Gaguritan Parwwa Danta

Saking Wikisource

Deskripsi[uah]

Bahasa Indonesia[uah]

Gaguritan Parwwa Danta merupakan salah satu karya sastra yang memuat tentang kehidupan di sebuah Kerajaan Bodrangkara yang memiliki dua orang patih begitu hebat yang bernama Wangga Waja dan Wangga Wesi. Diceritakan raja Bodarangkara melakukan penyerangan ke Kerajaan Arab dan pad abagian akhir diceritakan kekalahannya.

Bahasa Inggris[uah]

Naskah[uah]

[ 1 ][PERPUSTAKAAN
KTR.DOKBUD BALI
PROP. BALI
G/XVIII/1/DOKBUD
Judul: Gaguritan Parwwa Danta
Pnj. 35 cm, Lb. 3,5 cm, Jl. 49 lb
Asal: Gria Kecicang, Karangasem]
[Perpustakaan Ktr. Dokbud Bali Prop. Bali
[1 1 A]
Judul: Gaguritan Parwwa Danta
Pnj. 35 cm, Lb. 3,5 cm, Jl. 49 lb
Asal: Gria Kecicang, Karangasem] [ 2 ][11B]
1
//ᵒaum̐ᵒawighnamāstu//smarandhanā//hatuŕkajilebatuŕsami,dawĕg:hampuranāhamba,kajinurunsurātsine,kuraŋkarāt·lwi
*·sedan·,śāstrakasaŕṇdhi*·kruwan·,ᵒakṣahĕhanelwi*·banduŋ,śāstramaraᵒa,śosektayam·.tĕtumaraki*·hatuŕkaji,li*·smato
nṣĕlapuᵒa,ṇnā,kaliḥriŋhidādanene,maṅdekayunñampurayaŋ,surātityaṅepunikā,yankiraŋpaṅaṅge ratu,raṅkuṅinhantukwacaṇnā.hadi
*·nohanutli*·gdhiŋ,pasaŋśāstralwi*·seda*·kadiṅadupoṅaḥraden·,kajipuṅguŋmurukñurat·,ṇdhi*·mantaho*·le*·
[22A]
pasaŋ,kajiblajaḥndhi*·mantawu,kajiṅadudi*·poṅaḥ//paṅkuŕ//wentĕnmaṅkekawaŕṇnahā,haneŋbhodraṅkarāṅadĕg·bhupati,tuṅgalmalelāju
juluk·,hanr̥ĕbepatiḥkaŕwwā,sakabodeśaktiwiśeṣāyāhumāmbuŕ,waṅgawajāhiŋkapandu,harinehiwaṅgawĕsaṅke dunalāsinebā,śribhū
tuṅgalmalelādenkipatiḥ,makāmiwaḥdmaŋdmuŋ,habĕk·haneŋpaseban·,śrinarendrahalon·denirāhamuwus·,heḥtāsirāpatiḥkaŕwwā,waṅga
jāwaṅgawĕsi.laḥhikipiruŋwaknā,tujaŕhiṅsunmarahiŋsirāyayi,parañcacadehawanhiṅsun·,jumnĕŋhaneŋdenya,haṅrehakĕnwadwapr̥ĕṣamāhiku, [ 3 ][2 2B]
2
laḥwarahĕnhiṅsunpatya,didine hiṅsunhudadi.kipatiḥhasmukagyat·,haṅruṅwahandikanirānr̥ĕpati,kipatiḥnĕmbaḥhumatuŕ,siṅgiḥtā dewābhaṭāra,no
rāhanācacadendikāpukulun·,deniŋkaŋwadwasadayā,jĕŋndikākādaŕmatuŕsugiḥ.saŋnāthamaliḥṅandikā,laḥtāpatiḥhikimaliḥsawiji,hujaŕhiṅsu
ndhepiruṅu,hanasobĕtiŋmanaḥ,deniŋhanāhiŋmkaḥhaṅadĕgratu,slamhawastāpunnamṣyaḥ,sutanehaṅdulmutalib·.miwaḥsakiŋtalkandaṅan·,
kaŋkapr̥ĕnaḥhanakehumaŕjamiri,humaŕmayākaŋkaŋjujuluk·,hikukidaŕyyāsanak·,deniŋhamsyaḥ,hikukaŋkajanākasub·,hakeḥ
[3 3A]
ratukapiŕkandapdeniŋmaŕmmayālanhamiŕ.hikucapṣyanagarā,wusñawitāmarahiŋsajayeŋpati,halamdhawuŕlantap:hanus·,nagareŋselan·mwaŋyu
nan·,lankimaktalhiŋṅalabjumnĕŋratu,sadatadarisman·mwaḥ,mwaḥsar̥ŋrajahumaŕmandhi.kawanpulaḥdr̥ĕbesanak·,tikoḥkaribṣirājumnĕṅaji,prasa
mākasoranhiku,miwaḥrajāduŕsiwan·,ndatanwanipamutĕrantiŋmadayun·,hināputrinsaŋnātha,hanamādyaḥmunigarim·.hikuwuskinaŕyya
gaŕwwā,deniŋhamiŕparankedaḥsunmaṅkin·,yanriŋnaseŋtwashiṅsun·,ndatanwaṅdepunnamṣyaḥ,datĕŋkenehamr̥ĕkuteŋhawak:hiṅsun·,paranma [ 4 ][3 3B]
3
ṅkekedaḥtityaŋ,laḥwarahĕnhiṅsunpatiḥ.kipatiḥkaliḥhanĕmbaḥ,siṅgiḥdewāyanmaṅkanā yundrapati,bcikṣr̥ĕp:hugā puniku,panagareŋharab:hika
,rajātuṅgalmalelāharishamuwus·,maṅkanahar̥psunpatyā,hapatutdeniṅsuniki.haṅiŋhanākrasanhiṅwaŋ,panmenāṅĕt:hanāsumitraniṅsunṅuni,ra
jābomahgnihiku,rajahiŋpaŕwwādantā,haŕṣaniṅsunhirikāhamintaᵒantu,sar̥ŋhamr̥ĕkuteŋharab·,paṅkonindhyaḥmunigarim·.kipatiḥka
liḥhanĕmbaḥ,hamiŋsiṅgiḥhayunirānr̥ĕpati,saŋnathahalonhamuwus·,laḥcawosnāsirapatya,maṅkehugākaŕṣanehiṅsunlumaku,mariŋpaŕ
[4 4A]
wwādantāprajā,humadĕk·śrimāgni.yanwusputushararasan·,sakiŋrikā hiṅsunululiḥlumaris·,hanujenāgmkaḥnagantun·,laḥhagesirāpatya,
tĕpĕkanātĕṅrandenhagerawuḥ,rakryanpatiḥwotskaŕ,saŋnathamalābwenāgpuri.//sinom·//haṅraṅsuk:hikaŋbuṣaṇā,sapāṅaṅgoniṅhaju
rit·,sirapatiḥkaliḥkocap·,waṅāwajāwaṅgawsi,hanabuḥtĕṅranjurit·,gegeŕwoŋjroniŋgantun·,malayunujenāgpaseban·,haŕyya
dmaŋsawuŕglis·,tanyatanyapadonabuḥtĕṅran·.kipatiḥhalonhaṅucap·,heḥsirāsamādayaki,karanesunabuḥtĕṅran·,handika [ 5 ][4 4B]
4
niranr̥ĕpati,yatāhaṅĕpĕnĕgri,marahiŋharab·nagantun·,haṅiŋhaṅantosaŋnātha,hiŋpamiṅgiŕpaŕwwādanti,srinarenādra,haŕṣāsumimpaŋṅirikā.saŋbalā
hamitlumampaḥ,gagañcaṅantindakneni,sirāpatiḥkaliḥsigraḥ,humatuŕriŋśribhupati,siṅgiḥdewasaṅaji,kaŋwawwāsampunlumakuḥ,kinenhambāṅa
ntosā,hiŋpamiṅgiŕpaŕwwādanti,śrinarendra,halon·denirā ṅandikā.laḥtasirāpatiḥkaŕwwā,waṅgāwajāwaṅgawsi,payutamaṅke lumampaḥ
,haṅambaḥhaneŋhawyati,nuliḥmambuŕsaṅaji,sar̥ŋlankipatiḥhiku,handuruŋritindak:hira,nujuhaneŋpaŕwwādanti,laminirā,hiŋdalansapañca
[5 5A]
dinā.hnĕṅaknāsakṣaṇā,tuṅgalmalelālumaris·,gĕntininmaṅke gopitā,pamutĕranpaŕwwā danti,sirārajā bhomāgni,duktinaṅkilhiŋmaṅutuŕ,de
niŋkipatiḥtigā,slokātakāslokā pati,wiratjayāhaluṅguḥhaneṅayunan·.saŋbhomāgniṅandikā,datĕṅiŋsirakipatiḥ,heḥtāsirā
wiratjayā,makā miwaḥslokapati,slokā takāmakadi,laḥruṅunĕnhujaŕhiṅsun·,marahiŋsirātiggā,paranswakaŕyyane patiḥ,prapteŋka
nekapaṅgiḥkalawanhiṅwaŋ.parantā kitākiraṅan·,slakākĕñcanā hadi,bebek:hayamkĕbobanteŋ,laḥwarahĕniṅsunpatiḥ,waŕṇnā [ 6 ][5 5B]
5
nepraṇāgati,patiḥkatigahumatuŕ,siṅgiḥdewasaŋnātha,salāminehaneŋhiriki,haṇāwitā,datĕŋhiṅandikādewwā.duruŋpatik·braḥki
raṅan·,makātadaḥhambāgusti,mwaŋmwaŋbuṣaṇālanpasocan·,hambāwitsumadyanĕṅkil·,palaminoraneŋriki,humadĕkijĕŋpukulun·,sahika
hatuŕhirā,kipatiḥmariŋsaṅaji,tankocapā,bhomāgnihiŋpaseban·.kunĕŋtāhaneŋṅumbarā,tuṅgalmalelā lumaris·,miwaḥsirapatiḥ
kaŕwwā,waṅgāwajāwaṅgāwsi,paŕwwādantāhiṅuṅsi,wuskukulankaŋnagantun·,hanulyasiratumĕndak·,saŋnathalawanhipatiḥ,dulyamuṅgaḥ
[6 6A]
sirāmarahiŋpaseban·.kagyatrajābomāgĕnya,hanuliḥglisnurunin·,sĕṅkahiŋliṅgiḥnirā,sinapākaŋwahuprapti,siṅgiḥdewasaṅaji,tĕmbetā
handikā rawuḥ,hadiñjohambātwan·,paranswahawineprapti,tuṅgulmalelāndanyahaṅucap·.siṅgiḥtāsirāsaŋnātha,mamutranpaŕwwā
danti,bhomāgnitāhandikā,gawokanhambāsaṅaji,hambāsumadyanaṅkil·,panlamanorakatmu,hambā lawanhandikā,humĕdĕkṣirasaṅaji,
pantananāsasamaniŋhandikā.lwihiŋbhumilyanan·,tananākinucapmĕlaḥ,sawijihugahandikā,kalokāśaktituŕsugiḥ,wibuhiŋsaŕwwahadi [ 7 ][6 6B]
6
,makāmiwaḥpaṅankinum·,lwihiŋdanā daŕmmā,ṅhiŋhanā hikisawiji,cacad:hambādumatĕŋhandikātwan·.rajā bhomā gniṅucap·,parancacadeha
mbeki,karanendikāmaṅkāna,tuṅgalmalelānahurin·,siṅgiḥdewasaṅaji,doniŋhambāwanimatur·,mariwadājĕṅandikā,denāhiŋtan·hanr̥ĕbe swami,
hikuwugā,cacadehandikā twan·.śribhomāgnihaṅucap·,siṅgiḥtasirāsaṅaji,tuhutā kayāmaṅkanā,hambatanhanr̥ĕbe swami,ṅiŋha
nākaŕṣane maṅkin·,haṅlamaŕputripuniku,haṅhiŋhambatanwikan·,ratukaŋhanr̥ĕbe putri,tuṅgalmalelā halodeniramaturā.
[7 7A]
siṅgiḥtā sirāsaŋnātha,pamutĕranpaŕwwādanti,hambahamatuŕpawikan·,pr̥ĕnahehanākaŋputri,haneŋmkaḥṅari,haŕwane saŋjayeŋsatru,munigarimkaŋ
ṅaran·,hayunendapatandiŋ,kaŋkapr̥ĕnaḥputrane rajāduŕsiwan·.rājabomagniṅucap·,siṅgiḥtādewāhasaṅaji,parankedahetaṅlamaŕ
,denāhiŋwushanr̥ĕbe laki,tuṅgulmalelā ñahurin·,hajā haṅlamaŕpukulun·,bcikristāpunampyaḥ,ndatanwaṅdekasoŕjurit·,denāhiŋtwan·,ha
mbāhaṅiriŋpadukā.besu*·yansiddhākandap·,nagarāhiŋpusĕŕbhumi,deniŋhambālawan·twan·,hambahaṅamet·nāgari,handikāmunigari [ 8 ][7 7B]
7
m·,maṅkanāhubayanhiṅsun·,bomagnihaṅucap·,hambahaṅiriŋnr̥ĕpati,lagipiraŋdināyunhandikāmaṅkat·.tuṅgalmalelā risṅucap·,ṅhiŋma
ṅkehugā lumaris·,wadpahambawusṅantosā,haneŋjawiniŋnāgari,bhomā gnihanawurin·,sahandikane saŋprabhu,bhomāgniharisṅucap·,mariŋ
parapatiḥneki,slokatakaslokapatiwiratjayā.laḥsahosnāsirapatya,hagetatagbalasami,patiḥpatiḥkatigāhanĕmbaḥ,laḥsandika
śribhupati,sirapatiḥdanhaglis·,npĕktĕṅranhimaṅuntuŕ,nuliḥgegeŕhuratan·,wadyabalākeḥkaŋprapti,tanyatanyapanoniŋnabuḥtĕṅran·
[8 8A]
//smarandhanā//kipatiḥhaṅliṅaris·,karaniṅsunnabuḥtĕṅran·,handikanirāsaŋkatoŋ,haṅampĕngareṅarab·,kitāsamacawosā,kaŋba
lā kabeḥsumawuŕ,hambā hanuwunwacanā.patiḥwirātjayā haglis·,slokātakāslokapatya,humatuŕmariŋsaŋkatoŋ,siṅgiḥrajyabhomāgnyĕ
,wadwātwanwusṣayagā,bhomāgnisiramuwus·,laḥpayumaṅkelumampaḥ.saŋprabhukaliḥlumaris·,bhomāgnimalelā nathā,samā nuṅgaŋlimanr̥ĕko
,sar̥ŋwaŕdyapaŕwwādantā,patiḥsirā sumitrā,sakiŋglisiŋwinuwus·,lampahe haṅĕndonyūddhā.laminehanaroŋsaśiḥ,maṅkinsirasampunprapta [ 9 ][8 8B]
8
,tiŋṅampyanharabtār̥ko,sirā rajā kaliḥhikā,tuṅgal·mlelābhomāgĕnya,wusirāsamākukuwuṅ·,makāmiwaḥsirā patyā.waṅgāwajāwaṅgā
wsi,slokātakāsolkapatya,hikuhaṅiriŋsaŋnātha,sirā patiḥwirātjayā,hamitmariŋsaŋnatha,ṅristātĕpisiriŋhiku,kalawanṣabalanya.sira
patiḥhakeḥnuliḥ,hañipatinpadedesan·,yatabalānulyahage,pr̥ĕṣamasirahasurak·,mwaŋbdilṣwarāgumraḥ,kagegeranwoŋṅidusun·
hapāsisatruguŋpraptā.panlintaŋrameniŋbdil·,sinawuradeniŋgamlan·,mwaḥswaransurak·r̥ko,hadabalākraṣāhatanya,hadulyasirātumĕnda
[9 9A]
k·,pinaṅgiḥlankupaŕhiku,woṅarabtanyarihinan·.heḥsirāwoṅapahiki,hamr̥ĕpĕknagareŋmkaḥ,woŋkupaŕhasruḥsahure,hiṅsunsakiŋpaŕwwādantā
,lumiriṅiŋgustiniṅwaŋ,śribhomagnijujuluk·,tatigāhanr̥ĕbepatya.slokātakāslokā pati,makamiwaḥwiratjayā,hikupatihesaŋkatoŋ,si
rārajābhomāgĕnya,hanasumitranira,tuṅalmalelā jujuluk·,bupatihiŋbodraṅkarā.karohadr̥ĕbepāpatiḥ,waṅgā wajāwaṅgā
wsyā,woṅarablintaŋkagyate,tumuliḥmalayusirā,haŕṣahumatuŕpawikan·,marahiŋsajayeŋsatru,tañcaritākaŋlumajaŕ.kocapāha [ 10 ][9 9B]
9
neŋnagari,sirā saŋbaginddhāhamṣyaḥ,sdhĕkiŋmasjidtār̥ko,sar̥ŋradenhumaŕmmayā,mwaḥratusyunāgara,tanpgatsĕmbahyaŋhiku,mariŋhamr̥ĕtekāja
gat·.putranirahaṅgantenin·,hamr̥ĕtekā kaŋnāgara,siraradenrustam·r̥ko,hiṅandĕldenirāhamsyaḥ,mwaḥsĕntanāpr̥ĕnātha,ṅiriŋradenru
stam·r̥ko,hatmajanehumaŕmmayā.samaŕjjayāhikaŋnami,miwaḥsutanemaŕmadyā,kibanuḥhaliwaṣṭane,putrane sirājiselan·,bandaŕhusi
nkaŋṅaran·,putrakadirismaniku,kotratsamadikunharan·.sutanekimaktalhiki,kawusāmaraḥkaṅaran·,tastanunastanusputrane,sira
[10 10A]
tmaŕdanusanuṅgal·,sukāradahismakāmwaḥ,ṅiriŋradenārustamhiku,rumakṣānāgareŋharab·.hiŋmaṅkekalā tinaṅkil·,radenrustamriŋbañciṅaḥ,denāhiŋsĕ
ntananiŋkatoŋ,noralyanhaneṅayunan·,putranesatryeŋṅalab·,kawusājaraḥjujuluk·,gawenehasukansukan·.radenrustamhaṅliŋharis·,laḥ
yayikawusajaraḥ,parantamaṅkewak:hiṅoŋ,sukatebagiṇdhāhamsyaḥ,hanāhiŋmasjid:hugā,manirahaṅreḥṅantun·,samāsinraḥmariŋhiṅwaŋ.kawusā
jaraḥhatuŕbakti,siṅgiḥtarahadenrustam·,samurinejayeŋtinon·,ginĕntideniŋjĕŋtwan·,ndatansawahiŋkunā,pr̥ĕtiṅkaḥhajapukulun· [ 11 ][10 10B]
10
,marahiŋpr̥ĕtiṅkaḥtwan·.maṅkanāhatuŕhireki,kawusajaraḥrahadyan·,kañcit:humuŋswaraniṅwoŋ,mariŋjawiniŋpaseban·,yatārahadenrusta
m·,halondenirahumuwus·,mariŋsutanejiselāhan·.laḥtā sirābandaŕhusin·,dengĕlisirāhiŋjawya,saŋkinenhunĕmbaḥhalon·,hamitnulya
sirāliṅgaŕ,nujujawiniŋcraṅcaŋ,humuliḥhalonhamuwus·,parankaranehurahan·.//dhaŋdhaŋ//kaŋtinanyāharisdenyanahurin·,siṅgiḥra
den·,bagiṇdhāhusinṣirā,satruhaguŋpraptār̥ke,tuṅgalmalelājujuluk·,bodraŋkarahikaŋṅari,karohanr̥ĕbepatya,yanwaṣṭa
[11 11A]
ne hiku,waṅgāwajā waṅgāwĕsya,śaktigagaḥ,rajābhomāgniteki,paŕwwādantā nāgaranya.rajā bhomāgnipansakatri,nr̥ĕbepatya,yanwa
ṣṭanehikā,slokā takāpatiḥr̥ke,wiratjayāpuniku,nulyasirāhumuṅgaḥhaglis·,hiŋbañciṅaḥhika,tumuturiŋradenrustam·,sahasĕmbaḥsi
ṅgiḥtwanradenāmantri,satruhaguŋmaṅke praptā.bhomā gniprabhu,nāgaraneŋpaŕwwādantā,nr̥ĕbe patiḥ,titigār̥kesaṅaji [ 12 ][11 11B]
11
yanwaṣṭaner̥kohikā.slokātakāslokāpati,wiratjayā,waṣṭanekipatya,muŋhikāwĕŕtthaner̥ke,ndanradenrustamuwus·,yanmaṅkanā
kibandaŕhusin·,maṅke kaŕṣanehiṅwaŋ,hamapagkaŋsatru,laḥmaṅke yayisadayā,haguṅĕhā,bandaŕhusinbanuhali,kantĕnanāhiŋpapraṅan·.si
ratmaŕddhānushikilanmisane,sukāradisirā,kawusājaraḥrowaṅe,yayikodratṣamādikun·,kantenanāmagutjurit·,samaŕjayā lanhiṅwaŋ
prasĕntanāmatuŕ,siṅgiḥsandikānrahadyan·,hambahamit·,tumuliḥsirālumaris·,sĕntananiŋparanatā.radenrustamhaṅandikāhari
[12 12A]
s·,mariŋsirā,putrane maŕmmayā,samaŕjayāhariniṅoŋ,hametanpunskaŕdyu,samaŕjayāhamit:haglis·,ṅametkiskaŕdetya,hinusuṅansampun·,wu
skaturiŋradenrustam·,nulyasirā,hanuṅgaŋpunskaŕyakṣi,waŕṇnanebaguskalintaŋ.pinaṅuṅankĕmbaŕsireki,radenrustam·,cahyane dumilaḥ,lwiŕsaŋhyaŋ
smarāwaŕṇnane,keriṅiŋstanāratu,wadwābalāhanaroŋkĕti,saŕwihatatabuhanlampahehanaruŋ,hanujuhanenāgpapraṅan·,tanāswe,
hanuliḥmaṅke wusprapti,marisatruwasaṅgrahan·.//dūŕmmā//woṅarabmalaḥgaṅsuldenyaṅucap·,heḥsapamuhikikapiŕ,kapā [ 13 ][12 12B]
12
ṅgiḥhiŋkenya,hagewarahĕniṅwaŋ,woŋkupaŕhasruḥtaṅliŋ,heḥwoŋharab·,hiṅsunikipr̥ĕjurit·.heḥwoŋkupaŕyanmaṅkanāpayuhapraŋ,ha
nuliḥhajurit·,sĕmpalpinĕmpalan·,samāgagaḥpr̥ĕkoṣā,samāhakeḥhamatenin·,wadwahiṅarab·,hapraŋlawanpr̥ĕjuritkapiŕ.sleŋ
sepaknācaṅkicinaṅkiṅan·,wĕneḥsĕmpal·sleŋtaṅkis·,hamdhaŋpinĕdhaŋ,hajambakjinambakan·,samāhakeḥmaṅmasin·,waṅkesusunan·
,raḥtanpenādaḥjaladri.sayanmaṅṣĕḥbalākaliḥhahedanan·,rahadenbandaŕhusin·,haṅamukiŋhaŕṣā,lwiŕbanteŋkabranan·,hakeḥ
[13 13A]
holiḥhamatenin·,kaŋbalā kupaŕ,siŋpdhandeṅitikin·.hanāhĕmbudwĕtĕŋhirabaredbedan·,hanā hatatugigiŕ,wneḥtatujajā
,hanāleheŕnyapalas·,woŋkupiŕpadāhawrinwĕrin·,wiratjayāmulat·,hanuliḥglishiṅaŕṣa.wuskapapagbandaŕhusinwuskipatya,kipatiḥhasmuhaṅliŋ
,heḥsirāwoṅarab·,sapatahiŋṅaran·,pr̥ĕjurit:hanomāpĕkik·,warahĕniŋwaŋ,bandaŕhusinawurin·.yanmaṅkanasirāpatiḥwiratjaya
,payumaṅehajurit·,kipatiḥhaṅucap·,dawĕgpupuḥnāhiṅwaŋ,bandaŕhusinsmuglis·,patiḥtanhobaḥ,nuliḥsirasleŋbantiŋ.lintaŋ [ 14 ][13 13B]
13
meyudane samāpr̥ĕwirā,putuŋgadākaliḥkris·,haglisirāpatyabandaŕhusincinandak·,knā waṅkiṅanereki,linĕbosirā,mariŋkocarā
wsi.banuḥhalikalintaŋwiraṅesirā,mulatibandaŕhusin·,hanuliḥhanbaḥ,katmusirā patya,banuḥhalihaśruḥhaṅliŋ,heḥsirakupaŕ,sapāhara
nmukapiŕ.sirāpatiḥhaśruḥdenirahaṅucap·,hiṅsunikipapatiḥ,bhomāgnihikā,paŕwwādantānāgara,wirātjayāharanmami,yenāsi
rasapā,harahĕniṅsunhaglis·.banuḥhalihaśruḥdenyasurakṣurak·,heḥsirāpatiḥkapiŕ,yansiratanwikan·,mriŋhikihawak:hi
[14 14A]
ṅwaŋ,sunputrane humaŕmadi,banuḥhalihiṅwaŋ,putranhiŋkoḥkarib·.rakryanpatiḥ,haśruḥdenirahaṅucap·,heḥsirabanuḥhali,paṅwamaṅkemaha
praŋ,nulyāsamāslenāgtrajaŋ,haṅgadāginadāgĕnti,swesleŋcidr̥ĕ,juñjuŋjinuñjuŋgĕnti.sirā patiḥnuliḥhaglisñandaknā,waṅkiṅane banuḥhali,nuliḥ
linabokan·,mariŋkaruṅkuŋwĕsya,siratmaŕddhādusniṅalin·,lanmisanirā,kaṅaransukāradis·.nulyamĕtupr̥ĕjuritkaliḥmriŋraṇā,ka
paṅgiḥlankipatiḥ,wiratjayāṅucap·,sapasirawoṅarab·,skaronenommapakik·,laḥwarahĕniṅwaŋ,sirātmaŕddhānushaṅliŋ.makami [ 15 ][14 14 B]
14
waḥsukāradismuṅucap·,heḥsirāwoŋhikikapiŕ,yensiratanwĕruhā,mariŋhikihawak:hiṅwaŋ,siratmaŕddhānusunhiki,sukāradismiwaḥ,putra
tap:hanuskaliḥ.balikmaṅkesirāhikisapakupaŕ,sirāpatiḥnahuri,yansirātanwruhā,mariŋhikihawakiṅwaŋ,wiratjayāhiṅsuniki,papa
tiḥhirā,saŋprabhubhomāgni.sukāradissirātmaŕdānusaṅucap·,yanmaṅkanāhapatiḥ,payumaṅke hapraŋ,nuliḥsirahayuddhā,kinĕmbu
lsirakipatiḥ,rame kaŋyuddhā,putuŋgadākarokris·.rakryanpatiḥhanuliḥsirahañandak·,piṅgaṅesukāradis·
[15 15 A]
sirātmaŕnānus·mwaḥ,sakaronewusbiṇdhā,putranetaptanuskaliḥ,linĕbok·sirā,haneŋkoñcarāwsi.kodratsamādikunlintaŋde
nyawiraŋ,nuliḥnṅahiŋjurit·,kapapaglanpatya,kodransamādikunṅucap·,laḥsapāhikiwoŋkapiŕ,warahaṇnāhiṅwaŋ,dimenhiṅsunhyadani.sirāpatiḥha
śruḥdenyasumahurā,witjayāsuniki,pamadene sirā,denirābhomā gĕnya,pamutranpaŕwwādanti,yansirasapā,warahĕniṅsunhaglis·.ko
dr̥ĕtṣamadikunhaśruḥdenyahaṅucap·,yanṣirātan·wruhiŋnami,yanhikihiṅwaŋ,kodratsamadikunharan·,potrakanesrihaṅĕsi,jĕŋramani [ 16 ][15 15 B]
15
ṅwaŋ,sadatkādarasmanami.sirapatiḥhaśruḥdenirāhaṅucap·,yanmaṅkanakapayujurit·,hanuliḥhayudā,putuŋgadāslenāgpdhaŋ,hagliswiratjayāpatiḥ,ha
ñandakṣirā,kodratsamadikunkĕni.wuslinĕbokmarahiŋkoṅcarawsya,kawusajaraḥniṅalin·,nuliḥsirāpyaṅā,katmusirāpatya,kawu
sājaraḥhaṅliŋ,sapāmukupaŕ,warahĕnhiṅsunhaglis·,sirāpatiḥhaśruḥdenirāhaṅucap·,yenṣiratanhudadi,mariŋhawak:hiṅwaŋ,wiratjayākaṅa
n·,pamadenāhebhomāgni,hiŋpaŕwwādantā,sirāsapākaŋnami.hanompkiklahyawarahnahiṅwaŋ,kawusajaraḥnawurin·,yansirata
[16 16 A]
n·wruhā,kawusĕjaraḥsunikā,yantansirawruḥpuniki,putrane maktal·,hiṅalaṅikaŋnāgari.sirāpatiḥhaśruḥdenāhirāhaṅucap·,laḥhyapayuhajurit·,
hanuliḥhayuddhā,samāwirāprakoṣā,kasoransirakipatiḥ,sigramalaywā,tankawaśātaṇdhiŋjurit·.//paṅkuŕ//nujumariŋpasaṅgrahan·
,wirātjayākapaṅgiḥlankipatiḥ,slokapatisiramuwus·,heḥsirawirātjayā,hapakaranesirāṅuṅsikukuwuŋ,wiratjayā sumawurā,tankā
waṣātandiṅjurit·.hamusuḥkawusājaraḥ,sirā maktalhikuhanr̥ĕbesiwi,slokāpatisiramuwus·,laḥwirātjayā sirā,ndatanme [ 17 ][16 16 B]
16
ṅĕt:hiŋpaweḥsirāsaŋprabhū,maṅke hiṅsunhamapagā,yatāhanulyahumijil·.nujuhaneŋpapraṅan·,slokāpatiṅuwuhĕnhiŋwoŋṅaŕbbi,ka
wusājaraḥkatmu,kipatihasmuṅucap·,bayāhikikawusajaraḥjujuluk·,kaŋtinanyasumawurā,tansiwaḥhujaŕmukapiŕ.kawusājaraḥwa
k:hiṅwaŋ,balikmaṅke sirāsapākaŋnami,sirāpatiḥlonsumawuŕ,slokapatiwak:hiṅwaŋ,pamadeneśribomagnisaŋprabhu,jumnĕṅeŋpaŕwwādantā,
kawusājaraḥlinyaris·.yanmaṅkanāsirāpatyā,payumaṅkehapraŋkalawanmami,hanulyasirahacucuḥ,ramehasleŋciddra,sirāpatiḥlintaŋwi
[17 17 A]
sayāhacucuḥ,cinandakawusājaraḥ,linbokmariŋkoñcari.samaŕjayālintaŋwiraŋ,nuliḥmtukatmulankipatiḥ,slokāpatilonhamuwus·,sapāsi
rāwoṅarab·,lintaŋpkikṣamaŕjayāndansumawuŕ,yansiratanwruḥmariṅwaŋ,sunputrane pakuwaji.samaŕjjayāharahiṅwaŋ,balikmaṅke sirāsapākaŋnami,si
rapatiḥhaśruḥmuwus·,slokāpatiwak:hiṅwaŋ,pamadeneśribhomāgnisaŋprabhu,samaŕjayāhaśruḥṅucap·,yanmaṅkānapayujurit·.hanuliḥpayuhayuddhā
,samaŕjjayāhamusuḥsirā patiḥ,kalintaŋrameniŋcucuḥ,swetasleŋcidr̥ĕ,sirāpatiḥwisayāhatandiŋcucuḥ,samaŕjayāwuscinandak·,linbok:haneŋ [ 18 ][17 17 B]
17
koñcari.kawaŕṇnārahadenrustam·,lintaŋkrodāpanpr̥ĕjurite hĕnti,hanulyasirahumtu,hanuṅgaŋpunskaŕyakṣā,bagushanom·raspatiha
ñaṅkiduhuŋ,catyanegalaŋdumilaḥ,kayāsūŕyyanuṅgaŋhukiŕ.hanuliḥhaṅuwuḥlawan·,slokāpatimyaŕṣā hanuliḥmijil·,hiŋmaṅkesirāka
tmu,sirāpatiḥśruḥṅucap·,heḥwoṅarab·sapatāhikaŋjujuluk·,bagushanomlwiŕhyaŋsmarā,nuṅgaŋkudāmuluyakṣi.laḥhage warahĕ
nhiṅwaŋ,radenrustamhasruḥdenyanahurin·,yenāsirā haŕṣāhawruḥ,mrihikihawak:hiṅwaŋ,ᵒiṅsunikiputranāsaŋjayeŋsatru,rustamkaŋpāpa
[18 18 A]
rabhiṅwaŋ,yenāsirasapākaŋnami.rakryanpatiḥhaśruḥṅucap·,heḥtarustampansirahaŕṣāhudani,mariŋhikihawak:hiṅsun·,slokā patihiriṅwaŋ,pa
madenesaŋśribhomāgnisaŋprabhujumnĕṅeŋpaŕwwā dantā,radenrustamhanawurin·.yanmaṅkānasirapatya,payumaṅkesirālaniṅsunjurit·,hanuliḥsi
rāhacucuḥ,samāwirāpr̥ĕkoṣā,putuŋgadā ginĕntine nikaŋduhuŋ,putuŋpdhaŋslenāgpanaḥ,hajuñjuŋjinuñjaŋgĕnti.meḥhanā tigaŋpamuñcaŋ,ndatananā
kasoransijisiji,kipatiḥkalintaŋbĕndu,mtukaŋmanaḥhira,nuliḥmlayukipatiḥhaṅuṅsibañu,radenrustamhanurutā,bañune hagĕŋta [ 19 ][18 18 B]
18
nsipi.skaŕdenyahanr̥ĕjaŋ,tṅaḥbañuhirikāsirahajurit·,puliḥtiṅkaḥpatiḥcucuḥ,denrahadenrustam·,haṅgatalitkaŋbañuhagĕŋkalaṅkuŋ,sira
patiḥhaglisñandak·,waṅkiṅane rustamhiki.hanuliḥsirābinuwaŋradenrustambuntaŋbantiŋnyawyakti,kipatiḥhanulyakunduŕkocapkiskaŕdetya,lintaŋ
kaṅĕnmariŋkarāgustinipun·,nāṅhiŋsirāṅrikṅrak·,sasambateṅr̥ĕṣaŋhati.//maskumambaŋ//duḥpaṅerandhikaŋtibāniragusti,hantoshambā twa
n·,parantĕmaḥhambagusti,deniŋhandhikāwushilaŋ.skaŕdyutanpgātsirahanaṅis·,wusmalayusirā,haŕṣāmatuŕriŋtwanhamiŕ,wuspraptāmariŋnā
[19 19 A]
gara.lajusirāskaŕdyumriŋmasjid·,kuliḥhaṅrakṣirā,kagyatsaŋbagiṇdhāhamiŕ,hanuliḥhalonhaṅucap·.laḥtā kakaŋhumaŕmmayāmtuhaglis·,hikuswa
rankudā,skaŕdyuhaṅrak:haṅrik·,maŕmmayāhamitlumampaḥ.wusnyapraptāhiŋpr̥ĕnaheskaŕyakṣi,kagyat:humaŕmmayā,niṅalinsunskaŕyakṣi,gulasahanhaneŋl̥maḥ
.kayā jalmāpolahe kiskaŕyakṣi,hanulyahaṅucap·,laḥtasirāpakuwaji,dawĕḥpatenanāhiṅwaŋ.makā paranhiṅkene mahurip·,humaŕ
mmayāṅucap·,heḥtāsiraskaŕgadhiṅ·,parandoniŋhaŕṣāpjaḥ.skaŕdpuhalondenāhiranahurin·,karaniŋmaṅkanā,deniŋradenrustamṣi [ 20 ][19 19 B]
19
ṅgiḥ,hiŋmaṅke hapanwushilaŋ.pankasoranhapraŋmusuḥpatiḥkapiŕslokapatiharan·,pamadenebhomā gni,nāgaranepaŕwwādantā.makāmi
waḥrajātuṅgalmālelāhaji,sakiŋbodraṅkara,praptanenāgkeneṅhurugin·,samaprakoṣākalintaŋ.samaŕjayā makā miwaḥbanuḥhali,bā
ndaŕhusinmiwaḥ,kawusājaraḥmakadi,sirātmaŕddhānusyuskandap·.kodratsamāmakāmiwaḥsukāradin·,pr̥ĕṣamākasoran·,wuslinĕ
bok:hikoñcari,humaŕmayālintaŋkagyat·.nuliḥṅucap:heḥsirākiskaŕgadhiŋ,hantoshaneŋkenya,hiṅsunmatuŕriŋtwanhamiŕ
[20 20 A]
hanuliḥsirāmyaṅhā.husnyapraptā humaŕmayājroniŋmasjid·,hanuliḥmaturā,marahiŋbagiṇdhāhamiŕ,siṅgiḥtwansultanharab·.satruhaguŋprapteŋ
kenehaṅlurugin·,sakiŋbodraṅkarā,tuṅgalmalelākaŋnami,kakaliḥhadr̥ĕbe patyā.yanwaṣṭane waṅgā wajāwaṅgāwsi,kaliḥdeśapraptā,
rajābhomāgninami,jumnĕṅenāgpaŕwwādantā.nr̥ĕbepatiḥtitigāpunkomagni,yanwaṣṭanehikā,slokā takā slokā pati,wirātjaya
śaktilintaŋ.putran·twanradenārustamwuskajodi,miwaḥputranatha,samaŕjayābanuhali,kawusājaraḥtā mwaḥ.kodratṣamādikunmiwaḥba [ 21 ][20 20 B]
20
ndaŕhusin·,hinuwuskasoran·,sirātmaŕddhādusṣukāradis·,ginbok:hanenāgkoñcara.muŋsahikāwr̥ĕtanepunskaŕyakṣi,datĕṅeka
hulā,kagyatṣirābagiṇdhāmiŕ,maṅumaṅutanpaṅucap·.//sinom·//kalintaŋkaṅĕne hamṣyaḥ,miwaḥratusyunāgari,wkasanwoŋme
nakṅucap·,heḥtā sirapakuwaji,laḥkakaŋhalumaris·,tiliknāpunaŋsatru,yanwuskantĕnkaŋpr̥ĕṇaḥ,deneṅgalkakaṅawali,humaŕmmayā,hamit:hanu
lyaṅambarā.haṅimbaŋṅimbaŋneŋtawaŋ,nuliḥmaṅke wuskahakṣi,pasaṅgrāhanrajākupaŕ,maŕmmayāmicareŋhati,hikibayāṅgoneki,woŋkupaŕhiku
[21 21 A]
kukuwuŋ,tanuliḥsirātumĕndak·,wuspraptāmarahiŋsiti,humaŕmmayāhasalinkaŋwaŕṇnanirā.tandadepawestrisirā,rupane hayulinuwiḥ,hanuliḥsi
ralumampaḥ,polahe haṅgawe paliŋ,deniŋkipakuwaji,ṅaduᵒuṣadhāpuniku,tiṅkaḥlwiŕbaboyoṅan·,tuṅgalmalelā denṅuṅsi,sā
mpunpraptā,mariŋpasaṅgrahankupaŕ.kagyattuṅgalmalelāmawas·,deniŋwoŋpawestriprapti,waŕṇnanehayukalintaŋ,hulaṅunṣirā saṅaji,
nuliḥsirāṅliṅaris·,heḥsapāsirāwoŋhayu,silumansumahurā,hambā haranmunigarim·,tuṅgalmalelā,hawuwuḥkasmaranira [ 22 ][21 21 B]
21
.hanuliḥsirā haṅucap·,siṅgiḥdewimunigarim·,denpiŋsiṅgiḥhatuŕhambā,tanwaṅdel̥wiḥpinaṅgiḥ,haṅadĕgprameswari,haṅruḥsajroniŋ
nagantun·,ndatankiraŋparaparan·,hayunmasiñjaŋmashadi,kaŋsadināroŋdaśāgĕntikasidan·.saŋsilumanhumaturā,siṅgiḥtāsirā saṅaji
,karanekawulāpraptā,sumadyahaṅatuŕhurip·,mariŋsirā saṅaji,tarimahambāpakulun·,yadyankinaŕyyadayā,dadijurudamriŋpuri,hambā
ṅiriŋ,kewalāholiḥhagsaŋ.maṅkanā kaŋhujaŕsirā,silumanmariŋsaṅaji,saŋprabhuwuwuḥkedanan·,hanuliḥmaṅkesinĕṅgiḥ,pajinĕ
[22 22 A]
manhiṅuṅsi,praptā saluhuriŋkasuŕ,saŋnāthawushanidr̥ĕ,tanpgat:haṅariḥhariḥ,tankocapātuṅgalmalelākedadan·.kocapāśribhomāgĕnya
mahārājahamyaŕṣi,munigarimwusñamitā,mariŋtuṅgalmalelā haji,kaliḥwuskalaprabhi,hikukaranesaŋprabhu,bomāgnibrahmantyan·,hanuliḥṅliŋmriŋ
patiḥ,slokā takā,slokā patiwirātjayā.heḥtā sirāpatitigā,hanasiramyaŕṣāwr̥ĕti,munigarimhañawitā,mariŋtuṅgalmalelāᵒāha
haji,kipatiḥhatuŕbakti,siṅgiḥtadewāsaŋprabhu,hanapamyaŕṣanhambā,kadipaṅandikanr̥ĕpati,kadimaṅkinparanhayunebhathara.maliŋhambādu [ 23 ][22 22 B]
22
kiŋkunā,hubayaneśribhupati,lawantuṅgalmalelānāthā,yankandap·saŋjayeŋpati,handikamunigarim·,gañcaranehapraŋcucu,tuṅgalmalelānāgara
,babatyanāholiḥjuritbhomagnyā,miŋtuhuhujaŕkipatya.saŋnathānuliḥṅandikā,laḥtasirāpatiḥkatri,maṅketākaŕṣanehiṅwaŋ,mariŋ
tuṅgal·mlelāhaji,lawantāsirāyayi,patiḥkatigahumatuŕ,hambāṅiriŋpaṅeran·,hanuliḥmaṅkelumaris·,bhomā gnihaṅiriŋdeniŋkipā
tya.sakiŋglisiŋcinaritā,maṅke sirasāmpunprapti,bhomāgniwuskatĕmwa,mariŋtuṅgalmalelāhaji,bhomāgnihaṅliŋharis·,siṅgiḥtāsi
[23 23 A]
rāsaŋprabhu,hambāhamyaŕṣāwr̥ĕtā,munigarimhaneŋriki,wusñawitāmaraḥhiŋṅandikātwan·.tuṅgulmalelā haṅucap·,siṅgiḥbhomā rajāgni,sa
wyaktikadimaṅkanā,munigarimhaneŋriki,bhomāgnihaṅliṅaris·,siṅgiḥtāsirāsaŋprabhu,bayāsirālagya,mariŋᵒubayaneṅuni,hujarirāyanka
ndapsaŋjayeŋraṇā.sirahaṅambilnāgara,hiṅsunṅambilmunigarim·,maṅkanāhubayanira,maṅkesirandatanmeliŋ,mriŋhubayane ṅuni,sirā
liñokmariŋwuwus·,dudutr̥ĕhiŋmanuya,paṅrasane kayāhañjiŋ,ratuniṣṭṭā,tanyogyahaṅr̥ĕtaḥjagat·.tuṅgulmalelāᵒābrahmāntya [ 24 ][23 23 B]
23
n·,ṅruṅuliṅe bhomā gni,hanulyahaśruḥhaṅucap·,paranhujaŕbhomāgni,rumadāhiṅsuniki,tananāhubayaniṅsun·,marahiŋsirākunā
sapātāhikaŋᵒudani,mriŋhubayā,hiŋkunā sirālanhaṅwaŋ.bhomā gnihasruḥṅucap·,heḥtuṅgalmalelāhaji,hyaṅaŕkkāsirapawikan·,hiṅu
bayansirā ṅuni,kalawaniṅsunhikituṅgalmalelāmatuŕ,siṅgiḥtāsirayaŋṅaŕkkā,tubuhambāhanr̥ĕbenin·,hahubayā,kadihujaŕbho
māgnyā.saŋhyaŋsuŕyyaharisṅucap·,sakiŋtawaŋhanawurin·,tuhutākayāmaṅkāna,kadihujaŕbhomāgni,tuṅgal·malelāhamyaŕṣi,handikaniŋ
[24 24 A]
sūŕyyawuwus·,hawuwuḥkrodanira,nuliḥsirahasruḥtaṅliŋ,kaliṅanesaŋhyaŋsūŕyyāliñokalintaŋ.laḥhantośiṅsuneŋtawaŋ,tanwaṅdesirāsu
nbantiŋ,tuṅgalmalelāṅambara,haŕṣamr̥ĕjayāyaŋrawi,nuliḥhyaŋṅaŕkkāglis·,yaŋgnibinlaŋhiku,tuṅgalmalelākabaṣmā,gsĕŋrambute nr̥ĕpati,nuliḥ
tibatuṅgalmalelāhiŋl̥maḥ.sayanmawuwuḥbrahmāntyan·,hanuliḥsirāhataṅi,saŕwidenyaṅagĕmgaddhā,makā miwaḥpatiḥneki,waṅgāwajāwa
ṅgāwṣi,samāwusṅagĕmsulukun·,bhomā gnimaṅkāna,makāmiwaḥpatiḥneki,slokātakāslokapatiwiratjayā.pr̥ĕṣamawusṅagĕmgaddhā [ 25 ][24 24 B]
24
,hanuliḥsirahajurit·,hayudāmusuḥsumitr̥ĕ,hiŋkukuwuŋsleŋgitik·,samā wirāpr̥ĕjurit·,prabhuhapraŋsamā prabhu,patiḥhapraŋsamāpatya,slokā
takāmusuḥneki,waṅgāwajākalintaŋramenāhiŋyuddhā.putuŋgadākaropdhaŋ,waṅgāwajāmupuhaglis·,slokātakāsampunsigaŕ,dadhane ludira
muñcrit·,nuliḥtibāṅmasin·,slokapatimaliḥcucuḥ,hamusuḥwaṅgāwajā,haglispatiḥslokapati,hamupuhā,waṅgā wajāsampunpjaḥ.dhadhane
ludirāmdhal·,hanuliḥtibāṅmasin·,kocapatiḥwirātjayā,hayudālanwaṅgāwsi,samā wirahajurit·,wirātjayāhaglismupuḥ,waṅgāwsiwu
[25 25 A]
spjaḥ,kocapasirāsaṅaji,bhomāgni,hapraŋlantuṅgalmalelā.samātananākasoran·,yudānesaŋnathakaliḥ,putuŋgaddhākaropdhaŋ,hagli
srajābhomāgni,hamupuḥmlelālāhaji,sigaŕhikaŋgulunipun·,duliḥtibāpalatrā,sapjahemlelāhaji,bhomāgnihenakdeniŋholiḥhapraŋ.hanu
liḥsirāliṅgihā,tinaṅkildeniŋkiyowatiḥ,saŋnāthāhalonṅandikā,heḥtāsiraslokāpati,wirātjayāmakadi,pandĕmĕnsanakireku,sirapa
tiḥhanĕmbaḥ,hamit:hanulyalumaris·,slokāpati,makāmiwaḥwiratjayā.//mijil·//mĕndhĕslokātakāhiku,meḥsampuntinĕndĕmteki [ 26 ][25 25 B]
25
,kipatihanulyasirā,wiratjayāslokāpati,humatuŕmariŋsaŋnātha,siṅgiḥdewaśribhupati.sampunhambāmĕndĕmwawuŋ,saŋnāthaṅandikaharis·,
yanmaṅkānasirāpatya,maṅkinkaŕṣaniṅsuniki,haṅantoswoŋbodraṅkarā,manaḥhaŕṣāmaliḥjurit·.hnĕṅaknasaŋprabhu,kocapwadwamlelāha
ji,sisaniŋṅmasinpjaḥ,denāhiŋgustine wusmati,maṅkinkaŕṣanepr̥ĕṣamā,ñawitāmriŋbhomā gni.hanuliḥsirā lumaku,mariŋrajā bhomāgni,prasā
mahaṅatuŕsĕmbaḥ,siṅgiḥdewāśribhupati,hambāñawitāmriŋtwan·,ṅaturakĕnpatihurip·.bhomā gnilansumahuŕ,laḥtā sirasdhā
[26 26 A]
yeki,hiṅsunsukāhanampen·,pandenesirāhiriki,balikmaṅke hiṅsuntanya,mariŋsirāsamā hiki.laḥwarahnamaṅke hiṅsun·,pr̥ĕnahe
nimunigarim·,kaŋtinanyahatuŕsĕmbaḥ,siṅgiḥdewiśribhupati,yanriŋṅunipr̥ĕnaḥnekā,haneŋtilammunigarim·.saŋprabhuhalonhamuwus·,yanma
ṅkānasirā hiki,payumaṅke hulatanā,sirā dewimunigarim·,hanuliḥmaṅke lumampaḥ,saŋnāthalawankipatiḥ.miwaḥwadwabalāhiku,haṅu
latimunigarim·,wuspraptāpr̥ĕnahe sira,saŋprabhuhumuwusharis·,ᵒujarelwiŕgulādrawā,siṅgiḥdewimunigarim·.wnĕṅanā hiṅsunpintu,saŋsilu [ 27 ][26 26 B]
26
manhanawurin·,sapātāsirā neŋjabā,haŕṣawinaṅĕkankuri,saŋnathahalonhaṅucap·,hambahikibhomā gni.sumadyahaŕṣāhatmu,punkakaŋla
nsirāyayi,saŋsilumansumahurā,tanhar̥p:hiṅsunhamijil·,saŋprabhuhalonhaṅucap·,hajāmaṅkanā masyawi.denāpiŋsiṅgiḥhujaŕhiṅsun·,
sirāᵒāmakā hiṅsungusti,haṅadĕgmariŋkadatwan·,haṅgreḥsajrodagiŋpuri,saŋsilumansumahurā,tansukā hawaksunhiki.saŋprabhuhalonhamuwu
s·,marahiŋsirakipatiḥ,laḥtā sirawiratjayā,makā miwaḥslokā pati,paranmaṅke kedaḥhiṅwaŋ,didineholiḥhumañjiŋ.kipatiḥ
[27 27 A]
kaliḥhumatuŕ,siṅgiḥdewāśribhupati,bcik·gsĕŋhikitwan·,saŋprabhuliṅirāharis·,habĕnĕhaŕṣāne patya,nuliḥsirāpatiḥkaliḥ.ka
wismāninĕsĕŋhiku,kalintaṅagĕṅagni,ṅambarāmaṅkeṅawyata,siraradenpakuwaji,saŋnāthahawastumiṅal·,makamiwaḥsirāpatiḥ.
hanuliḥmaṅke linuruḥ,maŕmmayā denāhiŋsaṅaji,kipatiḥmiwaḥkaŋbalā,saparanparanhiṅusi,tankocapsirasaŋnātha,kawuwusĕnpa
kuwaji.wushasalinwaŕṇnanhipun·,kadiwaŕṇnaneriŋṅuni,wushandadiwanitā,ndaruŋmaṅke tindakneki,hanujuhaneŋnāgarā,wu [ 28 ][27 27 B]
27
sprptāmarahiŋmasjid·.woŋmenāhakalintaŋraṅu,tinaṅkildeniŋhopr̥ĕhaji,tanlyantarinahosan·,lampahe kigurit·wsi,kañcit:humaŕ
mmayāpraptā,hiŋṅaŕṣānebagiṇdhā miŕ.woŋmenak:halonhamuwus·,kamayaṅankakaŋprapti,polaḥkakaŋhalumampaḥ,humaŕmmayā hatuŕ
bakti,kahulāmatuŕpawikan·,polaḥhambahatitilik·.sadatĕŋhambapukulunsalinrupāhambaṅuni,handhadihikaŋ
wanodyā,lwiŕwaŕṇnanemunigarim·,nuliḥhambāhañawitā,mariŋtuṅgulmalelāhaji.kalintaŋsĕnĕŋsaŋprabhu,mariŋhambādukiŋṅu
[28 28 A]
ni,hiṅajak:hambāhanidr̥ĕ,nuliḥbhomāgniprapti,hikutal̥ŕlintaŋhedan·,mariŋhambādukiŋṅuni.hanuliḥsirāhacucuḥ,tuṅgul·mlelābho
māgni,hambādadalanehapraŋ,matituṅgul·mlelāhaji,makāmiwaḥpatiḥhirā,waṅgāwajāwaṅgāwsi.patihesaŋbhomā prabhu,slo
kā haṅmasin·,karimaṅke wirātjayā,makā miwaḥslokā pati,maṅke karisatrun·twan·,tatigālawansaṅaji.yanpatut:hatuŕ
hambeku,bdhikinenparāhaji,hamapagāsatrutwan·,woŋmanak:handikā haris·,marahiŋprajurit:hikā,lamjahuŕlanhumaŕmadi.ta [ 29 ][28 28 B]
28
ptanusĕntanuśiku,sadatkā darismanmaliḥ,patiḥmkaḥradenmaktāl·,prasamāsampunlumaris·,hiṅuntatdhugdhiṇdhāhamṣyaḥ,hanuṅgaŋkiskaŕyā
kṣi.tanadoḥkitambaklayuŋ,makāmwaḥparahaji,handaruŋlāmpahira,maṅke sirāsampunprapti,mariŋpr̥ĕnaḥsatruhikā,halamdawuŕnaŋtaŋjuri
t·.//dūŕmmā//kawaŕṇnātā woŋkupaŕmaṅke kapĕndak·,slokāpatihiŋṅaŕṣi,halamdawuŕṅucap·,sapāhikiwoŋkupaŕ,slokāpatihana
hurin·,laḥhyawoṅarab·,sunhikislokā pati.pamadenerajābomāgnihiṅwaŋ,prajāhipaŕwwādanti,balikṣirasapā,pola
[29 29 A]
helwiŕwoṅedan·,dĕdĕgehagĕŋlwiŕᵒukiŕ,sapākaṅaran·,warahĕnhiṅsunhaglis·.halamdawuŕhaśruḥdenāhirāṅandikā,heḥsirāslokā
pati,hiṅsunhajiselan·,sirāpatiḥhaṅucap·,pr̥ĕnaḥparan·jayeŋpati,lamdawuŕṅucap·,yāgustinhiṅsunhamiŕ.dukiŋkunāsunhuliḥkaso
ranyūdā,kipatiḥhalonhaṅliŋ,heḥhajiselan·,yenāsirāhidĕpmariŋṅwaŋ,bciknagāmriŋsiramiŕ,lamdahuŕṅucap·,paranhujaŕmukapiŕ.hake
niṅiŋhandagāmriŋhamiŕramṣyaḥ,tansukāhawakmami,balikpayuhapraŋ,sirapatiḥhaṅucap·,laḥtasirājisarandil·,wanimariŋṅwaŋ,srisippu [ 30 ][29 29 B]
29
nmupupari.halamdahuŕsr̥ĕṅĕntanbiṣāhaṅucap·,kĕdutpadoniŋlati,netranewushĕbaŋ,heraŋdeniŋmaṅkanā,wuwusesirā kipatiḥ,sirā ji
selāhan·,nahurinhiŋsuligi.sirā patiḥsr̥ĕṅĕnhamal̥shaṅgadā,nuliḥsirāsleŋgitik·,samatankasoran·,swesirāsleŋcidra,haglisirā jiŋsa
randil·,hamupuḥsirā,gulune patiḥkni.sigaŕr̥mĕkmalaḥhawoŕlawan·lmaḥ,surakwoŋharab:hatriḥ,slokāpatipjaḥ,wiratjayātu
mandaŋ,lwiŕsiṅhāṅubat:habit·,nuliḥkapapag·,lawanhajisarandil·.sirāpatiḥhaśruḥdenirāhaṅucap·,sapahikiwoṅaŕbi,laḥ
[30 30 A]
tarahĕniṅwaŋ,sumawuŕhajiselāhan·,yensiratanwruḥmriŋkami,yanhikihiṅwaŋ,jujulukjiŋsirandil·.balikmaṅkesirākupaŕsapānamā,wiratja
yānahurin·,hiṅsunikiwatya,patihebhomā gĕnya,pamutranpaŕwwādanti,wiratjayahiṅwaŋ,halamdahuŕhaśruḥhaṅliŋ.yanmaṅkanāsirā patiḥwirā
tjayā,payumaṅkehajurit·,kipatiḥhaṅucap·,dawĕgpupuḥnāhiṅwaŋ,halamdahuŕmupuḥhaglis·,patiḥtanhobaḥ,hanuliḥslenāgbantiŋ.lintaŋ
rame yudane samā prawirā,putuŋgadā karokris·,haglisirapatya,halamdahuŕcinandak·,knāwaṅkiṅaneneki,linbokṣirā,mariŋko [ 31 ][30 30 B]
30
ñcarawsi.ᵒumaŕmadihaglisirāmariŋhaŕṣā,katmulankipatiḥ,wiratjayāṅucap·,sapākitāwoṅarab·,lwiŕhukiŕrupane reki,ᵒir̥ŋlwiŕ
maṅsya,wtĕŋlwiŕwadukbabi.ᵒumaŕmadisr̥ĕṅĕnhanulyahaṅucap·,hajā maṅkānakapiŕ,yadyanhiṅsunhalā,maŕmmadiharanhiṅwaŋ,kitalwiŕrupaniŋha
ñjiṅ·,sapākaŋṅaran·,warahĕnhiṅsunhaglis·.sirāpatiḥhaśruḥdenirāhaṅucap·,laḥsirahumaŕmadi,hiṅsunkaŋkapatya,deniŋbhomā
gnirajā,pamutransaŕwwādanti,wiratjayā hiṅwaŋ,maŕmmadihasruḥhaṅliŋ.yanmaṅkānasirāpatiḥwiratjayā,payumaṅke hujarit·,ha
[31 31 A]
nuliḥhayudā,samāwr̥ĕkoṣawirā,sleŋgadāsleŋbantiŋ,cidrasleŋcidr̥ĕ,juŋjuŋjinuñjuŋgĕnti.sirapatiḥwiratjayāhaglisñandak·,waṅkiṅa
nehumaŕmadi,wuslinbokan·,mariŋjroniŋkuñcarā,surakwoŋkupaŕgumiriḥ,sadatkadarisman·,nuliḥsirāhumijil·.wuskatmulawanpatiḥ
wiratjayā,sadatkādarismanuliḥ,haśruḥdedyaṅucap·,sapā hikiwoŋkupaŕ,warahĕnhiṅsundenaglis·,kipatiḥṅucap·,hiṅsunhi
kipapatiḥ.deniŋsirāsaṅaprabhūbhomāgĕnya,paŕwwadantānāgari,wiratjayāhiṅwaŋ,kitāsapakaṅaran·,waraḥhnāhiṅa [ 32 ][31 31 B]
31
sundenhaglin·,kipatiḥṅucap·,hiṅsunikipapatiḥ.deniŋsirasaṅaprabhubhomāgĕnya,paŕwwādantānāhagari,wiratjayāhiṅwaŋ,kitasapā
kaṅaran·,warahnāhiṅsunaglis·,sadatkādarisman·,hasruḥdenyanawurin·.heḥtāpatiḥ,hiṅsunharankadarisman·,putrarajāhabṣi
,kipatiḥhaṅucap·,pr̥ĕnaḥpr̥ĕnaḥparanmriŋhamṣyaḥ,karanesaraneŋreki,sadatkā darisman·,haśruḥdenyanawurin·.heḥtāpatiḥdudu
hiṅsunhasasanak·,lawanbagiṇdhāhamiŕ,dukiŋṅunihiṅwaŋ,kasoŕdenirahamṣyaḥ,sirāpatiḥhaṅliŋharis·,laḥkadarirusman·,yansirahidĕ
[32 32 A]
pmami,bciknāsirāmariŋbagiṇdhāmṣyaḥ,kadarismanawurin·,paranhujaŕsirā,takenhiṅsunhandagā,marahiŋtwanbagindāmiŕ,tansukāhiṅwaŋ,laḥhyapayu
hajurit·.wiratjayāhaśruḥdenirā haṅucap·,kaliṅane sirawani,marihawakiṅwaŋ,ndatanwaṅdekasoran·,kitamusuḥhiṅsunniki,paṅkaḥcuma
ṅkaḥ,srisip:hyanmupupari.rajāsadasr̥ĕṅĕntanbiṣāhaṅucap·,kĕdutpandolati,hanulyahaṅgadā,wiratjayābrahmantyan·,hanuliḥmal̥sha
ṅgitik·,gadāsleŋgaddhā,hamdaŋsaliŋtamṣiŕ.rajāsadatkaṅelanhapatrayudā,malaḥknācinaṅkiṅ·,wusdinĕbokṣirā,mariŋjro [ 33 ][32 32 B]
32
niŋkoñcarā,nateŋyunhanuliḥmijil·,taptanuskaŕwwā,wuskapaṅgiḥlanhipatiḥ.wiratjayā haśruḥdenirahaṅucap·,heḥsapāmaliḥprapti,
dĕdĕgehapañjaŋ,hakĕmbaŕrupanira,taptanuskaliḥṅaturin·,heḥwoŋkupaŕ,ṅoŋprajurite hamiŕ.habiṣekātaptanusĕntanushiṅwaŋ,hi
yunankaŋnāgri,baliksirāsapā,kipatiḥhaṅucap·,wiratjayāhiṅsuniki,papatiḥhirādeniŋśribhomā gni.satyeŋyunan·haśruḥ
denirahaṅucap·,laḥyapayuhajurit·,hanuliḥhayudā,samāwirāprakoṣākinĕmbulansirākipatiḥ,swehayudā,gliswiratjayā
[33 33 A]
patiḥ.dancinandhakwaṅkiṅanenatheŋyudan·,sakaronecinaṅkiṅ·,wuslinĕbokan·,mariŋjroniŋkoñcarā,satyeṅalabhaglismijil·,haña
ṅkiŋpdaŋ,raspatiprawireŋjurit·.//smarandhanā//katmulawankipatiḥ,wiratjayāhaśruḥṅucap·,laḥsapāwoṅarabṣako,radenmaktalsuma
hurā,hiṅsunpatihiṅarab·,maktalkaŋbiśekanhiŋṣun·,hiṅalabtāwismankiṅwaŋ.yansirasapekikapiŕ,sirāpatiḥharisṅucap·,wiratjayāhiki
hiṅoŋ,pāmadenebomāgĕnya,bcanāhiŋpaŕwwādanṭā,radenmaktalhaśruḥmuwus·,yanmaṅkanāpayuhapraŋ.hanuliḥmaṅkehajurit·,sama [ 34 ][33 33 B]
33
tananākasoran·,hagliswiratjayā r̥ko,tañandakrahadenmaktal·,knā waṅkiṅanira,hanuliḥginbokṣampun·,marahiŋkoñca
rāwsyā.ᵒumaŕmayā nuliḥglis·,hanṅaḥmariŋpapraṅan·,katmukipatiḥmaṅko,wiratjayā haśruḥṅucap·,sapatā kitāwoṅarab·,lah·
hahe warahĕniṅsun·,rupanehalākalintaŋ.humaŕmayāhanawurin·,laḥtasirahikikupaŕ,ᵒumaŕmayāhikihiṅoŋ,babatokeha
nenāg:harab·,kitākosapabayā,kipatiḥharisumahuŕ,hinikiwiratjayā.ᵒumaŕmayahaśruḥhaṅliŋ,yanmaṅkanapayuhapraŋ,hanuliḥhayu
[34 34 A]
dār̥ko,sleŋgadāslenāgpdhaŋ,samāwirāpr̥ĕkoṣa,hagĕntijuñjuŋjinuñjuŋ,samā mĕntokĕnkaśaktyan·.mayāmayāpakuwaji,hicalnoraka
tiṅgalan·,sakiŋnabhikaśaktene,karanewiṣayāhical·,hañiṅidiŋmarutā,saŕwwitanpat:hamupuḥ,mariŋgulune kipatya.kipatiḥkrodāta
nsipi,tumuliḥhalonhaṅucap·,laḥtā humaŕmayār̥ko,hapakarane tā sirā,hicalnorakatiṅgalankewalatitiŕpamupuḥ,
lir̥mĕkaŋgulunhiṅwaŋ.ᵒumaŕmayāsayantitiŕ,mupuḥgulune kipatya,kipatiḥmarasnalane hanuliḥśwarāṅrikṅrak·,siṅgiḥsirāsaŋ [ 35 ][34 34 B]
34
nātha,hagetuluṅĕnpukulun·,denagehandikādewā.kipatiḥhumatuŕmaliḥ,siṅgiḥdewāśrinarendra,bontĕnnahĕnhambār̥ko,ha
maṅgiḥwoŋkadimaŕmayā,yudādahankatiṅgalan·,kewalātitiŕpamupuḥ,tibāmariŋgulunhambā.ᵒikitontonĕndr̥ĕpati,rambut:hambāsāmpu
ntĕlas·,tampak:hikaŋpdhaŋr̥ko,ᵒumaŕmayāmaliḥgaddhā,hulunirasaŋnātha,kipatiḥpiṅkĕlgumuyu,hanuliḥhalonmaturā.paranrasanenr̥ĕ
pati,pamupuhehumaŕmayā,saŋnāthasumahuŕhalon·,tuhuśaktiᵒumaŕmayā,lwiŕr̥mĕkgulunhiṅwaŋ,humaŕmayā maliḥmupuḥ,saŋprabhulintaŋbra
[35 35 A]
hmāntyan·.saŋnāthahaśruḥhaṅliŋ,laḥtāsirāᵒumaŕmayā,hapākaranetar̥pko,hayudātantiṅgalan·,bayā tāwdisirā,hayuddhā kala
wanhiṅsun·,laḥkantĕnāhugāsirā.didinehiṅsunhudadi,marahiŋrupane sirā,yanpkiktalārupane,maŕmayā lintaŋbrahmantyan·,nulyakato
nmaŕmayā,hiṅsunikitambaklayuŋ,saŋnāthahaśruḥhaṅucap·.laḥtasirapakuwaji,paranmaliḥkaŋkaśaktyan·,laḥcobanamaliḥhiṅoŋ,hūmaŕma
yāsumawurā,sapābisekinirā,haŕṣāwruḥkaśakteniṅsun·,saŋprabhuhaśruḥhaṅucap·.hiṅsunikibhomā gni,jumnĕṅeŋpaŕwwādaṇṭa, [ 36 ][35 35 B]
35
ᵒumaŕmayāndanwuwuse,laḥtasirābhomāgĕnyā,parandoṣawoṅarab·,karane sirāhaṅlurug·,saŋnāthahaśruḥhaṅucap·.heḥsirāhumaŕ
mayeki,tananāl̥mpirehamsyaḥ,mariŋhikihawak:hiṅoŋ,hiṅsunhaŕṣahamjahā,sirābagiṇdhāhamsyaḥ,didineholiḥwak:hiṅsun·,gaŕwwa
nepunhamiŕhamsyaḥ.sirādewimunigarim·,putranerajānuŕsiwan·,hikukaŋkinajap:hiṅoŋ,ᵒumaŕmayāhaśruḥṅucap·,heḥtāsirā
woŋkupaŕ,parankasaktyanireku,haŕṣamjaḥbagiṇdhāmṣyaḥ.saŋnathahaśruḥnawurin·,yansirāhaŕṣāwruha,mariŋkaśaktenehiṅoŋ,maṅkinhi
[36 36 A]
ṅsunmĕtoknā,nuliḥsirāsaŋnathā,hasalintaŋwaŕṇnānipun·,waluyā ratuniŋdetyā.ᵒumaŕmayānuliḥhaglis·,mĕntokĕnkaśaktenira,waluyāga
rudār̥ko,saŋprabhuhaśruḥhaṅucap·,tuhuśaktimaŕmayā,laḥmalisalinrupanmu,kaŋkadirupane kunā.ᵒumaŕmayāmaliḥwaŕṇnāhi,waluyawaŕṇnaneku
nā,tkaniŋsaŋkatoŋr̥ko,husanhandadirakṣasā,nuliḥsirāhaṅucap·,laḥtasirātambaklayuŋ,payuhayudālanhiṅwaŋ.sirāpatiḥdanhaglis·
,humĕdĕkmariŋsaŋnatha,kocapasaŋjayeŋtinon·,humtuhanenāgpapraṅan·,nitiḥpunskaŕyakṣā,raspatihañaṅkiduhuŋ,cahyanegalaŋ [ 37 ][36 36 B]
36
dumilaḥ.katmulawansaṅaji,saŋnathākagyatumiṅal·,tumuliḥtamuwushalon·,bayāhikimenak:hamṣyaḥ,pkikaŋwaŕṇnanirā,nuṅgaŋkudā mulu
diyu,laḥhagewarahĕnhiṅwaŋ,jayeŋraṇāhanawurin·,tansiwaḥhujaŕmukapiŕ,hiṅsunikijayeŋtinon·,kitāsapākaŋbiṣekā,śribhomā gniha
ṅucap·,hikitāpā parab:hiṅsun·,wiratjayākaŋsinambat·.hiṅsunikibhomā gni,jumnĕṅeŋpaŕwwādantā,woŋmenak:haśruḥhujare,maṅke si
ddhākaŕṣaniṅwaŋ,katmusamanathā,laḥpayumaṅkehacucuḥ,hanuliḥsirāhayuddhā.kinĕmbulanjayenāgpati,tankenāgguḥyadyanmaṅkanā,ṅubat:habi
[37 37 A]
tpamādaṅe,saŋprabhunuliḥkantakā,sirapatiḥhaṅaṅkat·,kaṅelankipatiḥhiku,hanuliḥtibakantakā.saŋprabhunuliḥhaṅliliŕ,maliḥtasira
hayuddhā,hamusuḥsaŋjayeŋtinon·,slenāggadāslenāgpdhaŋ,sirapatiḥṅlilira,maliḥtāsirahacucuḥ,kinĕmbulanjayeŋraṇnā.glis·rajā bhomā gni,ha
ñandakbagiṇdhā hamsyaḥ,knā hikaŋwaṅkiṅane,hanuliḥbinwaŋsira,tibamariŋsamudr̥ĕ,sirapatiḥhaglishiku,skaŕdyuwushinandak·.linĕbok:ha
nenāgkoñcari,saŋprabhuṅuṅsisaṅrahan·,kalintaŋsukāmanahe,makāmiwaḥsirāpatya,syaŋdaluwakāsukan·,haṅiṅoninbulanhi [ 38 ][37 37 B]
37
pun·,nĕṅgiḥhaneŋpasaṅgrahan·.//daŋdhaŋ//nĕṅaknārajābhomā gnihakāsukan·,gĕntiniŋkocapā,hiŋpuloskaŕkadatone,rajāpaṇdhitā
hiku,tiŕtthāmulyabiṣekaneki,hanakaŋputranirā,katrikataḥhipun·,wadontakaŋnuwasanuṅgal·,hayulintaŋ,harine jalukakaliḥ,pki
kaŋwaŕṇnanira.kaŋpawestripāpasihereki,mr̥ĕtthāhulan·,yanharinehikā,kibruṇāsmarāwaṣṭane,mwaḥgaṅgasmareku,biṣekanera
hadenmantri,lintaŋhemāhan·hiramā,dukālaneŋreku,saŋrajapaṇdhitāsira,sinewakā,mariŋbañciṅaḥsireki,padāhaṅanduraṣā.
[38 38 A] [ 39 ][38 38 B]
38
hambā,hambāsakiṅarab·,putrane saŋjayeŋtinon·,kirustamkaŋjujuluk·,hambāholiḥkasoranjurit·,hamusuḥpatiḥkupaŕ,
slokapatiḥhiku,pamadenebhomāgĕnya,nĕṅgiḥsakiŋ,paŕwwādantākaŋnāgari,saŋpaṇdhitākagyat·myaŕṣā.saŕwwiṅucapgaduḥkaki,hana
khiṅwaŋ,yansirātanwikan·,mariŋhikihawashiṅoŋ,ramantājayeŋsatru,hamisanlanramāhiki,bibine hawakgiṅwaŋ,hasanakṣatuhu,mariŋhi
bunirahamṣyaḥ,dukiŋkunā,hajāsirāwalaṅati,hiŋkenesirālanhiṅwaŋ.bapāhikitiŕtthāmulyānami,pr̥ĕnaḥputraniṅwaŋ
[39 39 A]
,nimr̥ĕtāhudwaṣṭne,maliḥharinehiku,gaṅgāsmarābrunāsmareki,hikināgaranbapā,nĕṅgiḥmulāsantun·,rustamhajāpakewĕhā
nĕṅgiḥriki,sar̥ŋlawanbapāhiki,mwaḥsanakirāsumā.radenrustam·ndansumahuŕharis·,siṅgiḥtwan·,hambāndanpamitā,mantukiŋmkaḥkada
tone,tumiñjojayeŋsatru,nawāpjaḥhutawihurip·,hapansatrupr̥ĕkoṣa,manawāwus·l̥buŕ,panagarāharabpunikā,deniŋku
paŕ,tanpr̥ĕnaḥmanaḥhambeki,saŋpaṇdhitaṅandikā.laḥtārustamhajāwalaŋṅati,mariŋharab·,sirāwuskasoran·,den·r̥sĕpkaŋhujahiṅoŋ [ 40 ][39 39 B]
39
,maṅkeharine reku,gaṅāsmarāhakonlumaris·,miwaḥkibruṇnāᵒāsmarā,radenrustamuwus·,hambāṅiriŋhamātwan·,yanmaṅkanā,saŋpaṇdhi
tahalonhaṅliŋ,laḥrustampayumal̥bwa.nulyamañjiŋsaŋpaṇdhitahaglis·,lawanrustam·,gaṅgāsmaramwaḥ,kibruṇāsmarārowaṅe,lawanharinire
ku,ratnadewimasmr̥ĕtthāśaśiḥ,sapraptanehiŋpuᵒā,paṇdhitāhamuwus·,heḥtāsirāmr̥ĕtthāhulan·,hanak:hiṅwaŋ,cawoshanapunaŋbukti
dimensirā hadahaŕ.mr̥ĕtāhulanhamitnulyaglis·,ṅametdahaŕ,wuspuputsadayā,hawibuḥkaŋpisuguhe,kaŋcarakahamundut·,katuŕma
[40 40 A]
riŋsaŋmahāyati,saŋpaṇdhitāhaṅucap·,haduḥhanak:hiṅsun·,rustamlaḥsirāhadahaŕ,hanak:hiṅwaŋ,par̥ŋlanharinereki,sumahuŕrahadenrustam·.laḥ
sandikāhambānampenin·,paweḥtwan·,saŋpaṇdhitāṅucap·,laḥhagehadahaŕr̥ko,radenrustamhamuwus·,siṅgiḥyayidyaḥmr̥ĕtthāśaśiḥ,mwaḥyayiga
ṅgāsmarā,bruṇnāsmarāhiku,pāpasaŋyayihadahaŕ,lawankakaŋ,mesĕmsirāmr̥ĕtthāśaśiḥ,siṅgiḥhambāpuṅkuran·.//paṅkuŕ//hanuliḥsirahadahaŕ
,radenrustamlawanimr̥ĕtthāsaśiḥ,miwaḥgaṅgāsmārahiku,kalawan·bruṇā smarā,radenrustamkalintaŋdenyahulaṅun·,mariŋdewimr̥ĕtthāhulan·, [ 41 ][40 40 B]
40
saŋmaṅkanāhugi.hulaṅunmriŋradenrustam·,wushadahaŕnuliḥhaṅinaŋsiri,hanā wustĕṅaḥdalu,rajāpaṇdhitawikan·,saŋpaṇdhitaharisdenirāhamuwu
s·,laḥtasirahanak:hiṅwaŋ,ninimaskumr̥ĕtthāśaśiḥ.pamantukāhanak:hiṅwaŋ,hiŋpamr̥ĕmanhikiwusmadyalatri,mr̥ĕtthāhulanhawotsantun·,hanuliḥsiramantukā,
sapraptanetumaṅkĕbluhuriŋkasuŕ,rustamkatondeniŋttiṅhal·,gaguliṅedenkasihin·.saŋpaṇdhitāharisṅucap·,heḥtārustamhajāhaṅubdakapti,warā
hĕndenkadituhu,hikiyenwaŕṇnanira,hipaṅawashulaṅunhiŋhanak:hiṅsun·,hajāsirahaṅakwā,warahĕnsunramāhiki.yanhanāpaṅaŕṣanirā,bapa
[41 41 A]
hikinoranāpañjaŋkapti,noraskĕlmanaḥhiṅsun·,hamuŋtāsirahugā,makāñandaŋhikāṅametputraniṅsun·,maṅkanāhaŕṣānira
rustamhajāṅubdākapti.radenrustamsumahurā,siṅgiḥtwanyanhindikātuhuhaśiḥ,haputrahambāpukulun·,hikukaŋpinajaphambā,sayaktineha
nākaŕṣānehambeku,mariŋyayimr̥ĕtthā hulan·,saŋpaṇdhitāhanahurin·.hanuliḥsiraṅandikā,mariŋputragaṅgā smarāsireki,miwaḥbruṇāsmara
hiku,haduḥsirāhanak:hiṅwaŋ,hathār̥nākakaŋṅirāhatātmu,rustamariŋsanakirā,mariŋdyaḥmr̥ĕtthāśaśiḥ.nuliḥkatigālumampaḥ,saŋpandhi [ 42 ][41 41 B]
41
tānuliḥsirahaguliŋ,kalintaŋkenakiŋkahyun·,kocaprahadenrustam·,sampunpraptāmariŋpr̥ĕnahesaṅayu,gaṅgāsmarābruṇāsmarā,hanuliḥhu
matuŕharis·.siṅgiḥkakaŋmr̥ĕtthāhulan·,laḥwaṅĕnhiṅsunpindudenhaglis·,mr̥ĕtthāhulanhalonmuwus·,hapagawenesirā,gaṅgā smarābruṇāsmara
harismuwus·,hambĕkinendeniŋramā,ṅaturaṇāmriŋsireki.paweḥbapāmriŋkakaŋ,hikiskaŕmakākakaŋsusumpiŋ,dewimr̥ĕtāhulanhaśruḥ,haṅwaṅĕni
kaŋlawaŋ,gaṅgāsmarābruṇāsmarāhaglismantuk·,kantunṣiraradenrustam·,hanuliḥsirāhumañjiŋ.kagyatdewimr̥ĕtthāhulan·,radenru
[42 42 A]
stamnuliḥhanambut:haglis·,saŕwwisirahalonmuwus·,haduḥyayimashiṅwaŋ,dentumulusirāyayimupuhiṅsun·,laḥdawĕg·yayitanidr̥ĕ,saŋdewinora
nahurin·.kewalāṅĕmbĕṅiŋwaspā,radenrustamhanuliḥhamuwusharis·,hajānaṅishariniṅsun·,nuliḥhaṅarasaras·,lwiŕkumbaŋtĕmbemaṅgiḥsariṇiŋ
santun·,hanuliḥsirāṅrumrumā,maṅkewustibākarasmin·.sakiŋglisiŋcaritā,sampunlamiradenrustam·haswami,meḥwentĕntrihulanhiku,bo
botnimr̥ĕtthāhulan·,kawaŕṇnāharajāpaṇdhitāhamuwus·,laḥtāsiragaṅgāsmarā,miwaḥbruṇāsmareki.paliṅgarāhanakhiṅwaŋ, [ 43 ][42 42 B]
42
nhadānenāgmĕkaḥpatenĕnsirāwoŋkapiŕ,gaṅgāsmarāhawotsantun·,miwaḥkibruṇāsmarā,ndanrahadensakaronulyalumaku,ndaruŋmaṅketi
ndaknira,laminehanarosaśiḥ.maṅkesampunsirāpraptā,haneŋharabradengaṅgāsmareki,miwaḥbruṇāsmareku,ndatanpgat:hasurak·,bho
māgnihalondenirahamuwus·,laḥtāsirāwiratjayā,swaransurak:hikuprapti.manawākadaṅehamsyaḥ,maṅkepraptādawĕgṣirāhu
mijil·,wiratjayāhawotsantun·,nuliḥsiralumampaḥ,wuskatmukipatiḥmaṅkesireku,mariŋradengaṅgāsmarā,miwaḥbruṇāsmare
[43 43 A]
ki.wiratjayāhaśruḥṅucap·,heḥwoṅarab·saponamane reki,waŕṇnānekalintaŋbagus·,sumawuŕkaŋtinanya,heḥwoŋkupaŕduduwoŋmkaḥ
kateṅsun·,hiṅsunsakiŋpuloskaŕ,putranehyaŋmahāyati.hiṅsunikigaṅgāsmarā,miwaḥhikibruṇāsmarākaŋnami,rustampr̥ĕnaḥhipenhiṅsun·
sirapatiḥhaṅucap·,laḥtāgaṅgāsmarābruṇnāsmareku,hapagawenetāsirā,karane praptaneŋriki.gaṅgāsmarābruṇnāsmarā,karadenāgsunwu
śiṅsunprapti,sumadyasunṅametmusuḥ,wĕŕtthiner̥kekupaŕ,haṅlurugā,sirāsaŋpr̥ĕwireŋsatru,balikṣirāsapaharan·,warahĕnsundenhaglis·. [ 44 ][43 43 B]
43
kipatiḥhalonhaṅucap·,hiṅsunikiwiratjayākaŋnami,pamadenesaŋprabhu,bhomāgnibiṣekā,pamutranhiŋpaŕwwādaṇṭasaŋprabhu,gaṅgāsmarā
bruṇāsmarā,haśruḥdenirānahurin·.yanmaṅkanāwiratjayā,payumaṅke kitālaniṅsuñjurit·,kipatiḥhalonsumawuŕ,hajāmaṅkānatwan·
,dentumulusṣiḥhirāmriŋhawak:hiṅsun·,kakaŋhikilintaŋhedan·,mariŋsirāhikikaliḥ.yayimakāhiṅsunsanak·,gaṅgāsmarābrunāsmarāsmuru
ntik·ndatansukāhawak:hiṅsun·,baliktāpayuhapraŋ,sirapatiḥhaśruḥdenirasumahuŕ,kaliṅanesirawanya,laḥhikisudukĕnkami.gaṅgāsmarā
[44 44 A]
bruṇnāsmarā,haśruḥnrajaŋsinĕmpalrakryanpatiḥ,wiratjayāmal̥spupuḥ,lintaŋrameniŋyudā,sirapatiḥhaglishañandakāhiku,gaṅgāsmarābruṇnā
smāra,skaronewuscinaṅkiŋ.hanuliḥsigrābinwaŋ,golaŋgaleŋsirāhaneŋwyati,nĕṅaknākaŋrumuhun·,hanamaṅke kocapā,saŋpaṇdhitātiŕttāmulya
sdĕk:haluṅguḥ,tinaṅkildenirarustam·,makāmiwaḥmr̥ĕtthāśaśiḥ//sinom·//kunĕŋmaṅke hiŋnāgara,gaṅgāsmarākasoŕjurit·,makāmi
waḥbruṇnasmarā,binwaŋdeniŋkipatiḥ,tibāhiŋwiṣmaneki,hiŋpaṅkonesanak:hipun·,saŋdewimr̥ĕtāhulan·,hĕmbasbobotesaŋ [ 45 ][44 44 B]
44
dewi,mtujalusaŋpaṇdhitalintaŋkagyat·.nulyasinambutkaŋputrā,bayāsirākasoŕjurit·,gaṅgāsmarābruṇāsmarā,nuliḥnabhihiliŕpra
pti,sinambutboñcoḥhiki,hanuliḥsirāhamuwus·,laḥtāsirapaṇdhitā,sunṅametputunireki,hiṅsun·ṅwaŋdidinetibāhiṅarab·.hiki
tāmakāṅasoraŋ,satrunewoŋmenak:hamiŕ,saŋpaṇdhitāsumahura,laḥtāsandikāyaŋhiliŕ,nuliḥsiranaṅiliŕ,glisinuratrareku,muṅguḥra
hadenrustam·,sirāhanr̥ĕbekaŋsiwi,hikaŋboñcaḥ,hanamākiwirāyuddhā.hanuliḥmaṅkebinuwaŋ,wirayudāmariŋwyati,kabontaŋ
[45 45 A]
banteŋneŋtawaŋ,kocapā śribhomāgni,marahiŋpusĕŕbumi,tanpgat:haṅantosatru,miwaḥsirākipatya,nĕŋkaŋboñcoḥhaneŋwyati,nuliḥtibā,
hiŋpaṅkoneśrinarendrā.rajābhomāgnikagyat·,hanuliḥsinambut:haglis·,sagetkatonpunaŋsūrāt·,hiŋdadaneboñcoḥhiki,yanwi
raṣāniŋtulis·,radenrustamn·nr̥ĕbesunu,kaŋnamaniŋboñcoḥhikā,wirāyudāhikaŋnami,bhomāgni,kalintaŋbrahmantyanirā.hanuliḥ
binantiŋsirā,hikaŋboñcoḥmariŋsiti,kipatiḥnulyamaturā,parankaranenr̥ĕpati,habantiŋboñcoḥhiki,saŋprabhuhalonhamuwus·,hiki [ 46 ][45 45 B]
45
putr̥ĕkirustam·,wirāyudāhikaŋnami,sirapatiḥkaŋboñcoḥmaliḥbinalaŋ.siboñcaḥwiṣāluṅguhā,saŋprabhumaliḥhambantiŋ,boñcaḥwiṣayāruma
ñjiṅkaŋ,kipatiḥmaliḥhambantiŋ,kaŋrareṅadĕgnuliḥ,saŋprabhuhumbantihiku,boñcaḥbiṣalumampaḥ,maliḥkipatiḥhambaniŋ,hikaŋboñcaḥ,nuliḥwisayā
haṅucap·.saŋprabhuwuwuḥbrahmantyan·,haṅraṣāraṣāhiṅati,salaminehawak:hiṅwaŋ,norāhanahĕnhamaṅgiḥ,boñcaḥkaŋkadihiki,binantiṅā
nsayanluhuŕ,nuliḥsirāsaŋnātha,hañandakrahadenmantri,wirāyuddhā,hinuliḥbiṣānārajaŋ.cinandakṣirasaŋnātha,makāmiwaḥsirapatiḥ
[46 46 A]
,binantiŋmarahiŋl̥maḥ,gulunehawoŕlansiti,saŋnāthanuliḥṅmasin·,mwaḥsirapatiḥwuslampus·,sabalanesaŋnathāśeṣaniŋpjaḥhalari,kañci
tpraptā,nabhihiliŕhaneŋtawaŋ.wirāyudānuliḥnĕmbaḥ,yaṅiliŕṅandikāharis·,laḥtāsirāwirāyudā,bayāsirātanhudadi,marahiŋka
witaniki,wirāyudāhawotsuntun·,tuhuhambātanwikan·,mariŋhikaŋyayaḥbibi,siṅgiḥnabhi,hiliŕsapāramanhambā.bagiṇdhāhiliŕṅa
ndikā,maṅkesunhasuŋhudadi,ramtāhiṅaranrustam·,putrane saŋjayeŋpati,ratuhiŋpusĕŕbumi,pr̥ĕnaḥhibunesireku,nidewimr̥ĕtthā [ 47 ][46 46 B]
46
hulan·,nĕṅgiḥmariŋpulośarī,saŋpaṇdhitātiŕtthāmulyanr̥ĕbeputra.hanāpr̥ĕnaḥramanirā,harinenimr̥ĕtāśaśiḥ,gaṅgāsmarābruṇāsmarā,
jaluwaŕṇnanehapkik·,wirayudāhatuŕbakti,maṅke hĕndijayeŋsatru,makāmwaḥsaŋpaṇdhitā,nabhihiliŕhanawurin·,saŋpanditanĕṅgiḥhaneŋpu
loskaŕ.heyaŋṅirābagindhāmṣyaḥ,hiŋsamudr̥ĕpr̥ĕnaḥneki,bunuwaŋdeniŋwoŋkupaŕ,hanāpr̥ĕnaḥsanakneki,ᵒumaŕmmāyāhikaŋnami,hiŋsuŕyya
cinatelhiku,putrane ᵒumaŕmmāyā,samaŕjayāhikaŋnami,kinoñcarā,miwaḥratusyunāgarā.halamdahuŕsatyaŋṅalab·,taptanustanu
[47 47 A]
skaliḥmiwaḥsadatkadarisman·,mwaḥrajāhumaŕmadi,pr̥ĕputraniŋparāhaji,patiḥkodratsamadikun·,bandaŕhusinmakāmwaḥ,siratdanusukāradis·,
banuḥhali,makāmwaḥkawusājaraḥ.hundakanebagiṇdhāmṣyaḥ,kabiṣekāskaŕyakṣi,hikuhumakādadawā,pr̥ĕr̥ṣamāhanenāgkoñcari,maṅketāsi
rāhugi,haṅuripwoŋmkaḥhiku,hikitāpunaŋpanaḥ,didine rasamāprapti,wirāyudā,hanuliḥhanambutpanaḥ.lajutāsirāhamanh·,kaŋkoñca
ranuliḥkni,binaktādeniŋpanaḥ,ṅiŋṅaŕṣānenabhihiliŕ,pr̥ĕrātunuliḥmijil·,sakiŋjrokoñcarahiku,samahaṅatuŕsĕmbaḥ,mariŋsirāna [ 48 ][47 47 B]
47
bhihiliŕ,wirāyudāmaliḥsirāhamaraha,tibamariŋwdhal·,sūŕyya,humaŕmmayānuliḥprapti,binaktādenikaŋpanaḥ,hiṅaŕṣanenabhihiliŕ,lintaŋwustāhiŋhati
,wirāyudāhaglishiku,maliḥhaṅlĕpaspanaḥ,tibāmalahiŋjaladrijayeŋraṇā,wuskĕnidenikaŋpanaḥ.binaktādenikaŋlaras·,hiṅaŕṣādenabhihi
liŕ,lintaŋtuṣṭābagiṇdhāmṣyaḥ,hatuŕsĕmbahiŋhyaŋhiliŕ,siṅgiḥhyaŋnabhihiliŕ,kalintaŋhaśiḥpukulun·,haṅurip·woŋhiŋharab·,nabhihiliŕnandhāharis·
,laḥwoŋmenak·,hajāhadādawanhujaŕ.woŋmenakmaliḥmaturā,siṅgiḥhyaŋbagiṇdhāhiliŕ,hikisapāhikaŋboñcaḥ,hyaŋhiliŕṅandikāharis·
[48 48 A]
,yansirātanhudadi,kinustamhanr̥ĕbesunu,ṅunidukkasoran·yudā,binuwaŋdeniŋwoŋkapiŕ,nuliḥtibā,rustamariŋpuloskaŕ.hiŋwismanesaŋpaṇdhita
,tiŕttāmulyahikaŋnami,hanr̥ĕbeputratatigā,kaŋpaṇdhuwāhikuhistri,hibuneboñcaḥhiki,mr̥ĕtthāhulankaŋjujuluk·,maliḥharine hikā,gaṅgāsma
rākaŋsawiji,bruṇnāsmarā,hikuputrane saŋpaṇdhitā.hikibiṣekaniŋboñcaḥ,wirāyudāhikaŋnami,woŋmenak:hasawuŕsĕmbaḥ,meliŋhambāsaŋhyaŋhi
liŕ,misanhambāsajati,sirasaŋpaṇdhitāhiku,nuliḥbagiṇdhāhamṣyaḥ,sinambutputunereki,miwaḥsirā,humaŕmayāmiluṅr̥ĕṅkulā.lawanratusyunāha [ 49 ][48 48 B]
48
ra,humakulrahadenṣiwi,laḥtāsirājayeŋr̥ṇā,deniŋsatrunewushĕnti,bcikpamantukṣireki,mariŋjroniŋnāgantun·,maṅgutsiramṣyaḥ,maṅke ha
nuliḥwuspamit·,wirāyudā,sungawāmriŋpuloskaŕ.//smarāndhanā//sawuŕsĕmbaḥbagiṇdhamiŕ,hambāhanuwunwacanā,miwaḥhumaŕmayār̥ko,samā si
raṅatuŕsĕmbaḥ,haṅiriŋhakayunan·,miwaḥpararatusyu,wuspraptāmariŋnāgara.kawaŕṇnāhānabhihiliŕ,wuspraptāhiŋpuloskaŕ,kagyatsaŋpaṇdhitā
r̥ko,nābhihiliŕhaṅandikā,laḥtāsirāsaŋpaṇdhitā,hikiputranesireku,hiṅsunṣyaḥmarahiŋsirā.nabhihiliŕmantuknuliḥ,paṇdhitāhe
[49 49 A]
gaŕkaŋmanaḥ,miwaḥradenrustam·r̥ko,lansirānimr̥ĕtthāhulan·,sakiŋglisiŋcaritā,tanpgat:hasukan·r̥ko,kocapārahadenrustam·.mantu
kmariŋpusĕŕbhūmi,wuspraptāriŋjropurā,hamar̥kṣaŋjayeŋtinon·,woŋmenak·hegaŕriŋmanaḥ,tanpgat:hakāsukan·,makāmiwaḥtambaklayuŋ,la
wanratusyunāgara.samatenin·kbosampi,haṅiṅonibalanira,pr̥ĕṣamāsukāmanahe,l̥wiḥtā bagiṇdhā hamṣyaḥ,noraskĕlhiŋwr̥ĕda
yā,tanpgat:hasukanhiku,sadinādināmaṅkanā.kocaplaminesiramiŕ,haṅlampaḥpaṅkoniŋhyaŋ,hasusuruḥmriŋpr̥ĕkaton·,miwaḥmriŋputr̥ĕpo [ 50 ][49 49 B]
49
trakā,mākadiwadyābalā,syaŋdināsyaŋdalu,maṅke sampunhaluwaran·.woŋmenakbubaŕnuliḥ,malābuhiŋkadyapurā,mwaḥsutāpotraka
ne,samimalābuhiŋpurā,kocapāhikaŋpranātha,samāswaŋswaṅanmantuk·,hnĕṅaknāwustamat·.0.puput·sinuratriŋrahinā,r̥,pa,wara
matal·,titi,paŋ,piŋ,14,śaśiḥ,ka,3,raḥ,0,tĕṅĕk·,1,ᵒiśaka,1910,waŕṣaniṅlokā.kasūrāt:hantuk·hidābagusmadhe jlaṇṭi
k·,riŋgriyākacicaŋhamlapurā,karaṅhāsĕm·bali.//ᵒikipaŕwwādaṇṭā//
[50 50 A]