṇamusti,mwaḥtaŋwacikā,pgĕŋtanhaweḥmojaŕ,hamonābrattasa-
madhi,hikaŋmanācikā,tujwanicitthamahniŋ.lurusnuṅgalhamuŋwantaḥśiwaliṅgā,donmilanepikpik·,hañutriŋbaṅhawan·,dasarinbanwacanan·,hidabhagawān·ᵒaṅgāṣṭi,twaḥ
[23 23A]
hakidik·san·,wantaḥtatapraṅin·.kaŋtribrattaᵒakrodhāsokawaŕjtitha,ᵒalobhetrayettiṣṭi,nikāṅgensañjata,mahadanpadmadhaṇdha,ñampūŕṇnahisaptāwṅi,nesajroni
ṅāṅgā,ṅamaṣamaṣajagrahin·,śiwāmāŕthimanahegalaŋṅapadhaŋ,ratritil̥miŋhati,-saṅkankatpĕṅaŋ,til̥m·kpitukocap·,gnaḥbrattaśiwāratri,til̥mmagāṅaran·,saptapataleŋ
wṅi,nuṅgiltahunditutoṅosmañjagrayaŋ,manahemaṅdhasuci,wāspadhānhöhambaḥ,l̥ṅaŋṅupawaṣa,kikitaŋmamuñimuñi,sobagyāmamonā,ntomadan·śiwāratri.pamunahandi
ptĕŋpitukajaya,deniŋnitimataṅi,dadisaŋhyaŋᵒatmā,taṅaŕjagr̥ĕtansupta,tansir̥prahinawṅi,saṅkaniŋᵒuttama,śiwārajjabrattalwiḥ.yankasidantopagĕhaŋdimanaḥ,purukinsawa [ 24 ][23 23B]
23
diwadi,paŋsubanĕnkocap·,kadiprabhukaṅśā,puñaḥbanwibhawāśakti,kumandĕlkenāwak·,raṣatwarādhanandiṅin·.rarisrawuḥsaŋr̥ṣiṅūcapñinahaŋwentĕnpacaŋnandiṅin·,biliḥmaṅa
soraŋ,wiśeṣanprabhukaṅśā,haṅhiŋkarijroniŋbliŋ,maṅkinprabhukaṅśā,sayanmohankareṅati.mamrentahaŋsakadan·bliṅematyaŋ,sampūnmagantulkari,haŋhimawwittitaḥ,widhitansi-
ddhālebaŋ,nemawwitpacaŋmañjudi,twarābakatrusak·,bobotmĕṅkĕbaŋtan·kni.neṅwentĕnaŋsaŋśrikr̥ĕṣṇābaladewa,tonekatuduḥmawit·,pacaŋṅasoraŋ,ñampūŕṇna
prabhukaṅśā,saṅkanpamupūt·ṅmasin·,ptĕŋpitularapan·,tanwaŋdhepacaŋpaṅgihin·.-maliḥlyucontonesawosawosan·,kocapiŋliŋniŋhaji,kadisaŋkorawa,mwaḥ
[24 24A]
prabhunawuṣa,detyasundawuwasundi,saŋdetyakawaccha,saŋrohanākurupati.ntosa-mitansawosnemaṅrubhedhā,hiptĕŋpituhugi,kraṇadadipuñaḥ,paliŋbankawibhawan·,mawiŕyya-
wiśeṣaśakti,maṅwĕtwaŋhampaḥ,lalyanikaŋdhaŕmmabhuddhi.ketodadinhanakekwaṅanta-ṅaŕ,yensampun·sriŋkapuji,hantukkawibhuhan·,twinkawickṣaṇan·,bahuslehetwāmadhi,ja-
tkasusupan·,ban·ptĕŋpitumamūŕtti,saṅkandewahiṅĕtit:hapaŋtaṅaŕ,deniŋkaṭaḥ-ṅgodhanin·,doṣamayeŋhawak·,ṅintipacaŋñliwĕgaŋ,yantanjagr̥ĕheliŋheliŋ,kentĕnda-
giṅö,r̥ṣĕr̥ṣĕpaŋdiyati.yandyatmikājapāmantrasamihita,mwaŋdhyaṇasamadhi,yoganepagĕhaŋ,dasarinbansucittha,ṅadhistanasaŋhyaŋwidhi,paŋṅgilismanūṅgal·,ditulawu [ 25 ][24 24B]
24
t·ṅūpti.dewadewimakāŕddhanareśwaŕyya,sakṣat:hibapabibi,ᵒeñjĕp:hr̥ĕdhanayaŋ,yensanepacaŋsĕmbaḥ,saklwiriŋᵒudakañjali,wantaḥntohida,nemūlapacaŋbhaktinin·.-
reḥhiragāṅadayaŋsaklwiraña,ṅananṭasanasumadhmi,∅ṅutptisthityā,wĕtwaŋhuliragā,luṅguhaŋpr̥ĕtiṣṭeŋpadhmi,yensampūnapak·,ditulawutbhaktinin·.maṅdāsampunsok·-
ñontol·tkamanĕmbaḥ,yantanṅatĕŕsaŋyati,sakewalāñumbaḥ,yenawābaka∅lsĕmbaḥ,ñonsiḥhĕntonebhaktinin·,hapahaṅgoñumbaḥ,riŋsampunsanmabhakti.kjā
lakuliṅgayaŋnenebawusĕmbaḥ,yeniŋmaliḥmaṅrañjiŋ,dijāstanayaŋ,ntomalu-pdhasaŋ,tatasaŋsajroniŋhati,tuhun·ᵒadwithyam·,risnayyaŋwidhinūṅgil·.yadinkaṭaḥpaka-
[25 25A]
ntĕnan·gnaḥnĕmbaḥ,dewāpiṭrajanmi,mwaḥprajapathya,miwahiŋnesawosan·,mu-ṅgwiŋsadkayaṅansami,twiṅgenlamakan·,bhaktineriŋwaṣat·widhi.bhūktinipunbhaktilamākṣaŋhyaŋsūŕ
yya,sinaḥmatutupsari,hantukūṭamantra,saneṅucapaŋhraŋsaḥwoṣaṭ·par̥msiśani,tandasampūn·hṣaḥ,bhaktineriŋsaŋhyaŋwidhi.kentĕnwantaḥta∅tampebapakatunan·,ta
l̥ŕdewagalihin·,tinimbaṅicittha,citthadhöjag·nlĕbaŋ,saduruṅanmaminĕhin·,sambilaŋṅanūtaŋ,ṅulataŋriŋtatwāji.makadiñaᵒuttamaniŋliŋniŋyoghā,tatwasariniŋbhakti,drikā
pdhasaŋ,mūdr̥ĕdyatmikeŋsĕmbaḥ,paŋdāsakeŋnirūṅopiŋ,sampunṅadubikas·,mataṅkĕprajñanririḥ.banisĕmpyaŕmapitutuŕtkenhanak·,nemadan·bnĕḥpliḥ,kjatenūsamaŕ,pa [ 26 ][25 25B]
25
nūliheŋtutūran·,ntomadanprajñanṅupiŋ,yenādhānūgṣaŋ,pdhastwaḥmahatuŕsisi-p·.deniŋsaksattaruneholiḥdkuṅan·,sinaḥhakahetiṅgi,tanpapañcĕŕkwat·,kewa
leṅgalmābwaḥ,haṅhiŋhobaḥgiṅgaŋgañjiḥ,kaśriṅanpuṅkat·,tantahĕnbabaŕhaṅin·.biṇapisan·tkaniŋmūlāwinihan·,ᵒasliṇṭikeŋpr̥ĕthiwi,pañcĕŕhakaḥkwat·,yadinsowyanmabu
waḥ,ṅhiŋtahĕnriŋpanas·hṭis·,dinsindraŋpawanāsukadhan·mpākṅalantiŋ.maliḥkadisaminiŋhiyaṅgrekbhulan·,skaremaṅedanin·,ptaksariñalaŋ,jnaŕṅmasinpaḥ,kĕmbaṅenutūgā
śaśiḥ,ṅahyunhyunintinhāl·,tansaḥhandhudut:hati.haṅhiŋkentĕnhuripehaṅbaŋṅbaŋ,holimahanĕmpil·,nempalriŋlenkaywan·,netanpakadaŋsira,maṅkinkalaŋska
[26 26A]
raṅalik·,dadakanhyapuṅkat·,tarūnegnaḥmalilit·.tanpriwaṅdehiyaṅgreksa-śikalaywan·,deniŋᵒuripṅalantiŋ,nempelriŋlenkayun·,mawittanguṇakaya,mĕntik·sakebhu
pr̥ĕthiwi,kentĕnhandeña,hanakepdhastantilik·.saṅkandewamaṅdepr̥ĕtyāksadhā-hampaḥ,ṅampahaŋtrighunādhi,sa*taŋkayikādwitaŋwacikā,katrinimanacikani,nityahapaŋta-
ṅaŕ,ṅamoṅindhömbahaŋpliḥ.paŋsubanĕnhyāmandaditribhedhāna,yaniŋsidāᵒutpti,dadiniŋtrikaya,parisuddhaniŋnaḥ,haṅgonmakāśrayeŋṅurip·,dibhumisakala,kalāhibapā
mati.nahakentĕnmalunemaṅkinpuputaŋ,puṅkuranbuwinsambuṅin·,yaniŋwentĕnbwat·,ᵒidhĕpnanāk·nakonaŋ,bwiñayanbapanūᵒurip·,sakasidansidan·,biliḥñidayaŋnda [ 27 ][26 26B]
26
giṅin·.ṅhiŋhaksamapamaṅgiḥbapakatunan·,kolotcarāhiŋṅūni,sugiḥkṭaḥyūllan·,hadohiŋkamodheran·,pamaṅgiḥsaŋsaŕjjaṇādhi,katunanpagūŕwwan·,saṅkaniŋpuputaŋnulis·
.hiŋwwecandr̥ĕriŋglis·kuraṇṭilwaraḥ,titisuklaniŋdaśi,wr̥ĕkmaṣaśrawanā,rahekānawaŋśiraḥ,bhaṣkarāguhyaniŋᵒaṣṭi,puruṣaniŋsampat·,yaninasyonāliŋhari.ṣādwiŋṅśathisukla-
niŋmeᵒitaŋwulan·,tahunsahaśranawi,śoddhāśāsyama,kalapūŕṇnacinitra,de-saŋwipraniweṣṇawi,hiŋcitrakagyā,niŕllajeginuywantaŕresin·3||03||-
sinom·dhanasurā||sinwamwusaŋdanasura,manūttiŋsubrattalwiḥ,hagĕgwaniraṣāgama,tatyottamājilinwiḥ,wedhaparagasuci,kaŕdhinikaŋr̥ṣihaguŋ,kr̥ĕṣṇāśridepayaṇa,bhūktā-
[27 27A]
catūŕwedhottami,r̥gyā juŕkṣamāŕttawakinucap·.sutramsiwĕmgayatriya,mtwiŋmwaḥtrayodaśi,dadiŋᵒaṣṭadaśayodha,manūt:haṣṭadaśākṣari,ṅaranhanacaraki,panitisiŋyo-
ghakūwus·,wiśaddhayoghasaṅkya,yoghakadwikaŕmmayoghakaŕmmajñāṇaya.sa-nyāśayoghaya,dhā hyanayoghani,janwiwekayogha,brāhmāyoghaᵒaṣṭi,widhyaraya-
yoghi,∅k∅brāhmajanakūwus·,dhaŕśaṇayogha,bhaktiyoghatwi,kṣetr̥ĕwibhagāyoghakinucap·.ghū ṇatrayawibhagā,puruṣātmāyoghi,diwasurasampat·,śr̥ĕddhatra-
yayoghi,mokṣasanyaśin·,pupūtiŋyoghawinuwus·,kawilaḥrajjayoghā,ciniptadewyaśaŋr̥ṣi,kaŋginlaŕdenikaŋśripadhmānabhā .muṅgwiŋtgalkurūkṣetr̥ĕ,madhyeŋpaba- [ 28 ][27 27B]
27
ratansuci,maṅūdhāharaneŋpaŕṭa,maṅdenepurūṣawani,hamraṅeŋsatruśakti,saṭawaŕgganirajeŋdūŕ,yodanamohaṅkarā,masdanasarottami,ᵒaṣṭadaśayoghanekwistareŋmūkā.
maṅdenesiddhakatkan·,pamuputyoghanesaṇdhi,mokṣāsanyaśaniŋyogha,balweŋśaṅkaniŋmalwi,sūkṣmansatwanejati,śwadhyayāsaŋguruhaguŋ,hidasaŋśrikr̥ĕṣṇā,dwipayaṇawyaśo
ttami,dasaŕkāṅgemr̥ĕtyakṣānumānāgama.mahaṣṭadaśapakĕñcā,siniptanirakatriṇi,widhiśastraᵒupapathyā,ᵒadigamasarodr̥ĕthi,ᵒagamapūŕwwāgami,manawāśwaŕggawinuwus·,
wiyawaḥharatātwa,catūŕyughāslokantari,brāhmamoktāmiwaḥwidhyapapiñcatan·.mwaŋrajatpatigoṇdalā,lawankutarahagami,tūsniŋr̥ṣibhr̥ĕdhukulāwaṅśajayoghyā
[28 28A]
ttami,mwaḥᵒityowamadhi,śiwaŕṣiśasaṇawikū,lawanwr̥ĕthiśasaṇa,pañcaśikṣāsilā-krami,maliḥhidaṅriptapunaŋmahābratta.wilaŋᵒaṣṭadaśawakya,baratākaṭaharini,pūŕwwaᵒadi-
sabhāwana,wiraṭasamodhyamaliḥ,bhiṣmādwijāŕkkaśiwi,salyagadhāsoptikāyu,striphalasaṇṭika,ᵒaśwamedhāśramūśali.praṣṭanikāśwaŕghgānirohanāpaŕwwa.punikakar̥ñcanājña
ṇanhibhagawanuttami,wyaśakr̥ĕṣṇādwipayaṇa,sakiŋgaŕbhājaṭaḥwijil·,maṅuñcaŕwedhaśaṇṭi,paweḥhyaŋsūkṣmamasuk·,∅wakyasūṇyātākkaśa,saṅkansaṇdyājñaṇaśiddhi,mawiśeṣama
ndhurajñaṇamūŕttiman·.sathyadhaŕmmakapaṇdhitan·,śoddhaśaniŋsūddheŋhradi,ṅupajiwanidhaŕmika,ṅuripinsaŋnujyeŋsuci,sucyanyāgamawidhi,widhyakṣarayoghatutūŕ,tu- [ 29 ][28 28B]
28
tūriŋwedhatātwa,ᵒajibrattakaṭaśarī,śaracamūścayapupulanwiśeṣa.sīkṣmaniŋpañcayajñā,danapūṇyawānsukiŕthi,śradaṅgawejahitta,tatwaniŋhyun·wlasaśiḥ,danā-
tanālinālin·,risaŋwr̥ĕddhājñaṇaputus·,maṅayur̥ṣiyajñā,sahāsucitthaniŋhati,sulaksaṇasucilacaradhaŕmmikā.danapaweweḥkinucap·,mahādidanalinwiḥ,pa
weweḥmal̥wĕlkaŋ,tibanemanūtṣrayogi,maphalajagat:haśiḥ,janānuragākawuwus·,muliheŋdhyatmika,r̥ṇaniŋhyaŋsatoŕhaśiḥ,maweḥsukaŋhyunpanbhudhikasaṇṭan·.
katigāpuput:huttama,mahātidanalinwiḥ,mapuṇyaᵒuripsanuṅgal·,hiniriŋnistr̥ĕṣṇālalis·,tyageŋhatiniŕsiriŋ,tanpaṅr̥ĕmbhāphalaŋhyun·,kadisaŋyudisthira,hanu
[29 29A]
laksukaniŋśwaŕggi,sukeŋhyundanuriptinibeŋkawaḥ.bhaktityagātankapalaŋ,saṅkaniŋmaliṅĕbwali,kawahemandadiśwaŕggan·,mahālokājagjapaṅgiḥ,kaṅkidkadaṅesami,mbuktipa-
laŋdanahaguŋ,ṅaran·mahātidana,kentĕnsaŋmakinkindaŕmmi,neriŋyatr̥ĕyadyapirawuḥparatr̥ĕ.haniŋmapūṇyabhojana,rikaladūŕbhikṣeŋnagri,lawan·yanmar̥ṇyahmas·,rikalasubhi
ksaŋnagri,phalanemaṅrihinin·,maniñcapbhuḥlokāwiṣṇu,maliḥkaŋᵒadhipuṇyā,l̥-mbuneputiḥkambĕnin·,pakakasin·muñcaktandhukeban·hmas·.sahākaṅśaṇabajaṇa,wa
waniŋhamĕḥphalaniŋ,ripnāpacaŋbhuktyaŋ,ñidayaŋhasiŋdhmĕnin·,lwaŕdhāhynagnaṇdhiṇi,l̥ṃbumaṅwatwaŋsakayun·,dwemnuhiŋjagat·,katkansiŋsadhyekāpti,mahājñaṇatulyasaŋr̥ṣiwasi [ 30 ][29 29B]
29
ṣṭa.maliḥwentĕndanapūṇya,twarapatimakewĕhin·,l̥ṅisbatuwr̥ĕthitoya,riŋdamaŕsaklwiriŋṅĕndhiḥ,punikakocapmoliḥ,masukankatpūk·,tkeniŋkadaŋwaŕgga,sapunikako-
capbeñjiŋ,kapihañadūŕllabhāmewĕhiŋtoya.saṅkaniŋwentĕnsalilāhaṅgeniŋmayaśākiŕthi,maphalatr̥ĕptitankiraŋ,bañutishiŋsapamaŕggi,mwaḥmapūṇyalilin·,coloksalwi
riŋsusuluḥ,maphalatraŋniŋtiṅhal·,sutejalumĕŋhamanis·,jgegbagustabuḥhesĕmpyaŕśr̥ĕṅgarā.yan·skaŕrasĕpsugandā,lawaniŋbaboreḥmihik·,waścrakam·r̥ḥduluraña,lawa-
niŋskarinaṅgit·,dharaṇapatraṇādhi,phalapuṇyalituhayu,lanūsniŋcedaṅāṅgā,rūpawansubhawālwiḥ,kinasihandeniŋrātmawoliḥluṅgwā.yanpayuŋᵒaŕtthaṅgen·r̥ṇya,ri
[30 30A]
saŋhusmadwijati,mantukriŋᵒindrabhawana,hinawubanheyaŋhaśiḥ,kinatwaṅanwidhyadhari,mwaḥtarūmpaḥdanāhayu,salwiŕlamakpadā,pūṇyayaŋkocapmawoliḥ,paripūŕṇnamoliḥhawan·-
śwaŕggajmaḥ.haṅhiŋdulurinbānmanaḥnemahādansucigniŋ,yadyapin·r̥ketlasaŋ,dwenedanayaŋsami,yankarihalihalin·,karinagiḥkadenhajum·,batĕk·meraṅeraṅan·,ma
kadidasaŕpuliṭik·,bhaṇdhāgiṇahaywāliŋniŋsaŋdhaŕmmikā.maliḥbwatpatūt:hilaṅaŋ,maśaniŋmapūṇyalwiḥ,mānūtdeśakalapatr̥ĕ,patr̥ĕdontujwanesu∅ci,gentastanhalinālin·,nujusaŋ
kṣetr̥ĕputus·,suddhākayawākmanaḥ,kadimawibhūriŋmaŕggi,lagaslalisniŋṅgalintankarakĕtan·.kaliṅanṣr̥ĕddhaniŋmanaḥ,nenepacaŋmoliḥwoliḥ,ᵒadyapin·r̥kesamatr̥ĕ,pū- [ 31 ][30 30B]
30
ṇyanemanūtpr̥ĕyogi,mūn·l̥wĕlkaṅetwi,hagĕŋkocapphalanipun·,ᵒawinanekinucap·,tansakeŋhakeḥhakidik·,hamuharākeḥkdhikaŋdanāphalā.jugaliŋkapatwiliṅaŋ,
phalahyaŋwedhahinaji,kapujanhyaŋśiwānala,maṅdhewruhiŋmantr̥ĕṣhidhaṃ,yajñāwedhiwedhani,ṅaŕcchaṇeŋhyaŋmaṅūnāyu,hayuniŋjagatdittha,lokaparaśrayyārani,twipunikapuṇyadathaya
yajāmana.donṣasanarajjabraṇa,danayaŋmwaḥbhinūkti,manuluṅewwaŋdaridr̥ĕ,hatuluŋmahayunagri,mwaḥdonikaṅanakbi,hinametdenikaŋjalu,hakridhādonsuputr̥ĕ,donsaŋhyaŋ-
hajiginūlik·,phalaŋṅayususilasucaḥraŋṅulaḥ.nhyakaridoniṅaŕttha,yātandanaknatanbhuktin·,mwaḥhagawejagat:hittha,sakṣatrajjabraṇamati,biṇanetwitanhamis·,ri-
[31 31A]
śawalaywanebṅu,maliḥtanpadonpisan·,wiśeṣanisaŋkasaktin·,yantansiddhaṅasoraŋsatrunekopā.tal̥ŕsaŋmatutuŕhajyā,tanpadonyātanñuluhi,riŋdhaŕmmasadanaŋhulaḥ,
maṅkāwiprajñaṇabhuddhi,twikanpadonjati,yatanṅalaḥᵒindryaniŋhyun·,mwaŋsirajaḥ-tamaḥ,mlahiḥhikaŋsaŕwwabhukti,twitanpadonyatan·ṅgwekawūripan·.maliḥwentĕnhinara
n·,ᵒabhayadanālinwiḥ,kaŋkawilaḥdanāsurā,paweweḥtankraṣeŋhati,tanumatāwak·ndanāhiriŋsawwabhawaniŋbhūḥ,sawatĕkpraṇidanā,tūstusniŋsaŕwwamal̥ṭik·,ganalā
lit·tanapilyāśiḥsiḥsihan·.punikādhanapūṇyawān·,tankatamanbhayeŋbhūmi,mogasaŕwwapraṇijagat·,hanakulābhaktihasiḥ,saparanlanūslaris·,tananā- [ 32 ][31 31B]
31
dūŕghgamakewūḥ,mawuwuḥdhanaphala,yamaṅnekaladeśi,pratyekanikalanideśaᵒagama.kṣetradwedhānamanaḥ,kabeḥhayunikaŋhati,maṅun·bhāradhānapha-
la,deśaṅaraniŋbhūbagi,hanuŋrahayusuci,tikaŋbhūbagawinuwus·,deśapawehanadhāna,kalaṅwan·dewaśalwiḥ,mawitmaṅūtarayaṇasaŋhyaŋsūŕyya.pūŕwwaniŋndakṣiṇa
,ṅaranwiśwayaṇamaliḥ,nujusandhaśithimūkā,kpaṅanyādingrahani,nikamasanmakiŕthi,madhānapūṇyaneluhuŋ,kocaprawuḥphalañalaña,risaŋkṣetralūbdhaki,monāputūs·-
laṅgĕŋnujuśiwāliṅgā.ᵒagamaṅaraniŋwaraḥ,tkasakeŋtatwaji,wedhāśruti-niŋᵒakaśa,wakyasuṇyathaniŋwidhī,sūkṣmaniŋghram̐waṣiṭ·,taṭ·yaṭ·pamutusiŋtuŋtuŋ,waŋwwuŋ
[32 32A]
ṅwyāpakeṅaṇdhā,bhwanāhaguŋbhwanālit·,winaṅsiteŋdeśrikr̥ĕṣṇādwepayaṇa.hanūŋtumasakaŋwaraḥ,saŋhyaŋᵒagamāntukrami,kṣetr̥ĕṅaransaŋweḥdhāna,hanuŋtaŋsulakṣaṇa
ni,supatr·haphalaŋlwiḥ,dhānapuṇyanelinuhuŋ,sucarānūtpriyogā,maṅnewĕlkaṅejati,twisaŋdathaweḥśraddhaniyajamana.nimitaniŋhatisaya,ᵒikaŋdhānapūṇyādhi,makaphalaŋṅa-
yweŋjagat·,tūsniŋdhyatmikāmawoliḥ,tpĕtsubhakalani,skadikocapkaruhun·,maliḥwentĕnhiliṅaŋ,yaniŋmapuṇyapinĕhin·,maṅdasāmpuntibeŋtansadhūsajaṇa.maliḥsampu
nmaṅedeṅaŋ,nambatgunanragāsugiḥ,hawanansiddhamapūṇyasaŋyajamanapaŋᵒeliŋ,netwaḥpatutsimpaṅin·,manaṅgapūṇyatansadhū,twitanmaraśraya,risiraŕtansujaṇāti,sajati [ 33 ][32 32B]
32
netpĕtibandanapūṇya.risaŋsuddhacarawr̥ĕddhā,mājñaṇasriŋtatwāji,mwahiŋwwaŋdahatkatunan·,daridratan·tmuŋbhūkti,tunāwākcedaṅgi,mwaŋsiwwaŋtanpabāppebhu,wwaŋmarāṅgĕŋhar̥p:hamintama-
tr̥ĕsaṭyāti,twipunikamaphaladhanapūṇyawan·.maṅkeyanramarenānta,mlakweŋsudhāneŋśiwi,ᵒadyapiᵒuriptaŋhanak·,tan·wnaŋsūṭalaṅghani,kadyājibibyāmaṅgiḥ,kasraksinahasaŋsa
tru,hanūŋṅanakātaṅgal·,ᵒadyāpwāṅmasipati,makāsawuŕśruṣabhaktiniŋkawitan·.ᵒastityeŋputr̥ĕśasaṇa,matwaṅeriŋbibihaji,heliŋsakeŋjroniŋghaŕbhā,saŋhibhūhaṅiṅūpā
ṣṭi,tutugsaptasandrani,magatr̥ĕmanūṣapupūt·,ndaḥsar̥pūŋᵒatmakā,humhubabaŕrūmiji-l·,larislanūsiniṅūderamārenā.tanetaṅiŋdalusiyaŋ,nūpekṣākinuyuḥkesiŋ,ha-
[33 33B]
nunānunāhiŋturwa,prayatnahaṅupābhūkti,tahĕneŋpanas·htis·,maṅdenesiddharahayu,kaṅanakatkeŋwayaḥ,hinūpakaraᵒagami,dwidaśatrileknĕmsaśipandĕsan·.hanūlipupūtwiwahā,
śwakaŕmaniŋbibihaji,ṅupākaraṅūpāpira,kaŋhanakmaṅkemaṅdeliŋ,sutr̥ĕṣṇanbapabibi,-saksatriŋtrilokapnuḥ,kalawanbhumyākaśa,hutaṅeriŋramareṇi,jugawantaḥsulitsiddhasinawu
ran·.kentĕnemaṅkinhiliṅaŋ,hantuksaŋmakiṅkinadhaŕmmi,nekaritĕl̥bmāgama,ᵒiṇdhubalibhuddhalwiḥ,ṅamoṅinsaŋtrimūŕtti,hyaŋᵒiśwarabrāhmawiṣṇu,ṣatmādadisanuṅgal·,muṅgwiŋkamūlansinuṅgi,-
katrisaktādadiᵒuripraṇibhawa.brāhmaraktadakṣineścā,hajuŕpanasbayudadi,ᵒir̥ŋwiṣṇuᵒutaraya,dadiwakyahajeŕmathis·,tṅaḥᵒiśwarāputiḥ,dadidhĕp:hāṣaṭ·liṇayu,ṣaṭmatri [ 34 ][33 33B]
33
ᵒekaṅguhyā,dadyaniŋᵒuripiŋjanmi,sinaṅgāhikamulan·stulāśarira.paripūŕṇnaniŋmanuṣa,muṅgwiŋwahyapadaᵒurip·,saṅkaniŋpatūttantĕlag·,mahayunityasubhakti,riŋhidahyaŋtriśakti,ᵒapanhidamāsū
k·wtu,wĕtwaŋdikamūlan·,saṅgaḥtriᵒekamanūṅgil·,panĕgtĕganjiwatmanikaŋmanūṣa.muṅguḥdi-pamahārajjan·,mariŋpal̥mansuci,gnaḥmanithiṅaŕccaṇa,saŋghram̐waṣaṭṭyeŋhyaŋwidhi,nuṅgiltwarākĕkaliḥ,
sutejanirahumañcaŕ,ṅaranṣnaniŋwidhyā,nādawiṇdhucandrottami,pramāsaddhaśiwātma-sūṇyatrilanaŋ.punikicahyanwidhyāt·,ntĕgeŋsaŋhyaŋtrimūŕtti,makāwakilhyaŋghram̐waṣaṭ·.nrimaᵒeṭikka
retcwil·,lamakaniŋṅadakti,nĕmbahyaŋwidhimaḥluhuŕ,saŋṅwyāpakeŋjagat·,pūŕwwalamāksiwārawi,ᵒapandasaŕghagaṇagalaṅapadhaŋ.ṅwāspadhāndhuradhaŕśaṇa,mragātrayodaśasakṣi,pa
[34 34A]
mupūtiŋkuṭamantrā,hram̐ghram̐ṣaḥwoṣatśiwani,pramāśiwāniŕsiriŋ,kaŕrwisĕmbahehañakūp·,makaŕddhanareśwaŕyyā,ṣaṭmetrijalutriśakti,satmadadiᵒumatwāprameṣṭigurwa.lamakaniŋnĕ
mbahiŋhyaŋ,ghram̐waṣaṭ·snaniŋwidhi,muṅgwiŋpituduḥᵒagama,pr̥ĕtyakṣaᵒanūmanāni,pitkĕtsaŋwagiśwari,bhagwaṇṭanhyaŋsaṭakr̥ĕtu,carasucilanĕmbaḥ,sucitthaduluriŋbhakti,dr̥ĕddhāmātwaŋśraddhaniŋbhūddhima
lilaŋ.hussikāmahātitthaya,sinirat·śiwadwarani,makāsuddhapaŋtrilanaŋ,śiwāsaddhāpramāśiwī,sucyanimanacikani,lariskapiŋtryuminum·,mratyuñjayaśaktyā,karaṇawaktraprabha
ni,samr̥ĕtiniŋwisuddhanikaŋwacikā.tumuliḥrawupiŋtigā,mūkāwāktrawadanani,makāsuddhaniŋkayikā,tribrattalakṣaṇādhi,ᵒakrodhāśokasukaŕjjit·,t:hĕŕsuddhakaŕṇnanisu, [ 35 ][34 34B]
34
pūŕṇnawusapeŋhawāk·,maṅanwijākarāśari,kamasampatsusilācaraᵒagama.ᵒaghnighaṅgāmaraṭa,brāhmāwiṣṇuᵒiśwarani,waluyadadiᵒaghama,paṅgayansaŋhyaŋtrimūŕtta,matweŋjawi-
humañjiŋ,dadiᵒidhĕpsabdhabayu,muṅgwiŋguhyantagaŕbhanhimanuṣapastiᵒurip·,trisaᵒekasaṭmyadadiᵒatmajiwā.punikanesuṅsuŋbwataŋ,maṅdenerahayumurip·,hatwaṅintuŕkinabhaktyan·,maṅdane
laṅgĕŋtanlalis·,∅pagĕḥtanmaniṅgalin·,taninūsinsyaŋdalu,minĕḥpaṅupajiwā,hatwaṅeriŋhyaŋ,trimūŕtti,haguŋhalit·lawudriŋsaŕwwapraṇiṅrāt·.praṇibhawaniŋᵒutama,maṅwiśeṣawatĕkpraṇi
,saŕwwabhawarikeŋjagat·,ṅaranmanuṣasinākti,saŋwipramahār̥ṣi,pagĕḥmājñāṇāhushalūl·,moliḥsabdhākaśa,sūkṣmasnaniwidhi,twitanlyanhidasaŋśridwepayaṇa.kaŋkinucapgaŕbhā
[35 35A]
jaṭaḥ,skadikocapkarihin·,maṅkekridhābapabyaŋ,maṅgehūsankaŕlaṅit·,maṅkelarisumijil·,maṅkedewaśahūsputūs·,mājñaṇakapaṇdithan·,tasakriŋwedhaparagi,tatwatuŕtuŕsa
kejronikaŋṣadkoṣa.siramawarahihyaŋ,mastupūṇaḥkanyawali,pānramamaṅkehaniṅgal·,pānsiramaggawaśani,paraśarasaŋr̥ṣisyojanāgandisaŋhibu,maṅkesaŋmahaŕṣyā,byaśaṅĕ
mbaŋᵒagami,ᵒamūŕwwāwwitsakeŋwedhāphatwedhaṇṭā.r̥gyājūŕkṣamāŕtthawā,wineḥsiṣyaswaŋsawiji,kacatūŕsamyāṅgĕlaŕ,pūŕwwar̥gwedhāhinaji,desaŋpūlahār̥ṣi,pinujeŋhyaŋwi
dhihaguŋ,daksiṇāᵒiyajūŕwedhā,bhagawanweśampayani,kaṅāṅajisaŕwwajñāśwapakeŋpūja.pascimakṣamāwedhā,bhagawānjemiṇiṅhaji,śwarājñāwinakodgaṭa,ᵒuta- [ 36 ][35 35B]
35
raᵒaŕtthawedhāni,bhagawansumantuṅaji,satruwinaśalinṇuŕ,pūŕṇnakĕntaŋsadwaŕgga,kintwiŋtryāṇṭaḥkaraṇi,tuhunsamiwibhuhiŋwedhāsaṅhitā.sumĕbaŕpunaŋᵒagama,hiŋjagatpramohittādhi
śhiṇdhupañcabalikrama,pañcayajñādewar̥ṣi,pitr̥ĕnārabhūṭadhi,panr̥ĕptyanibhumihayu,diŕghgāyuṣaniŋwwaŋ,ṅanūtitūdhuhagami,mampĕtipawaliniŋpañcayajñā.maṅkesaŋmājñaṇasū-
ṇya,wruhiŋsūkṣmaniŋᵒurip·,pasuk·wtuniŋjiwātmā,wiṣesansaŋhyaŋtriśakti,makāli-ṅganiŋᵒurip·,dadaŋsabdaᵒidhĕpbayu,ᵒatmaliṅgāᵒiṅaran·,monwinĕtwakĕnmijil·,wahyaliṅgā
dhiṣṭanasaṅgākamulan·.wiśwāliṅgātwihiṅaran·,yanriŋpaŕyyaṅankuśali,pr̥ĕṣaddhāᵒacchapr̥ĕtima,maŕhūwatutawulani,mwaŋᵒityewamadhi,paraliṅgātaŋjujulūk·,yaniŋmuṅguḥᵒa
[36 36A]
kaśa,hiŋtawaŋratnāᵒaksari,hiŋkanakārajaṭatambrahiŋslohā.ratnāliṅgākaṅiṅaran·,hadhikaraniŋhyaŋwidhi,sinambahiŋkawiŕbhujan·,sinamr̥ĕtiŋtapār̥ṣi,susaraliṅgānami,-
yandhaṅhyaŋᵒadhyayaguruśiwāniŋliṅgodbhawā,hadhikaraniŋhyaŋwidhi,kaŋsinĕmbahiŋtiŕtthawidhiwedhana.yansaŋmahāyogiśwarā,jugāᵒatmaliṅgottami,hadhikaraniŋbhaṭarā,wīdhīta-
ṭṣaḥhoṣaṭ·ghram̐,nikātuṅtuṅeŋbhakti,lamākāŕddhācandrawiṇdhu,nādaniŋnirakṣarā,paramāśiwāniŕwwaṇi,muyūŋsūṇyamanujugalaŋṅapadhaŋ.desaŋwruḥdipanāmantra,pranawāᵒaṣṭa
ṅgāyogi,śiwaŕcchaṇaniŋbhaṭara,dhiṣṭapadhmacaduśakti,prabhūwubhūkaŕyyani,jñaṇaśaktikawuwus·,kaŋmūlyāṣṭekeśwarya,ᵒanimalagimāprapti,pr̥ĕkamyāmahimawasitwāmuwuḥ.ᵒisa [ 37 ][36 36B]
36
twayatr̥ĕkamawā,sayitwāᵒaṣṭamutusi,tujweŋsaŋmaḥyogiśwarā,wruhiŋwuṭaproktamaṇni,sutrawāt:hanagni,sajroniŋtahĕnūmurub·,miñakjroniŋmpĕhan·,mawāsdeyaŋjiwā
tmaniŋ,samyagñaṇatulyaniŋndhuradhaŕśaṇa.deniŋkahananpr̥ĕwr̥ĕthya,catūŕᵒaiśwaŕyyaharini,dhaŕmmāmājñaṇaweragya,dheŕyyāᵒaiśwaŕyyaheŋṅati,manuntuntūsmawoliḥ,manujumokṣa
kaŋhnu,sirāmoliḥjulukan·,ᵒaiśwaŕyyaparamāyogi,hapan·wruḥpr̥ĕtyākṣānumanāgama.punikisoṅaniŋbāgya,maṇṭasukātanpawali,dhūḥkamariŋmayapada,panwuslimpadiŋsū-
ṇyathi,mĕntaseŋśwaŕggasami,laṅgĕniŋluputwinuwus·,ᵒumiśreŋtayasūṇya.maᵒuŕdhaḥniŕbha-nāciṇṭi,niśreyaśaᵒumolihiŋsaṅkanparan·.saṅkaniŋpunikisiddhā,madasaŕkayogiśwari,ka
[37 37A]
pandhithaneniŕmmalā,nĕtĕpaŋśasaṇayogi,tatwawedhāhinaji,yamanyāmābrattekū,mwaŋśoddhaśadhaŕmma,tapamonāyajñadāyi,kṣamālobhadamasamatajitātma.danāᵒanabhiᵒa
sweṣa,ᵒaragawiraktatyagi,bhedājñaṇanemutusaŋ,petaŋpituŋnĕmbĕlasāmi,maliḥpamugĕḥmāwwit·,trikayaᵒuttamanhipun·,kayikāwacikāmana,cikāpūnikapaŋᵒeliŋ,marisuddhani
tyahyasisabrandina.sampūnpr̥ĕmadhāṅampahaŋ,pawnaṅanesaŋhyathi,waranesampunki-nūcap·,riŋhajĕŋpunikāsami,yanhuskasidan·ṅgilis·,paṅaŕclaṇeŋjroniŋśhiṇdhu,walikramaneŋ
ghaṭa,gaṅghāsalañcamaheṣi,wimbanśaśiḥsumudhaŋtaŋliṅgodbhawā.ñūkṣmamr̥ĕttasañjiwā,tulyātiŕtthabañuᵒurip·,ṅūripinpunaŋᵒagama,ᵒagamaśhiṇdhuwidhyadhi,suddhaniŋpañcayajñi, [ 38 ][37 37B]
37
dewaŕṣipiṭaramanū,r̥bhūṭaniyajñā,sawopacaraniŋgati,pamutūsiŋpawidhiwedhanaṅaran·.samaliḥsaṅkaniŋsiddhā,subrattasaŋtapār̥ṣi,madasaŕtaŋdanasura,pūsādhikṣatryāni
,mikpiklakṣaṇajuti,wākparūr̥yatinunduŋ,sucitthakawiŕbhujan·,tankundhureŋsatruśakti,twihañjayaṣaddharipūsajroniŋhaṅgā.sañjatāsadanadhiwya,yamanyāmabrattani,duluŕsaro
ttamadhibya,suddhaniŋtrikayaśidhi,makadaŕśaṇasuci,yaniŋwusjinayeŋsatru,mtutaŋhatiwlas·,hasiḥrisaŕwwadumadhi,maṅwĕtwaŋśr̥ĕddhātidanapūṇyawan·.wyagahanuluŋdaridr̥ĕ,saŋkatunanlarawya
di,lalistanpaṅr̥ĕmbhaphala,haśiḥtkeŋsaŕwwapraṇi,tarulaṭajaṅgami,sariśrapāpipilikū-,hatikataman·wlas·,hamogādhaŕmmabinūkti,mwaḥtanluptāṅaŕcchaṇañūŕyyaśewaṇa.yanhusakti
[38 38A]
liŋmanaḥ,hamujāṅastuteŋwidhi,śraddhāmāwas·ratnāliṅgā,hyakaśādhikarāmūŕtti,māwasoceŋjiwatmi,kaŋhanūŋsĕmbaḥtankurūp·,desaŋr̥ṣibhūjaṅgā,ᵒabhayadanoliḥ,kadi
sirabhagawānmaḥr̥ṣighaṅgyā.dyayiśidhiyoghanidra,muṅgwiŋlūŕśaratalpaṇi,niŕbhanagingĕnira,tlasāwakpranawalicin·,nadyadākrapiŋkanin·,tanānaṅūbdakaliṅūpādhayaniŋhūsa-
pindā,śariraniskalācinti,sapunikāsaŋr̥ṣipurūṣayoghā||0||sinkaran·dhmūŋmanismaṅatūraŋ,yaniŋmbwataŋmanuntut·,ᵒagamanehayu,ᵒiṇdhuwalidhaŕmmalwiḥ,pūŕwwadasaŕmanaḥ,mūru-
kin·wlasaśiḥhyun·,risaŕwwaniŋbhawā,praṇisalwiriŋᵒurip·,ṅarantapābrattadana,ᵒuttamātipūṇyawānluhuŋ,maṅdenehaśiḥkumaśiḥmaśiḥsihan·,riŋpraṇisalwiriŋhidhūp·,ᵒapa [ 39 ][38 38B]
38
ntwihabuṅkul·kaŋᵒuripākaŕdhinwidhi,sakiŋsaneganalhalit·rawuhiŋmaṅlĕṅūt·,twarakabinayaŋ,mĕṇṭik:hurippupūtmati,ᵒutptisthitipr̥ĕliṇa,mūnaŕbhawacakraniŋhidhūp·.sapunikabulakbalikka
piñcĕraŋ,hantuk:hibhwanahaguŋ,netanlaṅgĕŋtuhu,wiśeṣantrighūṇaśakti,satwarajaḥtamaḥ,ᵒaŕtthakamāṅkarāndhunūt·,mambutaniᵒatma,jiwāmanujusuci,ṅgawerakĕtkapitr̥ĕṣṇan·,lulūtka
soŕdeniŋsadripū.hidasendriyyamaṅlindiḥmaṅawinaŋ,hiptĕŋpituṅuṅgul·,manumbuhaŋhaju-m·,puñaḥmaṅawinaŋjriḥ,blas·tkenhaŕttha,bhogāᵒupabhogāsuṅsuŋ,saksat:haṅgendewa,takūtmi
pitmambukti,kaliŋkebanindanayaŋ,mabyāsayaŋmakiŕthinuluŋ.punikadūŕyyaśajutinekinucap·,bhedhaniŋjagat:haguŋ,gagodanelyu,neriŋsaŋmanujusuci,nuntutkasūkṣmān·,
[39 39A]
widhiᵒagamatinutūŕ,desaŋmanācikāputramahaŕṣilwiḥ,kaŋhūsmahansamyāgñaṇa,hiŋpū-raṇabrāḥmantinutūŕ.liŋniŋwedhyādhitātwaneṅūcapaŋ,saptātisaptādhamāguŋ,sapṭāṅaranpi,
tu,saptāgambhaŕlaliŋśwari,saptāṅaranwimbā,patĕḥriŋluwatkadulu,saptāmaṣawulan·,saptāmayanemaliḥ,saptāśwaranemanuṅgal·,walimaliḥsaptāhiŋluhuŕ.saptāghnisaptāsūŕyyasaptā
śaṅkāsaptātitthāᵒumumbhul·,saptātmohumtu,saptāᵒom̐karaṅūñcari,saptāwiṇdhusu-ṇya,dwinadhamadhuriŋtuṅtuŋ,niŕsastraghram̐waṣaṭ·,wilaṅgĕpiŋsaptāti,pañcatrirwāmapaṣaḥ,ᵒekāsiṅsĕ
tgapūlsupulūŋ.manūkṣmeŋgaṅgāmr̥ĕtthāsañjiwanyā,jronṣlañcamāstatūŕ,sumnāriŋkayun·,tulyamr̥ĕtthāmañuᵒurip·,saramahāraṇa,pandhusinmandadibagus·,śleḥnispahyasan·, [ 40 ][39 39B]
39
hayutanpasiṅsiṅi,br̥ĕśiḥnĕtĕgiŋgūhyantā,sucigniŋwisuddhākulus·.pamarisudhaniṅa-tiniŋjiwāṅgā,mūŕcchyatisalwiŕl̥tuḥ,minrasaniŋkahyun·,winaśaniŋragohati,kinulawisuddhā
niŋṅaṅgāmandadihaguŋ,hinupasaksyaŋ,hiŋᵒandhabhwanāguŋhalit·,hūs·tlaḥgalaŋhapadhaŋ,mūktaŋhidhĕpnaṅsayeŋhyun·.kūcapriŋkidhūŋwirāthisaketraŋ,sūkṣmansaptānemuṅguḥ,tgĕsgustihayu
wirāthipacaŋmabuñciŋ,lawangustidhikā,hiŋsadādhaŕmmapūrāguŋ,winidhīwedhana,deniŋpaṇdhithasuci,kaŋhūslimpadiŋsūṇyatha,mawedhaṇṭāparageŋtanu.maᵒuŕdheŋbhūŕbhuwaḥśwaḥtanpabla
t·,ᵒumiśwāsaṅkwil̥bhū,niransaṅkraṇabhūḥ,salwaniŋsaptābhuwani,maṅwyāpiwyapaka,śariniŋparatmamtu,nĕtĕgiŋniratma,homoliḥsaṅkanparani,muṅguḥriŋᵒuṣanapadā,nirakṣapū-
[40 40A]
mlaṅgĕŋniŕl̥tuḥ.mūŕṇnitijñaṇādhisūṇyātmakā,panisparigraheŋtanu,ᵒapanhuŕsānmu,su-saṇdhitpĕteṅati,twibagyamāṇṭa,sukātandhuḥkāmawantun·,kentĕnhyanhusiddhā,gustidhikāma
buñciŋ,lawangustyāyucirāttyā,kaputusanlur̥twinuwus·||0||brāhmaghnāstuti.widyutmala//0//ᵒam̐śiwāpuy·jaṭawedha,ᵒakṣibhaktiṅkurisaṅhyaŋ,saṅhumā∅wakliriŋtejā
hūmadhaṅhitrilokahyaŋ//bhāswaraŕddhahyaŋṅaditya,wāskitapwekawātunya,jiwitāniŋdadiloka,nyaparāgantanūkṣmeŋjro//nyāṣṭanāhyaŋrikāneŋwwaŋ,lūhyariguhyaniŋgaŕbha,riŋ
nabhīwiṇdhurāhaṣya,yyāṅkĕnācik:hyaniŋkūṇdha//hyaŋswahānāmanidewi,mammanimaswahāmantra,stutyaniŋsaṅhyaŋṅāghnika,dāmpatintaddhaneśwaŕyya//katrirūpāntamūŕttihyaŋ,brāhmawiṣṇwi [ 41 ][40 40B]
40
śwarānūkṣmā,ᵒutptisthitilīneka,satmyānantotamĕŋdaddhi//nytatejaṅkaneṅapaḥ,pāwamaṇnapwaṅaranya,kotameŋbāhnirakweka,kaṅkĕnāpuy·tkapniŋhyaŋ//tejamuṅgwiŋdinaṅka
ra,yekaṅāransucibyākta,nyaŋmakaswipiṭaloka,māhadhibyajwalanyāwra//yekatejaŋhaneŋhaṇdha,pāwakāprastutiŋloka,yyāṅkĕnāpuy·nikaŋdaitya,yekawĕtwantasakwenya-
//trikamaŕggantamtwiŋrat·,sūŕyyakaṇṭādhimaŕggahyaŋ,wr̥ĕkṣahĕnwantalenteka,saŕwwakāslohataŋwuṅkal·,//byāktahuṅgwantarīkeŋrat·,neritīkrodhadeśahyaŋ,māyakārāntalotra
kwa,mūŕṇnakĕnmalaniŋloka//hetuniŋratpnuḥdenta,yākridhāntottameŋṅāṇdha,ᵒaṇdhajoddhijajaŕyūja,swedajāpwemĕnwiŋrat·//yekiyanyogyahūripku,nyaŋtdhaŋkwīkaŋtā
[41 41A]
sihyaŋ,donyaniddhāknaŋhajñā,saŋmoliḥmoriŋṅāciṇṭya//0//makĕmpyaŋhi-dhmuŋmanismaṅilaṅaŋ,pūŕwwakanpawalikātūŕ,pawodalanmuṅguḥ,puradal̥mprajjapati,sawāṣṭaprana
wa,cuṅkuberiŋkubontubuḥ,wākpatipiṅanan·,tambiriŋwaraḥhyaŋhari,pañcadaśiniŋᵒasujya,puruṣāṣṭanawaśitaṅśu.punikādinakapujikatujwaŋ,sanekapinĕḥpatūt·,tūŕbryu
kṣapaṅgul·,manūtiŋsapuluŋrahi,depaṅamoŋpurā,makadisaŋṅajĕŋwikū,dwiśiwaśogaṭa,pr̥ĕtamaniŋmujawali,pawodalaniŋbhaṭara,ṅgĕlaŕwidhiwedhanahaguŋ.deniŋtpĕtdhukkala
hamulaŋdasaŕ,til̥mkatigānujū,pūŕwwawtwaniŋhyun·tal̥ŕriŋtil̥mmāsūji,nemaṅkinpĕṅaŋtal̥ŕpañcadaśiwiṣṇu,katrinikaŋwulan·,waluyatigāmanūṅgil·,nasyonaltaŋᵒekadaśa,śĕ- [ 42 ][41 41B]
41
ptembĕriŋmanujūtahun·.sūŕyyanemañjiṅguhyatiraṣāsiyya,dadostryajñaṇawibhūḥ,tiganepiŋtlu,mtunawadewadewī,saṅkaniŋkanūtaŋ,sawāṣṭapr̥ĕnawakuwus·,huṅgwaniŋmañwa-
ṣṭa,śawāstulakabhaṣmi,mandadiᵒaṣṭiwedhana,dūŕghgaprajjapatihamayūŋ.saŋhyaŋwidhyaśabahāświnmratyakṣayaŋ,bhasmyaniŋratihatanū,subhāsubkaŕmelūkatūreṅhyaŋprajjapati,rūdr̥ĕmūŕtti-
kāla,śiwayoṇiwaktracatūŕ,dhaŕmmajñaṇadheŕyya,weragyanisparigrahi,maŕgganiŋmoksakaṅātma,sadhyokraṇṭiliṇaniṅnu.maṅkinwinalyaniŋkaṭanekinucap·,watarasampū
jamcatūŕ,bryumirawuḥ,pamĕndakelanaŋhistri,sahötatabuhan·,balagañjuremaṅruduk·,riŋjabanpuryanhigustikĕtwapanithi,mamĕndaksambayutdewa.pañcaliṅgaᵒuttama
[42 42A]
nipun·.humijilarismamaŕgikahiriṅaŋ,paṅr̥ĕmpĕg:histrikakūŋ,tatabuhanmuhug·,tanpa-tmaṅucititiŕ,hanūtmalonlonan·,mamaŕginhakṣiṇanuju,macampūkriŋdālan·,catūspaṭaniŋ
maŕggi,nesakiŋkidulmwaḥwetan·,samiṅgawabantĕnsambayūt·.sucismithatanmarikahajĕṅaŋ,ᵒutamabantĕnkahatūŕ,pulagembalsumbu,skaŕtaman·klĕpikcĕṅkiŕ,babalimagayaḥ,guliŋpabaṅki
tekatūŕ,mayaniŋtribhwana,sūŕyyacāndratraṅghaṇi,hawunāwunhindr̥ĕcapā,tejaguliŋṅadĕgkukūwuŋ.makaśarisañjathanawadewatha,bajr̥ĕṣikaṅinmuṅguḥ,ñalaŋputiḥṅĕnpūŕ,dewaneᵒiśwa
ralwiḥ,dhūpāśtramiśora,riŋṅagnyawaŕṇnadadū,dhaṇdhāśtradakṣiṇa,brahmāra∅ktawaŕṇnaṅĕndiḥ,netiṭimoksalarūdr̥ĕ,kapūrantawaŕṇnowumurūb·.paśapāścimanekuniŋmahā- [ 43 ][42 42B]
42
dewa,bhayabhyāśtranehaṅkus·,waŕṇnagadhaŋlumlum·,dewathaneśaŋkarādhi,cakraniŋᵒutara,maᵒir̥ŋdewahyaŋwiṣṇu,ᵒaiŕśanyatriśūla,hyaŋśambubirumawaŕṇni,madhyapadhmāmañcawaŕṇna,tanlyanhi
dahyaŋśiwamuṅguḥ.pasūkṣmanpabaṅkitpawalikrama,maruntutaniŋsambayut·,sapajĕgancukup·,carūsoŕmañcasaṭani,putiḥmuluswetan·,bihiŋbaraklodmuṅguḥ,putiḥkuniŋ
kulwan·,slĕmulushutari,brunbunkuniṅeditṅaḥ,glaŕsaṅhöśgĕhantumūt·.sampūn·maṣakālambuktikacarubaŋ,carūnemabagikutus·,kapikaliḥhipun·,bagilimatwitūmuliḥ,
katribagitiga,kapatbagikaliḥpuput·,twirarishadonaŋcarubkiṅinhasiki,lajurariskabhūktyaŋ,pinūjāstuderasaŋwikū.yanhuspuputginawamariŋgĕŋhawan·,sobagyari-
[43 43A]
paŕppat:haguŋ,gnaḥṅutaŋcaru,mbuktininkālabhūṭani,kaliḥsampūnpisan·,ṅlalyaŋnemawi-tṣralu,peñjoŕmariŋdwara,pamapag:hyaŋghaṇar̥ṣi,canaŋśaryatūŕmasolaḥ,pranamyaniṅatūŕka-
dulu.kūcapmaliḥpamaŕggisakiŋgĕŋhawan·,kĕmbaŕhiṅapitpayuŋ,haguŋptakmulus·,kaŋṅawamadastaŕputiḥ,cihnaniŋsucittha,ᵒatwaṅeŋwidhīhanulus·,sucyātiniŕmmala,sinandiŋlalonte
kputiḥ,tuṅgulraktapoleŋjnaŕ,twipakibiŕhaśrikayunahyun·.malonlonanpamaŕgginemaṅawuhaŋ,hiŋsmāśaṇakajujuŕ,nujudal̥mcaṅkub·,puradal̥mprajjapati,śawāṣṭapranawā-
r̥ṣmisinuṅanjujuluk·,maṅkin·yanpaŕṇnayaŋ,waluyaᵒudhyaṇaśwaŕggi,kaṅaranāndanawana,tamanhidahyaŋsaṭakr̥ĕṭu.gnaḥdewathadewathimacaŋkrama,widhyadharimakumpūl·,gandarwa- [ 44 ][43 43B]
43
masuhug·,payasesaliŋlimpadin·,samiṅaṅapetraras·,raṣaśr̥ĕṅgaranepawut·,raganiŋśwacittha,mānūtgagawanpinundi,wwohwohanpantĕsbayuhan·,rariṅgitanrawitkayunhyun·.yanra
ṣayaŋhaśrikaditamanṣkaŕ,nesdhĕk·ndhĕŋsantun·,gandanemrikārūm·,hambunpendheŕmiñakwaṅi,maliḥtwarākiraŋ,skaŕhmasmasanemurub·, pryāsanmasoccha,kadikalpatarweŋśwaŕggi,mwaŋtuṅgula
lontekcatr̥ĕ,kaditarurajaṭahaguŋ.maṅayubinpamaŕgginemalonlonan·,tabĕḥ-tabĕhanāndhuluŕ,ṅayunhyuninkayun·,haṅruᵒitaŋśwarawathi,pamaŕggiṅawuhaŋ,rawuḥstaneŋtinuju,
muṅgwiŋcuṅkubpura,dal̥mikaŋprajjapati,ṅaransawāṣṭapr̥ĕnawā,bryāktr̥ĕpihaṅatuŕluṅguḥ.riŋhagepawaliwalitwitinatha,tinuṅgwanmulaniŋmuṅguḥ,rapitanpalisuḥ,hinatūŕtatāmapi-
[44 44A]
nti,sebĕtiŋpaniṣya,paṅamoŋsekpitankarup·,pr̥ĕtyakṣaṅentĕraŋ,caliriŋtruhiŋwaṅsit·,ṅeliṅaŋpatugĕsragā,saṅkanāGhemarūpapuput·.sanemaṅkinriŋjabatamyuhūskaṭaḥ,rawu-
hekadimabriyuk·,riŋhagesinambut·,tinathacarahaliṅgiḥ,manūtiŋpawuṅgwan·,paṅajĕṅajĕṅeṅayun·,sakiŋcakrawetan·,kidulkūlwanutari,maliḥheŋkoṭamataram·,parapla
jaŕmanṅaḥrawuḥ.kpaladinĕshagamiṇdhulanbhuddha,kĕtwaparisaddharawuḥ,nemakadinipun·,ᵒanak:haguŋktut:halit·,napakliṅgiḥhatap·,waluyapaśebanāguŋ,ṅajĕŋmuniwara,paraṇdhañoma
n·jlaṇṭik·,mwaṅajĕṅajĕŋmasrakat·,twisutejanaramāluṅguḥ.hinabpaparūmhyaŋśakriṅindraloka,paradewathaluṅguḥ,gandaŕwwamakumpul·,widhyadarawidhyadari,parar̥ṣinapa- [ 45 ][44 44B]
44
k·,tr̥ĕpitistisiŋkadulu,l̥ṅĕṅiŋpasaban·,syĕptananaṅumik·,hinaṅsamimaṅginĕṅaŋ,widhīsūṇyaniŕbhaneŋtuṅtuŋ.rarismaṅkinsaŋṅadwekaraṇaᵒicap·,ᵒantarakantunāmuwus·,risakabeḥta
myu,kaŋsuddhiledaŋṅrawuhin·,mātūŕsaduruṅan·,tityaŋpacaŋmatūratūŕ.mambaḥbahiŋmanaḥ,ṅiriᵒidhakāñjali,ᵒom·śwaṣṭyāsturahaŕjja,karuṇyaniŋhyaŋmāhaguŋ,hiṅgiḥhidadanesami-
nikitityaŋ,saminiŋpanithyasampun·,kasūksaraṅatuŕ,hupacaranepuniki,pawalinbhaṭara,hupakaranekahatūŕ,maṅkinṅuniṅayaŋ,ñukṣmaṅayubhagyani,kapiŋṅajĕŋriŋbhaṭara,mawiśe-
ṣahyaŋwidhīhaguŋ.tmĕshidanesamihistrilanaŋ,neswecchasamirawuḥ,maṅramyaninkayun·,ṅaturaŋpujahastuti,riŋdinapodalan·,pūŕwakatityaŋmāhatūŕsmugikaśwecchan·,karuṇya
[45 45A]
nugraheŋwīdhi,siniṅgahaniŋdūŕgrahyā,kaśwastaniŋhamaṅgiḥhayu.puputriṅkĕsaŋhiriki-tanmapañjaŋ,tityaŋṅawentĕnaṅatūŕ,yanmuṅgwiŋsasudūk·,wentĕnepurapuniki,miwaḥsakalwiran·-
hipunmaṅkinyacaŋkātūŕ,holiḥsaŋmaṅgala,panithyamidaŕtthamaliḥ,kaliḥsaŋṅajĕṅi-pūja,tunastityaŋñucyaṅar̥nūŋ.riŋsampun·r̥nūṅansuciṅniṅaŋciptā,raristinimbalmuwus·,saṅi
jyeṣṭawibhūḥ,wakilmaṅgalapanithi,midaŕtthaᵒaṅgalaŕkasutrayaŋriṅkĕshipun·,dagiŋṅayubagya,tityaŋpaṅamoŋsami,puranikiñūkṣmā,riŋsaŋswecanesamirawuḥ.mbuwataŋsalileṅa
tihiriŋtityaŋ,ṅastutityaŋmahaguŋ,hirikisapuluŋ,subhaktiriŋwidhinuṅgil·,mugimugidā,haśiḥmanugraheŋhayu,laṅgĕṅeŋśwacittha,laṇdhuḥkr̥ĕtthaniŋbhuddhi,maṅkinriŋhiragasamyan·,kṭa [ 46 ][45 45B]
45
hipunjagat:hithāguŋ.sakeŋpaswecchanhyaŋwīdhītanpahilaŋ,tityaŋpaṅamoŋbryuk·,samilunaslanūs·,sgĕŕrogĕŕsiddhalaris·,ṅatūŕᵒupacara,mwaŋhupakarakahatūŕ,twikiñcitsamatr̥ĕ,ma-
dasaŕniŕmmaleṅati,tansakeŋkdikmakaṭaḥ,hamūharamaholiḥhayu.mbwataŋhamujawalipawodalan·,skadimaṅkinkadulu,nekasiddhakatūŕ,hantuktityaŋsar̥ŋsami,paṅamoṅiŋpū
rā,ᵒampūrātityaŋsaŋwikū,saŋśiwāśogaṭānepacaŋmaṅajĕṅin·,tūnastityaŋmaṅdhaswecchā,maṅicenindhaŕmmasasulūḥ.kalaṅgĕṅanikaṅatisucimātwaŋ,natakicchaniŋtodhūḥ,sa
hāgniṅiŋhyun·,tahĕnrikaŋpanastis·,meṅĕtmariwr̥ĕtha,ñapūhaŋsaliriŋl̥tuḥ,jabājropaŋtlaḥ,tĕtĕmiyaŕr̥paŋbr̥ĕśiḥ,sulitemanitikrama,molahaniŋjatihamaṅūn·.hiṅgiḥ-
[46 46A]
hidadanesamihistrilanaŋ,hirikipuṅgĕlaŋdumun·,hatūŕkadiñanduŋ,riṅkĕsṅambildagiŋkidik·,tuwiwwitkatūnan·,nawiwentĕn·kiraŋrkuŋ,dawĕg:hampūrayaŋ,maṅkinhidasaŋmahyathi,ma
hayunekarikiraŋ,maṅwocchahinulusaŋkayun·.ditutityaŋkapis·r̥ŋmidaŕtayaŋ,ta-ndadoscaklisinuruŋ,ᵒakṣamayaŋtuhu,hiṅgiḥhidadanesami,saduruṅaturaŋ,ṅucap:habukudwi
buku,karuhunhaturaŋ,makaᵒudakañjali,ᵒoᵒomṣwaṣṭyāsturahaŕjja,kanūgrahadehyaŋmāhaguŋ.puŕwwatityaŋsaŋweṣṇawamandawĕgaŋ,riŋhidadanesaŋtamyu,kaŋmidararawuḥ,miwaḥsaka
behiŋriki,kaṅontĕniŋsabhamanaṇdhalamakadinipun·,saŋhyāmunindra,śīwaśogaṭamoni,ṅiriŋmaṅkin·ṅgĕniŋcittha,maŕnnuŋsucitayātinūju.bryāk·spisūnyatishistanpa [ 47 ][46 46B]
46
gatra,dyām·l̥ṅĕŋmabriyūk·,laṅgĕŋṅginĕŋsuwūŋ,spitlaḥniŕwwaraṇi,sakṣaṇapiṅanan·,triṅsāt·dhṭikeŋhūspuput·,tityaŋṅūniṅayaŋ,puputiŋsampūŕṇnamaṅkin·,hiṅgiḥhidadanesamyan·,wka
sṅayuñagyaniŋkayun·.maliḥrisaŋpanithyanimr̥ĕcayayaŋ,riŋtityaŋsalileŋhyun·,tityaŋtwimaṅayu,ñūkṣmāmanrimahaśiḥ,wantaḥtwimbwataŋ,sasidasidayankatūŕ,nepacaŋñinahaŋ,purada
l̥mprajjapati,sakiŋpamaṅgiḥkatunan·,madakswecchasamimahayu.matūtaŋnetunalwiḥmaṅdasiddha,sampātsampūŕṇnahayu,haṅgen·briyūksapaṅgul·,miśr̥ĕmasūkiṅagami,ᵒumat·ᵒi-
ṇdhubuddha,muṅgwiŋlombokkūsushipun·,lumbraheriŋjagat·,salwaniŋᵒiṇdhoneṣyani,smogiwentĕnguṇaña,ṅhiŋᵒampūrabaṅĕtmahatūŕ.sakeŋwaṅitsapañjaŋpamaṅgiḥtityaŋ,ka
[47 47A]
ntosnemaṅkinrawuḥ,riŋrahinanuju,wraspatipahiŋtambiŕ,til̥miŋkatigā,raḥtuṅgalpranawāwulu,ᵒiśakasyudomas·,saṅhaŋhadaśahasiki,muṅgwiŋtaṅgalnasiyonal·,kapisolas·
septembĕŕnuju.tahunṣyusaṅhönĕmdaśāhasiyā,ṅawitpujawalikātūŕ,babantĕnsambayūt·,hadanhananṣr̥ĕgĕptampis·,muṅguḥsucismiṭa,canaŋsariburat:harūm·,pabaṅkitmagayaḥ,caru
hamañcasiṭi,sgĕhanmūwaŋglaŕsaṅhö,papeñjoranriŋcandiluhūŕ.pawaliniŋdewabhūṭayyajñakocap·,npĕtitil̥mkatlu,dūkṅawitnesampūn·,tityaŋmaṅiriŋsaŋmoni,saŋwalajala
jā,hamulaŋdasaŕnesampun·,nehikaliḥtiban·,tal̥ŕriŋtil̥mhasuji,kurantilriŋcomawagya,raḥhaṣyatĕṅgĕk:hakutūs·.ᵒiśakasyudomashuluŋdaśāṣyā,taṅgalpātde [ 48 ][47 47B]
47
śembĕŕnuju,syusaṅhönĕmpitu,dūk:hikapunaŋpanithi,r̥ñcaṇahamulaŋ,dasaŕprajjapati-cuṅkub·,dadoskapantĕsaŋ,kaṅgenpamugĕḥnithi,ṅatūŕpujāpawodalan·,nuṅgilnaṅkĕntil̥mka
tlu.nemaṅkintwiśeptembĕŕtil̥mkatigā,biliḥthasanesampūn·,dūktamtukayun·-r̥ñcaṇariŋtil̥masuji,dadiniŋtrituṅgal·,sa*·r̥ñcananemtu,dwa*·hamulaŋdasaŕ,tigatamu
jawali,daditriyyajñaṇamūŕttya,tripiŋtridadikapiguŋ.pranawadewathamantranekinucap·,tpĕtsinūŋjujulūk·,manūttansalesuḥ,śawāṣṭapranawārani,punikitaŋpura,dal̥mpra
japatikūwus·,huṅgwaniŋmañwaṣṭa,śawapiṭaraniŋjanmi,śaraṇanawadewatha,satmadadiᵒadwayakumpūl·||0||dūŕmmarwabhinedhākṣaraᵒam̐ᵒaḥ,pasūk·wtuniŋjanmi,-
[48 48A]
pr̥ĕdhanapuruṣa,makaŕddhanareśwaŕyya,hyaŋninidūŕghgāṅghaghori,dewirūdrakāla-,satmyaniṅumiśradadi.padmayoniprajjapaticatūŕmuka,satmādūŕghgāgaṅghaghori,haturi
podalan·,pawaliᵒupacara,hamujāwaliṅawitin·,tūŕmakālantassanaṅkĕ-ntil̥m·masuji.sakasidanmanurutṣwadayaghuṇa,sidanikwentĕnandehi,netanpamriḥᵒa-
ṅgā,madasaŕgniŋmanaḥ,yadincanaŋburatwaṅi,lamakbhaktityaga,sinaḥkatarimeŋwidhi.yadinwibhūḥr̥kebabantĕnhaturan·,yaniŋsakareŋjuti,banmeraṅeraṅan·,mawanangĕŋpri
yutaŋ,nagiḥkadenpaŋkapuji,yantankentĕnkocap·,matūranagiḥswecahin·.matūranguliŋnunaswecchahinsawaḥ,smaliḥhapaŋsugiḥ,nikatujwanhiwaŋ,manaḥᵒaṅkaralo [ 49 ][48 48B]
48
bhā,kadidagaŋṅaliḥbati,manumbukindewa,mamañciṅin·swecchan·widhi.landhuḥhantukbantĕnguliŋyadinmiṣa,pinunasendaśabagi,nikabaṅĕt:hiwaŋ,tandatantulustyagā,ki
raŋpracayariŋwidhi,newwitkratajñaṇa,hadiltanpapiliḥhaśiḥ.twarakantoshiragapacaŋmanunas·,ṅajahinsaŋñwecahin·,yansampunpiṅanan·,purakr̥ĕttaniŋhawak·,twa-
raddhākantihajahin·,hyaŋwidhinesweccha,kenhiragakatibanin·.maṅkinunassar̥ŋsar̥ŋtwipinĕhaŋ,puputekadimaṅkin·,yantĕkarasayaŋ,boyasakeŋñumbuṅaŋ,mamujāmu
jāmamuji,wkashantuktityaŋ,maṅayubagyariŋhati.riŋpamrihiŋpanithyabwatnaṅunpura,dal̥m·cuṅkubprajjapati,puputwarakiraŋ,tembokcandipyasan·,balepaliyaṅancawis·,-
[49 49A]
bhūktitlĕmagama,tiliṅiŋpañcaśraddhani.nemahaŕthipracayariŋwidhiwaśa,kaliḥriŋ-saŋhyaŋjiwātmi,tigapūnaŕbhawa,kapatriŋphalakaŕmma,kalimamokṣakaṅlicin·,miśraniŋniŕbhanā
ciṇṭi.nemadasaŕtigapramanamoksaŕtam·,jagat:hitaniŋdhaŕmmi,nemahaŕthiwantaḥ,yaniŋmanujumokṣa,maṅgawelaṇdhuḥniŋbhwani,kr̥ĕttaraḥhaŕjeŋjagat·,śaraṇadhaŕmmaniŋhati.
sulakṣaṇaṅamoŋᵒiṇdhuwalikrama,carasucilasuci,mabantĕnmaturan·,nuluseŋbhaktityaga,tanpaṅetaŋpanas·htis·,l̥sululuḥṅgarap·,briyuksapaṅgulnuṅgil·.kantospupu
tsaṅkaniŋñidayaŋmlaspas·,bhūkdinawraspati,wagemadhaṅkuṅan·,piŋmpāttaṅgalweśaka,raḥtuṅgal·tĕṅgĕknawāmi,ᵒiśakasyudomas·,saṅhāṅdaśanaṅgusiki.tmĕslarisrawuḥ [ 50 ][49 49B]
49
maṅkinriŋrahina,ṅawitinmujāwali,ṅaturaŋpodalan·,mnilikawentĕnan·,waluyaskadimaṅkin·,laristwarakira,labdhasukaŕyyaniŋhaśri.l̥bĕŋhendaḥtriptiniŋkatontankuraŋ,tĕ
ṅriŋswecchaniŋwidhī,lanūstanpihalaŋ,sidaniŋsiŋsinadhyan·,wasaṇanpamlĕṅesuci,nuṅgiltan·r̥ñjaṇa,ṅgilisniŕmaleṅati.neṅawinaŋkadudūtwimanaḥtityaŋ,ñjagrayaŋsaŋhū-
staṅi,purunmatwiliṅaŋ,risaŋsurayeŋbratta,mbwataŋᵒagamawīdhī,risaŋkramapurā,makadihajĕŋpanithi.śekratariscitraśabĕndaramwaḥ,lawūdparaṅgothasami,dumadakṅeliṅaŋ,riŋ
kal̥soneṅaŕyya,netanṅetaŋsyaŋratri,mwaŋṅaŕtthapanlas·,kantospuputkadimaṅkin·.madūŕghgamawkasulitmaṅwaᵒinaŋ,nemarupapuputmaṅkin·,haṅhiŋkawyaktyaña,baṅĕtsuwita
[50 50A]
nmyarā,mamariwr̥ĕthamanithi,mamahayuñabran·,ñampatmañapuḥmbr̥ĕṣihin·.ñabutpadhaŋtarūnepacaŋmaṅrusak·,nekpeḥglistambĕlin·,mwaŋsalwiraña,pahayumaṅdhāsiddha,tĕtĕ
prupaṇtiklami,sampūnmaṅampahaŋ,ᵒeman·l̥suneṅaŕyyanin·.yankadanunasar̥ŋsamye-liṅaŋ,pitutuŕsaŋhyaŋśakririŋsaṅaŕjuna,muṅgwiŋkawiwiwahā,haṅhiŋgĕŋṅampūrātwi,liŕpakṣikciya
l·,maśwaragrudhagĕŋlwiḥ.maṅdhasampuntulaḥpurunkadicnap·,nirupakaŕdhilwiḥ,saŋhusyogiśarā,mpūkanwahūsmahan·,walikmugikadulurin·,hiṅgiḥpidagiṅan·,kadi∅wiratsoŕpu
niki.0.//lwāmbĕktānakuhaywataṅwaṅasalinmanahitkanikaŋhanugraha,kādyāmbĕktarikan·sdhĕŋtapajugambĕkanatanalupariŋsamaḥhita,saŋyogiśwaratowaŋtumĕmu- [ 51 ][50 50B]
50
ṅaṣṭaguṇakajnĕkanpwariŋsuka,yantamtāmanaṅindriyyāmuharamūdhapatitaniyatābakalmuwaḥ//ᵒakweḥcaṇdhir̥baḥkatonatkapiŋwariṅinathawabhodhiyambulu,lityālāyanikā
nayanpipilanekadawutanakapānayanhana,hīṅanyanwatunĕntikaŋmadawimohatumuwuhimanaḥtasapwani,yantamtamhanawiṣṭiyanpaṅawaśanyabaṣamumuraparākrama//ᵒaŕthini
pun·.dhuŕma.twipañjaṅaŋpapinĕhesar̥ŋsamyan·,pagĕhaŋsampūnaŋgiṅśiŕ,yadinwuskaswecchan·,sidamaṅkinmuputaŋ,sampūnaŋhobahiŋhati,kadidūkmañiptā,tanlaliṅaŕcchaṇeŋwīdhī
.deniŋyadinsaŋyogiputūsiŋyoga,tasakkidĕŕbhwanasami,niṅgalaŋdhūḥkitha,-yaniŋkariṅampahaŋ,sasĕnĕṅaḥnekūlurin·,neṅgawekatūnan·,tanwaṅdepūnaḥmawali
[51 51A]
.hakeḥkantĕn·caṇdhigopūranerusak·,hūgtumbuhinbahiṅin·,ᵒambulumwaḥᵒañcak·,yaniŋpinĕḥtlĕktĕkaŋ,nemaṅrusakdahat:halit·,hihwaḥbiṅinhañcak·,yensapuhaŋsinaḥbr̥ĕśiḥ-
.taṅaŕnimbaŋkumandĕlṅawinaŋhampaḥ,nikānitisapuhin·,myarāpañabranan·,yeniŋ-mal̥menahaŋ,tanwaṅdeṅrusakmaṅliṇdhiḥ,tanmanūtiŋsolaḥ,mubhūraŋparakrami.sapunikaheliŋ
heliŋsar̥ŋsamiyan·,saŋkramapurapanithi,myarāsampūnāmpaḥ,mohākayunedohaŋ,gniṅaŋśruṣanebhakti,riŋhyaŋwidhiwaśa,hiliṅaŋhucapeŋlwiḥ.nekawuñcaŕholiḥhidama
dhehokā,kpaladinĕshagami,tal̥ŕliŋwiwahā,papamitsaṅaŕjuna,riŋpatapanhindra-kili,dagiŋmawirama,muṅgwiŋsoŕmattamayuri.0.//mamwitnarendrātmajariŋtapowana, [ 52 ][51 51B]
51
māṅañjaliyyaŕgraniṅindrapaŕwwatha,tanwismr̥ĕtisaṅkanikaŋhayun·tka,swābhāwasaŋsa-jjanarakwamaṅkana//māṅkatdatĕŋtoliharūm·wulatnira,sinambayiŋcamarasaṅkariŋgĕgĕr·,-
pānawwaṅiŋmrakpanaṅisnikūŋṅalas·,ᵒeratiniṅgal·masaputsaput:hima//0//babad·puradal̥mriŋhabyantubuḥ.lombokbarat·.ᵒinanlontaŕdr̥ĕwe,higustiktutmr̥ĕdu,jro
praśi||0||katdhuninholiḥ,hiñomandĕgĕŋ,sakiŋbañjaŕkuwum·,karaṅasĕm·,puput·sinurat·kāladinā,ra,pa,warāduṅgulan·,śaśiḥkapat·,ᵒiśakā,1916
//0//